________________
CASE%E%%
कतिविभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह-गौतम ! त्रिविधः प्रज्ञप्तः, तद्यथा--'धनोदधिवलयः' वलयाकारघनोदधिरूप इत्यर्थः, एवं घनवातवलयस्तनुवातवळ्यश्च, इयमत्र भावना-सवांसां पृथिवीनामधो यत्प्राग वाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, ते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमाना: स्वस्वपृथिवीपर्यन्तेषु तनुवरा भूत्वा स्वां स्वा पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामुनि वलयान्युश्यन्ते, तेषां च वलयानामुबैरत्वं सर्वत्र वस्खपृथिव्यनुसारेण परिभावनीय, तिर्यग्बाहल्यं पुनरमे वक्ष्यते, इदानी तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रअप्रभायाः पृथिव्याः शेषासु दिन, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्ष प्रत्येकं २ विभागसूत्रं भणितव्यम् ।। सम्प्रति घनोदधिवलयस्य तिर्यग्बाइल्यमानमाह
इमीसे णं भंते रयणप्प० पुढवीए घणोदधिवलए केवतियं थाहल्लेणं पण्णते?, गोयमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते । सक्करप्प० पु० घणोदधिवलए केवतियं थाहल्लेणं पण्णत्ते?, गोयमा! सतिभागाइं छजोयणाई बाहल्लेणं पण्णसे । वालुयप्पभाए पुच्छा गोयमा तिभागूणाई सस जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पण्णते । धूमप्पभाए सतिभागाई सत्त जोयणाई पण्णसे। तमप्पभाए तिभागूणाई अट्ट जोयणाई। तमतमप्पभाए अट्ट जोयणाई॥इमीसे करयणप्प० पु० घणवायवलए केवतियं वाहल्लेणं पण्णते,गोयमा! अद्धपंचमाई जोयणाई थाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई बाहल्लेणं पण्णत्ताई,