________________
ॐॐ
पश्चाताणिधानादियोगेनेत्येके, अन्ये बभिद्धति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशयवृद्धरुत्थाननमस्कारेणेति, तत्त्वमश्र भगवन्तः परमर्षयः केवलिनो विदन्ति, तसो वन्दित्वा नमस्थित्वा । | यत्रैव सिहायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागस्य बहुमध्यदेशभागं दिव्ययोदकधारया 'अभ्युक्षति' अभिमुखं सिञ्चति,
अभ्युश्य सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलिवलं ददाति, दत्त्वा कचमाइगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुमसजातेन पुष्पपुजोपचारकलितं करोति कुला धूपं ददाति, दस्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृहाति,
गृहीसा वेन द्वारशाखाशालभजिकाव्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिध्ययोदकधारयाऽभ्युक्षणं गोपशीर्षचन्दनचर्या पुष्पाद्या-1 रोपणं धूपदान करोति, ततो दक्षिणद्वारंण निर्गस्य यत्रैच दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोम-18 हस्तकं परामुशति, परामृश्य च बहुमभ्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रमृज्य विध्ययोदकधारयाऽभ्युमणं सरसेन गोशीर्षचन्दनेन में पचालितलं मण्डलमालिखति, कचनाहगृहीतेम करसमप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुखोपचारकलितं करोति, कृखा धूपं ददाति, दत्त्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोगगच्छति, उपागत्य लोमहसपरामर्शनं, तेन प लोमहस्त्र-18 केन द्वारशाखाशालमणिकाच्यालरूपकप्रमार्जनं, उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाचारोपणं धूपदानं करोति, कृत्वा यत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं वत्रोपागच्छति, उपागत्य पूर्ववद् द्वारा निकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं पत्रोपागच्छति, उपागल पूर्ववत्तबाप्यर्षनिको करोति, कला पदाक्षिणात्यस्म मुखमण्डपम्म पत्रैव दाक्षिणात्यं द्वारं वत्रोपागसडति, पागत्य पूर्ववचन पूजा विधाय तेन धारेज विनिर्गस्य यत्रैम वाक्षिणासः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्सल प्रेक्षागृहमण्डपस्म