________________
मानि?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तथैवं-"गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबालस्स उवरि एगं जोयणसयं ओगाहेत्ता हेहावि एग जोयणसयं बजेचा मझे अट्ठसु जोयणसएसु, एत्थ णं वाणमन्तराणं तिरियमसंखेजा भोमेजा नगराबाससयसहस्सा भवंतीतिमक्खायं, ते णं भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरियरिया अयोज्झा सयाजया सयागुत्ता अडयालकोहरइया अडयालकवणमाला सेमा सिवा किंकरामरदंडोवरक्खिया लारल्लोइयमहिया गोसीससरसरत्तचंदणदहरदिनपंचंगुलितला उवचियचंदणकलसा चंदणघडसु. कयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवष्णसरससुरभिमुफपुप्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुकतुरुकधूवमघमघेतगंधुद्धयाभिरामा सब्वरयणामया अच्छा सण्डा लण्हा पट्टा मट्ठा नीरया निम्मला निप्पंका निकंकड़च्छाया सप्पमा समिरीया सउजोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वाणमंतराणं देवाणं भोमेजा नगरा पपण त्ता, तत्थ गं बहवे वाणमंतरा देवा परिवसंति, तंजहा-पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया
गंधवगणा य निउणगंधव्वगीयरमणा अणपनियपणपत्रिय इसिवाइय भूयवाइय कंदिय महादिया य कुहंडपयंगदेवा चंचलचवलचिदत्तकीलणप्पिया गहिरहसियगीयणचणरई वणमालामेलमउडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सम्वोऽयसुरहिकुसुमरइयपलं
सोहंतकंतवियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नाणाविहचण्णरामवरवत्थचिल्ललगनियंसणा विविहदेसनेवस्थग-1 M[हियवेसा पमुइयकंदप्पकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमोग्गरसत्तिहत्था अणेगमणिरयणविविह् (निजुत्त) चित्तचिंधगया|