________________
..
सिमता येषां तानि तथाऽर्द्धचन्द्रैचित्राणि - नानारूपाणि भूतानि मा फन्द्रमित्र, उतः पूर्वपदेन विशेषणसमासः, नानामणिमयी भिमभिरलङ्कृतानि नानामणिमयदामालङ्कृतानि अन्तर्बहिश्च ऋक्ष्णतपनीयरुचिरवालुकानां प्रस्तट :- प्रस्तारो येषु तानि तथा शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि व्यक्तम् ।। 'तेसि णं दाराण' मित्यादि, तेषां द्वाराणामुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो-द्विप्रकारायां नैषेधिक्यां नैषेधिकी- निषीदनस्थानं द्वारकुड्यसमीपे नितम्ब इत्यर्थः षोडश षोडश बन्दनकलशाः प्रज्ञप्तः, वर्णकस्तेषां वाच्यः, स चैवम् —'ते णं वंदणकलसा चरकमलपइट्टाणा सुरभिवरवारिपडिपुण्णा दणकरचचागा आविद्धर्कठेगुणा परमुप्पल पिछाणा सव्वरयणामया अच्छा जाव पटिरुवा मध्या महया इंदकुंभसमाना पता समणाउसो !" व्यकं नवरं 'महया महया' इति अतिशयेन महान्तः 'इन्द्रकुम्भसमाना: ' महाकुम्भप्रमाणकुम्भसहशाः, 'एवं नेयव्यं जाव सोलस वणमालाओ पन्नताओ' 'एवम् अनेन प्रकारेण तावभेतव्यं यावत्पोश वनमालाः प्रज्ञप्ताः, तचैवम्— 'सि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पन्ना, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवलाल खिं खिणीजालपरिस्खित्ता अभ्भुग्गया निसा तिरियं सुसंगहिया अहे पन्नगद्धरूषा पन्नगसंठाणसंठिया सव्चत्र| इरामया अच्छा जान पढिरूवा महया महया गयदेतसमाणा पश्नत्ता समणाउसो, तेसु णं नागदंतकेसु बहवे किण्हसुतवट्टदग्धारि - यमलदामकलावा नील सुप्त षट्टवग्धारियमलामकलावा०, ते णं दामा तवणिज्जलंबूसगा सुबण्णपयरगमंडिया अण्णमण्णमसंपत्ता पुव्यावरदाहिणुतरागपाई बापहि मंदार्य मंदाय मेइज्जमाणा एइनमाणा पलंबमाणा पलंबमाणा पक्षमाणा पक्षमाणा ओरालेणं मणुश्रेणं मणहरेणं कण्णमणनिकरेणं सण से परसे सन्तो समंता आपूरेमाणा सिरीप अईव उवसोमेमागः चिति, देसि णं