________________
वासंति, अप्पेगतिया देवा हितरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति अप्पेगतिया देवा विजयं रायहाणि ताहिर जातिमत्तं सित्तमुहसम्म रत्थंतरावणवीहियं करेंति, अप्पेगतिया देवा विजयं रायहाणिं मंचातिमंचकलितं करेंति अप्पेगतिया देवा विजयं रायहाणिं णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं लाउल्लोइयमहियं करेंति, अप्पेगतिया देवा विजयं गोसीससरसरत्तचंदणद्द्दरदिष्ण पंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं उवचियचंद्रणकलर्स चंदणघड सुकतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा विजयं आसतोसन्तविषुलवग्घारितमलदामकलावं करेंति अप्पेगझ्या देवा विजयं रायहाणिं पंचवण्णसरससुरभिमुकपुष्कपुंजोवयारकलित करेंति, अध्पेगहया देवा विजयं कालागुरुपवरकुंदुरुक तुरुक धूवडतमघम घेतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करंति, अप्पेगइया देवा हिरण्णवासं वासंति अप्पेगइया देवा सुवण्णवासं वासंति, अप्पेगइया देवा एवं रयणवासं वरवासं पुष्कवास मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं, अप्पेगझ्या देवा हिरण्णविधि भाइति, एवं सुवणविधिं रयणविधिं वतिरविधिं पुष्कविधिं मलविधिं चुण्णविधिं गंधविधिं
विधिं भाईति आभरणविधिं ॥ अप्पेगतिया देवा दुयं णविधिं उवसेंति अप्पेगतिया