________________
-
-
BHARASHTRA
कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणुस्सभेयो भाणियन्वो जहा पण्णवणाए' इति, एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्ध इति तस एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायो शरीरद्वारे पञ्च शरीराणि, तद्यथा-औदारिक वैक्रियमाहारकं तेजसं कार्मणं च, मनुष्येणु गभारसम्भवात भदाणादनादने जपन्यतोहगाहना अकुलासायेयभागमात्रा उत्कर्षततीणि गव्यूतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारे षडपि संस्थानानि, कषायद्वारे क्रोधकधायिणोऽपि 8 मानकषामिणोऽपि मायाकपायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात् , सञ्ज्ञाद्वारे आहारस. ज्ञोपयुक्ता भयसझोपयुक्ता मैथुनसझोपयुक्ता लोभसञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागननुष्याः, व्यवहारतः सर्व एव चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सम्झादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराश्रयम् । सम्झा लोकाश्रया सर्वाः, भवाकुरजलं परम् ॥ १॥" लेश्याद्वारे कृष्णलेश्या नीललेइया: कापोतलेश्यास्तेजोलेश्या: पालेश्याः शुष्ठलेश्या
अलेश्याश्च, तत्रालेश्या: परमशुक्नुध्यायिनोऽयोगिकेवलिनः । इन्द्रिपद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयु४.क्ताच, तत्र नोइन्द्रियोपयुक्ता: केवलिनः, समुद्यातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवात् , समुद्घातसमाहिका चेमा
गाथा-"यणकसायमरणतिए य वेउचिए य आहारे । केवलियसमुग्याए सत्त समुग्धा इमे भणिया ॥१॥" सझिद्वारे सम्झिनोऽपि नोसझिनोअसम्झिनोऽपि, तत्र नोसज्ञिनोअसज्ञिनः केवलिनः । वेदवारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकदेदा
१वेदनः कषायः मारणान्तिकच वैकयिकश्चा हारकः । कैवलिकः समुद्घातः सप्त समुद्घाता इमे भणिताः ॥१॥