________________
वक्तव्यं तावद् यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमें' इति, तवैवम्-'धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स प. एसा अधम्मस्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्थिकायस्स पएसा आगासस्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पएसा अद्धासमये” इति, तत्र जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्योषणाद्धर्मः अस्तयः-प्रदेशातेषां काय:-सकात: "गण काए य निकाए खंधे वग्गे तहेव रासी य” इति वचनात् अस्तिकाय:-प्रदेशसवात इत्यर्थः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नाम अवयवानां तथारूप: सङ्घातपरिणामविशेष एष, न पुनरक्यवद्रव्येभ्यः पृथगर्थान्तरद्रव्यं, तस्यानुपलम्भात् , तन्तक एव हि आतानवितानरूपसातपरिणामविशेषमापना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम्, उक्तं चान्यैरपि-तन्वादिव्यतिरेकेण, न पटायुपलम्भनम् । तन्खादयोऽविशिष्टा हि, पटादिव्यपदेशिनः ॥ १॥" कृतं प्रसङ्गेन, अन्यत्र धर्मसङ्ग्रहणिटीकादानेतद्वादस्य चर्चितत्वात् , । तथा तस्यैव बुद्धिपरिकल्पितो व्यादिप्रदेशासको विभागो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशा:-प्रकृष्टा देशाः प्रदेशाः, प्रदेशा
निर्विभागा भागा इति, ते चासयेयाः, लोकानाशप्रदेशप्रमाणत्वात्तेषाम् , अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, Poll किमुक्तं भवति ?-जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूत्तोंऽसङ्ख्यातप्रदेशालकोऽधर्मास्तिकायः, अध
मास्तिकायस्य देश इत्यादि पूर्ववत्, तथा आ-समन्तात्सर्वाण्यपि द्रव्याणि काशन्ते-दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम् , अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत्, नवरमस्य प्रदेशा, अनन्ताः, अलोकस्यानन्तलातू, 'अद्धासमय' इति, अद्धति कालस्याख्या, अद्धा चासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो