________________
*
*
*
+KARANAS
पविसिसा जेणेव देवच्छंदए तेणेव उवागच्छति २त्ता आलोए जिणपडिमाणं पणामं करेति २ सा लोमहत्थगं गेण्हति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थरणं पमजति २ सा सुरभिणा गंधोदएणं पहाणेति २सा दिव्वाए सुरभिगंधकासाइए गाताई लूहेति २त्ता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपह अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिब्वाइं देवदूसजुयलाई णियंसेह नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अञ्चेति २ त्ता पुष्फारुहर्ण गंधारुहणं गाला राहणं परमारणं मुगाहणं लाभरणारुहणं करेति करेत्ता आसत्तोसत्तथिउलवबग्धारितमल्लदाम० करेति २ त्ता अच्छेहि सण्हेहिं [ सेएहिं ] रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अवमंगलए आलिहति सोस्थियसिरियच्छ जाव वप्पण अवमंगलगे आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपन्भवविप्पमुक्केण दसवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २ सा चंदप्पभवहरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं धूमवटि विणिम्मुयंत वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अस्थजुत्तेहिं अपुणरत्तेहिं संथुणइ २ सा सत्तट्ट पयाई ओसरति सत्तहपयाई ओसरिता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्वाणं धरणि
*
****