________________
तैलादिरूपो यस्य तत् पर्याप्तस्नेह, 'धणिउजालिए' इति धणियं-अत्यर्थमुवालितम् , अत एव तिमिरमर्दकं-तिमिरनाशक, पुन: | किंविशिष्टमित्याह--'कणगनिगरणकुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालिवं कनकमिति भावः | कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम् , एतावता समुदायविशेषणमुक्तम् , इदानी समुदायसमुदायिनोः कश्चिद्भे(द)द इति ख्यापयन् समुदायविशेषणमेच बिदामुदामिनिसोधणान्याइ.----संचणामिरगणे त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिदीपिकाभि:। अत
आह-कामनमणिरत्नानो काञ्चनमणिरत्नमया विमला:-स्वाभाविकागन्तुकमलरहिता महा:-महोत्सवाही: विचित्रा-विचित्रवर्णोपेता दण्डा यासां ताः काशनमणिरत्रविमलमहाई विचित्रदण्डास्ताभिः, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पणेन सहसाप्रज्वालितोप्पिता:, सिग्धं-मनोहरं तेजो यासा ताः स्निग्यतेजसः, तथा दीप्यमानो-रजन्यां भास्वान विमलोऽत्र धूल्याद्यपगमेन प्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदयपदद्वयमीलनेन कर्मधारयसमासः, सहसाप्रग्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलप्रगणसमप्रभास्ताभिः, तथा वितिमिराः करा यस्यासौ विविमिरकर: स चासो सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्घोत:-प्रभासमूहस्तेन 'चिल्लियाहि ति देशीपदमेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एवं यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा-अभिरमणीया ज्वालोबलप्रहसिताभिरामास्ताभिः, अत एवं शोभमानामिः शोभमानाः, तथैव दीपशिखा अपि दुमगणा अनेकबहुविविधविश्रसापरिणतोयोतविधिनोपेताः, कुशविकुश विशुद्धवृक्षमूला मूलवन्त इत्यादि प्राखद् यावत् प्रतिरूपा इति ४॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र वत्र प्रदेशे