________________
..
..
[॥१॥स्सेव उ थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अब्बोच्छित्तिनिमित्वं सिस्सपसिस्साइवंसस्स ॥२॥" अथ कथं सकलमेवेदमध्ययनं स्वतो मङ्गलभूतम् ?, उच्यते, निर्जरार्थलात्तपोवन् , निर्जरार्थता च सम्यगज्ञानरूपत्वात , उक्तं च–ज अण्णाणी कम्म |
खवेइ बहुथाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेतेणं ॥ १॥" मङ्गलशब्दव्युत्पत्तिश्चेयम्-टख णख बस मखेइत्यादि दण्डकथातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम्, अथवा मङ्ग इति धर्मस्थाख्या तं लाति-आदत्ते इति मङ्गलं, तथा
चास्मिन्नध्ययने मनसि भावतः परिणमनि समपजायते सविडसम्यग्दर्शनादिको भावधर्म:, उक्तं च-मंगिजरऽधिगम्मइ जेण हियं | वेण मंगलं होइ । अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥१॥” इति, यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्तिः ३॥ तदेवं प्रयोजनादित्रितयं मङ्गलं चोपदर्शि- | तम्, अधुनाऽनुयोग: प्रारभ्यते, अथानुयोग इति कः शब्दार्थः?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगो-घटनानुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूल:-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम्
॥ ऐं नमः ॥ इह स्खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णसं जिणदेसियं जिणपसत्धं अणुब्बीइए तं सदहमाणा तं पत्सियमाणात
रोएमाणा घेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु (सू०१)
1 तस्यैव तु स्थैर्यार्थ मध्यममन्वमपि तन्येव । अब्युग्छित्तिनिमित्तं शिष्यप्रविष्यादिवंशे ॥२॥२ यदज्ञानी कर्म क्ष्पयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी विभिप्तः क्षपयत्युच्यासमात्रेण ॥ १॥ ३ ममतेऽधितम्यवे येन हितं तेन नङ्गलं भवति । अथवा म धर्मल लाति तक समादते ॥१॥