________________
सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पल गर्दभक पद्म-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईवद्रक्तं पन सुभग-पनविशेष: सौग|न्धिकं कल्हारं पौण्डरीक-सिताम्बुजं तदेव बृहत् महापौण्डरीक शतपत्रसहस्रपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदो, 'पत्तेयं । इति प्रतिशब्दोऽत्राभिमुख्य लक्षणेनाभिप्रदी आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पावरवेदिकापरि-2 क्षिप्ताः प्रत्येकं वनखण्डपरिक्षिप्ताश्च 'सयंभूरमणपज्जवसाणा' इति जम्बूद्वीपादयो द्वीपा: स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असोया द्वीपसमुद्राः प्रशप्ता हे श्रमण! हे आयुष्मन् ! इह
'अस्सि तिरियलोए' इत्यनेन स्थानमुक्तम् , 'असा इत्यनेल सबा, 'बुगुणादुगुणमिवादिना महत्त्वं 'संठाणतो' इत्यादिना IN संस्थानम् ॥ सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाइ
तत्थ णं अयं जंबुद्दीचे णामं दीवे दीवसमुहाणं अम्भितरिए सव्यखुड्डाए या तेलापूपसंठाणसंठिते वहे रहचकवालसंठाणसंठिते वढे पुक्खरकण्णियासंठाणसंठिते व पडिपुन्नचंदसंगणसंठिते, एक जोयणसयसहस्सं आयामविक्खंभेणं तिषिण जोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्ताधीसे जोयणसते तिणि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलक च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥से णं एकाए जगतीए सव्वतो समता संपरिक्खित्ते॥ सा णं जगती अह जोयणाई उई उच्चत्तेणं मूले वारस जोयणाई विक्खंभेणं मज्झे अह जोयणाई विखंभेणं उपि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मजझे संखित्ता अपि तणुया