________________
म:- अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवाद उत्कलिकाभि: प्रचुरतराभिः सम्मिश्रो यो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः सम्मिश्रो यो बातः, गुञ्जावातो यो गुञ्जन् शब्दं कुर्वन् जाति, झञ्झावात : सदृष्टि:, अशुभनिठुर इत्यन्ये, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, घमवातो धनपरिणामो वातो रत्नप्रभा पृथिव्याद्यधोवर्त्ती, तनुवातो - विरलपरिणामो धनवातस्याधः स्थायी, शुद्धवातो मन्दस्तिमितो, बस्तिरत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत्, तथा शरीरादिद्वार कलापचिन्तायां शरीरद्वारे चखारि शरीराणि औदारिकवैक्रियतैजसकार्मणानि चत्वारः समुद्घाताः - वैकियवेदना कथायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त्त वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निर्व्याघातेन षदिशि व्याघातं प्रतीत्य स्मात्रिदिशि स्वाचतुर्दिश स्यात्पश्य दिशि, लोक निष्कुटादावपि बादरवातकायस्य सम्भवात् शेषं सूक्ष्मवातकायवत्, उपसं हारमाह - 'सेत्तं वाडकाइया' इति ॥ उक्ता वातकायिकाः, सम्प्रत्यौदारिकत्रसानाह
·
से किं तं ओराला तसा पाणा १, २ चडव्हिा पण्णत्ता, तंजहा - बेइंदिया तेइंदिया चरिंडिया पंचेंदिया || ( सू० २७ )
अथ केते औदारिकरसाः १, सूरिराह - औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पश्वेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनत्राणरूपाणि इन्द्रियाणि येषां वे त्रीन्द्रियाः, चत्वारि स्पर्शनरसनप्राणचक्षूरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पच स्पर्शनरसनप्राणचक्षुः श्रोत्ररूपाणि इन्द्रियाणि येषां ते पश्चेन्द्रियाः ॥ तत्र द्वीन्द्रियप्रतिपादनार्थमाह