________________
मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक प्रत्येकं चैत्यवृक्षः प्राप्तः, ते च चैत्यक्षा ४ अष्टौ योजनान्यू मुबैस्लेन अर्द्धयोजनमुद्वेधेन द्वे योजने उबैरत्वेन स्कन्धः स एवार्खयोजनं विष्कम्भेन यावाहुमभ्यदेशमागे जा
विनिर्गता शाखा विडिमा सा षड् योजनान्यूईमुहंस्त्वेन, साऽपि चार्खयोजनं विष्कम्भेन, सर्वाप्रेण सातिरेकाण्यष्टौ योजनानि :-8 शता । तेसि णमयमेयारूवे वण्णावासे पण्णत्ते' इत्यादि चैयवृक्षवर्णनं विजयराजधानीगतचैत्यक्षवदाननीयं यावालसावर्णनमिति ॥ 'तेसिमियादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तका: सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि 'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका
अष्टौ योजनाम्यायामविष्कम्भाभ्यां चबारियोजनानि बाहल्येन सर्वासना मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि णमित्यादि, 18 तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रात:, ते च महेन्द्रध्वजाः पष्टिोजनान्यूद्धभुबैस्त्वेन योजनमुढेधेन योजनं नि
कम्मेन वजमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः
कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि, तेषां महेन्द्रध्वजानां पुरतः | 15 प्रत्येकं प्रत्येक नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'ताओ नंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनश
तभायामविष्कम्भाभ्यां पचाशदू योजनानि विष्कम्भेन दश योजनान्युद्वेधेन अच्छाओ सण्हाओ रययमयकूलाओं इत्यादि पुस्करिणीवर्णनं जगत्युपरिपुष्करिणीवक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, वाथ नन्दापुष्करिण्यः प्रत्येक प्रत्येकं पनवरबेदिकया प्रत्येक प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रशसानि तेषां वर्णनं
AAAAA