________________
+
4
+
पाठसिद्धं सर्वत्र सखयेयतयाऽभिधानात् ॥ 'वरुणवरणं दीव'मित्यादि, वरुणवरमिति पूर्ववत् , वरुणोदः समुन्द्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य विधि, यथैव पुष्करोइसमुद्रस्य वक्तव्यता तथैवास्यापि यावज्जीवोपपातसूत्रद्वयम् ॥सम्प्रति नामनिबन्धनमभिधित्सुराह–से केणटेण'मित्यादि,अथ केनार्थेन भदन्त ! एवमुच्यते वरुणोदः समुद्रो वरुणोदः समुद्रः इति,भगवानाह +
-गौतम! वरुणोदस्य समुद्रस्योदक, सा लोकप्रसिहा गश्रा नाम-भाद्रपति का जन्मन्येव प्रभा-आकारो यस्याः सा चन्द्र-13 प्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका वरं च | तत्सीधु प २ बरा चासो वारुणी घ वरवारुपी, धातकीपत्ररससार आसवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, पोयो-न्धद्रव्यं वत्सार: आसवञ्चोयासवः, मधुमेरको लोकादवसातव्यो (मध) विशेषौ, जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदल| स्वर्जूरसार आसबः खरसारः, मृवीका-द्राक्षा तत्सारनिष्पन्न आसवो भृद्वीकासारः 'कापिशयनं' मद्यविशेष: सुपक्कः-सुपरिपाकागदो यः क्षोदरस-इक्षुरसस्तन्निष्पन्न आसवः सुपर्वेक्षुरसः, अष्ट्रवारपिष्टप्रदाननिष्पना अष्टपिष्टनिष्ठिता जम्यूफलकालिवरप्रसमा
सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमप्राप्ता 'आसला' आखादुनीया 'मांसला बहला 'पेसला' मनोज्ञा ईषद् ओष्ठमवलनम्बते-ततः परमतिप्रकृष्टास्वादगुणरसोपेवत्वात् झटिति परतः प्रयाति ईषदोष्ठावलम्बिनी, तथा ईषचाम्राक्षिकरणी, तथा ईषत्-म-16
नाग व्यवच्छेद-पानोत्तरकालं कटुका तीक्ष्ोति भावः एलाद्युपहलद्रव्यसमायोगात्, तथा वर्णेनातिशायिना एवं गन्धेन स्पर्शेनोपपेता 'आस्वादनीया' महत्तामप्यास्वादयितुं योग्या "विस्वादनीया' विशेषस आस्वादयितुं योग्या अतिपरमाखाइनीयरसोपेतखात्, दीपयति जाठरामिमिति दीपनीया 'काल'मिति वचनात्वर्तयनीयप्रत्ययः, एवं मदयतीति मदनीया-मन्मथजननी ईहतीति ईद
%+20135%