________________
SKAHAKAAR
बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यैस्ते सिद्धाः, पृषोदरादित्यादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेंन्धना मुक्ता इत्यर्थः, 'असिद्धाः' संसारिणः, चशब्दो स्वगतानेकभेदसंदर्शनार्थों ॥ सम्प्रति सिद्धस्य कायस्थितिमाह -'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति-18 सिद्धत्वेन कालत: कियच्चिरं भवति ?, भगवानाहगतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्धस्वभावात् , अपर्यवसितता सिद्धवच्युतेरसम्भवात् ॥ असिद्धविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञातस्तद्यथा नातिकोऽपर्षदरितः पारातियाः सवयसिसःतत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामध्यभावाद्वा सोऽनाद्यपर्यवसितः, यस्तु सिद्धिं गत: सोऽनादिसपर्यवसितः ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्यन्तरम्, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेती षष्ठी, ततोऽयमर्थ:-यस्मारिसद्धः सादिरपर्यवसितस्तस्मानास्यन्तरम् , अन्यथाऽपर्यवसिवसायोगान् ।। असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुलमाह-'एएसि णमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वतोकाः | सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्यात् ॥ ।
अहवा दुविहा सब्यजीवा पण्णता, तंजहा-सइंदिया चेव अजिंदिया चेव । सइंदिए णं भंते! कालतो केवचिर होइ?, गोयमा सइंदिए दुविहे पण्णत्ते-अणातीए वा अपज़बसिए अणाईए वा सपजवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नस्थि। सव्वत्थोषा अणि
4%