________________
प णीरा धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रवादयतीति सर्वेन्द्रियगात्रप्रहादनीया । एवमुक्के गौतम आह्-भगवन् ! भवेदे
वर्ष वरुणोदकसमुद्रगोगना , भागतराना-नानी: सामर्सः, गरवस्य पमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदिकम् 'इतः पूर्वस्मारसुराविविशेषसमूहाविष्टतरमेव कान्ततरमेव प्रियतरमेव मनोहतरमेव मनापतरमेवास्वादेन प्रसं, ततो वारुणीहै वोदकं यथासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रम पूर्वापरार्द्धाधिपती महर्द्धिको देवी यावत्पल्योपम
स्थितिको परिवसतः, वतो वारुणेारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा || चाह–से पएणद्वेण'मित्याग्रुपसंहारवाक्यं', चन्द्राविसूत्रं प्राग्वत् ॥
वारुणवरपणं समुई खीरवरे णामं दीवे वढे जाव चिट्ठति सव्यं संखेनगं विक्खंभे य परिक्खेवो य जाव अहो, बहूओ खुडा वावीओ जाय सरसरपंतियाओ खीरोगपडिहत्याओ पासातीयाओ ४, तासु णं खुड़ियासु जाव विलपंतियासु बहवे उपायपव्ययगा सम्वरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ वो देवा महिहीया जाय परिवसंति, से एतेणडेणं जाव निचे जोतिसं सव्वं संखेनं ॥ खीरवरणं दीवं खीरोए नाम समुधे व वलयागारसंठाणसंठिते जाय परिक्खिवित्ता णं चिट्ठति, समचलवालसंठिते नो विसमयकवालसंठिते, संखेज्वाइं जोयणस० विक्खखपरिक्खेवो तहेव सव्वं जाव अहो, गोयमा! खीरोयस्स णं समुदस्स उदगं से जहाणामए-सुउसुहीमारुपण्णअल्लुणतरुणसरसपसकोमलअस्थिग्गसणग्गपोंडगवरुच्छुचारिणीणं लव
6%AKICKAARAKH