________________
*
*
ढका, होरम्भा-महाडका, कणिता-काचिद् वीणा, खरमुखी-काहला, मकुन्दो-मरुजवाद्यविशेषो योऽभिलीनं प्रायो पाचने, शलिका-लघुशलरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति नतु शसस्वातिगम्भीरः, पिरलीवचको तृणरूपवाद्यविशेषौ, परिवादिनीसप्ततश्रीवीणा वंश:-प्रतीतो वेणु:-वंशविशेषः सुघोपा-वीणाविशेषः, विपची-तत्री वीणा महती-शरतत्रिका, कभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूताः' इत्याह-तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं ताला:-प्रतीताः कांस्पताला:-कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग्-यथोक्तनीत्या प्रयुक्ताः-संबद्धा आतोद्यविधयः-आतोषभेदाः, पुनः कथम्भूताः ?
इत्याह-'निउणगंधव्वसमयकुसलेहि फंदिया' इति. निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिता। व्यापारिता इति भावः, पुनः किंविशिष्टाः ? इत्याह-'त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषु त्रिषु स्थानेषु करणेन-क्रियया
यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः, तथैव ते दुटिताङ्गका अपि दुमगणा अनेकबहुविविधविससापरिणतेन, अस्य व्याख्यानं प्राग्वत्, 'ततविततधनशुधिरेण' ततं-बीणादिकं विततं-पटहादिक धनं-कांस्थतालादि शुषिरं-वंशादि, एतद्रूपेण चतुर्विधेनानोद्यविधिनोपपेता:, कुशविकुशविशुद्धवृक्षमूला; मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपका: ३ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम द्रुमगणाः प्रजाता है श्रमण हे आयुष्मन् ! यथा तत् 'सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-नवसरे नवनिधिपतेः-चक्रवर्तिन इव दीपिकाचक्रवालवृन्द-इखो दीपो दीपिका तासां चकवाल-सर्व परिमण्डलरूपं वृन्दं दीपिकाचवालवृन्यं, कथम्भूतमित्याह-प्रभूतवति' प्रभूता-बहुसाका: स्थूरा वा वर्चयो यत्र तत्सथा, सथा 'पलिसनेति पर्याप्त:-प्रतिपूर्णः नेहः
*
*
%
%