________________
ऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनित्रोधिकशानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् त्र्यबानिनस्तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद् प्रैवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एवं वक्तव्याः, योगसूत्राणि पाठसिद्धानि ॥ सम्प्रत्ययधिक्षेत्रपरिमाणप्रतिपादनार्थमाह
सोहम्मीसाणदेवा ओहिणा केवतियं खेत्तं जाणंति पासंनि?, गोयमा! जहपणेणं अंगुलस्स असंखोलिभाय उत्तमो अचही जाव रयणप्पभा पुढवी उर्छ जाच साइं विमाणाई तिरियं जाव असंखेज्जा दीवसमुदा [एवं सक्कीसाणा पढमं दोचं च सणंकुमारमारिंदा । तचं च घंभलंतग सुसहस्सारग चउत्थी॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमि पुढवीं । तं चेव आरणचुय ओहीनाणेण पासंति ॥ २॥ छट्ठीं देहिनमज्झिमगेवेजा सत्समि च उवरिल्ला । संभि
पणलोगनालिं पासंति अणुत्तरा देवा ॥३॥] (सू० २१६) | 'सोहम्मी'यावि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियक्षेत्रमवधिना आनन्ति झानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम!
नाकुलस्यासल्येयमार्ग, अन्न पर आह-नवडलासययभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यत आह भाष्यकार: खकृतभाष्यटीकायाम् -'उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येधु, शेषाणां मध्यम एवं"ति तत्कथमिह सर्व जघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिदोषः, आह च जिनभद्रगणिक्षमाश्रमण:-"वेमा
%
%
%
A%A9-