________________
नानि वाहत्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि, वासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासन प्रज्ञप्तं, तेषां च सिंहासमानां वर्णनं विजयदूष्यवर्णनमशवर्णनं दामवर्णनं च प्राग्वत् ॥ तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ खस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरसः प्रस्येकं प्रत्येक मणिपीठिका: प्रज्ञप्ता:, ताश्च मणिपीठिकाः प्रत्येक प्रत्येक षोडश योजनान्यायामविष्कम्भाभ्यां अष्ठों योजनामि बाहल्येन
सर्वासना मणिमय्योऽच्छा इत्यादि प्राग्वद् यावत्प्रतिरूपाः ॥'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक २ चैत्यस्तूना: पद प्राप्ताः ।। 'ते णं चेहराथमा' बनादि, ते चैरास्तुपा: षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि योडश योजनान्यूईमुच्चै
स्त्वेन, ते च शशाकुन्ददकरजोऽमृतमथितफेनपुतसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि, तेषां | - चैत्यस्तूपानामुपरि अष्टाषष्टी मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः ॥ 'तेसि ण'मि
त्यादि, तेषां चैत्यस्तूपाना प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन घतलो मणिपीठिकाः प्राप्ताः, वाश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वासना मणिमण्यो यावत्प्रतिरूपाः ।। 'तासि ण'मित्यादि, वासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पचनु शतप्रमाणा इत्यर्थः सर्वासना रबमयः संपर्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तपथा-पूर्वस्वां, दिशि ऋषमा दक्षिणस्यां वर्द्धमाना: अपरस्यां चन्द्रानना: उत्तरस्यां वारिपेयाः ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहत्येन सर्वासना