________________
%%%*
SANGACASTARAHASKARMACANAM
संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, ताधिकृताध्यय-IN ननाम्रो यथार्थत्वमात्रादप्यवगतं ?, सम्बन्धश्च द्विधा-उपायोपेदभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्रायस्तर्कानुसारिणः प्रति, तद्यथा-18 वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञान चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता बर्द्धमानखामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुपहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मा-* दङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं |च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वान् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र | विघ्न इति विनविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिप्रहाय स्वतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तचादिमध्यावसामभेदानिधा, तत्रादिमङ्गलम् इह खलु जिणमय' मित्यादि, अत्र जिननामोत्कीर्तनं मङ्गलं, मङ्गलं च नामादिभेदाचतुर्धा, वत्रे नोआग-IN मतो भावमङ्गलम्, एतश्चाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलंद्वीपसमुद्रखरूपकथनं, निमित्तशास्त्रे हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम्--"जो' पसस्थमत्थं पुच्छह तस्सऽत्थसंपत्ती" इत्यादि, एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सब्वजीवा" इत्यादिरूपं, सर्वजीवपरिझानहेतुत्वेन माङ्गलिकत्वान्, | तच्च शिष्यप्रशियसन्तानाव्यवच्छेदार्थम्, उक्तंच-"तं मंगलमाईए मज्ने पजंतए य सत्थस्स । पढमं सुचथाविग्धपारगमणाय निरिह
१यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंप्राप्तिः. २ तन्मजळमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथम सूत्रार्थस्वाविनेन पारगमनाय निर्दिष्टम् ॥१॥
*KHAKASH