________________
इमीसे णं र० पु० सव्यजीवा उबवण्णपुन्वा नो चेव णं सव्वजीवा उबवण्णा, एवं जाव असत्तमा पुढवीए ॥ इमा णं भंते । रयण० पु० सव्वजीवेहिं विजढपुच्या? सवजीवेहिं षिजढा ?, गोयमा ! इमा णं रयण० पु० सव्वजीवेहिं विजढपुत्र्या नो वेव णं सव्वजीवविजढा, एवं जाव अपेससमा । इमी में मंच सव्वपोग्गला पविपुव्वा ! सव्वमोग्गला पविद्वा ? गोयमा ! हमीसे णं रयणः पुढवीए सव्यपोग्गला पषिद्वपुब्वा नो चेव णं सव्वपोग्गला पविट्ठा, एवं जाब अधेसत्तमाए पुढवीए ॥ इमा णं भंते! रयणप्पभा पुढची सव्यपोग्गलेहिं विजपुब्वा । सब्वपोग्गला विजदा ?, गोयमा ! हमा णं रयणप्पभा पु० सव्यपोग्गलेोहिं विजढपुव्वा नो चेव णं सव्वमोग्गलेहिं विजढा, एवं जाब अधेसत्तमा ॥ ( सू० ७७ )
'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां प्रथित्र्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति उत्पन्नपूर्वाः कालक्रमेण, तथा सर्वजीवाः 'उपपन्नाः' उत्पन्ना युगपद् ?, भगवानाह - गौतम ! अस्यां रत्रप्रभायां प्रथिव्यां सर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गता: प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वा:' उत्पन्नपूर्वाः कालक्रमेण, संसारस्यानादित्वात् न पुनः सर्वजीवाः 'उपरा' उल्पना युगपत् सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारका दिभेदाभावप्रसक्तेः न चैतदस्ति, तथाजगत्खाभाय्यात् एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधः सप्तम्याः ॥ 'इमा णं भंते " इत्यादि, इयं च भदन्त ! रत्नप्रभापृथिवी 'स व्यजीवेहिं विजढपुव्वा' इति सर्वजी : कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् 'विजढा' परित्यक्ता ?, भगवानाह - गौतम !
7