________________
तः
n
सुरूवा महिड्डिया महायसा जाव महासोक्खा हारबिराइयवद्धा जाव दस दिसाओ जोवेमाणा पभासेमाणा, ते णं सत्थ साणं साणं भोजनगरावास सय सहस्साणं साणं साणं सामाणियसाहस्तीणं साणं साणं अग्गमद्दिसीणं साणं साणं परिमाणं साणं साणं अणीयाणं | साणं २ अणीया हिवईणं सासं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव भुंज - | माणा विहरंति" प्रायः सुगमं, नवरं 'भुयगवइणो महाकाया' इति, महाकाया - महोरगाः, किंविशिष्टा: ? इत्याह- भुजगपतय:, 'गन्धर्वगणाः ' गन्धर्वसमुदायाः, किंविशिष्टा: ? इत्याह- 'निपुणगन्धर्व गीतरतयः' निपुणाः - परम कौशलोपेता एवं गन्धर्वा गन्धर्वजातीया | देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामौ मूलभेवाः, इमे धान्येवान्तरभेदा अष्टौ - 'अणपक्षिय' इत्यादि, कथम्भूता एते षोडशापीत्यत माह - ' चंचल चलचित्तकीलणदत्रप्पिया' चला- अनवस्थितचित्तास्तथा चलचपलम् - अतिशयेन चपलं | यचित्रं नानाप्रकारं क्रीडनं यश्च चित्रो - नानाप्रकारो द्रवः -परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडन द्रवप्रियाः, ततञ्चभलशब्देन विशेषणसमासः, तथा 'गहिरह सियगीयनच्चणरई' इति गम्भीरेषु हसितगीत नर्त्तनेषु रतिर्येषां ते तथा, तथा 'वणमाला मेडम जलकुंडलसच्छंद विडव्वियाभरणभूसणधरा' इति वनमाला - वनमालामया ने आमेलमुकुटकुण्डलानि, आमेल:- आपीडशब्दस्य प्राकृतलक्ष. णवशादू आपीड:- शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यचारु भूषणं मण्डनं तद्धरन्तीति वनमालाऽऽपीडमुकुटकुण्डलस्वच्छन्द विकुर्विताभरणचारुभूषणधराः, लिहादित्वादच्, तथा सर्वर्तुकैः - सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिताः -शोभनं निर्वर्त्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता - कमनीया विकसन्ती - अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा बनमाला रचिता वक्षसि यैन्ते सर्वर्तुकसुर भिकुसुमरचितप्रलम्बशोभमानकान्त विकसचित्रवनमालारचितवक्षसः, तथा कामं