________________
ARKAXXXXXXX
यिका असोयगुणाः, असाधेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिका:, प्रभूतासश्यलोकाकाशप्रदेशमाणत्वात् तेषां च शेषकायापेक्षयाऽल्पलात्, तेभ्योऽष्कायिका विशेषाधिकाः, प्रभूततरासयभागलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाविका., प्रभूखतमासचकोकाकाशप्रदेशमानसा, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशमानत्वात् ।। साम्प्रतमेतेषामेवापर्यामानां द्वितीयमल्पबहुखमाह-'एएसि ण'मित्यादि, एतदपि तथैव । अधुनैतेषामेव | पर्याप्तानामल्पबहुत्वमाह-एपसि णमित्यादि, एतदपि तथैव ।। साम्प्रतमेतेषामेव पृथिवीकायादीनां प्रत्येक पर्याप्तापर्याप्तगताल्पबहुलमाह-एएसि 'मित्यादि, सर्वस्तोकाः पृथिवीकायिका अपर्याप्ताः पर्याप्ता: सल्येयगुणाः, पृथिवीकायिका हि बहवः सूक्ष्माः सकललोकगतत्वात् , तेषु च पर्याप्ताः समवेयगुणाः, एवमप्लेजोवायुवनस्पतिसूत्राणि भावनीयानि, प्रसकायसूत्रे सर्वस्तोकाः पर्याप्तात्रसकायिका अपर्याप्तका असक्वेयगुणाः, त्रसकायानां पर्याप्तानां यथाक्रम प्रतरगतालसक्वेयभागबण्डप्रमाणत्वात् ।। साम्प्रतमेतेषां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तास्तेभ्यवसकायिक | अपर्याप्ता असहयगुणाः, अत्र कारणं प्रागेवोतं, ततस्तेजस्कायिका अपर्याप्ता असाहयेयगुणा: असायलोकाकाशप्रदेशप्रमाणत्वात् , ततः पृथिव्यब्वायवोऽपर्याप्तका: क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूततमासयेयलोकाकाशप्रदेशराशिमानत्वात् , तदनन्तरं तेजस्कायिकाः पर्याप्ता: सहयगुणाः, सूक्ष्मष्बपर्याप्तभ्यः पर्याप्तानां सहायगुणलात् , ततः पृथिव्यबवायवः पर्याप्तरः क्रमेण विशेषाधिकाः, ततो वनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानलात् , तेभ्यो बनस्पतिकायिका: पर्याप्ताः सोयगुणाः॥ सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानां सबधेयगुणत्वात सूक्ष्माश्च सर्ववव इति तदपेक्षमिदमल्पबहुत्वम् ॥ सम्प्रत्यमीपामेव कायानां सूक्ष्माणां