________________
*
****
*
अपि अवेदा:-सूक्ष्मसम्परायादयः, पयोप्तिद्वारे पश्च पर्याप्तयः पश्चापयालयः, भाषामनःपर्यास्योरेकवेन विवक्षणात, दृष्टिद्वारे त्रिविघदृष्टयः, तद्यथा-केचिन्मिथ्यादृष्टयः केचित्सम्यग्दृष्टयः केचित्सम्यग्मिथ्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यथा-चक्षुर्दर्शना अचक्षुर्दर्शना अवधिदर्शना: केवलदर्शना:, शानद्वारे ज्ञानिनोऽज्ञानिनश्च, तत्र मिथ्यादृष्टयोऽजानिनः सम्यग्दृष्टयो ज्ञानिनः, 'नाणाडि |पंच तिष्णि अण्णाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि, सा च भजना एवम् केचिहिज्ञानिनः केचित्रिज्ञानिनः केचिच्चतु निनः केचिदेकज्ञानिनः, तत्र ये द्विशानिनस्ते नियमादाभिनिचोधिकज्ञानिनः श्रुतज्ञानिनश्च, ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्व, अथवाऽऽभिनियोधिकज्ञानिनः श्रुतज्ञानिनो मन:पर्यवशानिनश्च, अवधिज्ञानमन्तरेणापि मनःपर्यवज्ञानस्य सम्भवात् , सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात् , ये चतुर्शानिनस्ते
आभिनिखोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्च, ये एकजानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेपज्ञानाप|गमात् , नटुंमि उ छाउमथिए नाणे" इति वचनात् , ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगम: ?, यावता यानि शेषाणि मत्या
दीनि ज्ञानानि स्वस्थावरणक्षयोपशमेन जायन्ते ततो निर्मुलस्वस्वावरणविलये तानि सुतरां भवेयुधारित्रपरिणामवत् , उक्तश्च-"आ-14 ५ वरणसविगमे जाई विजंति मइसुयाईणि । आवरणसम्वविगमे कह ताई न होति जीवस्स! ।। १ ।" उच्यते, इह यथा जात्यस्य
मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमतावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुपजायते, नसा च कचित्कदाचित्कश्चिद्भवतीत्यनेकप्रकारा, तथाऽऽमनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेदकरणकपार
नटे तु छानस्थित झाने. २ आवरणदेशविगभे यदि तानि भवन्ति मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ॥१॥
**