________________
इन्टरन
हेब सव्वं। एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुखरसमुदं पारस जोयणसहस्साई ओगाहित्ता चंददीवा अपणंमि पुकखरवरे दीवे रायहाणीओ त. हेव । एवं सूराणवि दीवा पुक्खरवरदीवस्स पञ्चस्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुह वारस जोयणसहस्साई ओगाहित्ता तहेव सञ्चं जाव रायहाणीओ दीविल्लगाणं दीवे समुदगाणं समुद्दे चेव एगाण अभितरपासे एगाणं वाहिरपासे रायहाणीओ दीविल्लगाणं दीयेसु समुदगाणं समुद्देसु सरिणामतेम (म० १६० ) हमे णामा अणुगंतव्या, जंबुद्दीवे लवणे धायइ कालोद पुक्खरे वरुणे। खीर घय इक्ख धरोयगंदी अरुणवरे कुंडले स्यगे॥१॥ आभरणवत्थगंधे उप्पलतिलते य पुदयि णिहिरयणे । चासहरदहनईओ विजया वक्खारकप्पिदा ॥ २॥ पुरमंदरमा
वासा कूडा णक्स्त्रत्तचंदसूरा य । एवं भाणियव्वं ॥ (सू० १६६) 'कहि णं भंते !' इत्यादि ॥ क मदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपौ प्रज्ञौ ?, भगवानाह-'गोयमे'यादि सबै गौतमद्वीपवत्परिभावनीयं, नवरात्र जम्बूद्वीपस्य पूर्वस्या दिशीति वक्तव्यं, तथा प्रासादाववंसको वक्तव्यः, तस्य चा. यामादिप्रमाणं तथैव, नामनिमित्तचिन्तायामपि यस्नानुल्लिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहस्रपत्राणि चन्द्रप्रभाणि-चन्द्रवगोनि, चन्द्रौ च ज्योतिपेन्द्रौ ज्योतिषराजी महद्धिको यावत्पत्योपमस्थितिको परिवसतः, तौ चन्द्रौ प्रत्येकं चतुर्णा सामानिकसहस्राणां चनमृणामअमहिषीणां सपरिवाराणां तिसृणां पर्षदा सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामालरक्षकदेवसहस्राणां खस्य