________________
कुच्छीणं पसत्थणिमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपडिपुण्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घणणिचितवद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं चंकमितललितपुलिगमरूपालचनकाहिनतानीणं पीवरोरुवटियसुसंठितकडीणं ओलंबपलंयलक्खणपमाणजुत्तपसस्थरमणिलवालगंडाणं समखुरवालधाणीणं समलिहिततिक्खम्गसिंगाणं तणुसुहमसु. जातणिद्धलोमच्छविधराणं उचितमसलविसालपडिपुण्णखुरापमुहपुंडराणं (खंधपएससुंदराणं) वेरुलियभिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिनगग्गरगलसोमिताणं घग्घरगसुयद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुपलभसलसुरभिमालाविभूसिताणं वहरखुराणं विविधविखुराणं फालियामयदताणं तवणिजजीहाणं तपणिज्जतालुयाणं नवणिजोत्तगसुजो त्तियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमियषलवीरियपुरिसयारपरकमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंयरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पचथिमिल्लं पाहं परिवहति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जच्चाणंतरमल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचितसुबद्धलक्खणुपणताचकमि (चंचुचि) यललियपुलियचलचवलचंचलगतीणं