________________
विजये वेजयंते जयंते अपराजिए ॥(सू० १२८) कहि णं भंते। जंबुद्दीवस्स दीवस्स विजये नाम दारे पण्णत्ते ?, गोयमा! जंबरीचे दीवे मंढरस्स पत्रयस्स पुरथिमेणं पणयालीसं जोयणसहस्साई अबाधाए जंबहीवे दीवे पुरछिमपरत लवणसमुहपरछिमद्धस्स पचत्थिमेणं सीताए महाणदीप उप्पिं एत्थ णं जंबुद्दीवस्त दीवस्स विजये णामं दारे पण्णत्ते अह जोयणाई उहुं उचत्तेणं चत्तारि जोयणाई विक्खंभेणं सायतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहामियउस भतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलतपउमलयभत्तिचित्ते खंभुग्गतवहरवेदियापरिगताभिरामे विजाहरजमलजुयलजंतजुत्ते इव अच्चीसहस्समालिणीए रूवगसहस्सकलिते भिसि. माणे भिन्भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वण्णो बारस्स (तस्सिमो होइ) तं०-वइरामया जिम्मा रिट्ठामया पतिद्वाणा वेरुलियामया खंभा जायरूपोवचियपवरपंचवण्णमणिरयणकोहिमतले हंसगम्भमए एलुए गोमेजमते इंदक्खीले लोहितक्खमईओ दार चिडाओ जोतिरसामते उत्तरंगे वेरुलियामया कबाडा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया समुग्गगा वईरामई अग्गलाओ अग्गलपासाया वइरामई आवत्तणपेढिया अंकुत्सरपासते णिरंतरितघणकवाडे भित्तीसु चेव भित्तीगुलिया छप्पण्णा तिण्णि होति गोमाणसी तत्तिया णाणामणिरयणवालरूवगलीलट्ठियसालिभंजिया वइरामए कूडे रययामए उ.