________________
गपत्तपुप्फपल्लवककोलगसफलरुक्खयहुगुलगुमालियामरहिमधुपरशिपलीफलितपल्लिवरविवरचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयमुहोसियाणं सुप्पेसितमुहातरोगपरिवन्जिताण णिरुवहतसरीरिणं कालप्पसविणीण वितियततियसामप्पसूताणं अंजणवरगवलवलयजलधरजञ्चजणरिहभमरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्धीपत्युताण रूढाणं मधुमासकाले संगहनेहो अबचातुरकेय होज तासि खीरे मधुररसविवगच्छयहुदव्वसंपउत्ते पत्तेयं मंदग्गिसुकढिते आउत्ते] खंडगुडमच्छंडितोववेते रणो चाउरंतचकवहिस्स उपद्दविते आसायणिज्जे विस्सायणिज्जे पीणणिजे जाव सविदियगातपल्हातणिज्जे जाव वण्णेणं उचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणटेसमटे, खीरोदस्स णं से उदए एत्तो छद्रयराए चेव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिहीया जाव परिचसंति, से तेणटेणं संस्वेज
चंदा जाव तारा ॥ (सू० १८१) 'वरुणोदण्ण मित्यादि, करुणोदं णमिति पूर्ववत् समुद्रं क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिझिय तिष्ठति, एवं यैव वरुणवरद्वीपस्य बक्तव्यता सैवेहापि द्रष्टव्या यावज्जीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराहसे केणडेण'मित्यादि, अथ केनार्थेन भदन्त ! एत्रमुच्यते भीरवरो द्वीपः क्षीरवरो द्वीपः ?, प्रभूतजनोक्तिसङ्ग्रहार्थ वीप्सायां द्विवचनं, ६ भगवानाह-नौतम क्षीरवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहयो खुहाखुहियाओ बावीओं' इत्यादि वरुणवरदी