________________
नायोगतो महाऽनर्थप्रसङ्गादिति" एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपप्लवाय धूमकेतब इकोस्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तोत्र महाशातनाभाज: प्रविपत्तव्या अपकर्णयितव्याश्च दूरतस्तत्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुलमाह-एएसि णमित्यादि। प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यपञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात् , तेभ्यो | वाग्योगिनोऽसल्येयगुणाः, द्वित्रिचतुरसब्ज्ञिपञ्चेन्द्रियाणां वाग्योगिलात् , अयोगिनोऽनन्तगुणाः सिद्धानामनन्तस्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ।।
अहवा चाउम्विहा सव्वजीवा पपणत्ता, तंजहा-इस्थिवेयगा पुरिसवेयगा नपुंसगबेयगा अवेयगा, इथिवेधगा भंते। हास्थवेदएत्ति कालतो केवचिरं होति ?, गोयमा! (एगेण आएसेण) पलियसयं दसुत्तरं अहारस चोदस पलितपुहुतं, समओ जहण्णो, पुरिसवेदस्स जह० अंतो० उको० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह. एकं समयं उक्को० अर्णतं कालं वणस्सतिकालो । अवेयए दुविहे प०-सातीए वा अपजवसिते सातीए वा सपअवसिए से जह एक स० उको अंतोमुः । इस्थिवेदस्स अंतरं जह• अंतो० उको० वणस्सतिकालो, पुरिसवेदस्स जह० एग समयं उको० वणस्सहकालो, नपुंसगवेदस्स जह० अंतो० उको० सागरोव
A
AAAE%E