________________
जेणेव माणवचेतियखंभे जेणेव बहरामया गोलवद्दसमुग्गका तेणेव उवागच्छति २ लोमहत्थयं गेहति २त्ता वारामए गोलवद्दसमुग्गए लोमहत्थएण पमन्जह २ सा वइरामए गोलवाहसमुग्गए विहाडेति २ ता जिणसकहाओ लोमहत्वएणं पमञ्चति २त्ता सुरभिणा गंधोदएणं लिसत्तखुसो जिणसकहाओ परस्यालेति २ सरसेणं गोसीसचंदणेणं अणुलिंपइ २त्ता अग्गेविरेहि गंधेहि मलेहि य अश्चिणति २त्ता धृवं दलयति २त्ता पहरामएस गोलवहसमुग्गए पडिणिविखवति २त्ता माणवकं चेतियखंभे लोमहत्थरर्ण पमञ्जति २ दिव्याए उद्गधाराए अब्भुक्खेइ २ सा सरसेणं गोसीसचंदणेणं पचए दलयति २ पुप्फारहणं जाव आसत्तोसत्त० कयम्साह यूपं असमति २ रोप समाएषम्माए बहुमज्झदेसभाए तं घेव जेणेव सीहासणे तेणेव जहा दारचणिता जेणेव देवसयणिजे तं चेव जेणेव खुड्डागे महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति २ पत्तेयं २ पहरणाई लोमहत्थरणं पमअति पमसिसा सरसेणं गोसीसचंदणेणं तहेव सव्वं सेसपि दक्खिणदारं आदिकाउं तहेवणेयध्वं जाव पुरच्छिमिल्ला गंदापुक्खरिणी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अचणिया उववायसभाए णवरि देवसयणिजस्स अञ्चणिया सेसासु सीहासणाण अचणिया हरयस्स जहा गंदाए पुक्खरिणीए अचणिया, ववसायसमाए पोत्थयरयणं लोम० दिवाए उदगधाराए सरसेणं गोसीसचंदणेणं