________________
न्द्रद्वीपो नाम द्वीपो प्रज्ञप्ती, तौ च माहीपण्डद्वीपापोन -धानी गानोपदिशि अकोननवतियोजनानि चत्वारिंशतं च पश्चनवति-18. भागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशी, शेषवक्तव्यताऽभ्यन्तरलावणिकचन्द्रद्वीपबद्वक्तव्या, अत्रापि राजधान्यो स्वकीययोद्वीपयोः पूर्वस्या तिथंगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे वकव्ये, एवं वाहलावणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरमन्त्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तालवणसमुद्रं पूर्वस्त्रां दिशि द्वादश योजनसहस्राण्यवगाह्येति बकव्यं, राजधान्यावपि वकयोद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति । सम्प्रति धातकीपण्डगतचन्द्रादियद्वीपवक्तव्यताममिधिसुराह-कहि णं भंते !' इत्यादि, क भदन्त धातकीपण्बुद्वीपगतानां चन्द्राणां, नत्र द्वादश चन्द्रा इति बहुवचनं, च. न्द्रबीपा नाम द्वीपा: प्रज्ञप्ताः?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालोदं समुद्रं द्वादश योजनसहनाण्यवामात्र धातकीषण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपबद्वक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूई द्वौ कोशौ उच्छ्रितौ इति वक्तव्यं, तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयाना द्वीपानां पूर्वतस्तिर्यगसयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीपण्डे द्वीरे द्वादश योजनसहस्राण्यवगाह विजयाराजधानीवद्वक्तव्याः, एवं धातकीपण्डगतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं धातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राग्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीपण्डे द्वीपे शेषं तथैव || सम्प्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपिपादयिपुराह-'कहि गंभंते।' इत्यादि, 'कालोयगाण'मित्यादि, क भदन्त ! 'कालोदगानां कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः, भगवानाह-गौतम! कालोदसमुद्रस्य पूर्वस्माद वेदिकान्ता