________________
पण्णत्ता, संजहा - भवधारणिजा य उत्तरवेव्विद्या य, तत्थ णं जे ते भवधारणिज्जा ते इंडसंठिया, तत्थ णं जे ते उत्तरयेउच्चिया तेवि डसंठिता पण्णला, चत्तारि कसाया चत्तारि सण्णाओ तिणि लेसाओ पंनेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसक वेदा, छप्पबत्तीओ छ अपत्तीओ, तिविधा दिट्ठी, तिनि दंसणा णाणीवि अण्णाणीवि, जे गाणी ने नियमातिन्नाणी, तंजा - आभिणियोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्गतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते शियमा महअण्णाणी सुयअण्णाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअण्णाणी य विभंगणाणी य, तिविधे जोगे, दुविहे जवओगे, छहिसिं आहारो, ओसण्णं कारणं पडच वष्णतो कालाई जब आहारमाहारेंति, उबवाओ तिरियमणुस्सेसु, ठिनी जहन्नेणं दसवाससहस्साई उक्कोसेणं तित्तीसं सागरोमाई, दुविहा मरंति, उच्वट्टणा भाणियत्र्वा जतो आगता, णवरि संमुच्छिमेसु पडिसिद्धो, दुगतिया आगतिया परिसा असंखेज्जा पण्णत्ता समणाउसो, से तं नेरइया || (सू० ३२ ) अथ के ते नैरयिका: ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा - रत्नप्रभ / पृथिवीनैरयिका यावत्करणात् शर्कराप्रभापृथिवी - नैरयिकाः वालुकाप्रभानुथिवीनैरयिकाः पङ्कप्रभापृथिवीनैरयिकाः धूमप्रभानुथिवीनैरयिका : तमः प्रभाष्टथिवीनैरयिका इति परिग्रहः, अधः सप्तम पृथिवीनैरयिकाः, 'ते समासतो' इत्यादिपर्याप्तापर्याप्तसूत्रं सुगमम् ॥ शरीरादिद्वारप्रतिपादनार्थमाह – 'तेसि णं भंते!' इत्यादि,