________________
सत्त य पंचाणउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं पाहल्लेणं सव्वजंबूणतामतेणं अच्छे जाव पडिरूवे ॥ से णं एगाए पउमयरवेइयाए एगेणं वणसंडेणं सव्यतो समंता संपरिक्खित्ते पउमवरवेतियाए वण्णओ वणसंडवण्णओ जाव विहरंति, से णं वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं ओवारियालयणसमपरिक्खेवेणं ॥ तस्स णं ओवारियालयजस्व अडनिर्मि चत्तादि निहोलाणपहिरूनगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपद्धिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पण्णत्ता छत्तातिछत्ता ।। तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिले भूमिमागे पण्णत्ते जाव मणीहिं उचसोभिते मणिवण्णओ, गंधरसफासो, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगे महं मूलपासायडिंसए पण्णत्ते, से णं पासायवडिंसए पावट्टि जोयणाई अद्धजोयणं च उडे उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अन्भुग्गयमूसियप्पहसिते तहेव तस्स णं पासायवडिंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणिफासे उल्लोए ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स यहुमझदेसभागे एत्थ णं एगा महं मणिपेढिया पन्नत्ता, सा च एगं जोयणमायामविक्खंभेणं अद्धजोयणं याहल्लेणं सव्वमणिमई अच्छा साहा ॥ तीसे णं मणिपेढियाए उवरि एगे महं सीहासणे पन्नत्ते, एवं सीहासणवण्णओ सपरिवारो, तस्स णं पासायवडिंसगस्स उप्पि घहवे अमंग