________________
इति चन्दनपटै:-चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि वोरणानि प्रतिद्वार-15 देशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकततोरणप्रतिद्वारदेशभागानि, तथा 'आससोसत्तविपुलयष्टवग्धारियमल्लदामकलावा' इति आ-अबाङ अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊई सक्त उत्सक्त: उल्लोचतले उपरि संबद्ध इत्यर्थः विपुलो-विस्तीणों वृत्तो-वर्तुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तामि आसमोत्सतविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा-सुरभिगन्धेन मुक्केन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुलोपचारकलितानि, तथा कालागुरु:-प्रसिद्धः प्रवर:-प्रधानः कुन्दुरुष्क:-चीडा तुरुकं-सिल्हकं कालागुरुश्च || प्रवरकुन्दु रुष्कतुरुष्के च कालागुरुप्रचरकुन्दुरष्कतुरुष्काणि तेषां धूपस्य यो मपमपायमानो गन्ध उस्त-तस्ततो विप्रसृतसेनाभिG. रामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुष्कतुरुकधूपमघमघायमानगन्धोद्धताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः ते
|च वे वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एध्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत 8 श्व गन्धवर्चिभूतानि, सौरभ्वातिशयाद् गन्धद्रव्यगुटिकाकस्पानीति भाषः, तथाऽप्सरोगणानां सङ्कः-समुदायस्तेन सम्यग्-रमणीयतथा विकीर्णानि-ध्यानानि अप्सरोगणसङ्कविकीर्णानि, तथा दिव्यानामावोद्यानांवेणुवीणामृदङ्गानां ये शब्दास्तै: संप्रणदितानि-सम्य
श्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्रमयानि-सर्वालना सामस्त्येन रखमयानि म त्वेकदेशेन सर्वरसमवानि-समस्तरबमयानि अच्छानि-आकाशस्फटिकवतिस्वच्छानि सलमानि लक्ष्य्यदलस्कन्धनिष्पमानि श्लदणदलनिष्पत्रपटवत् लण्हानि-मसूणानि धुण्टितपटवन् 'षडा' इसि पृष्टानीय भ्रष्टानि खरशानया पापाणप्रतिमावर, 'महान