Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
Catalog link: https://jainqq.org/explore/036462/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ AmogargusarSTRUSTEPSARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SarsampusparegusarSAPINNO श्री महावीराय नमः / श्री सर्वोदयपार्श्वनाथायनमः अचलगच्छेश जङ्गमयुगप्रधान - आर्यरक्षित - जयसिंह - महेन्द्रप्रभ - मेरुतुङ्ग धर्ममूर्ति - कल्याण - गौतम - गुणसूरिभ्यो नमो नमः अचलगच्छालङ्कार कविचक्रवर्ती यू.आ.भ. श्री जयशेखरस्कृितम् - JJश्री नलदमयन्तीचरिन्नयम् / SA听听听听听听听听听听听听听听听听听急 दिव्यकृपा :- अचलगच्छाधिपति परमपूज्याऽऽचार्य भगवान् श्री गौतमसागरसूरीश्वराः एवं तत्पधर अचलगच्छाधिपति प.पू.आचार्यभगवन् श्री गुणसागरसूरीश्वराः / प्रेरणादाता :- तपस्वी परमपूज्य मुनिराजश्रीचारित्ररत्नसागरः Serving Jinshasan सङ्कलनकर्ता :- परमपूज्य मुनिवर्य श्री सर्वोदयसागरः सम्पादक:- परमपूज्य मुनिवर्य श्रीमदुदयरत्नसागरः 073763 द्रव्य सहायक:-श्रीमुलुण्डश्वेताम्बर मूर्तिपूजकजैनसंङ्घः / प्रकाशक:- श्री चारित्ररत्न फाउण्डेशन चेरिटेबल ट्रस्ट / मूल्यम् 301 रुप्यकानि उदयो भततु सर्वेषाम् / पुस्त: उभis - 300 将听听听听听听听听听听听听听听听听听嵌 gyanmandingkobatirth.org P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #2 -------------------------------------------------------------------------- ________________ ( R S 29269269 2008 29 શ્રીન શેરવરસૂરિવિરચિતં શ્રીનવમયન્તીવરિત્રમ) 26580866996 અચલગચ્છ અને દમયંતીનું સાહિત્ય જૈનશાસનમાં અચલગચ્છનો અભ્યદય વિ. સં. 1189 માં થયો ત્યારથી આજ દિવસ સુધીમાં ઘણી ચડતી-પડતી આ ગચ્છ નિહાળી. તેમ છતાં આજ દિવસ સુધીમાં ઘણા બહુશ્રુતો - પંડિતો અને એમનું રચેલું સાહિત્ય જૈન શાસનને પ્રાપ્ત થયું.. ૧૫મા સૈકાનું નવદમયંતી ચરિત્ર: કવિચક્રવર્તી શ્રી જયશેખરસૂરિ મ. સા. એ એ રચ્યું છે. (આ નામના જૈન શાસનમાં બીજા પણ આચાર્યો થયા છે. કેટલી કૃતિઓમાં વિવાદો પણ થયા છે, તવંતુ કેવલીગમ્યમ્) આ ગ્રંથ 968 શ્લોક પ્રમાણનો છે. અમને આજથી લગભગ 80 વર્ષ પહેલાની ઉક્ત આ. ભ. શ્રીની શ્લોક-અર્થવાળી છાપેલી કૃતિ મળી. એના માધ્યમથી 8 વિભાગમાં અને પાંચ ભાષામાં 900 પૃષ્ઠનો આ ગ્રંથ તૈયાર કરતાં 4 વર્ષનો દીર્ઘ સમય લાગી ગયો. 16 મા સૈકાનો નારાય-દમયંતી ચરિત્રરાસ : પૂ. આ. ભ. શ્રી ઋષિવર્ધનસૂરિ કૃત નલરાય -દમયંતિ ચરિતરાસ, જે 15 વર્ષ પહેલા ડો. રમણલાલ ચી. શાહના સંપાદન હેઠળ પ્રકાશિત થયેલ છે. 471 શ્લોક સંખ્યા. 20 મી કડીમાં રાસકાર લખે છે : શ્રી અચલગચ્છનાયક ગણધર ગુરુ શ્રી જયકીરતિ સૂરીસર જાસ નામિંનાસઈ દુરિત તાસ સીસ રિષિવર્ધન સૂરિઈ કીઉં કવિત મન આદર પૂરિઈ વિ. સં. 1512 માં ચિત્રકૂટ ગિરિનગરમાં આ રાસની પૂર્ણાહુતિ થઈ છે. આ રાસને સૌ પ્રથમવાર ઈ.સ. 1951 માં પેનસિલવેનિયા યુનિવર્સિટીના ડો. એર્નેસ્ટ એન્ડ રોમન લિપિમાં પ્રગટ કર્યો છે. આ રાસની એક હસ્તપ્રત હાર્વર્ડ યુનિવર્સિટીની લાયબ્રેરીમાં છે. બે પ્રતો પ્રાટણમાં છે. Page #3 -------------------------------------------------------------------------- ________________ ETV9792665329829299 શ્રીનગશેશ્વરસૂરિવિરચિતં ીનનવમયન્તીારિત્ર) 26678925868255532950g FF FF FF FF Fiesta ક ૧૭મા સૈકાનો નળ-દમયંતી પ્રબંધ: પ. પૂ. ગણિવર્ય શ્રી વિજયરોખર કૃત શ્રી નલદમયંતી પ્રબંધ 4 ખંડમાં 1252 શ્લોક પ્રમાણ :કે છે. આ ગ્રંથનું ગત વર્ષે ડો. રમણલાલ ચી. શાહે સંપાદન કરેલું છે. અચલગચ્છ જંગમયુગપ્રધાન દાદાશ્રી કલ્યાણસાગરસૂરિ મ. સા. ના પ્રશિષ્ય પૂ. ગણિવર્ય શ્રી વિજયશેખરજી અંતિમ ઢાળમાં લખે છે : સોલહસઈ બિહોતરા સારઈ કાનુણવદિ રવિવારઈ એ, સુંદર ઊડૂ વિસાખા ચંદઈ રચઈ સબંધ આણંદઈ એ રાડદુહાપરા સંઘ સોભાગી દીઠા મઈ ધમરાગી એ ભણતા સુણતા મંગલમાલા વિજયશેખર સુવિશાલા એ આ રાસની પ્રત રાજસ્થાનમાં છે. હાલમાં આમ 15-16-17 માં સૈકાના આ ત્રણ ગ્રંથો પ્રસિદ્ધિમાં આવ્યા છે. હજી સંશોધન કરવામાં આવે તો ઘણું અપ્રગટ સાહિત્ય પ્રગટ કરી શકાય. મુનિ સર્વોદયસાગર તા. 7-8-96, મેરાઉ આ ગ્રંથ માટે મુલુંડ જે. મૂ. જૈન સંઘના જ્ઞાન ખાતામાંથી રકમ મળેલ છે. તેથી કોઈ પણ ગૃહસ્થ આ ગ્રંથની માલિકી કરવી નહિ. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #4 -------------------------------------------------------------------------- ________________ OSTS2SઉટS SSS શ્રીનશેવરસૂરિવરચિતં ચીનત્તમયન્તરિત્રમ ઉSB9%89% E0%B9Sઉs પ્રકાશકીય નિવેદના અમને ગૌરવ, જૈન શાસનના સાહિત્યમાં નવો ચીલો પાડતા અમને અતીવ આનંદ થઈ રહ્યો છે. આજ દિવસ સુધીમાં જે કોઈ પ્રકાશનો થયા એમાં પાંચ ભાષાઓ એકી સાથે હોય એવા આ પ્રકારના ગ્રંથો સૌ પ્રથમ વાર પ્રકાશિત થઈ રહ્યો છે, એ વાતનું અમને ગૌરવ છે. આવા અનેક ગ્રંથો પૂજ્ય મુનિ ભગવંતોને જે શુભ પળે આવો વિચાર આવ્યો એ પળ કેવી પ્રભાવશાળી હો, કે જે કાર્ય કરતાં સહેજે 15-20 વર્ષ ન લાગી જાય તે કાર્ય 3-4 વર્ષમાં સહજતાથી થાય એને શું માનવું? ગુરુકૃપાનું ફળ જ ને ! પૂર્વાચાર્યો રચિત 67 કથાગ્રંથો પૂ. હરિણાચાર્ય રચિત 51 ક્યા ગ્રંથો તથા પૂ. આ. માણિજ્યસુંદરસૂરિ રચિત 17 કથાગ્રંથો મળી કુલ 135 કથા ગ્રંથો પાંચ ભાષા અને આઠ વિભાગો સાથે સૌ પ્રથમવાર પ્રકાશિત થાય છે. વળી હજાર શ્લોક વાળું નલદમયંતી ચરિત્ર તો ખરું જ. પ્રસ્તુત ગ્રન્થ વિષે - નળ-દમયંતી ચરિત્ર એક સુંદર વાર્તા છે, રોચક શૈલીથી રચિત આ વાર્તા વાચકોને આકર્ષે છે. જુગાર રમવાથી કેવાં ભયાનક પરિણામ આવે છે તે પ્રસંગો વાંચતા પૂજારી અનુભવાય છે. આજે જગતનો ઘણો શ્રીમંતવર્ગ આ બદીમાં ફસાએલો છે. એમને આ ગ્રન્થ વંચાવવામાં આવે તો ઘણું જીવન પરિવર્તન થઈ શકે. ગૂન્યકર્તાવિષે :- પ.પૂ. આ.ભગવંત શ્રી જયશેખર સૂરિ મ.સા. અચલગચ્છમાં કવિચક્રવર્તી તરીકે પ્રખ્યાત છે. તેઓશ્રીએ અનેક સુંદર ગ્રન્થોની રચનાઓ કરી છે. સાક્ષાત્ સરસ્વતદિવી પાસેથી મળેલા 2 શ્લોકોથી જૈન કુમાર સંભવ મહાકાવ્યની રચના કરી છે. એમના ઉપદેશ ચિંતામણિ - પ્રબોધચિંતામણિ વિ.મુખ્ય ગ્રન્યો છે. ‘ત્રિભુવન દીપક પ્રબન્ધ’ અપરનામ પરમહંસ પ્રબંધ જોઈને હાલના કવિઓ - સાક્ષરોએ એમને ગુજરાતી ભાષાના આદ્યકવિ તરીકેનું બિરુદ આપ્યું છે. લોક વા 7 કથા કળજી %%%%%%%%%%%%%%%%%. પ્રાંતે કહ્યું ટ્રસ્ટની શરૂઆત પછી અલ્પ સમયમાં પૂજ્ય મુનિભગવંતોના માર્ગદર્શની અનેક પ્રાચીન - અર્વાચીન સાહિત્ય તથા વિવિધ કાર્યો કરી 5 5 રહ્યા છીએ. એનો અમને આનંદ છે. આ ગ્રંથમાં અંગ્રેજી ભાષાંતર કરી આપવા બદલ શ્રી સ્ટેફર્ડ ઉર્ફ જતીનભાઈનો હાર્દિક આભાર. ટ્રસ્ટીમંડળ 杀 Page #5 -------------------------------------------------------------------------- ________________ 悠 站事%%%%%%%%%%%%% ORDERRORSCOTCONTASTE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 800TBPOSTSPASSTROName अचलगच्छाधिपति प. पू. आ.भ. समर्पणम् / पितामहेन पूज्येन गौतमसागरेण वै / अशीतिवर्षपूर्वं च ग्रन्थ: सम्पादितस्तथा / / मुनिनोदयरत्नेन सुविद्यासागरेण वै / वसुविभागपूर्वं च पञ्चभाषास्वनूदित: // दिग्रसग्रामके स्थित्वा चातुर्मासं च यापयन् / श्रीनलदमयन्ती च कृतिं पूर्ण समाकरोत् / / श्रीसर्वोदयसिन्धुश्च श्रीमदुदयरत्नकः / चारित्ररत्नसंयुक्ता: साधवः कृतिनस्त्रयः / / सानन्दं सुविनीतैश्च गुणसागरबिन्दुभिः / सद्गुरुपादपद्मे हि सद्ग्रन्थोऽयं समर्पितः / / पूज्यपितामहं नत्वा शिरसा पादपङ्कजे / श्रीगुरुं गौतमं ध्यात्वा निवेदयाम आत्मजाः / / इतिश्री चारणकर्मण: सूनुना शिवाजीनाम्ना रचितास्तुति: समर्पिता। मेराऊ कच्छ श्री गौतमसागरसूरि म. सा. 18-6-97 網 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #6 -------------------------------------------------------------------------- ________________ aseSTRORISHORT श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRTCUSSISTANTRAror / / अथ श्रीमदचलगच्छाधिपति - मुनिमण्डलाग्रेसरपितामहगुरुवर्य श्रीगौतमसागरसूरीश्वरमहाराजमहोदयपूज्यपादानां संस्कृतगिरायां संक्षिप्तजीवनचरित्रम् - एवं भगवदर्थं नलदमयन्तीग्रन्थसमर्पणम् / / श्रीमदचलगच्छेशं परं पूज्यं पितामहम् / भूताक्षिनिधिभूमौ च स्वरुपसागरं श्रित:। सूरीश्वरं सदा स्तौमि गुरुं गौतमसागरम् / / 1 / / ज्ञानचन्द्रेण नाम्नै व यतिवर्येण ज्ञापित: / / 8 / / आचार्यभगवन्तं वै जङ्गमयुगवर्तिनम् / क्रीडता तेन सोत्साहं जिज्ञासया कदा कदा। सक्रियं सततं नौमि कच्छहालारहेतवे // 2 // धर्मशास्त्राण्यधीतानि सम्यग् वै शैशवे मुदा / / 9 / / यत्नं करोमि किश्चिच्च साहसं शिशुवत्तथा। नित्यं करोति नूनं च ज्ञानगङ्गानिमज्जनम् / गौतमसिन्धुसूरीशं वर्णयामि सविस्तरम् / / 3 / / ज्ञानचन्द्रो गुणाब्धिं वै पूर्ण प्रेक्ष्य प्रफुल्लित: // 10 // भारतवर्षभूमिस्थे राजस्थानप्रदेशके। सद्गुरुवटवृक्षस्य छत्रछायां समाश्रित:। पालीग्रामे प्रदीप्तश्च द्विजमन्दिर दीपक: / / 4 / / पीत्वा हि प्रेमपीयूषं शिशु: संवर्धित: श्रिया // 11 // खनेत्रग्रहभूमौ य: सञ्जातो विक्रमाब्दके / / मुनिभ्यो भगवद्भयो हि सज्जनेभ्यो निरन्तरम् / गुलाबमल्ल नाम्ना च विप्रवंशविभूषणम् / / 5 / / गुरुभ्यो गुरुबन्धुभ्य: स्नेहधारा सुसिञ्चिता।।१२।। धीरमल्ल: पिता तस्य माता क्षेमलदेविका। आस्थया भावितानीह तीव्रपञ्चव्रतानि च / मातृभूमिर्मरुर्वी वै पुनीता परमप्रिया / / 6 / / कलौ च पञ्चमे काले प्रस्थित: पथि पुण्यके ||13|| देशे जाते तु दुर्भिक्षे शिशुवयसि संस्थितः / आध्यात्मिकममूल्यं वै मौलिकं मधुरं मधु / देवसिन्धुं यतीन्द्रयो मित्रं पित्रा समर्पितः // 7 // सुनीतं नवनीतं च मनोमन्थनकारणात् / / 14 / / ssssss un Gun Aaradhak Trust Page #7 -------------------------------------------------------------------------- ________________ ORDavardasTRIOSISTERISश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRESOHATECONORLSO8T189880 सूक्ष्मबुद्धिरभूबालो ज्ञानचन्द्र: शनै: शनैः / दिवसेषु च गच्छत्सु प्रकाण्ड: पण्डितोऽभवत् // 15|| अत्र तत्र तु सर्वत्र समस्ते भारते भुवि / ज्ञानविज्ञानसंयुक्ता प्रसृता कीर्तिकौमुदी / / 16 / / निधिनेत्रग्रहेरास्थे वैशाखे विक्रमाब्दके। समुद्रोपद्रवप्राप्तो हि यतिवृन्दसहस्थित: // 17|| ऋषभदेवमाराध्य समुत्तीर्णा यतीश्वराः / गोधराग्रामसंयाता आदिनाथो नमस्कृत: / / 18 / / रवयुगग्रहभूमौ हि वैशाखे विक्रमाब्दके। एकादश्यां च शुक्लायां मुम्बापुर्यां च माहिमे // 19 // यतिदीक्षा तदा दत्ता विवेकसिन्धुसूरिणा। गौतमसिन्धुसज्ञाश्च ज्ञानचन्द्रो गृहीतवान् // 20 // कन्दाहारं परित्यज्य तथैव रात्रिभोजनम् / प्रत्याख्यातं दृढं तेन सकलसङ्घसन्निधौ // 21 // दीक्षा ग्रहीतुमुत्कण्ठ: संवेगीसज्ञका सदा। पार्श्वप्रभुं प्रणम्यासौ पालीपुरे प्रमाणित: // 22 // शिथिलं यतिमागं च परित्यज्य प्रमादितम् / सत्वरं स्वेच्छया तेन स्वीकृत: साधुसंयमः // 23|| गुरुं गच्छं समादृत्य वासक्षेप: कृतस्तदा / क्रियोद्धारं समासाध्य संवेगीमुनिसञ्जित: // 24 // रसयुगग्रहेरास्थे फाल्गुने विक्रमाब्दके। एकादश्यां च शुक्लायां जन्मभूमौ शुभे दिने // 25 // भ्रातृचन्द्रस्य निश्रायां सम्प्राप्य सम्मति तथा। क्रियोद्धार: सुसम्पन्न: पार्श्वप्रभुजिनालये // 26 / / कच्छप्रदेशमायात: सोत्साहं तदनन्तरम् / स्वरूपसागरं द्रष्टुं सस्नेहं सद्गुरुं मुदा // 27 / / वसुयुगग्रहेरास्थे गुरुगौतमसागरः। कोडायग्रामके स्थित्वा चातुर्मासमयापथत् // 28 / / एकान्तरमनाहारं समाधाय समव्रतम् / संस्थित: साधनामग्नो व्यस्तो विद्याविलासने // 29 / / सार्धकुशलचन्द्रेण पार्श्वपथप्रवर्तिना। सत्सङ्गतिसुधापानं प्रेमपूर्वं कृतं पुन: // 30 // PP.AC.Gunratnasuri M.S. Page #8 -------------------------------------------------------------------------- ________________ ORTHERSONSRLSO987888 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SOUTOURBRANSPONSERINA मयाचन्द्रमतं मत्वा सहर्ष सादरं शुभम् / गुणसिन्धुश्च सच्छिष्य: पूज्यपादपदस्थितः / न्यमन्त्रयद् गुरुं तत्र, भुजसङ्घश्चतुर्विधः // 31 // उपाध्यायपदं प्राप्य मेराऊमध्यमानित: // 39 // श्रीगुणसागरायैव सकलसङ्घसङ्गिनी। भूपतिभारमल्लेन समर्पिते शुभासने। उत्तरादायिता दत्ता वाद्धक वयसि स्थिते // 40 // व्याख्यानं व्यतरन्नित्यं प्राज्ञ: पद्मासनस्थित: // 32 // वर्षाणां विंशतिर्वीता व्रतमाचरतां दृढम् / मयाचन्द्रानुरोधाद्वै योगोद्वहनमाचरन् / दुग्धान्नचन्द्रिकायुक्तं भुक्तं द्रव्य द्वयं किल // 41 // गुर्वी दीक्षा ग्रहीता च मासान्ते मार्गशीर्षक // 33 / / कच्छहालरराज्यस्था कल्याणसिन्धुसज्ञका। उत्तमसागर: शिष्य: प्रथम प्रेमपुष्पकम् / प्रस्थापिता गुरोर्मूर्ति: प्रान्ते प्रान्ते पदे पदे // 42|| शीवश्री प्रथमा शिष्या प्रीतिपात्रावलम्बिता // 34 // पट्टपरम्पराप्रासा सुदीर्घा च समुज्जवला। पुन: परम्परा प्राप्ता साधुसाध्वीसमन्विता। श्रद्धया स्नेहपूर्वं च सङ्घक्षेपेण निवेदिता // 43 // विशाल: शिष्यवृन्दश्च साधैकशत सव्यकः // 35 // महोपाध्यायपर्यन्तं सोपाध्यायागणीश्वराः / / पञ्चसप्तति पङ्कतोऽपि रामाणिया प्रमाणित: // 44|| षड्री नियमसङ्घाश्च सम्प्रेरितामुहुर्मुहुः / एकोननवतिं प्राप्य वर्षाणां वयसा विभुः / महोत्सवाश्च सम्पन्ना धर्मध्यानं धृतं धिया // 36 / / शरीरं नश्वरं त्यक्त्वा कालधर्मं गतो गुरुः // 45|| दशाधिकं शतं वृन्दं प्रियं प्रापितवानपि / विक्रमाब्दे च वैशाखे ग्रहशून्य द्वयाम्बके / वार्द्धक तु स्वहस्तेन हस्तग्रन्थानवातरत् / / 37 / / त्रयोदश्यां च शुक्लायां कच्छभूमौ भुजङ्गत: // 46 // . उत्तमश्री दयाश्री च गुलाबश्रीगुणान्विताः / शान्तं दान्तं सुधीरं च गम्भीरं गुरुगौतमम् / सुधन्यास्ता: प्रधानाश्च शुश्रूषा व्रतपालिकाः / / 38|| वन्दामहे विवेकेन तेजोमूर्ति तपस्विनम् / / 47|| APASumanasanMS Jun Gun Aaradhak Trust Page #9 -------------------------------------------------------------------------- ________________ ORIGHalasantase श्रीजयशेखरसूरिविरचितं श्रीनलालमायन्तीचरित्रम् SHARANTERASasaseats શુદ્ધિપત્રક લાઈન અશુદ્ધ 82 18 CE कुण्डनपुरं कुण्डिनपुरं થઈ હશે થયો હશે अक्रियता अक्रियत 102 15 कनकायां कन्यकायां 123 11 कतुं कर्तुं 148 ता बालां तां बालां 149 वर क्व वर: क्व 151 3. नीराभ्द: तीरयद्भिः 153. तिरस्कुर्वभ्दि: तिरस्कुर्वद्भिः 153 आच्छादर्याभ्द: आच्छादयद्भिः 154 अभ्रनिमुक्त अभ्रविनिर्मुक्त 1558 रविविम्ब् रविविम्बम् 178 वर्षाश्री: ख वर्षाश्री: इव 19 प्रोल्लसन्त: प्रोल्लसन्त: 189 रदश्छेदौ रदश्छदौ 194 5 फुल्ललत्पुष्पेव फुल्लत्पुष्पेव हस्तश्वरय रत्नाधम् हस्त्यश्वरथ रत्नाधम् 186 किंचि-भ्दीमो किंचि भीमो જાતે હતો ત્યારે જતો હતો ત્યારે દ્વિગુણગીવ દ્વિગુળાકીવ तिलोक्य विलोक्य पुष्पशृङ्गरं पुष्पशृङ्गारं कदम्बरा कदम्बराट् गीष्मे ग्रीष्मे કુબરાના કુબેરના हे प्रर्थितप्रद। हे प्रार्थितप्रदः। એવી રીતનો એવી રીતનો ' भूचिरि ऊचिरे अमात्यादीत् अमात्यादीन् मप्यरवण्डिडितविक्रमः मप्यरवण्डितविक्रमः पतभ्दिः पतद्भिः धैर्यवभ्दिः धैर्यवद्भिः आलपा: आलापा: मृगेन्द्रनिरतक्रोडानां मृगेन्द्रनिहतकोडानां स्थालबुघ्नम् स्थालीबघ्नम् अधिसर्पत: अभिसर्पतः . 421 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #10 -------------------------------------------------------------------------- ________________ PAHATARRAREZA श्रीनवशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् सीसी 187 छधी जलासारान् जलसारान् 288 पथव्यशितपादाः पथव्यथितपादा: 292 2157 तकप्यर्थ तमप्ययं 217 10 हस्ताभ्याम् हस्ताभ्याम् 301 238 1 आधत्स्य आधत्स्व 308 10 2384 अनत्तरं अनन्तरं 311 1 2385 कुपालु: कृपालु 312 1 244 उत्तररस्यां उत्तरस्यां 312 246 ईदृग्देश: 317 1 गदगदानि गद्गदानि 3263 दैदो : वैर्दा : 3314 248 दूगरने કૂબેરને 332 2488 कूबेरको कूबरको 335 249 પાસઓ વડે. જીતવુ પાસાઓ વડે. જીતવું 254 निर्गच्छासि निर्गच्छसि उ73 257 9 दृयद: हृदय: 355 258 6 बाष्पतरगती बाष्पतरङ्गवती 357 261 2 लोचने गोचरे लोचनगोचरे 358 5 262 3 शमानां शयानां 361 2 इत्यनटपविकल्पीय इत्यनटपविकल्पौष 392 281 4 वन्यगन्धगजेन्द्रेण बन्यगन्धगजेन्द्रेण 12 7 323 मो श्लोक नथी शवनुवन्ति शक्नुवन्ति विस्थुलितकेशी विसंम्युलितकेशी तावत्स्यमन्ततः तावत्ममन्तत: धर्मिकी धार्मिकी / निजमावासाम् निजमावासम् अत्रान्ततरे अत्रान्तरे गन्धगजन्द्रवत् गंन्धगजेन्द्रवत् रोदसीरन्द्ररोधनम् रोदमीरन्धरोधनम् जलआलि: जलाअलि: पयसा पयसाम् विधाय . निधाय अंतारागान् अङ्गरागान् विलोपनको विलेपनको तद्धर्मध्याननिध्यात तधर्मध्याननिध्यानम् साथ हति सार्थ वहति निमलबुद्धि निर्मलबुद्धि: जगाह जग्राह दमयन्तीतीं दमयन्ती ૩૯૮માં શ્લોકની પહેલી લાઈન નથી बोध: प्राप्ताः बोधं प्राप्ताः SEEEEEEEEEEEEEEEEEEEEEEEE 249 335 4 Page #11 -------------------------------------------------------------------------- ________________ ORIGHTTPSesssandesewife श्रीजोखाएल्यूरिक्षिरचितां श्रीमलायकान्तीयरिणाम VasarastrANARASRANA SERA सार्थधिप: सार्थाधिप: ૪કપ 371 1 यशोमुद्राभिधरतदा यशोभद्राभिधरतसा 426 392 3 अधेन्दुविधुन्तुदं अधर्भन्दुविधुन्तुदम् 393 1 भो / भो| भव्य भो! भो / भव्या:। .428 393 इह भवि इह भविनाम् 429 39Y 4 गुरुव्यारख्याणवे गुरुव्याख्याणव 431 378 1 प्रतिव्रतत्वेन पतिव्रतत्वेन 44 383 5. नीरन्ध्रध्वारुन्तद्धाक्ष: नीरन्ध्रध्वान्तरुद्धाक्ष: 439 303 गणशैलवत् गण्डशैलवत् 442 397 7 અપનું આપનું 42 399 5 धर्म कुर्या धर्म कुर्याः 468 4002 कोपविप्ल कोपविप्लवं 1473 Y09 3 भागं आकृष्य भोगं आकृष्य 475 4074 केशरनृपस्य केशरीनृपस्य 3. महापीठे महीपीठे 488 2.3 चंदनागुरुकाष्टौष चंदनागरुकाष्टौघ 492 3.४/५.६चंदनागुरुकाष्टौष चंदनागरुकाष्टौष 507 क 168 અગુરુના અગરુના 514 416 11 / अगुरुके अगरुके 537 र 422 4 पान्य: पान्थः 540 * 422 8 જગાએ જગાએ 560 अनुसारेग अनुसारेण भैमीस्थानत्याजनलग्नकः भैमीस्थानत्यजनलग्रक: भैमीस्थानन्त्यजन भैमीस्थानत्यजनं पारावार पारावारे अपप्रत अपतत् स्वदुःखसविभागेन स्वदुःखसंविभागेन प्रासाद प्रासादे साडप्यकृन्यान्यवर्तत साडप्यकृत्यान्न्यवर्तत સંભળીને સંભળાવીને 10 सुनकर सुनाकर बाष्पलुते बाष्पप्लुते. 7 मकेरेण मकरण वापीवण्डिकायां वापीवरण्डिकायां देवी ही देवी हो तरतार्धभूभुजः भरतार्धभुज: 7 अस्मित् स्थाने अस्मिन् स्थाने रक्ष्यतेऽत्र रक्ष्यन्तेऽत्र 10 किया हुए किया हुआ 3 क्षेमम् 2.3/5.6 महाराया महाराया: 3 . क्षुभितरक्षोवत् क्षुधितरक्षोवत् 478 16 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #12 -------------------------------------------------------------------------- ________________ BHARATPATRAPASARNबीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SABH દક પ૬૮ 568 569 571 571 1. 6 1 1 यस्तया यस्त्वया 104 3 मान चौरः नाम चौरः / पअतिमया प्रतिमया कुर्वन्नाशधनाविधिम् कुर्वन्नाराधनाविधिम् 612 पश्चनमस्कासः पञ्चनमस्कारा: 615 ताम् उपकारिणीं त्वाम् उपकारिणी 6214 कृषिः 512 इत्रति इति 575 577 580. 444 589 583 062266No. Ge अहो / तम् अहो त्वम् अस्थास्तीति अस्यास्तीति भङ्क्त्वेन भङ्क्त्वेव वैरप्यमपि वैरूप्यमपि कषिः यम यत्र निशालबुद्धि: विशालबुद्धि: अश्चान्तम् अश्रान्तम् अभ्रप्रभंशनाथ एम अभप्रभंशनाय एव कल्पान्त्वात: कल्पान्तवात: गजसिन्धुम् गजसिन्धुरम् मा भूर्ताभूः माभूमाभूः निमीलिनाक्षः निमीलिताक्षः इत्यं इत्थं तधिपर्ण दधिपर्ण स्वयश: एन स्वयश: एव हस्तिमांशाला हस्तिनाम् शाला ब्रह्माणहस्तिशालायां ब्रह्मांडहस्तिशालायां समानश्चर्यवाम् समानैश्वर्यवान् दयन __ दयते स्व दशर्यत स्वं दर्शयते हरिमिश्रोऽपि हरिमित्रोऽपि मातरह मातरम् 627 3 उपयो उपायो प्रस्फुटवंशानांनि:रचना प्रस्फुटवंशानां नि:स्वना: 630 प्रस्फुटतां वशानां प्रस्फुटतां वंशानाम् 631 ऐक्वाकक्षत्रियाणां उत्तसं ग्रामुत्तमम् 644 सकलविम्तवत्राणक्षमः सकलविश्ववाणक्षण: 635 635 सोऽय सोऽध 67 लतागतमो भागेन लतागुत्तमोर्श्वभागेन 639 हस्तम हस्तम् 67 तागमल्मं लतागुल्म 638 भोक्तुमनास्तेन मोक्तुमनास्तेन 640 2 उपालमतभा: उपालभत मो:। 640 3 騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙 59. પ૯૪ 4 54. 597 3 एषा 598 પ૯ પ૯૯ 900 502 6R2 603 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #13 -------------------------------------------------------------------------- ________________ Ownerseasesentatresdates जयशेखरसारिविरचित बीमालणणयन्तीचरित्रम् NHHAHarassmashajasPayaSHRAM प्रेरितः 6424 67 143 प्ररित: अकयतपे अर्कातपे प्राशसत् प्राशंसत् 672 .10 सरवती सरस्वती सरवत्वम्, संघया सरसत्वम्, सुधया सर्वारिच सर्वाणिच 613 13 मस्यात् नस्यात् वसवत्याः रसवत्याः 619 सोडववनलसाअहात् सोडववनलसौहार्वात पातीनि पातीति 618 12 अवनीत् अब्रवीत 619 13. वृष्टपूक्यस्थि वृष्टपूर्त्यस्मि 180 13 तुष्टोऽय तुष्टोऽय नागृहात् नागृहणात् त्वया . त्वया 984 नलोपदेशाजीनाति नलोपवेशाानाति 985 सूर्यपाक्रियां सूर्यपाकक्रियां प्राथयत प्रार्थयत विप्रं विप्रं 688 13 नीरवा नीत्वा 988 14 इतीडभिनीयते इतोडभिनीयते 15 चितैकाग्येण चितैकाग्येण 688.. 11 -- 1071 - 7 -2... तां रक्ष रक्ष मां रक्ष रक्ष मनासि मनांसि आशु आशु सूत्रभृदथ्यौ सूत्रकृत्दथ्यौ दङ्गजीविनः रङ्गजीविनः नाटठ्यार्थ नाठ्यार्थ हे आर्य। हे.आयें। स्वप्नेऽप्यदृश्यवक्योऽसौ स्वप्नेप्यदृश्यपक्वोऽसौ दृष्यम्, वक्यं दृश्यम्, वक्त्रं अदृश्यवक्त अदृश्यवक्त्र मान नाम सरोऽस्तीद सरोऽस्तीदं प्रियादन्तं प्रियोदन्तं अस्त:, प्रियसय वृत्तान्त अत:, प्रियस्य वृत्तान्तं नित्यं दु:ख नित्यं दु:खं प्रियस्य प्ररटः प्रियस्य प्रणय: हे चकअवाकि चक्रवाकि। भ्रातर्बहिण| भ्रातर्बर्हिण। वो अलि: वोऽअलि: शिघ्रं शीघ्र विविलाम् निखिलाम् 48 tre 650 658 658 6594 रर. Sa6984 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #14 -------------------------------------------------------------------------- ________________ PROGRAMMARRRRRANAMAHARोमवशेररिविरचितं श्रीवलक्षणयन्तीचरिचय MAHARANP er-arpoan 12 1 2 BR JOFFIFIFALFALFAIRLFICELFIFIEFFECall 188 12 निपिने दमयन्ती विपिने दमयन्ती 714 परिकत्य परिक्रम्य 188 15. कस्निन्नपि दमयन्ती कस्मिन्नपि दमयन्ती 114 ज्वलयभ्दिः ज्वलयद्भिः 680 11 अपराध: अपराधम् 717 तन्नमश्रवणं तन्नामश्रवणं बंन सनर्गता वनं वनंगता 718 सरोषम् अवतद् सरोषम् अवदत् पुनर्माद्धिनोदार्थन पुनर्मद्धिनोदार्थम् 722 स्मामहं स्याम् अहं नमः नमः 723 पुरी भूत्वाह पुरो भूत्वाह 693 इद नवं इदं वनं 726 12 उपासर्वत् उपासर्पत् 684 प्रतिध्वति: प्रतिध्वनि: 726 11,12 दृष्टा दृष्ट्रा धवित्वा धावित्वा 727 8 विषेधामि निषेधामि 701 दैवप्रभावात् दुर्दैवप्रभावात् 729 अवलोक्या अवलोक्य दुदैववशाज् दुर्दैववशात् 728 दानयोगेने दानयोगेन 702 2 पैर्षाध: नैर्षाध: नैषधि 728 सामोपचरेण सामोपचारेण 903 1 रोषण सह रोषेण सह 729 અટકાતો નથી અટકતો નથી BOY 2 प्अति बूते प्रतिबूते 731 2 खालिवदम् खल्विदम् ( संभाजी) (Diमनी) 72 धन्ती दयमन्ती 7064 तेषा दोषः तेषाम् दोषः 74 7 पअदीपेन प्रदीपेन soe 14 अङ्गारखत् अङ्गाखत् 930 दोष विना, अपराध विना दोषं विना, अपराध निना 711 2 तुसा सुता 740 उक्ता उक्त्वा 711 છેલ્લી इथयं इयम् 740 लतापाश लतापाशं 713 15 शेषनागगरलमूच्छित शेषनागगरलमूर्छित 741 अपर्ण: सपर्ण: 713 15. चेयये चेतये 742 10 उच्चे: उच्चैः 713 . छेधी दर्शम दर्शय 743 पापकसंरंभ - पापसंरंभ Page #15 -------------------------------------------------------------------------- ________________ Om Gardesीमा माजशेखापरिशिरजितं यौवालालामन्तीकारिन Vasagesdesigasseased , Y 14 यावत् 746 765 745 5 14 747 . 13 748 748 748 15 17 / प्राप्स: प्रात: अनन्रं भीमश्वासं अनन्तरं, भीमश्वासी तस्निन्नेव तस्मिन्नेव आकर्ष्या, पक्ष आकर्ण्य, पक्षी खग: भवेय खग: भवेयम् कथ गमिष्यमि कथं गमिष्यामि? तध्यौ दध्यौ चलेन् विचलेन चलेत् विचलेत् इव सयमर्यय रथमर्पय रथम रथम् आव्यो आप्यो तस्या पद्यकय्याम् तस्यां पद्यकय्याम् 10 श्व: 771 ANARTELFIELELETTERELLAFAL मर्यारहितस्य मर्यादारहितस्य यास 764 मरिण्यति मरिष्यति दृष्टा दृष्ट्रा 765 14 नेपथयादीनि नेपथ्यादीनि 765 सुपर्ण नाम, आदिरात सपर्ण नाम, आदिशत् 766 मंत्रक्षने मंत्रीने रस्य युगादिदेवस्य तस्य युगादिदेवस्य 767 आदिनात ऋषभदेवस्य आदिनाथ 990 ऋषभदेवस्य दधिपणस्य दधिपर्णस्य 772 प्रषितस्य प्रेषितस्य 9933 निमिथानि निमित्तानि . 7758 तव दूपमेव तव रूपमेव 991 68 सूपसम्पन्न: रूपसम्पन्न: दयन्तीस्नेहात दमयन्तीस्नेहात् कुताश्चित् कुतश्चित् तक्षभ्याम् लक्षभ्याम् समेयति समेष्यति 778 अश्वह्वयदज्ञः अश्वहृदयज्ञः तया: धानन्ति हया: धावन्ति 778 अश्वद्दयदविद् अश्वहृदयविद् 780 16 16 6 758 क्षाम् नस्पृशन रूण्टाकेन रह द्धिगुणं माम् नस्पृशन् लुण्टाकेन रंह द्धिगुणं 999 तए एते 762 762 14 55 सत्तताः रुद्राक्षंस्य सत्तमाः रुद्राक्षस्य P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #16 -------------------------------------------------------------------------- ________________ ORO- PASRARISHISHORASHIAN बीयरोखरसूरिविरचित मोगलषमयन्तीचरित्रम् HeasenasenresBANERaranemal 781 11 801 782 783. 783 783 783 तथाप्यत्युपरुद्धस्तवृक्षोऽङ्गुल्यथ 14 अग अथ जीमूतजलसमपर्कात् जीमूतजलसंपर्कात् / मेघजलस्पर्शत अखिनननवावावरा मेघजलस्पर्शन उछिन्ननवाछुरा दता तदा दत्वा धृत्वा . 10 वैदययितोऽत्यार्थ वैदाऽभ्यर्थितोऽत्यार्य 13 अभ्यर्यित: / अभ्यर्थितः सम्प्रार्थितः सम्प्रार्थितः 10,12,14 विल्वकरण्डकात् विल्वकरण्डकात् 11,12,15 स्वरुपस्य स्वरूपस्य. 785 11. तावत तावत् पातायिष्यामि पातयिष्यामि 800 कपित्यानि, कपित्यः कपित्यानि, कपित्योः 801 पातियिष्यमि पातयिष्यामि बलम्बेन विलम्बन यथरोतगति यथोक्तानि 802 लजद: 802 अश्ववियामदात् अश्वविधामवात् 803 फलसख्ख्यनवयां फलसङ्ख्यानवियां 803 उदयनिनि उपथिनि 803 नशाशेषावलोकितं निशाशेवावलोकितं 803 गृहाबले, आनातम् गृहाङ्गणे, आनीतम् 803 कोशलावअभवप्रासये कोशलाविभवप्रासये 804 पुरखारसमीपमागचछत् 804 पुरद्वारसमीपमागच्छत् LOC सूर्यपावित् सूर्यपाकवित् 810 सवारसास्य सुधारसस्था 811 भुक्तरसानकिल्यात् भुक्तरसानुकूल्यात् 812 मन्त्रतस्तन्मतोऽथवा मन्त्रतस्तन्त्रतोऽयवा 813 पुलकमावटे पुलकमावहे 813 सोऽथा सोऽथ 815 तथाप्यत्सुपरवस्तवृक्षोनुल्याय 815 13 端端骗骗骗骗骗骗骗骗骗骗骗骗骗骗 11 पिबतीति पाववः पिबतीति पावप: यस्मान् . यस्मात् समन्वितं समन्वितम् दमयन्त्याः कृतोपकाराना यान्त्यां कृतोपकारान्, भास्वर: सुर, आसुरसुर: मिमीमूचे अंलिं मिमीपूचेऽअलिं साधर्षे देवलोके सौधर्मे देवलोके प्रकाश्याज्य प्रकाश्याऽय तत्पदी तत्पादौ 13 3 Page #17 -------------------------------------------------------------------------- ________________ SARARASHT RA बीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् SARASHTestBA 820 823 9 818 1 भआत्रा भ्रात्रा 2 810 12 दन्तयन्तम् दन्तयन्त्रम् नु 820 6 देवनैवेव दुध्यस्वेत्यूचे देवनैरेव युध्यस्वेत्यूचे प८२० 7 नो युक्ता नौ युक्ता 11 नलम् अवदत् कुबरम् अवदत् 822 शुभकर्मश्राश्च शुभकर्मघाश्च 823. 5 दयन्त्या दमयन्त्या चक्रनी पेठे चक्रवर्तीनी पेठे ढौकितोपायतैः ढौकितोपायन: ढौकितोपायानै ढौकितोपायन: र 826 2 / यमापूर्व यथापूर्वम् / 828 1 नलयात्रां रथयात्रां . 82 उमेत मया ते लवक्ध्वा लब्ध्वा 85 5,11 शृणुषमाभृतं! शृणुक्मामृत् / 835 13 आरातिसङ्गरः अरातिसङ्गरः 15,17 बीरमती वीरवती જ 836. 1 ગુરૂ મહારાજને ગુરુ મહારાજે 73 16 मृगयाया मृगयायां 卐८४ 1 अथोयच्छलितकारुण्या अयोच्छलितकारुण्यो 842 839 बद. 8387 . दम्प्त्यो दम्पत्योः 840 अष्टापपगिरिं अष्टापदगिरि 8406 प्रस्तित: प्रस्थितः 841 5 श्राय: श्रेयः 8416 निघ्नाः निघ्नाः 841 8 અણિ પડે છે. આવી પડે છે 841 16 शृण्वतोर्यन्त्रवत्तयोः शृण्वतोर्मन्त्रवत्तयोः 81 17 कोपे कोप: 842 वाचम्मय: वाङमयम: दम्पतो: विवभृत् दम्पत्यो: विषमृत् 842 दम्पतोः . दम्पत्योः 82 विलक्षण विचक्षण 843 8 निर्दोवरनादिभिः निर्दोषेशनादिभिः 8 10 निर्दोशः निर्दोषैः धर्मध्याअनं धर्मध्यानाअनं 848 15 शासनदेवंतया शासनदेवतया मयां मया उल्लसत्कान्तिरङ्गान् उल्लसत्कान्तितरजान् 850 देवीप्यमानान् देदीप्यमानान् 852 6 त्रिलकान् तिलकान् 854 पुणयासि पुण्यासि 11 35 8362 850 P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #18 -------------------------------------------------------------------------- ________________ ASONSIBERSHARASHTRARASHTRA मीनगशेखरसूरिविरचितं श्रीनलषमयन्तीचरिणम् RANBIHARANPrage 9 855 856 858 859 15 862 888 897 866 888 15 12 समाधिता, द्वादपि समाधिना, बावपि बहलीविषयोत्तसं बहलीविषयोप्स 8832 अरण्य, आरजीविका अरण्ये, आजीविका 884 13 अच्छादितामिव आच्छादितामिव 884 स्व यश: स्वं यशः 886 बिभतीति बिभ्रतीति 886 शक्रकेदण्डभृत्, तेजास्विना 887 शक्रकोदण्डभृत, तेजस्विनां 888 जानुक्याम् आ जानुभ्याम् आ गिरीन्द्रामिव गिरीन्द्रमिव समुतन्न: समुत्पन्न: 888 न्यवर्तते न्यवर्तत 8824 आवृष्टि आवृष्टिं 884 शक्यतेऽहीं शक्यतेऽहीं आवृष्टि आवृष्टिं . 884 1 ककर्दमदुर्गमा कर्दमदुर्गमा: इतस्तनः इतस्तत: 884 13 पदचकमणसेब पदचङ्कमणेरेव 895 4 क्षरकुम्प्रेन क्षीरकुम्भेन सामसाद्य समासाद्य जायात पतिश्च जाया च पतिश्च क्षीरडिण्डिनामको क्षीरडिण्डिरनामको पूनधूसरीजीन पुन:धूसरीनीव तया त चव त्वया च तव प्राप्यात प्राप्यत तिलकाधोनात् तिलकाधानात् पृक्ष्वी बिकभर्तीति पृथ्वीं बिभर्तीति भैमीकाक्षसर: भैमीकुक्षिसर: विहार चकार विहारं चकार नलरार्षि नलराजर्षि: राजर्षिवाक्येमधुरशीतलै:राजर्षिवाक्यैमधुरशीतलैः भाविस्थुभद्रादिदृष्टान्तै: भाविस्थूलभद्रादिदृष्टान्तैः स्थलभद्र, स्थलभद्रादयः स्थूलभद्रः स्थूलभदादय: व्रतविरोधनं व्रतविराधनं धप्राग्जम्ननिर्मितजीनेश्वरदिव्यपूजै: प्राग्जन्मनिर्मितजिनेश्वरदिव्यपून: सम्पआप्र सम्प्राप्त पूर्वजन्मानि पूर्वजन्मनि બલરાજએ નલરાજાએ स्यादैहिकामुष्किसौख्यः स्यादैहिकामुष्मिकसौख्य: ऐहिकामुष्कि ऐहिकामुष्मिकम् 898 868 884 11 874 874 876 877 880 881 881 13 12 Page #19 -------------------------------------------------------------------------- ________________ (Deleggarwહી દીધUN શીખરોચ્ચારવશિશિશિર્ત જાગાણાથી શશિ થN 2006 જીપીની ટિકી શકીએ છી થાળકથાવિશે ઉપલબ્ધ માલ્ય પ્રજાજીવનને ઘડનારાં તત્વોમાં સાહિત્યનું મૂલ્ય ઘણું મોટું છે. સાહિત્યમાં પણ કથાનો પ્રભાવ લોકજીવન ઉપર સવિશેષ હોય છે, કારણકે કથામાં વિવિધ તત્વોનું સંયોજન થયું હોય છે અને તેનો વ્યાપ વાગો મોટો હોય છે. આબાલવૃદ્ધ સૌને તે પ્રિય હોય છે. સાધારણ મનોરંજનથી ગહનતમ જીવનદર્શન અને ઉચ્ચતમ તત્ત્વચિંતન સુધીની ભૂમિકાએ વાચકને તે લઈ જઈ શકે છે. એના કેવળ આસ્વાદ માટે બહુ મોટા અધિકારની અપેક્ષા રહેતી નથી. પરંતુ સાધારણ વાચકને જેમાં માત્ર રસિક ઘટના જ સમજાય છે તેમાંથી તત્ત્વચિંતકો સૂક્ષ્મતમ અર્થબોધ તારવી શકે છે. કથાની ખૂબી એ છે કે કેટલી જટિલ વાત એના વડે તરત સ્પષ્ટ થઈ જાય છે. કેટલીક દલીલના સમર્થનમાં કથા અગત્યનો ભાગ ભજવે છે. જીવનપરિવર્તનનું તે એક બળ બની રહે છે. માટે જ બધા ધમોએ અને ધર્માચાર્યોએ કથાનો આશ્રય લીધો છે. સંસારનું સ્વરૂપ એવું છે કે જીવનમાં ઘટનાઓ તો સતત બન્યા જ કરવાની. પરિણામે, જગતમાં લાખો કથાઓ પ્રચલિત હોવા છતાં પ્રતિદિન નવી નવી કથાઓ ઉમેરાતી જાય છે. કેટલીક કથાઓ જગવ્યાપી બને છે અને યુગો સુધી નવી નવી પ્રજાઓને આકર્ષતી રહે છે, તો કેટલીક કથાઓ એક દેશ કે એક સમયની પ્રજા પૂરતી જ મર્યાદિત રહે છે. નળ-દમયંતીની કથા એવી સનાતન કથાઓમાંની એક છે. દુનિયાની ઘાણી ભાષાઓ દ્વારા પાણી પ્રજાઓ સુધી એ કથા પહોંચી છે. સમયે સમયે કવિઓ અને લેખકો એનાથી પ્રભાવિત થયા છે અને એણે પોતાની રીતે પોતાની વાણીમાં અભિવ્યક્ત કરવાનો તેઓએ પ્રયાસ કર્યો છે. સંસ્કૃત, પ્રાકૃત, અપભ્રંશ અને જૂની તેમ જ અર્વાચીન ગુજરાતી ભાષામાં, સંસ્કૃતમાંથી ઉદ્ભવેલી ઘાણીખરી અર્વાચીન : ભગિની ભાષાઓમાં, તમિળ, તેલગુ વગેરે દ્રવિડ ભાષાઓમાં અને ફારસી, અંગ્રેજી, જર્મન, રશિયન ઇત્યાદિ અન્ય ભાષામાં નળકે દમયંતીની કથા વિશે આપણને સંખ્યાબંધ કૃતિઓ મળે છે. P.P. Ac. Gunratnasuri MS Jun Gun Aaradhak Trust Page #20 -------------------------------------------------------------------------- ________________ હિંદુધર્મમાં નળ-દમયંતીની કથાનું જૂનામાં જૂનું સ્વરૂપને મહાભારતના વલોપાખ્યાનને ગાગી શકાય. એથી પાગ પૂર્વે બ્રાહ્માગો, ઉપનિષદો, સંહિતાઓ વગેરેમાં નળના જીવન વિશે ઉલ્લેખો મળે છે. પરંતુ એના જીવનની કથા નિરૂપવાનો વ્યવસ્થિત પ્રમાણભૂત અને વિગતપૂર્ણ પ્રયાસ મહાભારતના ‘નલોપાખ્યાન'માં સૌપ્રથમ જોવા મળે છે. મહાભારતના અરણ્ય પર્વ (વન પર્વ) માં અધ્યાય પર થી 69 સુધીમાં એક ઉપાખ્યાન તરીકે જોવા મળે છે, બૃહદશ્વ ષિને મુખે યુધિષ્ઠિર રાજને કહેવાયેલી આ કથાનો ઉદ્દેશ ટુ-વે ટુવાધિકા પથાએ ન્યાય પ્રમાણે, નળ જેવા ચક્રવતી રાજ અને પુણ્યશ્લોક પુરુષને માથે અને દમયંતી જેવી સતી સ્ત્રીને માથે આવી પડેલું અસહ્ય દુ:ખ બતાવી, યુધિષ્ઠિર રાજાનું દુ:ખ હળવું કરવાનો છે. - નળ-દમયંતીની કથાનું બીજું એક જૂનું સ્વરૂપ તે ગુણાઢ્યની બૃહત્કથા' માં આવતી નળકથા છે. બૃહત્કથા નષ્ટ થયેલી હોવાથી તેની નવલકથાનો સંપૂર્ણ ખ્યાલ આપણને આવી શકતો નથી. પરંતુ પૈશાચી ભાષામાં લખાયેલા એ ગ્રંથ પરથી સંસ્કૃતમાં તેના સારરૂપ ગ્રંથો - સેમેત બૃહત્કથા મંજરી', સોમદેવભટ્ટ રચિત 'કથાસરિત્સાગર' અને નેપાળમાં આવી છે. ગુણાઢ્યની એક લાખ જેટલા શ્લોકમાં લખાયેલી કહેવાતી બૃહત્કથાનો શ્રેમેક્રે લગભગ આઠ હજાર શ્લોકમાં સંક્ષિપ્ત અનુવાદ કર્યો છે, ત્યારે સોમદેવે લગભગ ચોવીસ હજાર શ્રલોકમાં અનુવાદ કર્યો છે. 'કથાસરિત્સાગર' માં લગભગ બસો શ્લોકમાં નલકથા આપવામાં આવી છે. એ પરથી ગુણાઢ્યની મૂળનલકથાનું કદ કેટલું હશે એની કલ્પના કરી શકાય છે. એટલે ગુણાઢ્યની ‘બૃહત્કથા'માં આવતી ખલકથાનું કદ મહાભારતની નલકથા જેટલું જ હશે એમ માની શકાય. મહાભારતની નવલકથાના ઉદ્દેશ કરતાં બૃહત્કથાની નલકથાનો ઉદ્દેશ થોડો જુદો છે. તેમાં કથા કહેનાર તથા સાંભળનાર પાત્રો પણ જુદા છે. તદુપરાંત, કશાહી સંકલના અને કેટલીક નાની નાની વિગતોમાં પણ મહાભારતની નલકથા અને બૃહત્કથા વચ્ચે થોડોક તફાવત છે. મહાભારત અને બૃહત્કથાના સમય પછી સંસ્કૃત, પ્રાત, અપભ્રંશ અને ગુજરાતી ભાષામાં સંખ્યાબંધ કવિ-લેખકોએ નલકથાને પોતાનો કવનવિષય કે લેખન વિષય બનાવ્યો છે. મહાભારતના સમયથી તે અત્યાર સુધીમાં નલકથા વિશે નાની મોટી કોઈક કૃતિની 呢呢呢呢呢呢呢呢呢呢呢呢呢呢% Jun Gun Aaradhak Trust Page #21 -------------------------------------------------------------------------- ________________ OST (ગથરોહરયિતિ કીનાકારની પરિકMBરી SENSE રચના ન થઈ હોય એવો ભાગ્યે જ કોઈ યુગ પસાર થયો હશે. પોતપોતાની પ્રતિભા પ્રમાણે કોઈ કે નાટક લખ્યું તો કોઈ કે રાસ કે આખ્યાનની રચના કરી, ક્યાંક બાલાવબોધ, ટીકા કે દષ્ટાંત તરીકે એનો ઉપયોગ થયો, તો ક્યાંક વિવાહલુના પ્રકારની રચના થઈ. અર્વાચીન સમયમાં રંગભૂમિ ઉપર એનું નાટક ભજવાયું અને એની કથા પરથી ચલચિત્રો ઉતારવાના પ્રયાસો પણ થયા છે. સંસ્કૃત ભાષામાં, મહાભારતના સમય પછી, નળ-દમયંતીની કથા વિશે કાવ્ય, નાટક, ચંપૂ ઈત્યાદિ પ્રકારની સંખ્યાબંધ કૃતિઓ લખાયેલી છે. એમાં કાવ્યપ્રકારની કૃતિઓમાં લઘુકાવ્યો, ખંડકાવ્યો, મહાકાવ્યો, સ્તોત્રકા, દ્વિ-ત્રિ-ચતુરથ કાવ્યો વગેરેના પ્રકારની રચના થયેલી છે. એમાંની કેટલીક જ કૃતિઓ પ્રગટ થયેલી છે અને બાકીની ઘણીખરી કૃતિઓ હજ હસ્તપ્રતોમાં દટાયેલી અપ્રસિદ્ધ જ રહેલી છે. અત્યાર સુધીમાં મળતી માહિતી પ્રમાણે એવી પ્રગટ-અપ્રગટ કાવ્યકૃતિઓ નીચે પ્રમાણે છે: (1) અબોધાકર (કવિ ઘનશ્યામકૃત), (2) દમયંતી કથા (ચક્કવિકૃત), (3) દમયંતી પરિગય કાવ્ય (કોઈ અજ્ઞાન કવિકૃત), (4) દમયંતી પરિગય કાવ્ય (બીજા કોઈ અજ્ઞાન કવિકૃત), (5) દમયંતી પરિણય કાવ્ય (મૃત્યુંજય સ્વામીકૃત), 6) કલિ-વિડંબનમ્ (નારાયાણ શાસ્ત્રીકૃત), (7) કલ્યાણનૈષધ (કોઈ અજ્ઞાત કવિકૃત), (8) નૈષધીયચરિત (શ્રીહર્ષ કવિકૃત), (9) નલાભુદય કાવ્ય (વામનભટ્ટ બાગકૃત અથવા અભિનવભટ્ટ બાણા ), (10) નલચરિત કાવ્ય (કોઈ અશાન કવિકત), (11) નલકથાર્ણવ (કોઇ અજ્ઞાત કવિકૃત), (12) નલકીતિકૌમુદી (કવિ અગત્યકૃત), (13) નાસ્તોત્રમ્ (કોઈ અશાંત કવિકૃત), (14) નલવાર્ણનમ કવિ લક્ષ્મીધરકૃત), (15) નલાયન અથવા કુબેરપુરાણ (કવિ માણિજ્યદેવસૂરિકૃત), (16) નલાયનીચરિત (નારાયાણ ભટ્ટપાદ અથવા ભટ્ટથિરિકૃત, (17) નલોદય કાવ્ય (રવિદેવ અથવા વસુદેવ અથવા કાલિદાસકૃત), (18) પ્રતિનૈષધ (વિઘાધર અને લક્ષ્માગત) 19) પ્રતિનૈષધ (નંદનદનકૃત), (20) સહૃદયાનંદ (કવિ બગાનંદકુત), (21) ઉત્તરનૈષધ (વંદારુભટ્ટ અથવા અરભતિરિકૃત), (22) રાઘવનૈષધ (હરદત્તસૂરિકૃત), (23) નલ-રામાયણ (રાજશેખરકૃત), (24) નલ-હરિશ્ચન્દ્રીયમ (કોઈ અજ્ઞાત કવિકૃત), (25) નલયાદવપાંડવરાઘવીયમ (કોઈ અજ્ઞાત કવિકૃત) અને (26) નૈષધપારિજાત (કબગદીક્ષિત અથવા અયાદીક્ષિતકૃત) Jun Gun Aaradhak Trust P.P.A. Gunratnasur M.S. Page #22 -------------------------------------------------------------------------- ________________ ( ઉદર૩ર૪662846 જયશેકરણ શિક ભાષણની જિગર પરિકIDરફ% 8889 સંસ્કૃતમાં નલકથા વિશે અત્યાર સુધીમાં લગભગ એકવીસ જેટલાં નાટકો લખાયેલાં મળી આવ્યાં છે. ભિન્ન ભિન્ન સૈકાઓમાં લખાયેલાં નાટકોમાંના કેટલાંક પ્રગટ થયેલાં છે અને બાકીનાં ઘણાંખરાં હજુ અપ્રગટ જ રહેલાં છે. એ નાટકો નીચે પ્રમાણે છે: (1) નૈષધાનંદ (મીશ્વરકૃત), (2) નલવિક્રમ નાટક (કોઈ અજ્ઞાત લેખકકૃત), (3) વિધિવિલાસિત નાટક (કોઈ અજ્ઞાત લેખકકૃત), (4) નાલવિકાસ નાટક (કવિરામચન્દ્રસૂરિકૃત, (5) નલચરિત નાટક (નીલકંઠ દીક્ષિતકૃત), (6) નલાલ્યુદય નાટક (રાજા રધુનાથકૃત), (7) નાલાનંદનાટક (જીવવિબુધકૃત), (8) દમયંતી કલ્યાણ (શઠકોપાચાર્ય નાચવત કૃત), (9) મંજુલનૈષધ (મહો. વેંકટરંગનાથકૃત), (10) અનઈનલચરિત (સુદર્શનાચાર્ષકૃત), (11) શૈમીપરાગય નાટક અથવા નલવિજય નાટક (રામશાસ્ત્રીકૃત), (12) ભૈમીપરિણય નાટક (શ્રીનિવાસ દીક્ષિતકૃત), (13) શૈકીપરિણય નાટક (શઠકોપાચાર્ય કૃત), (14) શૈકીપરિણય નાટક (નંદાચાર્ય કૃત), (15) ભૈમીપરિણય નાટક(રાજચૂડામણિકૃત), (18) નલચરિત નાટક (દવી પ્રસાદ શુક્લકૃત), (19) નલદમયંતીયમ્ (કાલીપાદતારકાસાર્થકત), (20) પુણ્યશ્લોકોદય નાટક (દવીશરણ કવિ ચક્રવતીકા), (21) દમયંતી-કલ્યાણ (કોઈ અજ્ઞાતલેખકકત) નલકથા વિશે બે ચંપૂકાવ્યો લખાયેલાં છે. એમાં ત્રિવિકમભટ્ટકૃત 'નલચંપૂ' અથવા 'દમયંતીકથા’ સુપ્રસિદ્ધ છે. બીજું ચંપૂકાવ્ય ‘દમયંતીપરિણય' નામનું છે. એના કર્તા કોઈ અજ્ઞાત કવિ છે. આ ઉપરાંત દમયંતીપ્રબંધ' નામની એક ગઘમાં અને એક પળમાં પણ રચના મળે છે, અને પાકશાસ્ત્ર વિશે ‘નલપાકશાસ’ નામની એક કૃતિ પણ લખાયેલી મળે છે. સંસ્કૃતમાં લખાયેલી કાવ્યનાટકાદિના પ્રકારની આ બધી કૃતિઓની ઘાણીખરી માહિતી હસ્તપ્રતોની જુદાં જુદાં સ્થળોની સૂચીઓને આધારે આપવામાં આવી છે. પરંતુ એ બધી અપ્રસિદ્ધ કૃતિઓ વિશે હજુ ઘણું સંશોધન થવાની, એ કૃતિઓના કર્તુત્વ અને સમય વધારે પ્રમાણભૂત નિર્ણય થવાની જરૂર છે. એ બધું સાહિત્ય પ્રગટ અને ઉપલબ્ધ થવા માટે હજુ કેટલાયે દાયકાઓની રાહ જોવી પડશે. આ થઈ નલકથા વિશે કેવળ સંસ્કૃત સાહિત્યમાં રચાયેલા કૃતિઓની વાત. પ્રાચીન જૈન સાહિત્યની, સંસ્કૃત, પ્રાકૃત અને ETS & ESSENT - Page #23 -------------------------------------------------------------------------- ________________ થી લાખથશેચ્છશહૂીિય િવશીકાનાણાયન્સચિવાણા NિSીથી બીજી વ્યંતિ અને S SASEE અપભ્રંશ ભાષામાં લખાયેલી ઘણી મોટી મોટી કૃતિઓમાં, એની મુખ્ય કથામાં અવાંતરકથા તરીકે નળ-દમયંતી (જૈન પરંપરા પ્રમાણે ‘નળ-દમયંતી') ની કથા પણ જોવા મળે છે. આમાંની કેટલાક કૃતિઓમાં એ કથા સંક્ષેપમાં આપવામાં આવી છે. કેટલીકમાં તો તે મહાભારતની નલકથા કરતાંયે વધારે વિસ્તારથી આપવામાં આવી છે. જે જૈન કૃતિઓમાંનલકથા અંતર્ગત રહેલી છે, તેમાંની કેટલીક ગળમાં લખાયેલી છે, કેટલીક પઘમાં લખાયેલી છે અને કેટલીક ગદ્યપદ્યમાં લખાયેલી છે; કેટલીક કાવ્યના પ્રકારની છે, કેટલીક ચરિત્રના પ્રકારની છે અને કેટલીક ટીકા કે વૃત્તિના પ્રકારની છે. વસ્તુત: નલકથાના વિકાસમાં જૈનસાહિત્યનો ફાળો માત્ર સંસ્કૃત, પ્રાકૃત કે અપભ્રંશમાં જ નહિ. ગુજરાતી ભાષામાં પણ ઘણો મહત્ત્વનો અને વિશિષ્ટ કોટિનો છે. મહાભારતની નલકથાથી ભિન્ન એવું સ્વરૂપ જૈન લેખકોને હાથે પોતાની નલકથાને અપાયું છે. આથી ઈ.સ. ના પાંચમાં-છઠ્ઠા સૈકાથી જૈનસાહિત્યમાં નળ-દમયંતીની કથાની એક વિશિષ્ટ પરંપરા ઊતરી આવેલી આપણને જોવા મળે છે. એને જૈન પરંપરાની નલકથા તરીકે ઓળખાવી શકાય. એક-બે અપવાદ સિવાય બધા જ જૈન કવિઓ પરાપૂર્વથી પોતાની પરંપરા પ્રમાણે ચાલી આવેલી નવલકથાને જ, પ્રસંગો અને એના સંકલનની દષ્ટિએ, વફાદાર રહ્યા છે. કેટલીક નાની નાની વિગતોમાં કે અમુક કેટલાક પ્રસંગોની બાબતમાં થોડો ફેર પડ્યો છે. પોતપોતાની સર્જક પ્રતિભા પ્રમાણે દરેક એનું આલેખન કરેલું હોઈ તેમાં કેટલોક ભેદ જોવા મળે એ સ્વાભાવિક છે. અત્યારે જૈન પરંપરાની નલકથાનું જૂનામાં જૂનું સ્વરૂપ ઈ.સ.ના છઠ્ઠા સૈકામાં ધર્મસેનગણિએ લખેલ ‘વસુદેવહિંડી'માં જોવા મળે છે. પરંતુ એ પહેલાં પણ નળ-દમયંતીની કથા જૈન પરંપરામાં મળે તો નવાઈ નહીં, કારણ કે કેટલું યે જૈન સાહિત્ય હજુ હસ્તપ્રતોમાં દટાયેલું પડ્યું છે. | ‘વસુદેવદિંડી’ પછી ‘ત્રિષષ્ટિશલાકાપુરુપચરિત્ર' (હેમચન્દ્રાચાર્યકૃત), 'કુમારપાલપ્રતિબોધ' (સોમપ્રભાચાર્યકૃત), પાંડવચરિત્ર (માલધારી દેવપ્રભૂસૂરિકૃત), ‘ધર્માલ્યુદય મહાકાવ્ય' અથવા સંધાધપતિચરિત્ર (ઉદયપ્રભસૂરિકૃત), 'મલ્લિનાથચરિત્ર મહાકાવ્ય” (વિનયચંદ્રસૂરિકૃત), ‘ળોલોપદેશમાલા (જયકીર્તિસૂરિકૃત), ‘શીલોપદેશમાલા બાલાવબોધ' (સોમનિલહસૂરિકૃત), મેરુસુંદરગણિકૃત ઇત્યાદિ), 'કપૂરપ્રકરટીકા' (જિનસાગરસૂરિકૃત), 'ભરતેશ્વર બાહુબલિવૃત્તિ' (શુભશીલગણિકત), 'પાંડવચરિત્ર' (દવિજયગણિકૃત), P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #24 -------------------------------------------------------------------------- ________________ થી 0982@Seba0808:009 જયશેલારવિષિd શી નવમવની પરિજન Sea Nagascar 28 @> “નમિનાથચરિત (ગુણવિનયણિકત), 'ઉપદેશપ્રસાદ' (વિજયલક્ષ્મીસૂરિકૃત), ઈત્યાદિ સંસ્કૃત, પ્રાકૃત, અપભ્રંશ કૃતિઓમાં જૈન પરંપરા પ્રમાણે ઊતરી આવેલી નલકથાનું સાતત્ય જોઈ શકાય છે. અચલગચ્છના આચાર્ય ભગવંતોના 3 ગ્રન્થો ઉપલબ્ધ છે. 1) પૂ.આ.ભ.શ્રી જયશેખરસૂરિ મ.સા.કુત નલ-દમયંતી ચરિત્ર 2) પૂ.આ.ભ.શ્રી દષિવર્ધનસૂરિકૃત નારાજ-દમયંતિ ચરિત્ર 3) પૂ. વિજયશેખર કૃત શ્રી નલ-દમયંતી પ્રબંધ હજી પ્રાચીન સાહિત્યનું સંશોધન કરવામાં આવે તો નળ-દમયંતી વિશે ઘણું સાહિત્ય પ્રકાશમાં આવી શકે. પૂજય મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા. એ અચલગચ્છની સમાચારી પાળતા જૈન મુનિવર છે. એમના માર્ગદર્શન હેઠળ પાંચ ભાષામાં અને આઠ વિભાગમાં આ ગ્રન્થ પ્રગટ થઈ રહેલ છે. જે એક અતિ આનંદની વાત છે. મેરાઉ મધ્યે ચાતુમાસ બિરાજતા પૂજ્ય મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા. ને તા.૨૯//૯૬ ને રવિવારના દિવસે રૂબરૂ મળ્યો અને શ્રી સંઘનું સન્માન સ્વીકાર્યું. તથા પૂજ્યશ્રીના આર્શીવાદ લીધા. રમણલાલ ચી. શાહ RESULTS. U SE . Page #25 -------------------------------------------------------------------------- ________________ agoKaduIRCTTARRITASAB श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bedasegusarousandssessman नमो अरिहंताणं. नमोसिद्धाणं. नमो आयरियाणं. नमो उवज्झायाणं, नमो लोए सब्द साहूणे. एसो एच नमुछारो. सव्व पावप्पणासणो. मंगलाणं च सव्वेसिं. पढम होइ बनली. अथ श्री नलदमयन्ती चरित्रं प्रारभ्यते RESEASEASEEEEEEEE कुसुमख्खयधूवेहिं दिव्वचंदणेहिं चुण्णमंगलेहिम। पूया जलदप्पणेहिं, अठ्ठविहा तस्स कायव्वा॥१॥(नलदम्यन्तीभ्याम् इव) कुसुमाक्षतधूपैः दिव्यचन्दनै: चुर्णमङ्गलैः। पूजा जलदर्पणै: अष्टविधा तस्थ कर्तव्या॥ अन्वय:- कुसुमाक्षतधूपैः दिव्यचन्दनै: चूर्णमङ्गलै: जलदर्पणैः तस्य अष्टविधा पूजा कर्तव्या॥ विवरणम :- कुसुमानि च अक्षताश्च धूपाश्च कुसुमाक्षतधूपा. तै: कुसुमाक्षतधूपैः। दिव्यानि च तानि चन्यनानि च दिव्यचन्दनानि त दिव्यचन्दनः।चूर्णानि (वासचूर्णानि च (स्वस्तिक-श्रीवत्स-कुम्भ-भद्रासन-नन्दावर्त-भीनयुगल-वर्पण-वर्षमाना: अष्टमङ्गलानि च चूर्णमङ्गलानि तै: चूर्णभङ्गलै: जलं च दर्पणाच जलदर्पणा: तै: जलदर्पणैः तस्य जिनेश्वरस्य अष्टौ विधान प्रकारा: यस्याः सा अष्टविधा अष्टप्रकारा पूजा कर्तव्या। सरलार्य :- कुसुमाक्षतप्पैः दिव्यचन्दनैः चूर्णमालैः जलदर्पणेः अष्टप्रकारा पूजा कर्तव्या नसदमवन्तीभ्याम् इव - अनर्थ:-(AEमयतानीम) 505 , 55, हिपहन, स xaina (सलि, श्री.सion, INTED નન્દાવર્ત, જીનયુગલ, દર્પણ, વર્ધમાન) તથા જળ - દર્પણ વડે શ્રી જિનેશ્વરપ્રભુની અષ્ટપ્રકારી પૂર્વ કરવી./૧ અને हिन्दी अर्थ - (नलदमयंती की तरह) पुष्प, अक्षत, धूप, दिव्यचंदन, वासक्षेप, अष्टमंगल और जल- दर्पण से श्री जिनेश्वरप्रभु कीन अष्टप्रकारी पूजा करनी चाहिए। // 1 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #26 -------------------------------------------------------------------------- ________________ ORMS Messandassocusages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRBOSSAGARORISTRADA मराठी अर्थ :- पुष्प, अक्षत, धूप, दिव्यचंदन, वासक्षेप, अष्टमंगल, आणि दर्पण-जलांनी श्रीजिनेश्वरप्रभूची अष्टप्रकारी पूजा करावी. (नल दमयंती साररवी) ||1|| English:- The life history of Naldamyanti One should perform the pooja in honour of lord Shri Jinendra with a flower, rice, insense, lamp, sandlewood powder, Special past of sandlewood, Astmangal, Miror & Holy water just as Nal and Damyanti used to do. EH इहैव भरते भूमि- भामिनीभालसन्निभे॥ देश: कोशलनामास्ति। दधानस्तिलकश्रियम् // 4 // अन्वय:- भूमिभामिनीभालसन्निभे इह एव भरते तिलकश्रियं दधान: कोशलनामा देश: अस्ति // 1 // विवरणम् :- भाम अस्याः अस्तीति भामिनी तेजस्विनी स्त्री / भूमिरेव भामिनी भूमिभामिनी / भूमिभामिन्या: स्त्रियः भाल: ललाट भूमिभामिनीभाल: तेन सन्निभं सदृशं तस्मिन् भूमिभामिनीभालसन्निभे पृथ्वीरमणीललाटसदृशे इह अस्मिन् एव भरते भरतक्षेत्रे, तिलकस्य श्री: तिलकश्री: तां तिलकश्रियं दधानः तिलकवत् शोभमान: कोशल: नाम यस्य स: कोशलनामा देश: अस्ति / यथा भामिनीभाले तिलक: शोभते तथैव भूमेः भालसदृशेऽस्मिन् भरतक्षेत्रे कोशलनामा देश: तिलकवत् विराजते // 4 // सरलार्थ :- यथा भामिन्याः ललाटे तिलक: शोभते तथैव भूमेः भालसाशेऽस्मिन् भरतक्षेत्रे कोशलनामा देश: तिलकश्रियं दधानः शोभते // 1 // ગુજરાતી :-પૃથ્વીરૂપી સ્ત્રીના લલાટ સરખા આ ભરતક્ષેત્રમાં તિલકની શોભાને ધારણ કરનારો કોશલ નામે દેશ છે. 15 हिन्दी :- जिस तरह स्त्री के ललाट पर तिलक शोभता है, ठिक उसी तरह इस पृथ्वी पर भरतक्षेत्र में कोशल नाम का देशशोभता है॥१॥ * मराठी:- जसे स्त्रीच्या ललाटावर टिळा जसा शोभत असतो तसेच ह्या वसुंधरेवर भरतक्षेत्रात कोशल नावाचा देश शोभत आहे. |1|| 她骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗發 ATE PODunatnes MS GO Aarechal Trust Page #27 -------------------------------------------------------------------------- ________________ ORIESnapdapad श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bon d sore $ English - This earth is supposed as a woman and this Bharat is taken as the forehead of the women and a state named Koshal is taken as the emblem or an auspicious mark made on the forehead. नगरी कोशला तत्र, यत्प्रान्तोद्यपि नाकवत्॥ अप्सरोभिःकृतानन्दा, सुमनोभिर्मनोरमा॥२॥ अन्वय :- तत्र कोशला नगरी अस्ति। यत्प्रान्तोर्वी अपि नाकवत् अप्सरोभिः कृतानन्दा सुमनोभि: मनोरमा वर्तते // 2 // विवरणम्:- तत्र तस्मिन् कोशलदेशे कोशला नगरी वर्तते / यस्याः प्रान्त: यत्प्रान्तः आसमन्तात्प्रदेशः / यत्प्रान्तस्योर्वी भूमि: यत्प्रान्तोर्वी / यस्या आसमन्तात् वर्तमानाभूमिः अपि नाकः स्वर्गः इव नाकवत् यथास्वर्ग: अप्सरोभिः देवाअनाभिः कृतः आनन्द: यस्मिन् सः कृतानन्दः वर्तते / तथा तस्याः प्रान्तोर्वी अपि अपां जलानां सरांसि अप्सरांसि तैः अप्सरोभिः जलसरोभिः कृतः आनन्द: यया। स्या:वासा कृतानन्दा विहितहर्षा वर्तते। एवं यथा स्वर्ग:समनोभिःवेवैःमनः रमयतीति मनोरमः वर्तते तथा तत्प्रान्तोर्वी अपि सुमनांसि पुष्पाणि तैः सुमनोभिः पुष्पैः मनोरमा मनोहारिणी वर्तते // 2 // सरलार्थ :- तस्मिन् कोशलदेशे कोशला नाम नगरी वर्तते / अप्सरोभिः देवाङ्गनाभिः कृतानन्दः, सुमनोभिः देवैश्व मनोरम: नाक: इव कोशलायाः आसमन्तात् वर्तमाना भूमिः जलानां सरोवरैः आनन्ददायिनी पुष्पैश्च मनोरमा वर्तते। . ગુજરાતી :- તે દેશમાં કોશલા નામની નગરી છે, જેની ભૂમિ, સ્વર્ગલોક જે રીતે અપ્સરાઓને આનંદ આપે છે અને પુષ્પો દેવોનું મન હરી લે છે, એવા જળકમળવાળા સરોવરોથી તથા પુષ્પોથી આનંદ આપનારી અને મનોહર છે. हिन्दी :- उस देश में कोशला नाम की नगरी है। जिस की भूमि, जैसे स्वर्गलोक अप्सराओं को आनंद प्रदान करता है और फल जैसे देवों का मन मोह लेते है उस तरह सुंदर जल-सरोवरों से तथा पुष्पों से सुशोभित, आनंद प्रदान करनेवाली एवं मनोहर बनी हुई है // 2 // मराठी :- त्या देशांत कोशला नावाची नगरी आहे, ज्याची भूमि, जसा स्वर्गलोक अप्सरांना आनंद देतो आणि फुल जशी देवांची P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust , Page #28 -------------------------------------------------------------------------- ________________ 3.IN OCTOR SAPiction विवि श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ADHDBRA r मनं मोहह्न घेतात, त्या प्रमाणे सुंदर जलसरोवर आणि मोहक फुलांनी आनंद देणारी तशीच मनोहर बनली आहे.॥२॥ English :- In this state of Koshal exists a city named Koshla. This city is compared to the gaiety of heaven all around. Just as there are Apasaras (fairy's) all around in heaven-in the name way there are ar asaras's on earth in Koshla (apasaras means lakes). Just as the apasaras in heaven to fulfill the desires of all Gods, ir the same way the apasares's (lakes) fulfills the desires of men (desires like swimming, boating, washing etc.) Just as there are sumans (God's) in heaven, in the same way there are Sumanes (flowers) on this earth, all around Koshla. तस्यां वश्यान्तरङ्गारि - रैक्ष्वाको निषधाभियः / / आसीहासीकृताराति - भूपतिर्भूमिभूषणः // 3 // अन्वय :- तस्यां वश्यान्तरजारि: दासीकृताराति: भूमिभूषण: ऐक्ष्वाक: निषधाभिध: भूपतिः आसीत् // 3 // विवरणम् :- तस्यां कोशलानगर्याम्, अतरजाश्च ते अरयश्च शत्रवश्च, अन्तरजारय: आभ्यन्तरशश्यावश्या: अधीना: अन्तखारयः यरय स: वश्यान्तरजारि: वशीकृतान्तरणकामक्रोधादिशत्रुः।न दासा: अदासा। अधासादासाः कृताः दासीकताः। दासीकृता: अरातयः शत्रवः येन स: दासीकृताराति: किङ्करीकृतबहि:शत्रुः, भूमि भूपयासीति भूमिभूषण: भूम्बलकार: इक्ष्वाको: गोत्रापत्यं पुमान ऐक्ष्वाक: इक्ष्वाकुकुलोत्पन्न: निषध: अभिधा यस्य स निषधामिधःनिषधनामाभुव: पृथ्व्या: पति: भूपति: पृथ्वीपतिः (राजा) आसीत् // 3 // सरलार्य :- तस्यां कोशलानगम् अन्तरङ्गान् कामक्रोधादीन् अरीन् वशीकृतवान् बहिां शन्न दासीकृतवान् भूमिभूषण: इक्ष्वाकुकुलोत्पन्न: निषधनामा नृपः आसीत्॥३॥ REEEEEEEEEEEEEEE395959 Page #29 -------------------------------------------------------------------------- ________________ ON SERIANBRUARusansasards श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAMRAPARAwareneseoszseAGANNA ગુજરાતી :- જેણે પોતાના શરીરરૂપી નગરના કસાયરૂપી અંતરંગ શત્રુઓ અને દ્રવ્યરૂપ બાહ્ય શત્રુઓને દાસ બનાવ્યા છે એને પૃથ્વીને શોભાવનારો ઈશ્વાકુ વંશનો નિષધ નામે રાજા એ નગરમાં રાજ્ય કરતો હતો. તેવા हिन्दी :- उस कोशल नगर में, जिसने कसायरूप अंतरंग शत्रुओं को वश में किया है और द्रव्यरूप बाह्य शत्रुओं को दास बनाया है, वैसा धरती की शोभारूप, श्वाकु वंश का निषध नाम का राजा राज्य करता था।॥३॥ मराठी :- त्या कोशल नगरीत, ज्यानी अंतर्गत शत्रुना वश केले आणि बाह्य शत्रुना दास बनवीले आहे असा पृथ्वीची शोभा वाढविणारा, इश्वाकु वंशाचा निषध नावाचा राजा राज्य करीत होता.||३|| English :- In this city was a king named Nishad, belonging to the dynasty of Ishwaku. He supposes his city as the body. He then says that he had conquered two types of enemies, the inside one and the outside one. The enemies that are inside the body i.e. anger, pride, greed, etc. and the enemies outside are the neighbouring kings. He had conquered the enemies inside and made the enemies outside as serviters and therfore increased in prosperity and fame in the eyes of the world. NEEEEEE तत्पत्नी सुन्दरीत्यासीन्नामतो रूपतोऽपिच॥ विभ्रमैरेव नेत्राणां, ज्ञायते मानुषीति या॥४॥ अन्वय :- नामत: रूपत: अपि तत्पत्नी सुन्दरी इति आसीत् / या नेत्राणां विभ्रमैः एव मानुषी इति ज्ञायते // 4 // विवरणम् :- तस्य निषधाधिपस्य पत्नी तत्पत्नी नामत: नाम्ना सुन्दरी इति आसीत् / तथा रूपत: रूपेण देवाङ्गनावत् सुन्दरी अभूत् / नेत्राणां चक्षुषां विभ्रमैः विलासै: एव मनुष्यस्य इयं मानुषी वर्तते इति ज्ञायते अवबुध्यते। सादेवाङ्गनाइवातीवरूपसम्पन्ना आसीत् / परं नैत्रविलासै: मानुषी इति ज्ञायते / देवाङ्गनाया: नेत्रविभ्रमरहितत्वात् // 4 // सरलार्य :- तस्य निषषनृपस्व पत्नी नामत: सुन्दरी आसीत् तथैव रूपेणापि सुन्दरी अभवत्। या सुन्दरी नेत्राणां विलासैः एव मानुषी ज्ञायते // 4 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #30 -------------------------------------------------------------------------- ________________ ORMATHerousawarsages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् xveoausewarsawarsawarsansar 统乐乐步听听劣劣听听听听听听听听F然 ગજરાતી:- નામથી અને રૂપથી પાણ સદર, એવી તેની સુંદરી નામે રાણી હતી, કે જે આંખોનાવિલાસ વડે જ જાણી શકાય કે जामनुप छ. (मातांना समान सीहतीsdl.Com हिन्दी :- उस की सुंदरी नाम की अपने नाम से यथार्थसुंदर पत्नी थी। वह देवांगनाओं की तरह सौंदर्यवान थी। सिर्फ पलकों के झपकने से यह जाना जा सकता था कि वह मनुष्य है।॥४॥ मराठी :- त्याची सुंदरी नावाची आपल्या नावासारखीच सुंदर पत्नी होती. ती देवांगनांसारस्वी सौंदर्यवान होती. केवळ तिच्या होळ्यांच्या विलासंनीच ती मनुष्य आहे हे ओळखले जात होत. // 4 // English:- This king had a beautiful wife who was very attractive and was a way beyond compare. Her name too "Sundari" suited her very well. According to the jain methology the fairy's of heaven too are attractive beyond compare and they have one very distinct feature, they dont flutter their eyelids, it just remains still. Therfore when one compares a fairy to Queen sundari one will be dumbfounded as it will be difficult to make out who is an immortal and a mortal being. But when one looks minutely, then it can be noticed that Queen Sundari, being a mortal being will flutter her eyelids. Thus reavealing the difference. 她飞听听听听听听听听听听听听听听听听 तयोराध: सुत: शत्रु, - सत्रदावानलो नलः॥ प्रतीक: प्रत्यनीकस्य, द्वैतीयिकस्तु कूबरः॥५॥ अन्वय :- तयोः शत्रुसत्रदावानल: नल: आधः सुतः आसीत् / बैतीयिक: तु प्रत्यनीकस्य प्रतीक: कूबरः अस्ति // 5 // विवरणम: तयोः निषधसुन्दयों:शत्रवः एव सत्रं वनं शत्रुसत्रं / दावस्य अनल: वावानलः / शत्रुसत्रस्य दावानल: शत्रुसत्रदावानल: सर्वारिवनदाहक: नल: नाम आदी भव: आध: प्रथमः सुतः पुत्रः आसीत् / वितीय: एव बैतीयिक: द्वितीय: अन्य: तु प्रत्यनीकस्य शत्रो: प्रतीक: निवारक: शत्रुजित् कूबरः नाम पुत्र: तनयः आसीत् // 5 // PP Acura aguMS Page #31 -------------------------------------------------------------------------- ________________ PRASHTRArcreampaid श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sussocusesamesepsavedasevg $%%%%% VE सरतार्थ :- तयोषियसुन्दयोः द्वौ पुत्रौ आस्ताम् / तयोरायः प्रथमः शत्रुसत्रदावानल: नल: नाम पुत्रः आसीत् / द्वितीवस्तु शत्रुजित् बर: नाम तनयः आसीत् / / 5 / / ગુજરાતી:- તેઓનો શત્રુઓરૂપી વનને બાળનારો દાવાનળ સમાનનળનામે પહેલો પુત્રહતો, તથા શત્રુઓને હરાવનારો બીજો मनामनोखतो.॥५॥ र हिन्दी :- उनको, शत्रु के लिए दावानल समान नल नाम का पहला पुत्र था और शत्रुओ को पराजित करनेवाला कुबर नाम का दुसरा पुत्र था॥५॥ मराठी:- त्वाचा शत्रुसाठी दावानल सारखा नल नावाचा पहिला पुत्र होता व शत्रूना पराजित करणारा कवर नावाचा दुसरा पुत्र होता. // 7 // English :- This Queen Sundari gave birth to two sons, Nal and Kubar. The fire that can destroy a forest and cause a forest conflagration in the same way Nal was the fire who had the capacity to destroy his enemies and turn them into ash. The second son Kubar had the strength to win over his enemies and out burst them completely.. %%%听听 इतो विदर्भदशोऽस्ति, राजन्वानिह भूतले॥ यत्रोपर्युपरिग्राम-मधोऽधो नगरं तथा // 6 // अन्यय:- इत: इस भूतले राजन्यान् विदर्भ: देश: अस्ति। यत्र उपरि उपरि ग्रामं तथा अध: अध: नगरम् अस्ति // 6 // शिवरणम् :- इत: अपि च इह अस्मिन् भुवःतलं भूतलं तस्मिन् भूतले पृथ्वीपीठे। शोभन: राजा अस्यास्तीति राजन्वान् विदर्भ: देश: अस्ति। यस्मिन् विदर्भे उपरि उपरिग्रामं तथाऽधोऽध: नगरम् अस्ति॥६॥ 卐 सरलार्य :- इत: इह भूतले शोभनराजयुतः विदर्भ: देशः अस्ति / यस्मिन् वाममुपरि उपरि वामा: नगरमयोऽप: नगराणि सन्ति / विपुलवामनगरवान् स देश इत्यर्थः।।६।। Jun cuma P.P.AC.Gunratnasuri M.S. Page #32 -------------------------------------------------------------------------- ________________ o ndayaNSarNews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeegeeaNewsNRBHPAPERIES ગુજરાતી:- આ પૃથ્વીતલ પર શોભતો એવો વિદર્ભ નામે દેશ છે, જેમાં ઉપર ઉપર ગામો અને નીચે નીચે નગરો વસેલા છે. (अतिमाहेशमा मनुष्योनी धागीनगीय स्तीछे.)॥६॥ हिन्दी :- इसी पृथ्वीतल पर विदर्भ नामक देश शोभायमान है। जहाँ गांव के उपर गांव और नगर के उपर नगर बसे हैं। अर्थात् इस देश में विपुल मात्रा में गांव एवं नगर बसे हुए हैं // 6 // मराठी :- याच पृथ्वीवर गुणवान् राजाने युक्त असा विदर्भ नावाचा देश आहे, ज्या देशात गावांवर गाव आणि नगरावर नगर वसलेली आहेत. अर्थात या देशात अनेक गाव आणि नगर आहेत. ||6|| English:- On this earth, there was a beautiful country named Vidharba. In which we find villages after villages and cities after cities. In short it was a country with boundless population. तत्रास्त्यद्भुतसौराज्य - मनि:प्राज्यसुखोदयम् // दक्षिणाशावधूमौलि - मण्डनं कुण्डनं पुरम् // 7 // अन्वय:- तत्र अद्भुतसौराज्यम् अनि:प्राज्यसुखोदयं दक्षिणाशावधूमौलिमण्डनं कुण्डनं पुरम् अस्ति // 7 // विवरणम् :- तत्र तस्मिन विदर्भ शोभनश्चासौ राजा च सुराजः / सुराजस्य भाव: सौराज्यम् / अद्भुतं सौराज्यं यस्मिन् तद् अद्भुतसौराज्यम् / सुखस्य उदयः सुखोदयः। अनुपम: सुखोदय: यस्मिन तद् अनि:प्राज्यसुखोदयं, दक्षिणाचासौ आशा च दिशा च दक्षिणाशा दक्षिणदिगेव वधूः दक्षिणाशावधूः दक्षिणाशावध्वा: मौलि: मस्तकं दक्षिणाशावधूमौलिः। दक्षिणाशावधूमौले: मण्डनं भूषणं दक्षिणाशावधूमौलिमण्डनं दक्षिणादिग्भामिनीमौलिमुकुटं कुण्डिनपुरं नाम पुरं नगरम् अस्ति / सरलार्थ :- तस्मिन् विदर्भदेशेऽद्भुतसौराज्ययुतं निरुपमसुखोदयं दक्षिणदिग्वमौलिमण्डनं कुण्डनं नाम पुरं नगरमस्ति / SEEEEEEEEEEEEEEEEEEEEEE Page #33 -------------------------------------------------------------------------- ________________ SANGRAHARANASANAwareasing श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् H easeasesease ગુજરાતી:- તે દેશમાં આશ્ચર્યકારક સુરાજ્યરૂપ, અનુપમ સુખોના ઉદયવાળું, તથા દક્ષિણ દિશારૂપી સ્ત્રીના મસ્તક પર મુગટ समान उनपुरनामतुंना छे.॥७॥ हिन्दी :- इसी देश में अद्भूत उत्तम राज्यरूप, अनुपम सुखों से हराभरा एवं दक्षिण दिशारूपी स्त्री के मस्तक पर मुकुट समान कुंडनपुर नाम का नगर है ||7|| मराठी :- याच देशात अदभूत उत्तम राज्य वं अनुपम सुरखांची जननी असलेले तसेच दक्षिण दिशारूपी स्त्रीच्या मस्तकावर मुकुटाप्रमाणे शोभणारे असे कुंडनपुर नावाचे नगर आहे. |7|| English :- In this country and towards the north there was a astonishing city named Kudanpur which was the chef and eminent of all cities and which had boundless happiness in it. This city is compared to the crown of a woman, which signifies, that the mere presence of the city increases the beauty and splendour of the country. . NEP5 यत्रायान्तं वीक्ष्य वसु, - महम्पूर्विकया जनम्॥ शक्रोऽप्यमार्गयद्देवान् किल स्वर्वाससङ्कलम् // 8 // अन्यय :- यत्र अहम्पूर्विकया जनं आयान्तं वसुं वीक्ष्य शक्रः अपि देवान् स्वर्वाससलम् अमार्गयत् किल॥८॥ विवरणम् :- यत्र यस्मिन् कुण्डनपुरे अहं पूर्व अहं पूर्वम् इति यस्यां क्रियायामभिधीयते सा अहंपूर्विका तया अहंपूर्विकया अहं पूर्वमिति स्पर्धया जनं मानुषम् आयान्तम् आगच्छन्तं वसुंधनं वीक्ष्य दृष्टा अवलोक्य शक्र: इन्द्रः अपि देवान् तादृशं स्वर्वासाय सङ्कलं स्वर्वाससङ्खलं अमार्गयत् अयाचत प्रार्थयत किल॥८॥ सरलार्थ:- यस्मिन् कुण्डिनपुरे अहमहमिकया पनं जनसमीपमागच्छति इत्येतद विलोक्य शक्रः अपि देवान ताशं स्वसिसङ्कलमावत् // 8 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #34 -------------------------------------------------------------------------- ________________ SAIBABVARSINRBBoश्रीजयशेखरसूरिविरचित श्रीनलमयन्तीचरित्रम् Bioganga હક ગુજરાતી - એ નગરમાં લોકો પાસે “હું પહેલાં, હું પહેલાં એમ આવતાં ધનને જોઈને ઇનાપણદેવલોકસભાનતેવાજનગરની मन 3214 खायो.॥८॥ तु हिन्दी :- इस नगर में विपुल मात्रा में धनको देख कर वहां आनेवाले सभी लोगोंकी उस नगरमें सब से पहले पहुंचने की अगम्य इच्छा को देखकर इन्द्र भी ठिक वैसे ही नगर की कामना करने लगा। // 8 // मराठी:- या नगरीत विपुल प्रमाणशत धनसंपत्ति पाहन त्यानगरीत येणाचा लोकांची स्पर्धा पाहन स्वत: इंद्रसदा देवांसमोर अशा नगराची मागणी करू लागला. // 8 // English :- Indra tells his subjects that he wishes to have a city like Kudanpur, in which the people here are so rich that the wealth itself have to have competitions among themselves as to whom it will offer itself first. Manifesting such an astonishing incident even Indra craves to have a city like Kundanpur. तत्र भीमरथो राजा, भीमवक्रीमविक्रमः॥ य: सौन्दर्याच्च शौर्याच्च, विषमायुधदर्पहृत् // 9 // अन्यय :- तत्र भीमवभीमविक्रम: भीमरथ: राजा आसीत् य: सौन्दर्यात् शौर्यात् च विषमानुपदर्पहत् आसीत् // 9 // विवरणम् : तत्र तस्मिन् कुण्डनपुरे भीमः द्वितीय:पाण्डव: इव भीम: भीषण: विक्रमः पराक्रमः यस्य सः भीमविक्रम: भीषणपराक्रमः श्रीमरथ: नाम राजा आसीत्। सः सुन्दरस्य भावः सौन्दर्य तस्मात् सौन्दर्यात् तयारस्य भावः शौर्य तस्मात् शौर्यात् च विषमाणि विषमसङ्ख्याकानि आयुधानि शस्त्राणि यस्य सः विषमायुधः पन्वेषुः कामदेवः / विषमायुधस्य दर्पः सौन्दर्यशौर्यविषयको गर्व: विषमायुधदर्पः / विषमायुधदर्प हरतीति विषमाबुधवपत् कामदेवस्य सौन्दर्यविषयक शौर्यविषयकं च गर्व हरन् आसीत् / अर्थात् कामदेवादपि सुन्दरतरः शूरतरश्वासीत् // 9 // पसरलार्य :- तस्मिन् कुण्डिनपुरे भीम इव भीषणविक्रमः सौन्दर्यात् शौर्वात् च कामदेवस्व सौन्दर्वशीर्वविषयकं गर्व हरन भीमरथ: नामराजा आसीत्॥९॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗喝骗版 Page #35 -------------------------------------------------------------------------- ________________ CONGRAHASTRA श्रीजयशेखरसुरिविरचितं श्रीनलदमयन्तीचरित्रम SANBasangeenteste rday - ગુજરાતી - તે નગરમાં ભીમની પેઠે વિશાલ પરાકમવાળો ભીમરથ નામે રાજ હતો, જે પોતાના) સુંદરપણાથી તથા - શૂરવીરપણાથી કામદેવના સૌદર્ય-પરાક્રમ વિશેના અભિમાનને હરનારો હતો. प हिन्दी :- इस नगर में भीम के समान महापराक्रमी भीमरथ नाम का राजा राज्य करता था। जिसने अपने रूप और शौर्य से कामदेव का भी सौंदर्यशौर्य विषयक अभिमान चूर किया था। // 9 // जन्तु मराठी:- या नगरात भीमाप्रमाणे अत्यंत पराक्रमी राजा होता. ज्याने स्वत:च्या सौंदर्याने-शोर्वाने कामदेवाचा गर्व नाहीसा केला होता. ||9|| होता. // 9 // English - Here there was a king named Bhimrath who was a very valiant and a bold king like Bhima, and whose comeliness and beauty conquered Cupid and whose valour and prowess overpowered every man who were the most strongest and mightiest of all men. __ यस्य प्रताप एवोग्र:, साधयामास मेदिनीम्॥ चतुरडा चमूस्त्वासीत्, परिवाराय केवलम् // 10 // अन्वय :- यस्य उग्रः प्रताप: एव मेदिनी साधयामास। चतुरखा चमू: केवलं परिवाराव आसीत् // 10 // विवरणम्:-यस्य भीमरथनृपस्य उग्र:भीम:प्रताप: पराक्रमः एव मेदिनी पृथ्वी साधयामास असाधवदाचत्वारिरथाश्वगजपचातिरूपाणि अङ्गानि यस्या: साचतुखाचमू: सेना केवलं परिवाराय (वर्शनाय) आसीत्। सःस्वपराक्रमेणैव सर्वाणि कार्याण्यसाधयत् / तस्य चतुरजसैन्यं केवलं भूषणमभूत् / परिवारवत् पोष्यमासीत् // 10 // हद सरलार्थ :- तस्य भीम: विक्रम: एव मेदिनी सापयामास वशीचकार / तस्य चतुरङ्गं सैन्य केवल भूषणमभूत् / परिवारवत् पोष्यमभूत् / / 10 / / ર ગુજરાતી - એણે પોતાના ઉવા પ્રતાપે જ પૃથ્વી પર વિજય મેળવ્યો હતો, ચતુરંગી ન તો ફકત તેના પરિવાર માટે or . // 10 // 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗礙 अडा Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #36 -------------------------------------------------------------------------- ________________ CAPOOverdresents80 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bossengasage हिन्दी :. उसने अपने पराक्रम से ही पृथ्वी पर विजय पाया था। उसके पास रहा चतुरंगी सैन्य तो सिर्फ उसके परिवार के लिए ही था॥१०॥ .. मराठी :- आपल्या पराक्रमाने त्याने पृथ्वीवर विजय प्राप्त केला होता. त्याचे चतुरंगी सैन्य तर फक्त त्याच्या परिवारापुरतेच होतें.।।१०।। English - This king had won his victory over this earth on his prowess and might and his four-fold army (which consisted of elephants, horses, charriots and soldiers) were just like a mere family, to him. पुष्पदन्तीति तत्पत्नी, नि:सपत्नगुणालया॥ यल्लावण्यसुधाम्भोधौ, मकरो मकरध्वजः॥११॥ अन्वय:- नि:सपत्नगुणालया पुष्पदन्ती इति तत्पत्नी आसीत् / यल्लावण्यसुधाम्भोधौ मकरध्वज: मकर: क्रीडति // 11 // विवरणम् :- निर्गता: सपत्नाः येषां ते नि:सपत्ना: निरुपमाः / अनुपमाश्च ते.गुणाश्च नि:सपत्नगुणाः / तेषां आलय निधानं नि:सपत्नगुणालया निरुपमगुणनिधानं पुष्पदन्ती इति तस्य भीमरथस्य पत्नी तत्पत्नी आसीत् / यस्या: लावण्यं यल्लावण्यम् / यल्लावण्यमेव सुधाऽमृतं यल्लावण्यसुधा। यल्लावण्यसुधाया: अम्भोधि: यल्लावण्यसुधाम्भोधिः तस्मिन् यल्लावण्यसुधाम्भोधौ तस्या: लावण्यसुधासागरेमकरः ध्वजे यस्य सः मकरध्वज: कामदेव: एव मकरः क्रीडति। यथा सागरे मकरः स्वैरं क्रीडति तथा तस्याः लावण्यसुधासागरेमकरध्वज: कामः क्रीडति रमते॥११॥ सरलार्थ :- निरुपमगुणवती पुष्पदन्ती नाम तत्पत्नी आसीत् / तस्याः लावण्यसुधाम्भोषौ मकरध्वजः स्वैरं क्रीडति रमते // 11 // ગુજરાતી - અનુપમ ગુણોના સ્થાનસમી પુષ્પદંતીનામની તેની રાણી હતી, કે જેના લાવયરૂપી અમૃતના મહાસાગરમાં કામદેવ તો મગરમચ્છની પેઠે કીડા કરતો હતો. 11 हिन्दी :- उनकी अनुपम गुणवाली पुष्पदंती नामक राणी थी, जिस के लावण्यरूपी महासागर में कामदेव तो मगरमच्छ के समान क्रीडा करता था! // 11 // PEEEEEEEEEEEEEEEEEEE Page #37 -------------------------------------------------------------------------- ________________ KePostedesesed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BossociverseISRosease 55555555555555555 मराठी :- अनुपम गुणांचे भांडार असलेली पुष्पदंती नावांची त्याचीराणी होती, जिव्या लावण्यरूपी महासागरात कामदेव मगराप्रमाणे क्रीडा करीत होता. // 11 // English:-. The queen of this Kingdom had non-pareil and peerless qualities, whose name was Puspadanti who had uncomparable beauty and in whose sea of beauty, Cupid used to love playing just as an alligator loves to play in the sea. तयोर्निरुपमानश्री:, समजायत पुत्रिका॥ रूपस्वरूपव्याख्यापि, नयस्या गोचरे गिरः॥१२॥ अन्वय:- तयोः निरुपमाजश्री: पुत्रिका समजायत / यस्या: रूपस्वरूपव्याख्या अपि गिर: गोचरेन // 12 // विवरणम् / तयोः भीमरथपुष्पदन्त्योः निर्गता उपमा यस्याः सा निरुपमा / अनानाम् अवयवानां श्री: शोभा अनश्री: अवयवशोभा. * यस्याः सानिरुपमाजश्री: अनुपमअवयवश्री: पुत्रिका कन्यका समजावत समजनि। यस्या: रूपस्य स्वरूपं रूपस्वरूपम, रूपस्वरूपस्यव्याख्या निवेचनं वर्णनं वा यत्रूपस्वरूपव्याख्या यस्या: रूपस्वरूपस्य वर्णनं गिरः वाच: गोचरे विषये नवाग्गोचरं नास्ति इत्यर्थः / अर्थात् सा अवर्णनीयरूपा आसीत् // 12 // सरलार्य :- भीमरथपुष्पदन्त्योः तयोः निरुपमा शोभाशालिनी अवर्णनीवरूपा कन्यका समजायत / / 12 / / ગુજરાતી -તેઓને અનુપમ સૌંદર્યવતી પુત્રી થઈ, જેના રૂપનું વર્ણન કરવા સ્વયં સરસ્વતી પણ અસમર્થ હતી.૧૨ हिन्दी:- उनके यहां एक अनुपम सौंदर्यवती पुत्री जन्मी, जिस के रूप की प्रशंसा करने में स्वयं सरस्वती भी असमर्थ थी॥१२॥ मराठी :- त्यांना अत्यंत सुंदर एक मुलगी झाली, जिच्या सौंदर्याची प्रशंसा करण्याकरिता स्वत: सरस्वती सुखा असमर्थ होती. // 12 // English :- She gave birth to an unprecented, beautiful daughter, of which even Goddess Saraswati was unable to have words of praises for such a beautiful. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #38 -------------------------------------------------------------------------- ________________ GKHORRORABINDRABIAPosश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् edusales@egessagesdedesis मन्ये तवङ्गनिर्माणे, धातान्यः कोऽप्यजायत। मृदप्यन्यैव सा काचित्, तूलिकाप्यपरैव सा॥१३॥ अन्वय:- सवननिर्माणे अन्य: कोऽपि धाता अजायत। सा मृत् अपि अन्या एव काचित् / सा तूलिका अपि अपरा, एव अन्ये // 13 // विवरणम् / तस्याः अनानि तवङ्गानि। तदङ्गानां निर्माण तवनिर्माणं तस्मिन् तवनिर्माणे तस्या: अवयव निर्माणे। अन्य: अपर: एव कोऽपि धाता ब्रह्मा अजायत / सा मृद् अपि मृत्तिका अपि अन्या एव काचित् आसीत् / सा तूलिका अपि अपरा अन्या एव अभवत् इति अहं मन्ये॥१३॥ सरलार्य :- सा दमवन्ती नाम पुत्रिका अनुपमलावण्यवती आसीत्। अत: तस्याः अवववनिर्माणे कोऽपि अन्य एव ब्रह्मा अजायता तथा वथा मृदा सा निरमावि सा मृदपि काचित् अन्या एव आसीत्। तथा सा तलिकाऽपि अपरैव विलक्षणा आसीत् इत्यहं मन्ये // 13 // ગુજરાતી:-તેનું શરીર રચવા માટે પણ કોઈક નવીન વિધાતા જ ઉત્પન્ન થઈ હશે, તેનું શરીર ઘડવા માટે માટી પણ કોઈ બીજી જ વતની હોવી જોઇએ, અને તૂલિકા પણ કોઈક જુદા જ પ્રકારની હોવી જોઇએ, એમ હું માનું છું.ni૧૩. हिन्दी :- उसके शरीर की रचना करने के लिए विधाता कोई दूसरा ही उत्पन्न हुआ होगा, मिट्टी भी कोई दूसरे प्रकार की होगी और वह चित्रकार की तुलिका भी अलग प्रकार की होगी ऐसा मैं मानता हूँ // 13 // मराठी :- तिच्या शरीराची रचना करणारा ब्रह्मदेव ही कोणी दुसराच असावा, ती मातीसुब्बा दुसऱ्याच प्रकारची असली पाहिजे, इतकेच नव्हे तर त्या चित्रकाराची कुंचला सुखा निराळीच असेल असे मी मानतो. / / 13 / / English - The creator who has created this child must have been a different God (creator) who had the skill and power to create such child whose beauty was without compare. The mud too was of a different type and the brush used to paint the complexion must have been of a different type of a rare material. 听听听听听听听听听听骗骗骗骗骗骗骗 Page #39 -------------------------------------------------------------------------- ________________ OROSHASINATRANASAGARide श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endeaosessedusandevanardogised EASON / यदस्या दृश्यते रूप, न त्रैलोक्येऽपि तादृशम् // नचाप्याकर्ण्यते कर्णे, वर्ण्यते सा कथं ततः॥१४॥ अन्वय :- यद् अस्या: रूपं दृश्यते तादृशं रूपं त्रैलोक्ये अपि न दृश्यते / कर्णे अपि न आकर्ण्यते तत: सा कथं वर्ण्यते॥१४॥ विवरणम् - यत् अस्याः वमयन्त्या: रूपं दृश्यते तद् इव दृश्यते इति तादृशं रूपं तत्सदृशं रूपं त्रयाणां लोकानां समाहारः त्रिलोकी। त्रिलोकी एव त्रैलोक्यं तस्मिन् त्रैलोक्येऽपि त्रिभुवनेऽपिन दृश्यते। तथा कर्णे अपिन आकयतेन श्रूयते। तत: तस्या रूपस्य वर्शनाऽऽकर्णनाभावात् सा दमयन्ती कथं वय॑ते वर्णयितुमशक्या, इत्यर्थः / यत: यस्य रूपं दृश्यते वाऽऽकर्ण्यते या तस्यैव वर्णनं कतुं शक्यते। नान्यस्य। अवर्णनीयरूपा सा इत्यर्थः॥१४॥ सरलार्य :- दमवन्त्या: रूपसाशंरूपं त्रैलोक्येऽपिनाश्यते। कर्णाभ्यामपि च नाऽऽकर्यते। अतःसा कथं वर्णवितुं शक्यते।साऽवर्णनीवा वर्तते // 14 // ગુજરાતી:-ત્રણે લોકમાં ક્યાંયે એના જેવું અનુપમ સૌંદર્ય દેખાતું નથી, તેના વિશે સંભળાતું પણ નથી, તો પછી કન્યાના રૂપનું વર્ણન તો ક્યાંથી થઈ શકે? 14 हिन्दी :- * तीनो लोक में उनके जैसा अनुपम सौंदर्य न किसीने देखानसुना, फिर उस कन्या के सौंदर्य का वर्णन कैसे किया जा सकता है? // 14 // मराठी:- तिच्या मौन्दर्यासारखे सौंदर्य तिन्ही लोकांत कुठेही पाहायला मिळत नाही आणि कानांनी ऐक् येत नाही, मग त्या कन्येचे वर्णन कसे करू शकणार ||14|| . English - There was not a single person in all the three worlds with such distinguishing beauty and when one hasn't heard about the child, then he or she will be unable to describe the endowing beauty when one hasn't had a glimpse of the child. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #40 -------------------------------------------------------------------------- ________________ PREPAwareneussoorseesav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MARRIVersefusedusawarseas A乐听听听听听听听听听听听听听听听 ललाटे तिलकस्तस्याः,सकोऽपि सहज: पुनः॥ भास्वानपि पुरो यस्य, भाति खद्योतपोतवत् // 15 // त्यय:- तस्याः ललाटे सहजः कोऽपि पुन: तिलक: स्यात् / यस्य पुरः भास्वान् अपि खधोतपोतवत् भाति॥१५॥ विवरणम्-तस्याः दमयन्त्याः ललाटेभालप्रदेशे सह जायते इति सहजःस्वाभाविक: क: अपि पुन: तिलक: स्यात् / यस्य तिलकस्य पुर अग्रेभास्वान् विवाकरः अपिखंघोतयतीति खद्योतः खपोतस्य पोत: खद्योतपोतः खद्योतपोतेन तुल्यंखद्योतपोतवत् खधोतझ्वाऽल्पतेजा: भाति भासते॥१५॥ सरलार्य :- तस्वादमवन्त्या ललाटे सहजः स्वाभाविक: तेजस्वी तिलक: आसीत् / तस्य तिलकरयाऽवो भास्वान सूर्योऽपि खयोतपोत है इवाऽल्पतेजा: भाति // 15 // ગુજરાતી:-વળી તેના લલાટમાં જન્મથી જ કોઈક એવું તેજસ્વી તિલક હતું, જેની આગળ ચૂર્વ પણ પતંગિયા .. नेपोबागे.॥१५॥ हिन्दी :-. उसके जन्म के समय से ही ललाट पर ऐसा तेजस्वी तिलक था कि जिस के आगे सूरज भी जूगनु जैसा लगता है।॥१५॥ मराठी:- तिच्या जन्मापासूनच तिच्या कपाळावर असा एक तेजस्वी टिळा आहे की ज्याच्यासमोर सर्वसुबा काजव्या प्रमाणे वाटतो. English :- When the child was born, her forehead seemed so bright and endowing that the sun itself seemed to be mere butterfly in front of it. Page #41 -------------------------------------------------------------------------- ________________ ARMERSARAamarpasasarasad श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् carrupost 纸步步勇军军乎乎5555555 गर्भस्थितायां तस्यां च, दमिता दुर्दमा द्विषः॥ दमयन्तीति तन्नाम, जनकेन व्यधीयत॥१६॥ अन्वय:- तस्यां गर्मस्थितायां दुर्दमा विष: दमिताः / अत: तनाम जनकेन दमयन्ती इति व्यधीयत // 16 // विवरणम् - तस्यांकनकायां गर्भे स्थिता गर्भस्थिता तस्यां गर्भस्थितायां सत्यां यवा सा कन्यागमें आसीत् तवावु:खेनवम्यन्ते इति दुर्दमा: बमयितुमशक्या: अपि बिष: शत्रवः दमिता:। अत: तस्याः नाम तन्नाम जनकेन पित्रा दमयन्ती इति व्यषीयत अक्रियता // 16 // सरलार्य :- चदा दमयन्ती मातुनर्भऽतिष्ठत् तदा दमवितुमशक्या अपि शत्रवः पित्रा भीमरपेन दमिताः। अत: पित्रा तस्याः कन्यकावा: दमवन्ती इति नाम चक्रे // 16 // ગરી-૧ળીના ગર્ભમાં આવ્યા બાદ રાજઇતિઓને પરાજિત કર્યા, તેથી તેનું દમયંતી' નામ પાડ્યું. ll16I हिन्दी:- जब वह कन्या गर्भ में थी तब राजाने दुर्वात शत्रुओं को भी पराजित किया। इसलिए उस कन्या का नाम 'दमयंती' रखा . // 16 // मराठी :- जेव्हा ती कन्या गर्भात होती तेव्हां राजाने दुर्दात शत्रुवर सुखा विजय मिळविला. म्हणून तिचे नाव 'दमवंती' ठेवण्यात आले. // 16 // English :- When the child was still in the womb, her father had inherited some invisible strength, through which he was able to win over many of invinicible enemies. Due to which she was named Damyanti. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #42 -------------------------------------------------------------------------- ________________ SRAMPREMISARSseaszsards श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sansistasveedeesaabesanga24 अथ प्रवर्धमानासौ, राजलोकै: कुतूहलात्॥ . भाष्यते मन्मनालापैः, सभायामपि भूभुजः॥१७॥.. अन्धय :- अथ असौ प्रवर्धमाना भूभुज: सभायामपि राजलोकै: कुतूहलात् मन्मनालापैः भाष्यते // 17 // विवरणम् - अथ प्रमर्द्धतेऽसौ प्रवर्द्धमाना दिने दिने वृद्धिमाप्नुवती असौ दमयन्ती भुवं भुनक्ति भुक्ते वा भूभुक् तस्य भूभुज: नृपस्य सभायां अपि राजानः एव लोका: राजलोका: ते: राजलोकैः सभायां वर्तमानै: राजभिः कुतूहलात् कौतूकात् मन्मनाथ ते आलापाश्च मन्मनालापा: तैः मन्मनालापैः मधुरवचनैः भाष्यते उघते // 17 // सरलार्थ :- अनन्तरं दिने दिने प्रवर्षमानाऽसौ दमयन्ती यदा भूभुजः सभायामागच्छत् तदा तत्रापि सा राजलोकैः कुतूहलात्मपुरवचनेः भाष्यते / / 17 / / ગુજરાતી:-હવે દિનપ્રતિદિન વૃદ્ધિ પામતી દમયંતીને રાજ્ય સભામાં પણ સૌ કુતૂહલથી હાલભર્યા વચને બોલાવે છે. ૧થા हिन्दी :- अन (दिनो दिन) बड़ी होती दमयंती को राजसभा के मंत्रीगण कुतूहल से प्यारभरे वचनो से बुलाते हैं // 17 // मराठी:- दिवसेंदिवस मोठी होणाऱ्या दमयंतीला राजसभेतील मंत्रीगण कौतुकाने प्रेमळ शब्दानी बोलवीत होते. // 17 // English :- As the child kept on growing, she won over the hearts of the members of the royal court, who used to talk and greet her in a loving, tender way. निवेश्यतेऽङ्ककपर्यत - मास्यते करपङ्कजे॥ उल्लापनैर्नवनवै - गीयते कलगीतिभिः॥१८॥ आन्बय :- अलपर्यवं निवेश्यते। करपङ्कजे आस्यते। नवनवै: उल्लापन: कलगीतिभि: गीयते // 18 // विवरणम् - अङ्कः एव पर्यः अङ्कपर्यः तं अङ्कपर्यत निवेश्यते उपवेश्यते / करः एव पङ्कजं करपङ्कजं तस्मिन् करपङ्कजे हस्तकमले PRAC Gununua Trmirritatinn i tualANAHAamaalALAIR... Page #43 -------------------------------------------------------------------------- ________________ FOROSSRPRISESIVERSISAMSUNBA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NeedevarseseTARTSAnsundaseng आस्यते। नवानि च तानि नवानि च नवनवानि तैः नवनवै: उल्लापन्नः वचन: आलापैः कलाश्च ता: गीतयश्च कलगीतयः ताभिः कलगीतिभिः मधुरगीतैः गीयते // 18 // सरलार्य :- ते राजानः तामढे आसयन् / करकमले उपावेशयन् / नवैः नवै: आलापैः मधुरगीविभिः तामगावन् // 18 // ગજરાતી:-તે દરબારીઓ તેને પોતાના ઉત્સગરૂપી પલંગ પર બેસાડે છે, હાથરૂપી કમળ પર ધારણ કરે છે, તથા નવાનવા મનોહર ગીતો તેને સંભળાવે છે. 18 - हिन्दी :- वेमंत्रीगण दमयंती को अपने गोदरूपीपलंग पर बिठाते हैं, हाथरूपी कमल पर धारण कर नयी नयी मनोहर लोरीयां सुनाते हैं। // 18 // मराठी:- ते राजेलोक दमयंतीला आपल्या उत्संगरूपी (मांडीरूपी) पलंगावर बसवून, (हातरूपी) कमलावर धरून, नवनवीन अंगाई गीत तिच्याजवळ गात असत.।।१८। English - The members were very kind and concerned of Damyanti. They used to make her sleep on their laps folded like a softbed and hold her tenderly in their arms folded like a lotus and sing lalaby's for her. नर्त्यते तालिकातालै - मध्यमाञ्जष्ठवादनैः॥ दोङ्कारोच्चारपादेन, नृत्य नृत्येति बादिभिः // 19 // अन्वय:- तालिकातालैः मध्यमाङ्गुष्ठवादन: दोकारोच्चारपादेन नृत्य नृत्य इति वादिभि: नयते॥१९॥ विवरणम् * तालिकाया: तालानि तालिकातालानितैः तालिकातालैः तालिकाताडनैःमध्यमाच अङ्गष्ठश्चमध्यमाङ्गुष्ठौ मध्यमाङ्गधयोः वादनानिमध्यमाङ्गुष्ठवादनानि तैःमध्यमाङ्गुष्ठवादनैः (चुटकीवादनैः) दोसारमुच्चारयतीति दोहारोच्चारः। दोशारोच्चारचासौ पादश्च दोङ्काराच्चारपाद: तेन दोङ्कारोच्चारपादेन नृत्य नृत्य इति धादिभिः सानयते॥१९॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #44 -------------------------------------------------------------------------- ________________ ORDSModpawers wereedev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAMSUNeparavarsawarsanarseases सरलार्थ :- तत्र सा राजलोकः तालिकाताहने: मध्यमाष्टवादन: दोड्डारच्चारपादेन नृत्य नृत्य इति वादिभिः नवंते // 19 // ગુજરાતી -થાઈ થઈ...તુનાથી નાચી' એમ બોલતા તે દરબારીઓ તાળીઓના તાલે, તથા વચલી આંગળી અને અંગૂઠા વડે ચીપટી વગાડીને તેણીને નચાવે છે. 19. हिन्दी:... 'थइ, यह, तुनाचा तुनाचा' ऐसा बोलते हुए वे राजलोग तालीओं के ताल बजा कर, और बीच की उंगली और अंगूठे से चुटकी बजा कर उसे नचाते हैं // 19 // मराठी :- 'पड, पइ, तुंनाचा नाचा' असे म्हणत ते राजेलोक टाळ्याच्या तालावर तसेच मपल्या बोटानी आणि अंगठ्यानी चुटकी वाजवीत तिला नाचवीत होते. // 19 // English - They used to clap their hand on a specific rythem and ask her to dance and snapping their fingers used to make her dance. 听听听听听听听听听听听听听听感 इत्थं सौभाग्यवनि:सा, स्वयं सौभाग्यसेवधिः॥ नानाविधाभि: क्रीडाभिः, क्रीड्यते स्म स्मितानना॥२०॥ अन्वय:- स्वयं सौभाग्यसेवधि: स्मितानना सा सौभाग्यवधि: नानाविधाभि: क्रीडाभिः क्रीब्यते स्म॥२०॥ विवरणम् - स्वयं शोभनं भगः यस्य सः सुभगः सुभगस्य भावः सौभाग्यं सौभागस्य सेवधिः निषिः सौभाग्यसेवषिः सौभाग्यनिधान स्मितं आननं यस्याः सा स्मितानना सहासमुखी दमयन्ती सौभाग्य येषां अस्ति इति सौभाग्यवन्तः तैः सौभाग्यवभिः सौभाग्यशालिभि:राजलोकै: नाना विविधा: विधा:यासांता: नानाविधा: ताभिः नानाविधाभि: विविधप्रकाराभिः क्रीडाभिः क्रीब्यते रम्यते स्म॥२०॥ सरलार्थ :- सा दसवन्ती स्वयं सौभाग्यस्य नियिः आसीत् / स्मितानना चाऽभवत् / अत: सा सौभाग्यवद्धिः पुरुषः नानाविधाभिः क्रीडाभिः लीलाभिः क्रीब्यते स्म // 20 // fimalsar Neusercensesensoreogudasenarseus 20 everseasesensusewhendustadasardasRIRI Page #45 -------------------------------------------------------------------------- ________________ SHOPNARSANSINHERISearSpeam श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Merousewarssessedusesseddrent 听听听听听听听听听宝乐玩乐FF ગજરાતી એવી રીતે જન્મથી જ સૌભાગ્યનાનિધાનસરખી, તથા હાયયુક્ત મુખવાળીએવીદતીને ભાગ્યશાળી રાજપુરૂષો જાતજાતની કીડાઓથી રમાડે છે. 20 हिन्दी :- इस प्रकार जन्म से भाग्यवान तथा हास्ययुक्त मुखवाली दमयंती को भाग्यशाली राजपुरुष अनेक प्रकार की क्रीडा से खिलाते है // 20 // मराठी:- अशाप्रकारे जन्मापासूनच भाग्यशाली आणि हास्यवुक मुखवटा असलेल्या दमयंतीला अनेक राजपुरुष नाना प्रकारची क्रीडा करून खेळवीत असत. // 20 // English:- In this way, the fortunate royal courtiers had an opportunity to play about with the fortunate and ever-smiling Damyanti. कलाग्रहणकालेच, बालां पार्थिवपुङ्गवः॥ कलाचार्य समाकार्य, तां कलानिधिरार्पयत्॥२४॥ अन्यय :- कलाग्रहणकाले कलानिधिः पार्थिवपुलव: कलाचार्य समाकार्य तांबाला आवद // 23 // विवरण- कलाया: कलानांवाग्रहणं कलाग्रहणं कलाग्रहणस्य काल: कलाग्रहणकालः तस्मिन् कलाग्रहणकाले, विद्याभ्याससमये कलानां निधि: कलानिधिः कलानिधानं पृथिव्याःईश्वरा: पार्थिवा: राणान: पार्थिवष पतयः श्रेष्ठ: पार्थिवपाय: राजयोष्टः भीमरथो राजा कलानाम् आचार्य: कलाचार्य:तं कलाचार्य कलागुरुं समाकार्यालय सांदमयन्ती बाला तस्मै आर्पयत् // 21 // सरलार्य :- कलावाहणकाले कलानिधिः राजश्रेष्ठः भीमरथः कलाचार्य आव तां दमयन्ती बाला कलाबहणार्य तस्मै समापवत्॥२१॥ ગજરાતી:-પછી કલાઓનો અભ્યાસ કરવાના સમયે, કલાના ભંડાર સમા તે મહાન રાજએકલાયાને બોલાવીને તે બાલિકાને सी . // 21 // ॐ हिन्दी :- फिर कला का अभ्यास कराने के समय कलाओं के भंडार समझे जानेवाले ऐसे उस महान राजाने कलाचार्य को बुलाकर RP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #46 -------------------------------------------------------------------------- ________________ . .. ... TRE Kanwarsanaristianeese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् shrestedriversensisandaseng 'बालिका को सौंप दिया // 21 // मराठी:- नंतर कलेचा अभ्यास करण्याच्या वेळी, कलांचे भांडार समजल्या जाणान्या.महान राजाने कलाचार्यांना बोलावून त्यांना बालिका सोपविली. // 21 // English :- When Damyanti came of age and was ready to take in the arts of studies, her great father who knew the meaning of being educated, placed her in the hands of a learned man, to teach her all the seventy two arts. तदीयहृदयादर्श, सङ्कान्ता: सत्वरं कला:॥ कलाचार्य: कलानां तु, केवलं दर्शकोऽभवत् // 22 // अन्वय :: तदीयहदयावशे सत्वरं कला: सशान्ताः। कलाचार्य:तु, केवलं कलानां दर्शक: अभवत् // 22 // विवरणम् / तस्याः इवं तदीयं तदीयं च तद बदयं च तदीयहदयं / तदीयहदयं एव आदर्श: दर्पण: तदीयहदयावर्शः, तस्मिन् तदीयहदयादर्श तस्या: स्वान्तदर्पणे त्वरया सह यथा स्यात् तथा सत्वरं शीघ्रं झटिति कला: सशान्ता:प्रतिबिम्बिताः। कलानां आचार्य: कलाचार्य: तु केवलं कलानां दर्शक: अभवत् न पाठक: इत्यर्थः // 22 // सरलार्य :- तस्वा: स्वान्तदर्पणे शीग्रं कलाः प्रतिबिम्बिताः। कलाचार्यः कलानां केवलं दर्शकः अभवत् // 22 // ગુજરાતી:-તેના હદયરૂપી આરીસામાં કલાઓએ તુરત પ્રવેશ કર્યો, કલાચાર્ય તો ફક્ત તેના માર્ગદર્શક જ બન્યા. 22 हिन्दी:. उसके हृदयरूपी दर्पण में कलाओं ने तुरंत ही प्रवेश कर लिया, कलाचार्य तो उसे केवल कला दिखानेवाले ही रह गये। // 22 // पर मराठी :- तिच्या हृदवरूपी आरशात कलांनी लवकरच प्रवेश केला, कलाशिक्षक तर तिला केवळ कला दाखविणारेच झाले. // 22 // 炒听骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 PresentindansinusiaSansa dusass 22 emerRRERNADRISROUsergusovsuNARTAINERATION Page #47 -------------------------------------------------------------------------- ________________ ORIGHASANSARDARSANBase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Posessocussosensessedsex English :- Damyanti had a fantastic grasping power. She used to capture all the teachings in her heart which was like a mirror. The teacher had absuloutly no problem in teaching her. He remained just a mere informer of the information imparted. पुरापि कृतधर्मत्वाद्, बाला सलभबोधिका। . धर्माचार्य समासाद्य, सद्य: सम्यक्त्वमासदत् // 23 // अन्वय :- पुराअपि कृतधर्मत्वाद् बाला सुलभबोधिका अभवत् / धर्माचार्य समासाध सधः सम्यक्त्वं आसदत् // 23 // विवरणम् / पुराअपि पूर्वस्मिन् जन्मनि अपि कृत: धर्म: यया सा कृतधर्मा / कृतधर्माया: भावः कृतधर्मत्वं तस्मात् कृतधर्मत्वात् पूर्व सया धर्मः कृतः आसीत् तस्मात् सावालावमयन्ती सुखेन लभ्यते इतिसुलभः सुलभ: बोधः यस्या: सासुलभबोधिका अभवत् / धर्मस्य आचार्यः धर्माचार्यः तं धर्माचार्य समासाथ सम्प्राप्य सा सघः शीघ्रं सम्यक्त्वं बोधिबीजं आसवत प्राप्नोत् // 23 // सरलार्प :- पूर्वस्मिन् जन्मनि अपि बाला धर्मारापनां कृतवती आसीत् / तेन सुलभबोया अभवत् / पर्माचार्यस्थ समीपं गत्वैव शीग्रं सम्यक्त्वं प्राप्तवती / / 23 ગુજરાતી:-પૂર્વે પણ ધર્મારાધના કરી હોવાથી દમયંતી સુખરૂપ પ્રતિબોધ પામી. પછી ધર્માચાર્યનો સમાગમ થવાથી તે સખત पाभी.॥२॥ 1: पहले भी उसने धर्माराधना की थी, उसके कारण दमयंती सुख और समाधान से प्रतिबोधित हुई, फिर धर्माचार्य का सहवास होने से वह सम्यक्त्व को प्राप्त हुई // 23 // मराठी :- पूर्वी धर्मआराधना केल्यामुळे ती बालिका दमयंती सुस्वासमाधानाने ज्ञान प्राप्त करीत होती, नंतर धर्माचार्याचे सान्निध्य प्राप्त झाल्यामुळे ती सम्यक्त्वाला प्राप्त झाली. ||23|| English - In the beginning too Damyanti had praticed religion in her past life which, she had attained ample OZGosoparampuseppupmwwwcomdusanjug 23 o useppuseedevendrsampussooupourQRRCOS Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #48 -------------------------------------------------------------------------- ________________ R awasnarewerdusanguage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Regmousewasenasee 听听听听听听听听听听听听听听听听% of happiness and vigil. And by her prudence and attaining knowledge from the teachers she wholly and entirely dipped herself into the practices and customs of jain religion. (Smayaktva) तत: कर्मप्रकृत्यादौ, शास्त्रौघे दुर्गमेऽपिच॥ . . बोधीच बोधयित्रीच, साभूदद्भुतबुद्धिभाक्॥२४॥ अन्धय:- सत: अगुतबुखिभाक्सा कर्मप्रकृत्यादौ दुर्गमे अपि शास्त्रौघे बोधीच बोधयित्रीच अभूव // 24 // विक्षरणम् / ततः अबुता चासौ बुलिश्चातबुद्धिः। अद्भुतबुद्धिं भजति इति अब्रुतबुद्धिमाक। अगुतबुखिशालिनी सा बाला कर्मणां प्रकृतिः कर्मप्रकृतिः। कर्मप्रकृति: आदौ यस्य सः कर्मप्रकृत्यादिः तस्मिन् कर्मप्रकृत्यादी। दुखेन गम्यते ज्ञायते इति दुर्गम: तस्मिन् दुर्गमे दु ये अपि शास्त्राणां ओघ: शास्त्रौष: तस्मिन शास्त्रीधे शास्त्रसमूहे विविधशास्त्रेषु बोधी शात्री बोधयित्री ज्ञापयित्री च अभूत् अभवत् बभूव / सा दुर्गमाणि शास्त्राणि स्वयं अबुध्यत् अपश्यत् अपि च अबोधयत् // 2 // सरलार्य :- ततः अद्धतबुखिशालिनी सा दमवन्ती कर्मप्रकृत्यादिषु दुर्गमेषु विविषशास्त्रेषु ज्ञात्री ज्ञापवित्री च अभूत् // 24 // ગુજરાતી :-પછી કર્મપ્રકૃતિ આદિ દુર્ગમ શાસ્ત્રોના સમૂહમાં પણ જાણકાર, તથા બીજને પણ બોધ આપી શકે એવી દમયંતી આશ્ચર્યકારક બુદ્ધિશાળી થઈ. 24 हिन्दी:- फिर कर्मप्रकृति आदि दुर्गम शास्त्रसमूह की जानकार, और दूसरों को भी बोध देनेवाली, ऐसी दमयंती आश्चर्यकारक बुद्धिशाली बन गई॥२४॥ मराठी :- नंतर कर्मप्रकृति आदि दुर्गम शास्त्रांच्या समूहांना जाणणारी, आणि (दुसन्यांना पण) दोष देणारी अशी ही दमयंती आश्चर्यकारक बुखिशाली बनली. // 24 // English - Then in duecourse, Damyanti become the most suprising and brillant person to have attained the knowledge of the different books of Karmaprakruti and the difficult talks and speeches, on literature. She become so brillant that she was not only able to grasp knowledge faster but also had the tact to impart it to others. 雙将听听听听听听听听听听听听听听听听听, 5 Rivestaurantureundatosensusawarsensusage 24 usageaasaramBAARBARABASINARSIST Page #49 -------------------------------------------------------------------------- ________________ ONETISARTAINABoss श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ast NEE प्रव्रज्यामथ सच्चयाँ, तया चार्थयमानया॥ . जनिता जनकस्यापि, जिनधर्मे परामतिः॥२५॥ अन्वय :- अथ प्रवज्यां सच्चर्या च अर्थयमानया तया जनकस्य अपि जिनधर्मे परामति: जनिता // 25 // विवरणम् - अथ अनन्तरं प्रवज्यां दीक्षा, सती चासौ चर्या च सच्चर्या तां सच्चर्या च अर्थयमानया इच्छन्त्या अभिलषन्त्या वा तया दमयन्त्या जनकस्य भीमरथस्य अपि जिनस्य धर्म: जिनधर्म: तस्मिन् जिनधर्मे पराउत्कृष्टामति: बुद्धि: जनिता उत्पादिता // 25 // शरलार्य :- अप दीक्षां सच्च अभिलषन्त्या तथा दमयन्त्या जनकरय भीमरथस्य अपि जिनधर्मे उत्कृष्टा मतिः कारिता / / 25 / / ગુજરાતી :-પછી ઉત્તમ આચારવાળી દીક્ષા લેવા માટે પ્રાર્થના કરતી દમયંતીએ પોતાના પિતામાં પણ જૈન ધર્મ પર ઉત્કૃષ્ટ રુચિ Grua3N. // 25 // हिन्दी :-. फिर उत्तम आचरणयुक्त दीक्षा लेने के लिए प्रार्थना करती ऐसी दमयंतीने अपने पिता में भी जैनधर्म के प्रति उत्कृष्ट रूचि उत्पन्न की। // 25 // मराठी:- उत्तम आचरण असलेल्या आणि दीक्षा घेण्याकरिता प्रार्थना करणान्या दमयंतीने आपल्या वडिलांची जैनधर्माप्रती रुचि उत्पन्न केली. // 25 // English - Then Damayanti, the girl who had a spotless character, had aspiring thoughts to become a priestess and also built in the liking and taste towards the jain religion in her father. तद्भावरजिता तस्यै, देवी निर्वृतिरार्पयत् // . दिव्याम् हिरण्मयीं शान्तेः, प्रतिमा भाविनोऽहंतः॥२६॥ अन्वय:- तनावरञ्जिता निवृति:देवी भाविनः अर्हतः शान्ते: दिव्यां हिरण्यमयी प्रतिमां तस्यै आर्पयत् // 26 // विवरणम् :- तस्याः भावः तयावः / तमावेन रमिता तळावरजिता तस्याः भावमवलोक्य प्रसन्ना, इत्यर्थः, निवृत्तिः देवी भाविनः P.10158 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #50 -------------------------------------------------------------------------- ________________ ONSIOn@uvgalamINBaश्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् S TAprovesanarienarayan 1 乐乐$ $ भविष्यत: अर्हतः तीर्थकरस्य भगवतः शान्तिनाथस्य दिव्यां दिवि भवां हिरण्यमयीं सुवर्णमयी प्रतिमां तस्यै बालायै आर्पयत् अवदात् // 26 // सरलार्य :- तद्भावरञ्जिता निर्वृति: देवी दिव्यां हिरण्यमयी भावितीर्थङ्करस्व शान्तिनाथस्य प्रतिमां तस्यै दमयन्त्यै आर्पयत्॥२६॥ ગજરાતી:-તેના ભાવથી ખુશી થઈ નિર્વતિનામની દેવીએ તેને ભવિષ્યકાળમાં થનારા શ્રી શાંતિનાથભગવાનની સુવર્ણમય દિવ્ય પ્રતિમા અર્પણ કરી. 26 + हिन्दी :- उसके भाव से खुश होकर निवृति नामक देवी ने उसे भविष्य में होने वाले श्री शांतिनाथभगवान की सुवर्णमय दिव्य प्रतिमा . प्रदान की // 26 // मराठी :- तिच्या उत्कृष्ट भावाने खुश झालेल्या निर्वृतिनावाच्या देवीने तिला भविष्यात होणाऱ्या श्री शांतिनाथ देवाची दिव्य प्रतिमा अर्पण केली. // 26 // English :- Due to her utmost faith in religion, a Goddess named Nivruthti, being pleased, presented her a celestial and supernatural golden idol of the future Lord Shantinath. % %%%%%%%%% अभाणीच्च यथा वत्से, पूज्येयमनिशं त्वया // चिन्तामणिमिवासाघ, सापि तां नित्यमर्चति / / 27 // अन्यय:- अभाणीच्च यथा वत्से चिन्तामणिम् इव आसाध त्वया अनिशम् इयं पूज्या सा अपि तां नित्यं अर्चति // 27 // विवरणम् :- अभाणीत् च अवादीत् वत्से चिन्तामणि रत्नम् इव आसाध प्राप्य त्वया अनिशम् अहर्निशम् इयं शान्तिनाथप्रतिमा पूज्या पूजनीया। सा दमयन्ती अपि तां शान्तिनाथप्रतिमां नित्यम् अर्चति / पूजयति // 27 // सरलार्य :- सा निवृत्तिदेवी अवादीत - वत्से दमवन्ति। चिन्तामणिरत्नम् इव त्वया अहर्निशम् इवं प्रतिमा पूज्या। सा दमवन्ती अपितां शान्तिनाथप्रतिमां नित्यम् अर्चति // 27 // HirainRNargosaceasereensusdaisastees 26 essertsAccusersarpustagressustatute Page #51 -------------------------------------------------------------------------- ________________ OMGeogresIPPOINBARINAMSAD श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sograndeepdesseduserswataste તથા દેવી એ કહ્યું કે, “હે વત્સ! આ પ્રતિમાનું તારે હમેશાં પૂજન કરવું.' દમયંતી પણ ચિંતામણિરત્ન સરખીને પ્રતિમા મેળવીને તેની હમેશાં પૂજા કરવા લાગી..૨૭ના हिन्दी.. फिर उस देवी ने उसे कहा कि, 'हे वत्से। इस प्रतिमा का हमेशा पूजन करना।' दमयंती भी चिंतामणिरत्नसमान वह प्रतिमा प्राप्त कर के उसकी हमेशा पूजा करती है।।२७|| मराठी:- नंतर ती देवी तिला म्हणाली की, हे वत्से। वा प्रतिमेची नेहमी पूजा कर, ती दमवंती पण चिंतामणिरत्न समान ती प्रतिमा मिळवून नेहमी पूजा करीत असे. // 27 // English - Then the Goddess addressing her as a child asked her to worship the idol of the Lord. Then with utter concentration, like a Chitamani precjous stone she used to worship the idol of Lord Shantinath with great devotion and wholeheartedly. 號55555555555%%%。 अथ सा यौवनं प्राप, लीलाललितसुन्दरम्॥ परिवर्तस्तनोर्यत्र, जन्मान्तरगताविव // 28 // अन्याय :- अथ सालीलाललितसुन्दरं यौवनं प्राप / यत्र जन्मान्तरगतौ श्व तनो: परिवर्तः भवति // 28 // विवरणम :- अथ अनन्तरं सा दमयन्ती लीलया ललितं मनोहरं लीलाललितम् / लीलाललितं च तद् सुन्दरं च लीलाललितसुन्दरं यौवनं प्राप आप। यत्र यस्मिन् यौवने अन्यत्. जन्म जन्मान्तरं। जन्मातरे गति: जन्मातरगतिः तस्यां जन्मातरगती भवान्तरगतौ इव तनो शरीरस्य परिवर्तः परिवर्तनं भवति / यथा यवा जीव: जन्मान्तरं गच्छति तवा शरीरस्य परिवर्तनं भवति तथैव यवा यौवनमायाति तवा शरीरपरिवर्तनं भवति // 28 // सरलाई :- अपमा दमयन्ती लीलाललितसुन्दरं यौवनं प्राप / यस्मिन यौवने भवान्तरगतो इव शरीरस्व परिवर्तनं भवति // 28 // ગજરાતી :-પછી દમયંતી લીડાપૂર્વક મનોહર સૌદર્યયુક્ત જીવનવને પ્રાપ્ત થઈ, કે જે યૌવનવયમાં ભવાંતરની ગતિની જેમ શરીરસંબંધી ફેફાર થાય છે. 28 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #52 -------------------------------------------------------------------------- ________________ BEEG Rareersinesdese श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् ANTARANAGANAMANARTwing हिन्दी :- फिर वह दमयंती क्रीडापूर्वक मनोहर सौंदर्यवाले योवन को प्राप्त हुई, जिस यौवनवय में भवांतर गति के समान शरीर में परिवर्तन होता है // 28 // मराठी:- नंतर ती दमयंती क्रीडापूर्वक मनोहर सौंदर्य असलेल्या तारुण्याला प्राप्त झाली, ज्या यौवनात भवांतरगति प्रमाणे शरीरात हळू हळू बदल होतो. // 28 // English :- Then Damyanti in no time at all became an adult. Just as a person changes its form from one life to another, in the same way Damyanti was changed, i.e. - from childhood to adulthood as time passed and in no time at all. TaF FEELEASLELSELEELFALFALoks व्यमुश्चेतां पदाम्भोजे, तरङ्गतरलां गतिम्॥ - सहेलं प्रतिपेदाते, लोचनेन्दिवरे पुनः // 29 // अन्वय :- पदाम्भोजे तरातरलां गतिं व्यमुचेता लोचनेन्दिवरे पुन: तरजतरलां गतिं सहेलं प्रतिपेदाते // 29 // विवरणम् :-तंशरीरपरिवर्तनं कवि: वर्णयति पदौ अम्भोजे कमलेश्वपदाम्भोजे चरणकमले तरवत्तरलातरजतरलातांतरणतरलाम् ऊर्मिचञ्चलां गतिं व्यमुश्वेताम् अत्यजताम् / चरणौ शैशवे वर्तमानां चञ्चलां गतिमत्यजताम् / लोचने एव इन्दिवरे लोचनेन्दिवरे नेत्रकमले पुन: तां तरनतरलां गतिं हेलया सह यथा स्यात् तथा सहेलं सलीलं प्रतिपेदाते स्वीचक्राते। चरणाभ्यां त्यक्तां चञ्चलां गतिं लोचने लीलया प्रतिपेदाते। यौवने लोचने चञ्चले भवतः॥२९॥ सरलार्य :- चरणकमले तरचञ्चलां गति अत्यजताम् / नेत्रकमले पुनः तां तरणतरलां गतिं सलीलं स्वीचक्राते // 29 // ગુજરાતી :-તેના ચરણકમલોએ જલતરંગસમાન ચંચલગતિનો ત્યાગ કર્યો, પરંતુ તેનાં નેત્રોરૂપી કમલોએ આનંદપૂર્વક તે ચંચલગતિનો સ્વીકાર કર્યો. 2. हिन्दी :- उसके चरणकमलोजलतरंगसमानचंचल गति का त्याग किया, लेकिन उसके नेत्ररुपी कमलोने आनंदपूर्वक उसचंचलगति का स्वीकार किया॥२९॥ SEEEEEEEEEEEEEEEE Page #53 -------------------------------------------------------------------------- ________________ OmeeRASAMRAPARANTERASARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Rajesears u TIRSANY ॐ मराठी:- तिच्या पदकमलांनी जलतरंगाप्रमाणे चंचलगतीचा त्याग केला, परंतु तिच्या नेत्ररुपी कमलांनी आनंदपूर्वक त्या चंचलगतीचा स्वीकार केला. // 29 // English :- When Damyanti was a child, she had a volatile and a skittish nature just as the linsome, unsteady waves of the sea. But now, she having grown into an adult, she is no longer of a childish nature but, now her eyes have accepted the volatile and skitish nature of childhood. This shows that she was and will always be of a childish nature. The difference is just, it has just shifted from the playful way of childhood to the tactful eyes of adulthood. अत्याक्षीत्तानवं श्रोणी, मध्यभागस्त्वसेवत॥ दधौ वक्ष: कुचद्वैत- मद्वैतं पुनराननम् // 30 // अन्क्षय :- श्रोणी तानवम् अत्याक्षीत् / मध्यभाग: तु तानवम् असेवत / वक्षः कुचबैतं दधौ आननं पुन: अद्वैतं दधौ॥३०॥ विवरणम् :-श्रोणी नितम्ब: तानवं तनो भाव: तानवं सूक्ष्मत्वम् अत्याक्षीत् तत्याजामध्यश्चासौभागश्च मध्यभाग: कटिप्रवेश: तानवं कृशत्वम् असेवत / वक्ष: कुचयो: स्तनयोः द्वैतं व्यं कुचद्वैतं दधौ अधारयत्। आननं मुखं पुन: अबैतम् अनौपम्यं दधौ अवधात् // 30 // सरलार्थ :- नितम्बः कृशत्वं अत्यजत् कटिप्रदेश: तद् तानवम् असेवत / वक्षः स्तनद्ववम् अपारवत् आननम् अनुपमं सुन्दरम् अभवत् // 30 // ગુજરાતી:-તેના નિતંબોએ સૂાપણાનો તાગ કર્યો, પરંતુ તેણીના કટાભાગે તે સૂક્ષ્મપણાનો સ્વીકાર કર્યો, વળી તેની છાતીએ બે સ્તનોરૂપી દૈતભાવને ધારણ કર્યો, જ્યારે તેના મુખે અવૈતભાવનો (અનુપમપણાનો) સ્વીકાર કર્યો. 30 हिन्दी :- उसके नितंबोने सूक्ष्मताका त्याग किया, लेकिन उसके कटीभागने उससूक्ष्मता कास्वीकार किया, फिर उनके वक्षःस्थलने दो स्तनोरूपी द्वैतभावको धारण किया, जब की उसके मुख ने अद्वैतभाव का (अनुपमता का) स्वीकार किया॥३०॥ PesamsuwaudraparsenglWARRANDISANATAug- 29 w azyapdoseuprilandwanewsagrepsmewaReal Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri M.S. Page #54 -------------------------------------------------------------------------- ________________ SEARHPEReverseverseases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INFERTISTIPResusperseaseD2E 卐 मराठी:- तिच्या जितंबांनी सूक्ष्मपणाचा त्याग केला, परंतु कटौप्रदेशाने सूक्ष्मपणाचा स्वीकार केला, मग तिच्या छातीने दोन स्तनरूपी द्वैतभावाला धारण केले आणि तिच्या चेहऱ्याने अद्वैतभावाचा (अनुपम सौंदर्याचा) स्वीकार केला. // 30 // English :- When she was a child she had pair of small buttucks. But now as she has grown, her buttucks has increased in size which means, she is no longer a child, but an adult. Her waist too has decreased in size, which also is the sign of a good-figured adult, Initially she was flat-chested, but as she grew Into an adult, her breast has incerased in size and has attained duality, while her face has become extremely beautiful and beyond anyone's comparision, thus attaining monotheism. साङ्गन्यासै: कुमारीणां, बिभालेख्यमात्रताम्॥ युवतीनां तु मृदनाति, रूपगर्वततेरपि // 31 // अन्वय :- सा अनन्थासै: कुमारीणाम् आलेख्यमात्रतां बिभर्ति रूपगर्वतते: अपि युवतीनां तु मृदनाति // 31 // विवरणम् :-. सा दमयन्ती अजानाम् अवयवानां न्यासा: अङ्गन्यासा: तैः अङ्गन्यासै: अवयवन्यासैः कुमारीणां कन्यकानां शरीरं आलेख्यमानतां चित्ररूपतां बिभर्ति धारयति किन्तु युवतीनां रूपस्यगर्वाः रूपग: रूपगर्वाणांततिः श्रेणि: रूपगर्वततिः तस्या: रूपगतते: अपि मृद्नाति चूर्णीकरोति // 3 // सरलार्य :- सा दमवन्ती असन्यासैः कुमारीणां चित्रमात्रतां बिभर्ति। युवतीनां तु रूपगर्वश्रेणिम् अपि मृदनाति चूर्णीकरोति // 31 // કે ગુજરાતી :-દમયંતી પોતાનાં અંગોપાંગોનાં ઘાટ વડે કુમારિકાઓનાં શરીરને તો ફક્ત ચિત્રરૂપે જ ધારણ કરે છે, અને યુવાન श्रीमान ३५नांनी मामाने तो 3431 नाणेछ.॥३१॥ पर हिन्दी:- दमयंती अपने अंगोपांग के घाट से कुंवारी कन्याओं के शरीर को केवल चित्रसमान धारण करती है और युवान स्त्रीओं के रूप के गर्व की कतार को कुचल डालती है॥३१॥ मराठी :- ती दमयंती आपल्या शरीरच्या अंगोपांगानी कुमारी कन्यांच्या शरीराला केवल चित्ररूपाप्रमाणे धारण करते आणि तरुण 听听听听听听听听听听听听听听听听听 S ite Page #55 -------------------------------------------------------------------------- ________________ ROOTSABRANSURANSide श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Modeepesearssessegusage स्त्रियांचा रूपा बदल असलेला गर्व चिरहन टाकते. // 31 // English :- Damyanti used to with the parts of her body which had attained youth, defy all the spinsters with her uncomparable beauty which used to look like mere pictures in front of her. While the girls who used to really have beauty still could not stand the glare of Damyanti's beauty as she was far beynd's anyone's comparision. HEEEEEEEEEEEEES ततस्तां लादृशीं बाला, विलोक्याचिन्तयत्पिता॥ अहो असदृशं रूपं, केतस्याः सदृशो वरः॥३२॥ अन्वय:- तत: तादृशी तां बालां विलोक्य पिता अचिन्तयत् अहो असदृशं रूपम् / एतस्या सदृश: वरक मिलिष्यति॥३२॥ विवरणम् :-- ततः तदनलारं सा इव दृश्यते इति तादृशी तां तादृशीम् अनुपमलावण्यवती तां बालां दमयन्ती विलोक्य निरीक्ष्य पिताभीमरथ: अचिन्तयत् व्यचारयत् - अहो। आश्चर्यम्। न विद्यते सदृशं यस्य तद असदृशम् असमानं निरुपमं: रूपं एतस्याः वमयन्त्याः सदृशः समान वरः क मिलिष्यति, इति // 32 // सरलार्थ :- ताशी रूपयौवनसम्पन्नां ता बालां दमयन्ती विलोक्य पिता भीमरथः अचिन्तयत् अहो। अस्वा निरुपम रूप। एतस्याः अनुरूप: वर क प्राप्यते // 32 // ગજરાતી:-દમયંતીને જોઈને તેના પિતા વિચારવા લાગ્યા કે, અહો! આ દમયંતીનું રૂપ તો અનુ૫મ છે!એને યોગ્ય પતિ માંથી भणी ? 0320 हिन्दी:- दमयंती को देखकर, उसके पिताने विचार किया कि, अहो! इस दमयंती का रूप तो अनुपम है, फिर उसके अनुरूप वर कहां मिल सकेगा? // 32 // - मराठी:- नंतर अश्याप्रकारच्या त्या दमयंती बालिकेला पाह्न तिच्या वडिलांनी विचार केला की अहो। वा दमयंतीचे सौंदर्य तर अवर्णनीय आहे। तर तिच्यासारखा योग्य वर कोठून मिळणार? ||32| P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #56 -------------------------------------------------------------------------- ________________ S KEEPSARASHTRAINBOSS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANBOSSAPNReserved English - Then seeing at this utmost beautiful Damyanti, her father exclaimed that it would be tough to find an handsome husband to match his matchless Damyanti. ELLERBELESEALLY FALLOUS ततो विवाहनेऽमुष्या, अयोग्यवरयोजनात्॥ माभूज्जनापवादो मे, तत्करोमि स्वयंवरम् // 33 // अन्यय :- तत: अमुष्या: विवाहने अयोग्यवरयोजनात् मे जनापवादो मा अभूत् तत् स्वयंवरम् करोमि // 33 // विवरण :- ततः तस्मात् अमुष्या: दमयन्त्याः विवाहने लग्ने न योग्य: अयोग्य: / अयोग्यश्चासौ वरश्चाऽयोग्यवरः अयोग्यवरस्य योजनम् अयोग्यवरयोजनं तस्मात् अयोग्यवरयोजनात् मे मम जनानाम् अपवाद: निन्दा जनापवाद:मा अभूत् नभवतु। तत् तस्मात् कारणात् अहं तस्या: दमयन्त्याः स्वयं वियते वरः यस्मिन् स स्वयंवरः तं स्वयंवरं करोमि // 33 // सरलार्थ :- ततः अमुष्या दमयन्त्या विवाहने अयोग्यवरसम्बन्धात् मम जनापवादः मा अभूत् / इति अहं तस्वा: दमयन्त्याः स्वयंवरं करोमि // 33 // ગુજરાતી :-અયોગ્ય વર સાથે સંબંધ કરવાથી જગતમાં મારો અપવાદ ન થાય માટે આ દમયંતીનો વિવાહ કરવા માટે હું २५२१२मंडपनी 2 . // 33 // हिन्दी:- यदि दमयंती का विवाह अयोग्यवर के साथ होगया तो सारे जगत में मेरा अपवाद हो जायेगा, इसलिए मैं स्वयंवरमंडप की रचना करता हूं // 33 // मराठी:- जर वा दमयंतीचा विवाह अयोग्य वराशी झाला तर संपूर्ण जगात माझी नालस्ती होईल, म्हणन मी दमयन्तीचे स्वयंवरच करतो. // 33 // English :- He thought to himself that, he would be degraded if would give his daughter to a man who doesnt befit her, so he thought of hoving a swayamwar EPFEEEEEEEEEEEEEEEER Page #57 -------------------------------------------------------------------------- ________________ ONESSINHARINFRINARSANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIGANGANARRANBRTNRAINRITY स्वेच्छया वरणे तत्र, नदोषः कश्चनापि मे॥ आजूहवत्ततो दूतैः, सर्वतोऽपि स राजकम् // 34 // अक्षय :- तत्र स्वेच्छया वरणे मे कश्चन अपि दोषः न स्यात् / ततः सः सर्वत: दूतैः राजकम् आजूहवत् // 3 // विवरणम् :- तस्मिन् स्वयंवरे स्वस्थ निजस्याच्या स्वच्छा तया स्वेच्छयावरणे मे मम कश्चन अपि योष: नभवति। तत: तवनन्तरं सभीमरथः नृपः सर्वत: सर्वेभ्य: स्थानेभ्यः दूतैः सन्देशवाहकै: राज शां समूहः राजकं राजसमूह आजूहवत् आकारयत REE प सरलार्य :- - तस्मिन् स्वयंवरे स्वेच्छवा वरस्य वरणे मम क: अपि दोष: न स्यात् एव / इति विचिन्त्व सः भीमरवनपः सर्वतः दतैः राजकम् आह्ववत् // 34 // ગુજરાતી :-કમ છે) તે સ્વયંવરમંડપમાં પોતાની મરજી મુજબ વરને વરે તો મારા પર કોઈ પણ દોષ નહીં આવે, એમ વિચારી રાજાએ તમામ દિશાઓમાં દૂતો મોકલી રાજાઓના સમુદાયને બોલાવ્યો. 34 हिन्दी:- (क्यों कि) उस स्वयंवरमंडप में खुद की इच्छा से अनुरूप वर के चुनने से मुझ पर कोई भी दोष नही आयेगा. (ऐसा सोचकर) राजाने सभी राज्यों में दूतों को भेजकर राजाओं के समूह को बुलाया॥३४॥ मराठी:- (कारण) त्या स्वयंवरमंडपात स्वत:च्या मर्जीप्रमाणे योग्य वराला निवडल्यास माझ्यावर कोणत्याही प्रकारचा दोष देणार . नाही. (असा विचार करून) मग त्या राजाने सर्व राज्यात दतांना पाठवून राजांच्या समूहाला बोलाविले. // 34|| English - So that, he will not have a blemish of having appointed an unfit man for Damyanti, as she herelf will choose a man of her choice. So he sent ambassadors to all the kingdoms far and wide to invite the kings for the reception. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #58 -------------------------------------------------------------------------- ________________ SHEOswarespearesponar श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88 @narssess88 乐玩玩乐乐听听听听听听听听听听听 ताजपुत्रीसौभाग्य-गुणवागुरया धृतम्। मन्मथव्याधभल्लीभिः, शल्यमानं समन्ततः // 35 // विवाहामन्त्रणागीती-विवशीभूतमानसम्॥ आगमत्तत्र वेगेन, मृगयूथमिवाखिलम् // 36 // युग्मम् // अन्वय:- ताजपुत्रीसीधाग्यगुणवागुरथा धृतं मन्मथव्याधभल्लीभिःशल्यमानं विवाहामन्त्रणागीति - विक्षाधीनमानसम् अखिलं राजकन्तन मृगवूष व समन्तत: वेगेन आगमत् // 36 // विवरणम:- राम: पुनीराजपुत्री। राजपुश्या: सौभाग्यं राजपुत्रीसौभाग्यम् / राजपुत्रीसौभाग्यमेव गुण: (रगुः) राजयुमीसौभाग्यगुणः। सौभाग्यगुणग्रथिता बागुरा (जालं) सौभाग्यगुणवागुरा, तथा सौभाग्यगुणवागुरया राजपुत्रीसौधाग्यगुणजालेन धृतं, मन्मथः कामदेवः एवा व्याध: मन्मथव्याध:मन्मथव्याघस्यभल्लय: मन्मथव्याघभल्लयः, ताभिः, मन्मथ- व्यायमल्लीभिः शल्यमानं पीडबवानं, विवाहस्व लग्नस्य आमन्त्रणा विवाहामन्त्रणा, विवाहामन्त्रणा एव गीतिः विवाहमन्त्राणागीतिः।न विवशम अविवश अविवशं विवशं भूतं-विवशीभूतं विवाहामन्त्रणागीत्या विवशीभूतं विवाहमानणागीतिविवशीभूतं विवाहमन्त्रजागीतिविवशीभूतं भानसं यस्य तद् विवाहमन्त्रणागीतिविवशीभूतमानसं, राज्ञां समूहः शजक। तद अखिलं राजकं तवखिलराजकं तस्मिन् स्वयंवरेभृगाणां यूथं मृगयूथं, मृगसमूह श्व वेगेन शीघ्रगत्या सामन्ततः आगमत् // 36 // सरलार्थ :- राजपुध्याः दमवन्त्वाः सौभाग्यगुणजालेन वृतं (बलम्) कामभल्लीभिः समन्ततः पौडधमानं विवाहामन्त्रणागीतिविवशीभूतमानसंतदखितं राजकंजालबळ व्यायमल्लीभिः समन्तत: पीड्यमानं गीतेन विवशीभूतमानस भृगव्यमिव वेगेन तत्राऽऽगमत् // 36 // હિતી :-પછી તે રાજકન્યાના સૌભાગ્યરૂપી ગુણથી દોરીથી) વેલી જાળમાં ફસાયેલું, કામદેવરૂપી શિકારીનાં બાણોથી વિંધાવેલું તથાવિવાહ માટેનાં આમંત્રણરૂપી ગાયનથી પરવારેલાં મનવાળું, તે સઘળું રાજમંડળ મૃગોનાં ટોળાંની पेठे यारथी muvisaijlu3t0 हिन्दी :- फिर उस राजकन्या के सौभाग्यरूपी गुण से (दोरी से) बूनी हुई जालमें फसे, कामदेवरूपी शिकारी के बाणों से घायल और PP.AC.GupratnasuriMS. 飞听听听听听听听听听听听听听听听听摄 Page #59 -------------------------------------------------------------------------- ________________ DROPaduaadivaarsandzavade श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saddasesexsusseRANPRASAN विवाह के आमंत्रणरूपी गायन से परवश मनवाला, वह पूरा राजमंडल हिरणो की टोली के समान चारों ओर से शीघ्र वहाँ दौड आया // 36 // मराठी:- नंतर त्या राजकन्येत्ता सौभाग्यरूपी गुणांनी (पक्षे - दोरींनी) गुंधलेल्या जाळ्यात फसलेला, आणि कामदेवरूपी शिकान्याच्या बाणांनी जखमी झालेला, आणि विवाहाच्या आमंत्रणरूपी गावनांनी परवश झालेल्या मनाचा, असा हा सगळा राजसम्ह हरिणाच्वाटोळीप्रमाणे चोहोकड्न वेगाने तिचे पावत आला. // 38 // English - The auspiciousness of Damyanti has created a trap in which all the princeses are being trapped and became dependent by the rythemic words of the proposal, and are injured by the arrow of Cupid. They came running from all directions just as a group of deer runs in all directons. Note - This shows there is no difference between the deer and men. To trap a deer easily une should have luring music, a trap and an arrow. In the same way the princes are trapped by the kuring music of the proposal, the trap are the auspicious qualities of Damyanti and the arrow is the arrow let out by cupid. 乐乐听听听听听听听玩玩乐乐乐玩乐器 तवैक्याको महासत्त्व-स्तत्त्ववेदी कलानिधिः॥ रूपन्यकृतकन्दर्प-स्तत्रायासीनलोऽपि च // 37 // अन्वय:- सपा ऐयवाक: महासत्त्व: तत्त्ववेदी कलानिधिः रूपन्यकतकन्दर्प: नल: अपि तत्र अयासीत् // 37 // विवरणम:- सवा तास्मिन समये क्याको गोत्रापत्यं पुमान ऐक्वाक: इक्याकुकुलोत्पन्न: महत् सत्त्वं बलं पराक्रमः यस्य सः महासत्त्व: तत्त्ववेत्तीत्येवंशील: तत्त्ववेदीकलानां निधि: कलानिधिः कलागारः रूपेण न्यकृत: तिरस्कृतः रूपन्यकृत:/रूपन्यकृतः कन्यः अन्यथः शेनस: रूपन्यकृतकन्दर्पः नल: नृपः अपि तत्र तस्मिन् स्वयंवरे आयासीत् आगाद // 37 // सरलार्य :- तस्मिन् समवे रेक्ष्वाक: महापराक्रमः तत्त्ववेदी कलानिपिः रूपेण तिरस्कृतकन्दर्प: नलनृपः अपि तस्मिन स्वयंवरे आवासीत् P.P.AC.Gunratnasuri M.S. en con Aardanak Must Page #60 -------------------------------------------------------------------------- ________________ MANOHARiteshwaasante श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् ARRANASANARTeaserawadeis ગજરાતી:- ૧ખતે ઇશ્વાકુ વંશમાં જન્મેલો, મહાપરાક્રમી, તત્વોને જાણનારો, કલાઓનો ભંડાર, અને રૂપ વડે કામદેવને પણ મહાત કરનારો નળરાજ પણ તાં આવ્યો. 37 हिन्दी :- उस समय इश्वाकु वंश का, महापराक्रमी, तत्त्वों का ज्ञानी, कला-निधान नलराजा, जो सौंदर्य स्पर्धा कामदेव को भी परास्त कर सकता है, वह भी वहां आया॥३७॥ मराठी:- त्या वेळेलाइक्ष्वाकुवंशात जन्मलेला, महापराक्रमी, तत्त्वज्ञ आणि विविध कलागुणांचे भांडार असलेला व आपल्या सौंदर्याने कामदेवावर पण मात करणारा तो नलराजा पण तेथे आला. ||37|| English :- During the ancestry of the Ishvaku, a king named Nal was born who had attained the knowledge of all arts, and of all the hypothesis and was very valiant and intrepid, and whose beauty and handsomeness even defeated the beauty of Cupid, also arrived there for the swayamwar. "IEEEEEEEEEEEEEEEEEEEEE विदर्भपतिना सर्वे, ते कृतप्रतिपत्तयः॥ आवासाना वसन्तिस्म, कुण्डिनस्य चतुर्दिशम्॥३८॥ अन्यय:- विदर्भपतिना कृतप्रतिपत्तय:ते सर्वे कुण्डिनस्य चतुर्दिशम् आवासान् आवसन्ति स्म // 38 // . विवरणम् :-विवाणांपति: विदर्भपतिः तेन विवर्भपतिना। भीमरथेननृपेण कृताप्रतिपत्तिः सत्कारः येषां ते कृतप्रतिपत्तयः कृतसन्माना: कृतसत्काराः ते सर्वे राजानः कुण्डिनस्य नगरस्य चतसृणां विशां समाहारः चतुर्विशं रचितां आवासान् आवसन्ति स्म // 38 // 'सारलार्य :- भीमरपनपेन कृतसन्माना: ते सर्वे राजानः कुण्डिननगरस्य चतुर्दिशम् आवासान आवसन्ति स्म / / 38 // પર ગુજરાતી:-વિદેશિના ભીમરથ રાજાએ પધારેલા સર્વ રાજાઓનું સન્માન કર્યું, તે સર્વ રાજાઓ, નિપુરની ચારે દિશાઓમાં Page #61 -------------------------------------------------------------------------- ________________ ORIGHARASHTRIANRAISISRese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANDSANSARASINHARISHASTRIPPINA जनापेवाभापासोमil.॥3॥ हिन्दी :- विदर्भ देश के भीमरथ राजाने आये हुए सब राजाओं का सन्मान किया और वे सब कुंडिनपुरकी चारों दिशा में स्थित आवासोमें रहने लगे॥३८॥ मराठी:- तेव्हा विदर्भदेशाच्या भीमरथ राजाने आलेल्या सर्व राज्यांचा सन्मान केला आणि ते सर्व राजे कंहिनपुरच्या चारही दिशांना असलेल्या निवासस्थानात राहू लागले. // 38 // English - The King of the state of Vidarbha in a city of Kudunpur king Bhimrath had treated the kings with great respect and also with great pomp and style, and invited them to stay in the different guest houses in the different directions. MPEE कार्यते स्म महाकाय:, स्वयंवरणमण्डपः॥ सुधर्माया: प्रतिच्छन्द, इवातिक्रान्तवर्णनः // 39 // अन्वय :- सुधर्माया: प्रतिच्छन्द्र इव अतिक्रान्तवर्णन: महाकाय: स्वयंवरमण्डप: कार्यते स्म // 39 // विवरणम :- सधर्माया:इन्द्रसभाया: प्रतिच्छन्दः प्रतिकृतिः इव वर्णनं अतिक्रान्त: अतिक्रान्तवर्णन: वर्णनातिग:महान काय:यस्य सः महाकाय: स्वयंवराय मण्डप: स्वयंवरमण्डप: कार्यते स्म॥३९॥ सरलार्य :- इन्द्रमभावाः प्रतिकृतिः इव अतिक्रान्तवर्णन: अत्यन्तशोभनीयो विराट् स्वयंवरमण्डप: कार्यते स्म / / 39 / / ગુજરાતી :-સુધસભાના પ્રતિબિંબ જેવો, તથા જેનું વર્ણન પણ ન થઈ શકે એવો વિશાલ સ્વયંવરમંડપ રચવામાં આવ્યો. 130 हिन्दी : सुधर्मासभा के प्रतिबिंब समान, तथा जिस का वर्णन भी न हो सके, ऐसा विशाल स्वयंवर-मण्डप बनाया गया // 39 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #62 -------------------------------------------------------------------------- ________________ AFResereverseaxse श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRParvarseaseursease SeEEEEEEEEEEONE मराठी :- सुधर्मासभेच्या प्रतिबिंबासारखे आणि ज्याचे वर्णन करता येत नाही असा विशाल स्वयंवरमंडप रक्षण्यात आला. // 39 // English :- Just as the royal court of Sudharma (Indra) this Swayamvar of Damyanti was arranged which was a way beyond compare. मचास्तस्मिन्नकार्यन्त, स्वर्विमानोपमानिनः॥ ज्योतिर्जलसरांसीव, रत्नसिंहासनानि च // 40 // मन्वय :- तस्मिन् स्वर्विमानोपमानिन: मश्या: अकार्यन्त / ज्योतिर्जलसरांसीव रत्नसिंहासनानि अकार्यन्ता 800 विवरणम :- तस्मिन् स्वयंवरमण्डपे स्व: विमानानि स्वर्विमानानि स्वर्विमानानि उपमानानि येषां सन्ति शान्ति स्थापिानोपव्यानिन: स्थविमानसदृशाः अधा: अकार्यन्त / ज्योतिषा युतानि जलसरांसि ज्योतिर्जलसरांसि इस रवान सिंहासनानि रत्नसिंहासनानि अकार्यन्त // 10 // सरलार्य :- तस्मिन् स्वयंवरमण्डपे स्वर्गस्य विमानोपमानिन: विमानसटशा: मशा: अकार्यन्त ज्योतिर्जलससि चव रत्नसिंहासनानि च अकार्यन्त / / 40 // " થીજરાતી:- તે મંડપમાં દેશવિદ્વાનો જેવી ખુરશીઓ ગોઠવવામાં આવી, અને તે જરૂપી જળનાં સરોવર જોશ રત્નોન ક્ષિીશાનો 20114i. // 40 // हिन्दी :- उस मंडप में देवविमान के समान कुर्शीयां और तेजरूपी जल के सरोवर समान रत्नों के सिंहासन रचाए गये॥४०॥ मराठी:- त्वा मंडपात देवविमानासारख्या खुा ठेवण्यात आल्या, आणि तेजरूपी जलाच्या सरोवराप्रमाणे रत्नजडित सिंहासनाची रचना करण्यात आली. // 40 // English :- In the royal court, the stage was arranged like a celestial aeroplane, viman and just as the brightness of the water that seems like gems spread on it, the thrones were prepared with such likeness with gems studded on it. Page #63 -------------------------------------------------------------------------- ________________ SResponsors श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S u spaudios तत्रास्यत नृपैर्भूषा - रत्नभर्सितरोहणः॥ स्वस्वकान्त्या प्रसर्पन्त्या, तीरयभ्दिरिवापरान् // 41 // सपाललय :- तच भूधारत्नमसिंतरोहणैः प्रसर्पन्त्या स्वस्वकान्त्या अपरान् नीरयभ्यिः श्वः आस्वत 410. . तिस्मिन् स्वयंवरमण्डपे भूषासु अलसारेषु जडितानि रत्नानि भूषारत्नानि। कारलीः भतिः तिरस्कल: रोक्षण: रोहणरत्नाचल:यैः तेभूषारत्नभर्सितरोहणा:तै:भूषारत्नभर्सितरोडणः प्रसन्या स्वस्था स्वस्थकान्तिः स्क्षस्काकान्ति: तया स्वस्वकान्त्या अपरान् अन्यान् तीरयनि: आच्छावयदभिःश्वनृपः राजभिः शास्थल उपाविश्यत॥४१॥ मरवाई:- तस्मिन स्वयंवरमण्डपे अलवारषु जहितः रत्ने: रत्नाचलं तिरस्कुर्वन्दिः,प्रसर्पन्त्या स्वस्वकान्त्वा अपरान आच्छादयन्दिः इव नृपः आस्थत उपाविश्वत // 41 // ભારતી:- આભવાગોમાં શોભતા નો વડે રોહણાચલ પર્વતને પણ શરમાવે એવા, તથા પોતપોતાની વિસ્તાર પાખી કાંતિ જે એકબીજાને આંજી નાખવાની સ્પર્ધા કરતા હોય એવા રાજાઓ તે મંડપમાં બેસી ગયા.nl૪૧n. मिन्दी.. आभषणोमें जड़े हुए रत्नोसे रोहणाचल पर्वत को भी शरमाए और अपनी-अपनी बढ़ती हुई कांति से.मानो एकदसरे को आच्छादित करते हुए राजाओन उस मंडपमें आ कर अपना स्थान ग्रहण किया। // 41 // प्रशाठी:- आभषणात असलेल्या रत्नांनी रोहणाचल पर्वताचा तिरस्कार करणारे आणि स्वतःच्या विस्तारलेल्या कांतान जण एकमेकांना आच्छादित करणारे राजे त्या मंडपात येऊन बसले. // 41 // English - The gems which were studded on the ornaments of the kings and princeses (who were seated) were more brighter and more attractive than the mount of gems (Rohanachal). And the lustre and gloss of the ornaments over-shadowed them mutually. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #64 -------------------------------------------------------------------------- ________________ AKA SARossBegusandasensus श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् yeadevasaeozsensusense NE अत्रान्तरे स्फुरहिव्य- ज्योतिस्तिलकभूषिता॥ प्राचीवाभ्रविनिर्मुक्त- रविबिम्बमनोहरा // 42 // अन्वय:- अप्रनिर्मुक्तरविबिम्बमनोहरा प्राची इव स्फुरदिव्यज्योतितिलकभूषिता दमयन्ती मण्डपं समागमत् // 42 // विवरणम् :- अभ्य: मेघेभ्यः विनिर्मुक्तम् अभ्रविनिर्मुक्तम् / रवः बिम्बं रविबिम्बम् / अभ्रविनिर्मुक्तम् च तद् रविबिम्ब च तद अभ्रविनिर्मुक्तरविबिम्बं तेन / मनः हरति इति मनोहरा प्राची इवा स्फुरत् च तद् दिव्यं च स्फुरहिव्यज्योतिस्तिलकः / तेन भूषिता स्फुरदिव्यज्योतिस्तिलकभूषिता यमयन्तीमण्डपं समागमत् // 42 // सरलार्य :- वथा मेयविनिर्मुक्तेन सूर्यबिम्बेन प्राची दिग् मनोहरा वर्तते तथैव स्फुरददिव्यज्योतिषा तिलकेन मनोहरा दमयन्ती सभामण्डपं समागमत् / / 4 / / ગુજરાતી :- એવામાં વાદળોમાંથી નીકળેલા સૂર્યના બિબથી મનોહર થયેલી પૂર્વદિશાની પેઠે વિસ્તાર પામતા દિવ્ય તેજવાળા તિલકથી અલંકૃત થયેલી દમયંતી સભામંડપમાં આવી પહોંચી.in૪રા हिन्दी :-- इतने में बादलों से नीकले हुए सूर्यबिंब से सजी हुई पूर्व दिशा की तरह बढ़ते हुए दिव्य तेजवाले तिलक से अलंकृत दमयंती सभामंडप में आ पहुंची // 42 // मराठी :- इतक्यात ढगांतून मुक्त झालेल्या सूर्यबिंबामुळे मनोहर दिसणाचा पूर्व दिशेप्रमाणे कपाळावरील दिव्य तेज असलेल्या तिलकामुळे शोभणारी दमयन्ती सभामंडपात आली. // 42 // English:- Just then the sun which had just come out of the clouds in the east, seemed so majestic and alluring and so bright. In the same way the diadem on the forehead seemed so bright and ornated, like the sun. EEEEEEEEEEEEEE Page #65 -------------------------------------------------------------------------- ________________ arenePRANAMARNATARREARS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRATIRSANRARANASI पूर्णेन्दुः पूर्णमासीव, हर्वपूरोज्ज्वलानना॥ वर्षाश्रीरिव सुस्निग्ध- समुन्नतपयोधरा॥४३॥ अन्वय :- पूर्णेन्दु: पूर्णमासीव हर्षपूरोज्ज्वलानना सुस्निग्ध-समुन्नतपयोधरा वर्णाश्री: श्व सुस्निग्धसमुन्नत पयोधरा दमयन्तीमण्डपं समागमत् // 43 // विवरण :- पूर्णः इन्दुः चन्द्रः यस्यां सा पुर्णेन्दुः पूर्णचन्द्रा। पूर्ण: मास: यस्यां सा पूर्णमासी पौर्णिमा इव हर्षस्य आनन्दस्य पूरः हर्षपूरः / हर्षपूरेण उज्ज्वलं आननं यस्याः सा हर्षपूरोज्वलानना- आनन्दपूरविकसन्मुखी, सुष्ठ स्निग्धा: सुस्निग्धाः, सुस्निग्धाश्च ते समुन्नताश्च सुस्निग्धसमुन्नता: पयोधरा: मेघा: यस्यां सा सुस्निग्धसमुन्नतपयोधरा वर्षायाः श्री: वर्षाश्री: श्व सष्ठ स्निग्धौ सुस्निग्धौ। सुस्निग्धौ च तौ समुन्नतौच सुस्निग्धसमुन्नतौ। सस्निग्धसमुन्नतौ पयोधरौ स्तनौ यस्याः सा सुस्निग्धसमुन्नतपयोधरा सुस्निग्ध- समुन्नत - स्तना वमयन्ती मण्डपं समागमत् // 4 // सरलार्थ :- वथा पूर्णेन्दुः पौर्णिमा तदैव हर्षेण उज्ज्वलानना, यथा वर्तते / वर्षाश्री: समुन्नतसुस्निग्धमेया वर्तते / तथा सुस्निग्धसमुन्नतस्तना दमयन्ती मण्डपं समागमत् / ગુજરાતી :- સંપૂર્ણ ચંદ્રવાળી પૂનમની પેઠે હર્ષના સમૂહથી ઉજજવલ મુખવાળી, વર્ષાકાળના વાદળોની જેમ શોભતા ઉન્નત સાનોવાળી દમયની સભામંડપમાં આવી..૪૩ हिन्दी :- पूनम के संपूर्ण चंद्रसमान हर्ष के समूह से उज्ज्वल मुखवाली, वर्षाकाल के बादलों के समान उन्नत स्तनोवाली दमयन्ती सभामंडप में आ पहुंची // 43 // मराठी :- ज्या प्रमाणे पौर्णिमा पूर्ण चन्द्रामुळे हर्षभरित व उज्ज्वलानना दिसते त्या प्रमाणे हर्षभराने प्रफुल्लित मुख झालेली व वर्षाऋतूची शोभा ज्या प्रमाणे आकाशात उंचावर चढलेल्या स्निग्ध मेयांनी खुलुन दिसते त्या प्रमाणे उठावदार स्निग्य स्तनांनी शोभून दिसणारी दमवन्ती स्वयंवर मंडपात आली. // 43 // A English :- Just as on the full-moon day, the moon seems so bright, in the same way Damyanti enters the hall NEPSES सार Jun Gun Aaradhak Trust P.P.AC.Gunratnasurr M.S. Page #66 -------------------------------------------------------------------------- ________________ SREPVogwwenguNAMOUSPOSISAMRAVश्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRPAARRESSprepareduserAPATRA Sisas smiling and bright as the moon. And just as the splendour and the inagnificence of the moonsoons, the breast seems so flexible and so flabby. आताम्रनयनापाङ्ग- पाणिपादरदच्छदा।। कङ्केल्लितरुशाखेव, प्रोल्लसन्नवपल्लवा॥४४॥ अन्धय:- प्रोल्लसन्नवपल्लवा कल्लितरुशाखेव आताम्रनयनापाङ्गपाणिपादरवच्छवा दमयन्ती मण्डप समागच्छत् // 4 // विवरणम् :- नवाक्षतेपलवाश्च नवपल्लवा: प्रोल्लसन्तः प्रकर्षेणउल्लसन्त: नवपल्लया: नवकिसलयानियस्यांसाप्रोल्लसन्नवपल्लवा कळेलिश्चासौ तरुश्च कङ्केलितरु: कङ्केलितरोःशाखा कद्वेलितरुशाखा अशोकवृक्षशाखा इव आसमन्तात् सामं आता नयनयोः अपाङ्गे नयनापाने: नयनापाङ्गेच पाणी च हस्तौच पादौ चरणौच रवच्छेदौ औष्ठौच एतेषां समाहार: नयनापाङ्गपाणिपादरदच्छदम् / आतानं नयनापाङ्गपाणिपावरवच्छदं यस्याः सा आताम्रनयनापाङ्गपाणिपावरवच्या दमयन्तीमण्डपं समागमत् // 4 // सरलार्य :- यथा प्रोल्लसद्धिः आताप्रैः नवकिसलयः अशोकतरुशाखा शोभते तथैव आसमन्तात् ताः नवनापापाणिपादोहे: विराजमाना दमयन्ती सभामण्डपं समागमत् // 44 // ગુજરાતી:- પ્રગટપણે જેના નવીન કુંપળો વિસ્તાર પામેલાં છે, એવી અશોકવૃક્ષની શાખાની પેઠે લાલ રંગના આંબોના છેડા, वाय, पयायो ना,॥४४॥ हिन्दी :- प्रकट रूपसे विस्तारित है नये अंकुर जिसमें ऐसी अशोकवृक्ष की शाखा के समान लाल रंग की है जिसकी आंखो.की किनारी, हाथ, पैर और दांत जिसके ऐसी, // 44 // मराठी:- नुकत्याच प्रकट झालेल्या लाल लाल नवीन अशी अशोकवृक्षाच्या शाखेप्रमाणे जिच्या डोळ्याचा कहा लाल आहे, तसेच हात, पाव आणि ओठ ही लाल आहेत. अशी ती // 44|| settes Page #67 -------------------------------------------------------------------------- ________________ BReseazsecausedusandassed श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् causewarespoguessodANUSense English - Her hands, legs and the edge of the eyes are red as ever just as the new sprouted leaves of the branches of the Ashoka tree which are red when sprouted. 影听听听听听听听听听听听听听听听听 मुक्तालङ्कारसारानी, फुल्ल्लत्पुष्पेव मल्लिका। संवीतविशवाच्छादा, धौरिवात्तशरधना // 45 // अन्वय:- फुल्लपुष्यामल्लिका झ्व मुक्तालङ्कारसारानी आत्तशरद्घनाघौःश्वसंवीतविशवाच्छावादमयन्ती सभामण्डपं समागच्छत // 4 // रणम:-फल्लन्ति विकसन्ति पुष्पाणि यस्यां सा फुल्लतपुष्पामल्लिका इव मुक्तानाम् अलवारा:मुक्तालबारा:मुक्तालबारै सारं श्रेष्ठ अझंगस्था: सामुक्तालझारसाराङ्गी शरदिघना:शरद्घना: आत्ता: गृहीता:शरघना: यथा साात्तशरधनापौर विशवक्षासौ आच्छादव विशदाच्छावः। संवीत: विशवाच्छावः बेतवसनं यया सा संबीतविशवाच्छावा परिहिताश्वेतवसना दमयन्ती मण्डपं समागता // 4 // मालाई.. मक्तालार: शोभमाना अतएव फुल्लतपुष्पा मल्लिका इव भासमानाश्वेतवस्त्रपरिवानेन शरदयन: आवृता यौः इव विराजमाना दमवन्ती मण्डपं समागमत्॥४५॥ વર:- વિકાસ પામેલાંmોવાળી જાણે માલતીલતાહોનહીં તેમ મોતીઓના આભૂષણોથી સજજમનોહર શરીરવાળી, શરદતના વાદળાંઓથી છવાયેલાં આકાશની પેઠ જણે વેતરંગની સાડી પહેરી છે એll૪પા हिन्दी.. विकसित हुए फूलोंवाली मालतीलता हो वैसे मोतीओं के अंलकारो से मनोहर शरीरवाली, शरद ऋत के बादलों से जैसे / आकाश छा जाता है उसी तरह जिसने श्वेतरंग की साडी पहनी है ऐसी,॥४५॥ मराठी:- उमलणान्या फुलांनी शोभणाचा मोगद्याच्या लतेप्रमाणे मोत्यांच्या अलंकारांनी सुंदर बनलेल्या शरीराने शोभणारीवशरद ऋतूतील मेघरूपी वस्त्र नेसलेल्या आकाशाप्रमाणे श्वेतवस्त्र परिधान केलेली दमयन्ती सभामण्डपात आली.॥४५|| दाच Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #68 -------------------------------------------------------------------------- ________________ ARSHANPORTANASANTOSBOSI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BizsndasenaseDRINKINoveda English - The pearl ornaments on the body seemed like the creeper (Maltilata) decked on her and the white saree on herbody seemed like the white sky with no clouds during the autumn season. लक्ष कटाक्षकोटीनां, कुर्वती मञ्च-भूभुजः॥ अब्धिवेलेव लहरी-शीकराणां - विशां पतीन् // 46 // अन्यय:- दिशां-पतीन् लहरीशीकराणां लक्षं कुर्वती अधिवेला इव मञ्चभूभुज: कटाक्षकोटीनां लक्षं कुर्वती दमयन्ती सभामण्डप समागमत् // 46 // शिखरणम् :- दिशां पतीन् दिक्पालान् लहरीणां तरक्षाणांशीकरा: तुषारकणा: लहरीशीकरा: तेषां लहरीशीकराणां तरतुषारकणानां लक्षं कुर्वती अब्धे: वेलाअधिवेलासमुद्रवेला श्वभुवं भुअन्तिभुज्जतेवाभूभुज: राजानः मञ्चस्था: भूभुज: मञ्चभूभुज: तानमञ्चभूभुज: मथस्थभूपतीन् मञ्चोपविष्टान राज्ञ:कटाक्षाणां कोटयः कटाक्षकोट्यः तासांकटाक्षकोटीनांकोटिकटाक्षाणां इत्यर्थः लक्षं कुर्वती कोटिकटाक्षः पश्यन्ती दमयन्ती मण्डपं समागमत् सरलार्थ :- यथा समुद्रवेला दिपतीन् लहरीशीकराणां लक्षं करोति तथैव मञ्चोपविष्टान् नृपान् कोटिकटाक्षाणां लक्षं कुर्वती दमयन्ती मण्डपं समागमत् // 46 // ગજરાતી:- મહાસાગરની વીર (વળ) મોજાંઓનાં જલકણો ફેંકીને જેમ દિગપતિઓને ચીપી ચીપીને મારે છે તેમ ખુરશીઓ પર બેઠેલા રાજાઓને પોતાના કોડોગણા કટાશો મારીને વધતી, જંદા हिन्दी महासागर का किनारा मोजों के जलकण फेंककर जैसे दिग्पतिओं को चीध चींधकर मारते है वैसे ही कुर्सीओ पर बैठे हुए राजा खुद के क्रोडो कटाक्ष मारकर बींधती,॥४६॥ मराठी :- ज्याप्रमाणे समुद्राचा तट लाटांच्या तुषार कणांनी दिक्पतींना लक्ष्य बनवितो. त्याप्रमाणे आपल्या कोटयवधी नेत्र कटाक्षांनी मंचावर बसलेल्या राजांना घायाळ करणारी दमयन्ती सभामंडपात आली. // 46 // 明明明明明明明骗骗骗骗骗骗骗骗骗骗 Page #69 -------------------------------------------------------------------------- ________________ ORIGISTRARPRISPRISE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MaareerseaszeeSTIRSANARTY English :- When there is an an high-tide in an ocean, the water rises, and big tidal waves are formed. And when the sun is about to set, it seems that, at the horizon, the big tidal waves are aiming and literally throwing itself on the Sun. In the same way, Damyanti's tactful eyes are literally throwing glimpses at each and every seated king or prince as she enters, and seems that with every steady look throws many signs of love. SEEEEEEEEEE अखण्डयन्ती ताताज्ञां, मण्डयन्ती च मण्डपम्॥ उत्कण्ठयन्ती भूपालान्, दमयन्ती समागमत् // 47 // अन्वय:- ताताज्ञां अखण्डयन्ती मण्डपं मण्डयन्ती भूपालान् उत्कण्ठयन्ती दमयन्ती समागमत् // 47 // विवरणम् :- तातस्य पितुः आज्ञा ताताज्ञा, तो ताताज्ञां पितुः आज्ञांनखण्डयन्तीअखण्डयन्ती। मण्डपं मण्डयन्ती भूषयन्ती भूपालान् उत्कण्ठयन्ती उत्कान् कुर्वती दमयन्ती समागमत् // 47 // संरलार्य :- पितुः आज्ञाम् अरवण्डयन्ती मण्डपं भूषवन्ती नृपान उत्कण्ठवन्ती दमवन्ती समागमत्॥४७|| ગુજરાતી:-પિતાની આજ્ઞાનું ખંડન નહીં કરતી, તથાતે સ્વયંવરમંડપને શોભાવતી, અને રાજઓને ઉત્કંઠિત કરતી દમયની માં सावी.॥४॥ हिन्दी :- पिता की आज्ञाकाखंडन किये बिना, और उसस्वयंवरमंडप की शोभा वढाती ऐसी दमयन्ती (उसस्वयंवरमंडप में) आयी // 47|| मराठी:- पित्याच्या आज्ञेचे खंडन न करता, स्वयंवरमंडपाला शोभवीत आणि राजांची उत्कंठा वाटवीत दमयन्ती त्या स्वयंवरसंडपात आली. // 47 // English - Respecting & honouring her father's wishes and increasing the splendour and grand of the swayamwar, Damyanti enters the hall. Postal RRURRUPASSPARRB 45 dewaseodesawesome exe P.P.AC.Gunratnasuri M.S. SANGrainwaereases Page #70 -------------------------------------------------------------------------- ________________ ORIGHTTPRATARNAMA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MaraNBARINAMANASINISANNY दृष्टा तां भूभृतस्तेऽपि, सर्वेऽपि युगळ्यधुः॥ वशीकर्तु बहून् काम * विकारान् कार्मणोपमान् // 48 // अन्वय:- ते सर्वे अपि भूभृत: ता: वृष्टवा युगपत् वशीकर्तु कार्मणोपमान बहून कामविकरान् व्यधुः॥ . विवरणम् :-ते सर्वे अपि भुवं बिभ्रतिइतिभूभृत: राजानः तां दमयन्तीं दृष्ट्वा अवलोक्य युगपत् एकस्मिन्नेव समये एकदा एव नक्शा अवशा। अवशां वशां कर्तु वशीकर्तु कार्मणं वशीकरणं उपमा येषां ते कार्मणोपमामास्तान कार्मणोपमान वशीकरणसदृशान् बहून् बहुलान् कामस्य विकारा: कामविकाश: तान् कामविकारान् कामचेष्टा: व्यधु: अकुर्वन् // 48 // .. सरलार्थ :- ते सर्वे अपि राजानः तां दमयन्ती निरीक्ष्य एकस्मिन् एव समवे वशीकर्तु वशीकरणसाशान् बहुलान् कामविकारान् कामचेष्टाः अकुर्वन् / / 48 // ગુજરાતી:- તેણીને જોઈને તે સર્વે રાજાઓ પણ એને વશ કરવા માટે કામણ સરખી ઘણી કામકાઓ કરવા લાગ્યા. 48 हिन्दी :- उसे देखकर वे सर्व राजा अपने पर काबू पाकर दमयन्ती को वश में करने के लिए कामचेष्टा करने लगे।॥४८॥ मराठी :- तिला पाह्न ते सर्व राजे दमयंतीला वश करण्याकरिता एकाच वेळी अनेक कामचेष्टा करू लागले. // 48 // English :- Seeing her all the kings and princes, keeping a good control on themselves and start beckoning her with the act of bewitching or impressing her intensely. 必喝開骗骗骗骗骗骗骗骗骗骗骗骗骗骗開機 अन्तःपुरप्रतीहारी, ततः पुत्र्याः पितुर्गिरः॥ आरेभे गदितुं भूप-स्वरूपपरिकीर्तनम्॥४९॥ अन्वय :- तत: अन्त:पुरप्रतिहारी पुश्याः पितुर्गिरः भूपस्वरूपकीर्तनं गदितुम् आरेभे॥४९॥ विवरणम् :- तत: तदनन्तरं अन्तःपुरस्य प्रतिहारी बारपालिका, अन्त:पुरप्रतिहारी पुत्र्या: वमयन्त्याः पितुः जनकस्य गिरः वचनात् Page #71 -------------------------------------------------------------------------- ________________ OsmeensusandesSARASTRA श्रीजयशेखरसूरिविरचितं श्रीनलषयन्तीचरित्रम् Sensusantuseossessenten भुवं पान्ति इति भूपा: भूपानां स्वरूपाणिभूपस्वरूपाणि भूपस्वरूपाणां परिकीर्तनं भूपस्वरूपपरिकीर्तनंगवितुं कथयितुं आरेभे प्रारब्धवती॥४९॥ सरलार्थ :- तत्पश्चात् अन्त: पुरस्थ व्दारपालिका पुत्र्याः दमयन्त्याः जनकस्य वचनात् भूपस्वरूपकीर्तनं कर्तु आरेभे // 49 / / ગુજરાતી:- પછી અંત:પુરની પ્રતિહારી દમયંતીના પિતાની આજ્ઞાથી તે રાજાઓનાં વૃત્તાંતનું વર્ણન કરવા લાગી. 49. हिन्दी :- फिर अन्त:पुरकी प्रतिहारी दमयन्ती के पिता की आज्ञा से उन राजाओं के स्वरूप का वर्णन करने लगी। // 49 // मराठी:- नंतर अन्तःपुराची द्वारपालिका दमयन्तीच्या वडिलांच्या आज्ञेवरून त्या राजांच्या स्वरूपाचे वर्णन करू लागली. // 49 // English :- The chambermaid with the permission of the king entered along with Damyanti and started introducing the kings and princes one by one. अयं काशीपति: रम्ये। रणस्फूर्जभुजाबलः। यघशस्तटिनी गडाव्याजात् त्रिपथवाहिनी // 50 // अन्वय :- हे रम्ये! रणस्फूर्जभुजाबल: अयं काशीपति: अस्ति। यधशस्तटिनी गडाव्याजात् त्रिपथवाहिनी अस्ति॥५०॥ विवरणम् :-हे रम्ये। सुन्दरि दमयन्तिा रणे युद्ध स्फूर्जद रणस्फूर्जदा भुजयो: बलं भुजाबलम् / रणस्फूर्जद् भुजाबलं यस्य स रणस्फूर्जभुजाबल: अयं काश्याः पतिः काशीपतिरस्ति / यस्य यशो यद्यशः / यद्यश एव तटिनी नदी यदयशस्तटिनी।गाया: ब्याजो मिषं गंजाव्याजस्तस्मात् गडाव्याजात् गामिषात् / त्रयाणां पथां समाहारस्त्रिपथम्। त्रिपथेन वहतीत्येवंशीला त्रिपथवाहिनी अस्ति। यथा गङ्गा त्रिभिः पथिभिर्वहति / तथैवाऽस्य काशीराजस्य यशोनवी त्रिभुवनवाहिनी वर्तते / तेनेयं गजान पर तन्मिषात् काशीराजयशोनघेव वहतीत्यर्थः // 50 // सरलार्थ :- हे सुन्दरि। अयं वस्य भुजाबलं समराङ्गणे स्फूर्जति स काशीपति रस्ति / तस्य यशस्तटिनी गामिषात् त्रिभुवनवाहिनी वर्तते। अस्व कीर्तिः त्रिलोक्यां प्रसृताऽस्ति // 50 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #72 -------------------------------------------------------------------------- ________________ PoweveNdaliKedavidager(श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् )Nihaleshasechokavitagevised sevdPAYE ગજરાતી:- મનોહરદમયની!રણસંગ્રામમાં વિસ્તાર પામતું છે ભુજબળ જેનું, એવો આકાશીનગરનો રાજા નદી ગંગાની જેમ ત્રણ માર્ગે (ત્રણે જગતમાં) ફેલાયેલી છે. 50 ' हिन्दी:- हे सुन्दर दमयन्ति। यह काशीनगर का राजा है। इसके बाहुओं का बल रणसंग्राम में स्फुरण पाता है। इसकी यशरूपी नदी गङ्गा की तरह तीन मार्गोंमें (तीनों जगतमें) फैली हुई है। // 50 // मराठी:- हे सुन्दर दमयन्ति! हा काशीनगरचा राजा आहे. संग्रामात याचे बाहुबळ स्फुरण पावते. याची कीर्ति रूपी नदी गंगे सारखी तीन मार्गात (तिन्ही लोकांत) पसरली आहे. // 50 // English :- She say the king of Kashi who had spread his intrepidity and courage, throughout the battle field just by his mighty and mainly arms. Now just as the Ganges flow in three directions, in the same way his kudos and fame has flown into all the tree worlds. तदेनं वृणु कल्याणि, क्रीडितुं यदि वाञ्छसि। उपगलं लक्ष्यमाणा, साक्षाद् गङ्गेव देवता॥५१॥ अन्दव :: -हे कल्याणि। यदि साक्षाद् गङ्गा देवता इव लक्ष्यमाणा त्वं उपगऊं क्रीडितुं वाञ्छसि तद् एनं वृणु // 51 // विवरणम:-हे कल्याणि यदि साक्षाद् गङ्गा देवता इव लक्ष्यमाणा अवलोक्यमाना त्वं गङ्गाया: समीपम उपगलं क्रीडितं रन्तं वाछसि - इच्छसि तद एनं काशीपतिं वृणु। वरयस्व // 51 // सरलार्थ :- हे कल्याणि। यदि साक्षाद गङ्गा देवता इव लक्ष्यमाणा त्वं गङ्गायाः तीरं क्रीडिन्तु वाञ्छसि तद एनं काशीपतिं वर्ण // 51 // ગુજરાતી:- માટે તે કલ્યાણી સાક્ષાત ગંગાદેવીની પેઠે દેખાતી એવી તું, જે ગંગાના કિનારા પર કીડા કરવાની ઇચ્છા કરતી હોય, तोमाथीपतिने 12. // 11 // हिन्दी, इसलिए साक्षात् गंगादेवी के समान दिखनेवाली हे कल्याणी। अगर गंगा के किनारे पर क्रीडा करने की इच्छा हो, तो इस . काशीपति राजा को वर॥५१|| मराठी:- यासाठी हे कल्याणि| साक्षात् गंगादेवी प्रमाणे दिसणारी तू, जर गंगेच्या काठावर क्रीडा करण्याची इच्छा असेल तर, 听听听听听听听听听听听听听听听听听“家 Page #73 -------------------------------------------------------------------------- ________________ OROSPRINTERNAMAARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARSUITSORIESely NEE मराठी:- यासाठी हे कल्याणि। साक्षात् गंगादेवी प्रमाणे दिसणारी त्, जर गंगेच्या काठावर क्रीडा करण्याची इच्छा असेल तर, वा काशीपति राजाशी लग्न कर. // 51 // English :- So the chambermaid asked Damyanti who looks like the Goddess Ganga in all aspets, to marry this king of Kashi if she wishes to pass her leisure time ont he banks of the river Gangs. दमयन्त्यवदन्द्रे, श्रूयन्ते काशिवासिनः। परवचनचातुर्य - चञ्चवस्तन मे मुदे॥५२॥ अन्वय:- * दमयन्ती अवदत् हे भद्रे परवञ्चनचातुर्यचञ्चव: काशिवासिनः श्रूयन्ते तद्भे न मुदे // 52 // विवरणम् :- दमयन्ती अवदत् अवादीत उवाद - हे भद्रे / बारपालिके / परेषाम् वचनानि परवञ्चनानि / चतुरस्य भाव: चातुर्यम् / परवचनेषु चातुर्यम् परवञ्चनचातुर्यम् / परवञ्चनचातुर्येण वित्ता: युक्ताः परवञ्चनचातुर्यचञ्चवः / काश्याम् वसन्ति काशिवासिनः श्रूयन्ते आकर्ण्यन्ते तत् मे मान मुदे आनन्दाय न भवति / मयं न रोचते // 52 // . सरलार्य :- दमयन्ती अवदत् हे भद्रे / काशिवासिनः परवचनचातुर्वेण युक्ताः श्रूयन्ते तत् मह्यं न रोचन्ते // 5 // ગજરાતી:- (મારે) દમયંતી બોલી કે, હે ભદ્ર!કાશીમાં રહેનારા લોકો બીજાને ઠગવાની કલામાં હોશિયાર હોય છે, માટે તેમ २१ामा भने मानहायतोनधी.॥५२॥ हिन्दी:- (तब) दमयंती बोली कि, हे भद्रे / काशी में रहनेवाले लोग दूसरोको ठगने की कला में होशीयार होते हैं, इसलिए ऐसा करने ' में मुझे आनंद नहीं होता // 52 // मराठी :- (तेव्हां) दमयंती म्हणाली भद्रे / काशीत राहणारे लोक दुसन्यांना फसविण्यात हुशार आहेत. असे मी ऐकते. म्हणून मला काशीराजाला वरणे पसंद नाही. // 52 // English :- Damayanti replied that the people of Kashi are skilled in Swindling others. And this quality does'nt give her any happiness. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #74 -------------------------------------------------------------------------- ________________ Rewarisarvashriparavsaree श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तींचरित्रम् shrishusawarendresserved PANDEEEEEEEESESSMS साथ स्माहाग्रतोभूय, मन्वयं कौतणाधिपः॥ विहितानेकपापाज * मनः स्वामिनि केसरी॥५३॥ अन्वय:- * अब सा अग्रतो भूय आह स्म-स्वामिनि / ननु अयं विहितानेकपापाजभङ्गः कौणाधिप: केसरी अस्ति // 53 // विवरण :- अश्य सा बारपालिका अग्रत: भूय भूत्वा आह वदति- स्महे स्वामिनि / ननु अयं न एकानि अनेकानि। अनेकानिच तानि 'पापानि च अनेकपापानि / अनेकपापानाम अजानि अनेकपापाशानि अनेकपापानानां भङ्गा: अनेकपापभना: विहिताः अनेकपाषाणभङ्गा: थेन सः विहितानेकपापाजभाः केसरीनाम कौक्षणस्य अधिप: कौक्षणाधिप: अस्ति॥५३॥ सरलार्य :- अप सा प्रतीहारी अवतोभूव आह वदति स्म। हे स्वामिनि / ननु अवम् अनेकपापाना भई विनाशं कुर्वन केसरीनामा कोडणाधिपः अस्ति। (अनेकपानां द्विपानाम् अपाङ्गानां गण्डस्थलानां भवः अनेकपापागभावः / विहितःअनेकपापाभE: वेन स: विहितानेकपापाभः - अनेकद्विपानां गण्डस्थलानां भेत्ता केसरी सिंह इव अनेकपापानां भङ्गं कुर्वन् अवं केसरीनामा कोहणाधिपः अस्ति) // 53 // ગજરાતી:- પછી તે પ્રતિહારી આગળ ચાલીને કહેવા લાગી કે, હે સ્વામિની! અનેક પાપીઓનાં શરીરનો વિનાશ જેણે કરેલ છે. એવો આ ખરેખર કેસરી નામનો કોંકણદેશનો રાજ છે. 53 हिन्दी:. फिर वह प्रतीहारी आगे चलकर कहने लगी कि, हे स्वामिनी! जिसने अनेक पापीओं के शरीर का विनाश किया है, ऐसाये सचमुच केसरी नामक कोंकणदेश का राजा है॥५३|| मराठी:- नंतर ती प्रतीहारी पुढे होऊन म्हणू लागली की, हे स्वामिनी ज्यांनी अनेक पाप्यांच्या शरीराचा विनाश केला आहे, असा हा खरोखर केसरी नावाचा कोंकणदेशाचा राजा आहे. केसरी सिंह ज्याप्रमाणे अनेक हत्तींच्या गण्डस्थळांचा नाश करतो. तसा याने अनेक पाप्यांच्या शरीराचा नाश केला आहे. // 53 // English:- Then the chambermaid went ahead and greeting Damyanti as a "mistress" told her that this king named Kesari who had destroyed many a sinners is from Konkan. Page #75 -------------------------------------------------------------------------- ________________ RENDINGXssagesearlandread श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Nawarsawwwdasevadhamase वृत्वामुं रम्यतापास्त-नन्दने कवलीवने। निदाघार्तिमविन्दाना, ग्रीष्मेऽपि स्या: सुखास्पदम् // 54 // अन्वय:- - अमुं वृत्वारम्यतापास्तनन्दने कदलीवने ग्रीष्मे अपि निवाघार्तिमविन्दाना त्वं सुखास्पदं स्थाः॥५॥ विवरणम् :- अमुं कौतणाधिपकेसरिणं वृत्या रम्यतया अपास्तं निराकृतं नन्दनं वनं येन तद् रम्यतापास्त नन्दनं तस्मिन् रम्यतापास्तनन्दने नन्दनवनावपि सुन्दरतरे कवलीनां वनं कदलीवनं तस्मिन कवलीवने ग्रीष्मे ग्रीष्मती अपि निवाघस्य ऊष्मण: आर्ति पीडां अविन्दानान प्राप्नुवती अलभमाना निवाघार्तिमविन्दाना सुखस्य आस्पदं स्थानं सुखास्पदं स्याः भयः॥५४॥ सरलार्य :- अमुं कोणाधिपकेसरिणं वृत्वा नन्दनवनादपि सुन्दरतरे कदलीवने त्वं वीष्मे अपि ऊष्मण: पीहां न प्रापयसि / सुखास्पदं . भविष्यसि / / 54|| ગુજરાતી:- (માટે) આ રાજને વરીને, મનોહરપાણાથી તિરસ્કારેલ છે નંદનવનને જેણે, એવાં કેળનાં વનમાં, ઉનાળામાં પણ તાપની પીડાને નહીં અનુભવવાથી તું સુખના સ્થાનરૂપ થા.૫૪ हिन्दी :- (इसलिए) इसराजाकोवरकर,मनोहरतासे जिसने नंदनवनका तिरस्कार किया है, ऐसे केले के वन में,धूपकालमें भी धूप की पीडा का अनुभव न होने सेतू सुख के स्थान रुप हो॥५४॥ . मराठी:- (वासाठी) वाराजाशी लग्न करून त् नंदनवनापेक्षाही सुन्दर, मनोहर असलेल्या केळीच्या वनात भर उन्हाळ्यात सुब्बा गमींचा अनुभव न घेता सुखाने रहा. // 54 // English :- She continued that if she will accept this king as a husband than she will never have to experience the scroching heat, ever in summer as, this king has many and dense banana orchards which is far more beautiful that even the best of orchards called Nandanvan, in which the princes will experience extreme coolness even in summer. +3763 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #76 -------------------------------------------------------------------------- ________________ - - .". HOSSENamdrasaniamsssvth श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSARASBIBAS8SABKAND A BeeHESEENEFFEELESED भैम्यूचे कौतणा: प्रायः, स्युनि:कारणरोषणाः // अनुकूलयितुं शक्ता, तदैनं न पदे पदे॥५५॥ अन्यय :- -भैमी ऊचे कौशणा: प्राय: नि:कारणरोषणा: स्युः। तद् एनं पदे पदे अनुकूलयितुं न शक्ता॥५५॥ विवरणम:- भीमस्य अपत्यं स्त्री भैमी दमयन्ती ऊचे अवोचत् - कौतणा: कोडणे भवा: कौतणा:प्राय: निर्गतं कारणं यस्मात् यथा स्यात तथा नि:कारणं कारणं विनैव रोषणा: क्रोधना: निष्कारणरोषणा: स्युः। तद् तेन कारणेन एनं पदे पदे अनुकलयितं सान्त्वयितुं अहं न शक्ता // 5 // सरलार्य :- भैमी अवोचत् - कौडणा: कोडणवासिनो जनाः प्राय: निष्कारणक्रोपना: स्युः। कारणेन विनैव पदे पदे लुप्यन्ति / तदएन पदे पदे अनुक्लयितुं न शक्ता / / 55|| ગુજરાતી:- (ત્યારે) દમયંતી બોલી કે, કોકણદેશના લોકો પ્રાય: કરીને કારણવિના પણ ક્રોધ કરનારા હોય છે, માટે ડગલે ને પગલે તેને સમજાવીને શાંત કરવાને હું સમર્થ નથી. પપ हिन्दी:- (तब) दमयंती बोली कि, कोकण देशके लोग प्राय: बिनाकारण कभी भी गुस्सा करनेवाले होते है। इसलिए मैं उन्हे बार बार समझाकर शांत करने के के लिए समर्थ नहीं हूं॥५५॥ मराठी:- (तेंव्हा) दमयंती म्हणाली की, कोंकणातील लोक कारणाशिवाय पदोपदी रागावतात. मी पदोपदी यांना शांत करू शकणार नाही. // 55 // English - At this Damyanti said that the people of Konkan get angry for no reason at all. That is why, she said that she is not capable nor quissant in making the king cool down his temper every now and then. 听听听听听听听骗骗骗骗骗骗骗罪垢。 Page #77 -------------------------------------------------------------------------- ________________ ORMPHASIRPRASHASANSARASHd श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WadyaseverazessorsensusaRPSENTS अथोचे साग्रतो गत्वा, देवि / सारस्वतेश्वरम् // महेन्द्रं वृणु काश्मीर - केदारेषु चिखेलिषुः // 56 // अन्यय :- * अथ सा अग्रत: गत्वा ऊचे हे देवि ! काश्मीरकेदारेषु चिखेलिषुः सारस्वतेश्वर महेन्द्रं वृण॥५६॥ विवरण:-अथ सा प्रतीहारी अग्रत: गत्वा प्रजित्वा ऊचे अवोचत् अकथयत हे देवि ! काश्मीरस्य केदाराणि उपवनानि उद्यानानि क्षेत्राणि वा काश्मीरकेदाराणि तेषु काश्मीरकेदारेषु खेलितुरन्तुं इच्छु:चिखेलिषुः काश्मीरकेदारेषुरन्तुमिच्छु: असिचेत् सरस्वत्या: इमे सारस्वता: विद्वांसः सारस्वताना ईश्वरः सारस्वतेश्वरः तं सारस्वतेश्वरं विद्वत्पुङ्गवं महेन्द्रं वृणु वरयस्व॥५६॥ - सरलार्थ :- अब सा प्रतिहारी अवत: गत्वा अवोचत् हे देवि / यदि त्वं काश्मीरोयानेषु रन्तुं इच्छुः असि तर्हि विद्वत्पुनवं एनं महेन्द्रं वृणु // 56 // અને ગુજરાતી:-પછીતે પ્રતિહારીએ આગળ ચાલી કહ્યું કે, હે દેવી!કાશમીરદેશના બગીચાઓમાં તારી કીડા કરવાની ઈચ્છા હોય તો વિકાનોમાં શિરોમણિ એવા આ મહેંદ્ર નામના રાજાને વર.પદા 卐 हिन्दी :- फिर वह प्रतिहारी आगे चलकर कहती है कि, हे देवी! काश्मीर देश के बागो में जो तेरी क्रीडा करने की इच्छा हो तो विद्वानो में शिरोमणि ऐसे महेंद्र नामक राजा सेतू शादी कर // 56 // 卐मराठी अर्थ:- जंतर ती प्रतिहारी समोर चाल्न म्हणाली की, हे देवि / तुझी काश्मीरदेशाच्या बगीचात क्रीडा करण्याची इच्छा असेल तर विद्वानात शिरोमणि अशा महेंद्र नावाच्या राजाचात् स्वीकार कर. // 56 // English - Then the chambarmaid went ahead and greeting her as a goddess introduced Damyanti to a king from Kashmir, named Mahendra who was the best among the most learned men. He had huge gardens too. She continues, that if Damyanti has a wish to play and pass her leisure time, in there gardens, then she might as well marry the king. PasswouTRAPPSusandassodevenduIROINT Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #78 -------------------------------------------------------------------------- ________________ OSASARASANATA SARASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीयरित्र BARBARAB888000 राजाङ्गजा जगादेवं, अद्रे जानासि किंनमे॥ वपुस्तुषारसम्भार - भीरुकं तद् व्रजाग्रतः॥५॥ अन्यय:- * राजानजा एवं जगाव-भट्टे मे धपुस्तुषारसम्भारभीरुकंन जानासि किं तद् अग्रत: ब्रज // 57 // . विवरण:- अशात् जायते इति अङ्गजा। राज्ञः अङ्गजा राजाङ्गजा राजपुत्री दमयन्ती एवं जगाद अवादीन अवदत्-भद्रे | मे मम वपुः शरीरंतुषाराणां सम्भार तुचारसम्भारः/तुषारसम्भारात्भीरुकंकातरं बिभ्यवतुषारसम्भारभीरुकंजलबिन्दुसमूहकातरं मजानासि किंबोधसि किं ततेोन कारणेन अग्रत: व्रज गच्छ॥५७॥ सरलार्य :- राजपुत्री दमयन्ती एवं अवदत्-हे भने / मम शरीरं जलबिन्दुसमूहात् भवशीलं अस्ति तद् त्वं न जानासि किं तेन कारणेन अवात: गच्छ||७|| ગુજરાતી:- (નારે છે રાજકુમારી દાંતી એ બોલી કે, હે ભતું શું નથી જાણતી કે મારું શરીર બરફના સમૂહથી ડરનારું छ, भाटे तुं 1100 20.0490 हिन्दी :- (तब) राजकुमारी दमयंती बोली कि, हे भद्रे ! तू क्या नहीं जानती कि मेरा यह शरीर बर्फ के समूहसे डरनेवाला है, इसलिए तू आगे चल.॥५७|| मराठी:- (तेव्हां) ती राजकुमारी दमयंती म्हणाली की, हे भद्रे / जाणत नाही काय? की माझे हे शरीर बर्फीला घाबरणारे आहे, म्हणून तू पुढे हो. // 57| English : At this, Princess Damyanti said to the chambarmaid, that she does'nt know that, her body will get frightened of an assemblage of ice, so she tells her to walk ahead. FRELESELFVELLEHELE LIFLEELFALFELSELFUFF माह Page #79 -------------------------------------------------------------------------- ________________ ORE SEASONS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् RAHARASHTRA तथा कृत्वाथ सा स्माह, कौशाम्बीशोऽयमीश्वरि॥ निजागनिर्जिसानङ्गः, किं न ते हरते मनः // 58 // अन्यथ:- अथ तथा कृत्वा सा आह स्व। हे ईश्वरि / निजागनिर्जितानङ्गः कौशाम्बीश: अयं ते मन: नहरते किं? // 58 // विधारणम् :- अध्य तथा कृत्या अग्रे गत्या सा भद्रा आहे अधीति स्म हे ईश्वरि / निजस्य अङ्गं शरीरं निजाङ्गम् / निजाङ्गेन निर्जित: अनाः कामदेव: येन सः निजाजनिर्जितानाः कौशम्ख्या: ईश: कौशाम्बीश: अयं ते तव मन: हवयं नहरते किम् // 18 // सरलार्य:-अब सा भद्रा अवो गत्वा ब्रवीति स्म हे ईश्वरि / येन स्वशरीरेण कामदेवः जित: सोऽवं कौशाम्बीश: तव मन: न हरते किम्? // 58 // ગળતી:- પછી તેમ કરીને, એટલે આગળ ચાલીનેપ્રતીહારી બોલી કે, હે સ્વામિની!પોતાના શરીરથી જેણે કામદેવને પણ છતેલો છે, એવો આ કોશાંબી નગરીનો રાજા છું તારું મન હરતો નથી? 58 हिन्दी:- फिर वैसा कर के,याने आगे चलकर वह प्रतिहारी (दासी) बोली कि, हे स्वामिनी। अपने शरीर से जिसने कामदेव को भी जीता है, ऐसा यह कोशांबी नगरी का राजा क्या तेरा मन नहीं हरता है? // 58 // मराठी:-. मग तसे करून, म्हणजे पुढे चालून ती प्रतिहारी (दासी) म्हणाली की, हे स्वामिनि ज्याने स्वत:च्या शरीराने कामदेवाला जिंकले आहे, असा हा कोशांदीनगरीचा राजा काय तुझे मन हरण करीत नाही? / / 58 // English - Then walking ahead, the chambarmaid Introduced her to a king from Koshabi and told her that even Cupid was speechless in front of his beauty. Then she asked Damyanti if, he has won her heart, and is willing to marry him. AAKAKKUKAKAKKARATE उवाच भैमी भनेऽसौ, वरमाला वृताभवत्॥ तत् श्रुत्वाबोधि भद्रास्य, निरासोऽन्योक्तिरेव हि // 59 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #80 -------------------------------------------------------------------------- ________________ NROdossessedusersears श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तींचरित्रम् SRPRISTRIBoareer Staff FAFARA SFF FFA अन्वय:- भैमी उवाच भद्रे / असौ वरमाला वृता अभवत् / तत् श्रुत्वा भवा अस्य अन्योक्तिः एव निरासः इति अबोधि // 59 // विवरणम:-भीमस्य अपत्यं स्त्री भैमी वमयन्ती उवाच अवोचत् हेभने / असौ वराय माता वरमाला व्रता शीघ्रम् उत्सका उत्का अभवत् / बभूव / अभूत् / तत् श्रुत्वा तवाकर्ण्य निशम्य भद्रा अचिन्तयत् - अस्य अन्यम् उद्दिश्य उक्ति: अन्योक्तिः। अन्या चासौ उक्तिश्च अन्योक्तिः। एव निरास: निरसनं तिरस्कारः इति एवम् अबोधि अबोधत् बुबोध।। सरलार्य :- भैमी दमयन्ती अकयवत् हे भने / असो वरमाला द्वता अभवत् - तदाकी भद्रा व्यचारवत् अस्य अन्योक्तिः एव निरासः इति अबोधि / / 59 // Jal:-(AIR) Enीबोबी, १२माणीवारछे, णीने प्रतिडाशय दिया, तीन આ અસોનિજ ખરેખર રાજનાં તિરસ્કારરૂપ છે. પલા. हिन्दी:- (तब) दमयंती बोली कि, हे भद्रे ! यह वरमाला उतावली हो रही है, यह सुनकर प्रतिहारीने (दासीने) विचार किया कि, दमयंती की यह अन्योक्ति ही वास्तव में राजा के लिए तिरस्कार युक्त है // 59 // मराठी :- (तेव्हां) दमयंती म्हणाली की, हे भद्रे / ही वरमाळा पाई करीत आहे, हे ऐकून प्रतिहारीने (दासीने) विचार केला की, दमयंतीची ही अन्योक्तिच खरोखर राजाचा तिरस्कार करीत आहे. // 59 / / English :- At this Damyanti said that, the garland is tenacious and restless to go ahead. At this reply, the chambarmaid understood that, Damyanti has rejected the king and wishes to walk ahead, by her stern words of rejection. ततो भूय: पुरोभूय, साभ्यधाद्गुणरागिणि॥ दानधर्मसमिद्वीरो- ऽवन्तीश: किं न रोचते॥६०॥ Page #81 -------------------------------------------------------------------------- ________________ PROPERAPRASARAIPURese श्रीजयशेवरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bearerseaseervsarsaweg अन्वय:- तत: भूयः पुराभूय सा अभ्यधात् हे गुणरागिणि! पानधर्मसमिबीर: अवन्तीश: किंन रोचते? // 10 // विवरणम :- ततः तदनन्तरं भूयः पुनरपि पुरा अग्रत: भूत्वा पुरोभूय सा भद्रा प्रतिहारी अभ्यधाव अवदत् - गुणेषु राग: अस्या अस्ति इति गुणरागिणी, तत्सम्बुध्दौ हे गुणरागिणि| दानं च धर्मश्च समित् च दानधर्मसमित: दानधर्मसमित्सु वीरः पानधर्मसमिद्वीरः दानकर्मणि धर्मे युद्धे च वीरः शूरः अवन्त्याः ईश: अवन्तीश: किंतुभ्यं नरोचते?॥३०॥ सरलार्य :- तदनन्तरं पुनरपि अद्यत: गत्वा सा भद्रा अवदत् हे गुणरागिणि / दानकर्मणि धर्म वुले च वीरः अवन्तीश: किं तुभ्यं न रोचते? || ગુજરાતી:-પાછી વળી આગળ ચાલીને તે પ્રતિહારી બોલી કે, હે ગુણોનેવિલે રાગ ધરનારી દમયંતી દાનધર્મતથારાણસંગ્રામમાં રવીર એવો આ અવંતીદેશનો રાજ શું તને રુચતો નથી? 60 हिन्दी :-. फिर आगे चलकर प्रतिहारी बोली कि, हे गुणरागिनी हे दमयंती। दानधर्म और रणसंग्राममें शूरवीर ऐसायह अवंतीदेशका राजा क्या तुझे पसंद नहीं? // 60 // मराठी:- नंतर ती प्रतिहारी (दासी) पुढे चालून म्हणाली की,हे गुणांवर प्रेम करणाऱ्या दमवंती। दानधर्म आणि रणसंग्रामात शरवीर असा हा अवंतीदेशचा राजा तुला रुचत नाही काय? 1000 English: Then the chambarmaid greeting her as chaste woman introduced her to a king from Avanti, who is always giving away money in charity and who is very brave and courageous on the battle field and asked her if she has accepted him. 5FESE BEF मम्यूचेऽस्मै नमस्तात-समानवयसे सरिव॥ ततो भद्रा तमुल्लङ्घ्य, नृपान्तरमकीर्तयत् // 6 // 57 मा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #82 -------------------------------------------------------------------------- ________________ ORIGHBORISRRANSITTISEANM जयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANTARPRANAMANNA 卐 अन्वय:- भैमी ! ऊचे सखि ! तातसमानवयसे अस्मै नमः / तत: भद्रा तं उल्लङ्घ्य नृपान्तरम् अकीर्तयत् // 6 // विवरणम् :- भीमस्य अपत्यं तनया भैमी ऊचे अकथयत् सखि भद्रे तातस्य जनकस्य समानं वय: यस्य सः तातसमानवयाः तस्मै तातसमानवयसे अस्मै अवन्तीशाय नमः अस्तु / तत: तत्पश्चात् भद्रा तम् अवन्तीशम उल्लङ्घ्य अतिक्रम्य अन्यं नृपं नृपान्तरम् अकीर्तयत् अवर्णयत् // 6 // सरलार्थ :- भैमी अवयवत् -हे सरिख / जनकस्य समानववसे अस्मै अवन्तीशाय नमः / तदनन्तरं भद्रा तम् अतिक्रम्य अन्यत् नृपम् अवर्णवत्॥६॥ ગુજરાતી :- (ત્યારે) દમયંતી બોલી કે, હે સખી! મારા પિતાજી જેવડી ઉમરવાળા એવા આ રાજને નમસ્કાર થાઓ. પછી ભદ્રા પ્રતિહારી તેને તજીને બીજા રાજાનું વર્ણન કરવા લાગી. 61 हिन्दी :- (तब) दमयंती बोली कि, हे सखी ! मेरे पिताजी जितनी उमरवाले इस राजा को मेरा नमस्कार हो / फिर भद्रा प्रतिहारी (दासी) उन्हें छोडकर दूसरे राजा का वर्णन करने लगी // 61 // मराठी:- (तेव्हां) दमयंती म्हणाली की, हे सरिख / माझ्या पित्याच्या वयाइतके वय असलेल्या या राजाला माझा प्रणाम असो. मग ती भद्रा प्रतिहारी (दासी) त्यांना सोड्न दुसऱ्या राजाचे वर्णन करू लागली. // 61|| English - Then Damyanti greeting her as a friend told her that, she bows down to the king, who is as old as her father. Then they walked ahead and the chambarmaid Bhadra started describing the next king. गौडधूडामणिज्रणां, स्त्रीणां चिन्तामणि: पुनः॥ वृत्वामुं देवि देवीव, चिन्तितार्थाप्तिभाग्भव // 12 // अन्वय:- देवि | गौडःजणां चूडामणिः / पुन: स्त्रीणां चिन्तामणि: अस्ति। अमुं वृत्वा देवीश्व चिन्तिताप्तिभाग्भव // 32 // Page #83 -------------------------------------------------------------------------- ________________ ORNDHARSANSARARIANRAINS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANSARDARSHASRASTRIANRATAPER विवरणम् :-हे देवि गौड: गौडदेशस्य नृपःजणां मनुष्याणां चूडामणि: शिरोभूषणम् अस्ति। स्त्रीणां चिन्तामणिः अस्ति।चिन्तामणि: श्व स्त्रीणांमन:कामनापूरकः अस्ति। अमुंगौडेशंवृत्वावरयित्वादेवीश्व चिन्तिताश्च ते अर्थाश्चचिन्तितार्था:चिन्सितार्थानां आप्ति:लब्धि: चिन्तितार्थाप्ति:चिन्तितार्थाप्तिं भजति इति चिन्तितार्थाप्तिभागभव। ईप्सितार्थप्राप्तिभागभव। इमंवरिष्यसि चेत् सकलान् ईप्सितार्थान झटिति प्राप्स्यसि // 2 // सरलार्य :- हे देवि / गौहेश: मनुष्याणां शिरोभूषणं स्त्रीणां च चिन्तामणिः अस्ति। अमुं गौहेशं वृत्वा देवी इव ईप्सितार्थप्राप्तिभाग भव / ईप्सितानन लभस्व // 6 // ગુજરાતી :- આ ગૌ દેશનો રાજા માણસોમાં મુકુટ સમાન છે, તથા સ્ત્રીઓને માટે ચિંતામણિરત્ન સમાન છે, માટે હે દેવી! આ રાજને વરીને, દેવાંગનાની પેઠે વાંછિત પદાર્થની પ્રાપ્તિવાળી તુ થા.દરા हिन्दी :-' यह गौडदेश का राजामनुष्यों में मुकुट समान है, और स्त्रीओ के लिए चिंतामणिरत्न समान है, इसलिए हें देवी / इस राजा को वरकर, देवांगना के समान वांछित पदार्थ को प्राप्त करनेवाली हो। // 62 // मराठी :- हा गौडदेशाचा राजा माणसात मुकुटासमान आहे, तसेच स्त्रियांत चिंतामणिरत्न समान आहे, यासाठी, हे देवि / या राजाला वरून, देवांगने सारखी वांछित पदार्थाची प्राप्ति करून घे.॥६॥ English - Then the chambarmaid greeting her as a goddess, told her that this king was from Ghod and he was like the diadem in the crown among men and a Chintainani among woman. She continues that if she marries this king, she will receive anything she desires like the Gods. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #84 -------------------------------------------------------------------------- ________________ OYEARSWASTINATINATIRGIANABAD श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् Ravidavanausedusedusagased ईदृक्कालकराल: किं, स्यान्मनुष्योऽपि सावदत् // ततोऽतिक्रम्य तं भद्रा, कलिङ्गेशमदर्शयत् // 63 // अन्यय:- सा अवदत् स: मनुष्य: अपि ईवृकालकराल: किं स्यात् / तत: भद्रा तम् अतिक्रम्ब कलिङ्गेशम् अदर्शयत् // 6 // विवरणम् :-सा दमयन्ती अवादीत् - अवदत् - स: मनुष्य: मानव: सन् अपि ईवृक् काल: यमः इव कराल: भयङ्करः कालकराल: यमराजयभीषण: किं स्यात् / इति दमयन्त्या वचनं श्रुत्वाऽयमस्यै नरोचते इति मत्वा ततः तवनन्तरं भद्रातंगौडेशम अतिक्रम्य उल्लङ्घ्य कलिङ्गेशं तस्मै दमयन्त्यै अवर्शयत् // 13 // सरतार्थ :- सा दमवन्ती अकवयत् मानवः सन् अपि ईट वमः इव भवङ्करः कश्यते / इति भैमीवचनं श्रुत्वा तन्मनोगतं ज्ञात्वा तं गौडेशम् उल्लहप्य तस्मै कलिलेशम् अदर्शयत् // 6 // ગુજરાતી :- મનુબ હોવા છતાં પણ આવો યમસરખો ભયંકર કેમ છે? એમ દમયંતી બોલી, ત્યારે તેને છોડીને ભદ્રાએ તેને हिंधनोशन यो. // 6 // हिन्दी:- मनुष्य होते हुए भी यह यम के समान भयंकर क्यों है? ऐसा दमयंती के बोलने पर भद्राने उसे कलिंगदेश का राजा दिखाया // 63|| मराठी:- माणस असून सुद्धा यमासारखा भयंकर का आहे? अशी ती दमयंती म्हणाली, तेव्हा त्याला सोड्न भनेने तिला कलिंगदेशचा राजा दाखविला.॥६३|| English:- Damyanti askes that even after being a man, how does he look so deadly, like the God of death (Yama)? Then Bhadra, leaving him, introduced her to a king from Kaling. Page #85 -------------------------------------------------------------------------- ________________ ANGRATISRORISTRINAGRIHARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRANTARBASHARASHARPAN यस्यासिराहुराकाम्या, डिदयाश:शशिनोऽगिलत् // देव्येनं तत्पर्ति प्रामस्था, स्थाः यत्नी जयश्रियः // 6 // अन्धय: यस्य असिराहुः आक्रम्य विदयश:शशिनः अगिलात हे देवि पनवृत्वात्वं जयश्वियः सपत्नी स्था: भयेः॥६॥ . विवरणम:-थस्य असिः खङ्गः एव राहः असिराहुः अथ मणं कृत्वा बिया यशांसि बिदयशांसि।विटयशासि एव शशिनः बिदयश:शशिनः तान् विदयश:शशिनः शभुरशचन्द्रान् अगिलव जयसवाहे देवि एवं वृत्या त्वंजस्य श्री: जयली: __ तस्याः जयत्रिय: जयलक्म्याः सपत्नी सव्यायः पतिः यस्याः सा सपत्नी स्था: भवः॥६॥ सरलार्य :- वस्व असिराहु. आक्रम्य शत्रुयशश्चन्द्रान अनिलत्। हे देवि / एनं कति शं वृत्वा त्वं जवलक्षम्या: सपत्नी भवेः // 14 // ની:- જેનો ખડગપી રાહ અકબણ કરીને ત્રાઓનાં ૫aણી ચંદ્રને ગળી ગયો છે, એવા આ રાખને પતિ તરીકે મેળવીને, તેને પ્રાપ્ત થયેલી લક્ષ્મીની તું હોય છે. 60 700 1. जिसकाखड्गरूपी राहु आक्रमण कर शत्रुओं के यशरूपी चंद्रको निगल गया है, इसलिए हे देवी। इस राजाको पति बनाकर उसे प्राप्त हुई जयलक्ष्मी की तू सौतन बना॥६॥ पराठी: ज्वावा खगरूपी राह आक्रमण करून शच्या शसपी चंद्राला विन गेला आहे. यासाठी हे देवि या राजाला पती म्हणून स्वीकार करून त्जवलक्ष्मीची सकत हो. ||6|| English - The king, whose sword of the saturn that eats of the moon, i.e.- the courage and bravery and the name and fame of the enemy king, was there to accept her as the queen. Bhadra then says that she can marry the king and be a co-wile to the wealth he has obtained. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #86 -------------------------------------------------------------------------- ________________ video chudaisehievasaeKBASTIBase(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )wibes videsosiationsansoorage देव्यूचे पादचारण, खिन्ना वक्तुं न हि क्षमा॥ ततस्तमव्यतिक्रम्य, भद्रोचे देवि दृश्यताम् // 65 // अन्या:- देवी ऊचे पादचारेण खिन्ना वक्तुं न क्षमा। ततः तं अपि अतिक्रम्य भद्रा ऊचे देवि ! दृश्यताम् // 65 // विवरणम् :- देवी दमयन्ती ऊचे अववत् पादाभ्यां चारः चालनं पादचार: तेन पादचारेण खिन्ना आहे वक्तुं कययितुं नक्षमा समर्या, इति। ततः तदनन्तरं तमपि अतिक्रम्य उल्लङ्घ्य भद्रा ऊचे अकथयत् हे देवि / दृश्यतां // 6 // सरलार्य :- देवी दमयन्ती अवदत्-अहं पादचारेण विनास्मि। अत: वक्तुं न समास्मि / ततः तं अपि अतिक्रम्द भद्रा अकयवत् हे देवि। एश्यतां // 15 // જરાતી:-તારે દમયંતી બોલી કે, હું તો પગે ચાલીને થાકી ગઈ છે, માટે ખરેખર મારામાં બોલવાની શક્તિ નથી. પછીતે રાજને પણ છોડીને આગળ ચાલી) ભદ્રાએ કહ્યું કે, હે દેવી! જુઓ!દપા हिन्दी :- तबदमयंती बोली कि, मैं तो पैदलचलते चलते थक गई है, इसलिए वास्तव में मुझ में बोलने की शक्ति नहीं रही, फिर उस राजा को भी छोडकर (आगे चलकर) भद्राने कहा कि, हे देवि / देखो॥६५॥ मराठी:- तेव्हां दमयंती म्हणाली की, मी तर पायी चालत दमून गेली आहे, खरोखर माझ्यात बोलण्याची शक्ति नाही, मग त्या राजाला पण सोहन (पुढे जाऊन) भद्रा म्हणाली-हे देवि / पाहा // 65|| English :- Then Damyanti said that she was tired of walking, so she had no strength to talk. Then they left that king and went ahead. 听听听听听听听听听听听听听听听听微 Page #87 -------------------------------------------------------------------------- ________________ COURS PRASHARASINATRABASINode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Induosasursewousandasanase "स एष सुगुणग्राम - ग्रामणी- निषधाधिपः॥ यं पश्यनिर्दृशां देवैः, शशंसे निर्निमेषता // 66 // अन्यय:- स एष सुगुणग्राम-ग्रामणी: निषधाधिप: यं पश्यनि: देवै: दृशां निर्निमेषता शर्शसे // 66 // विवरणम् :- स एव शोभनाश्च ते गुणाश्च सुगुणाः / सुगुणानां ग्राम: समूहः सुगुणग्रामः / ग्रामं नयति इति ग्रामणी: सुगुणग्रामस्य ग्रामणी: सुगुणग्रामग्रामणी: निवधानां अधिप: निषधाधिपः अस्ति। यं निषधाधिपं पश्यनि: अवलोकयनि:देवैः अमरैः पृशां नेत्राणां निर्गत: निमेष: येषां ते निर्निमेषा: निर्निमेषाणां भाव: निर्निमेषता निमेषरहितता शशंसे तुष्टुवे। नलस्यालौकिकं सौन्दर्य दृष्ट्वा देवाः निजां निर्निमेषतां प्रशंसुः। निर्निमेषदृष्ट्या तमवलोकयामासुः॥१६॥ सरलार्य :- सः एष: सुगुणसमूहवामणी: निषधाधिपः वर्तते / वं पश्यद्भिः देवैः रशां निमेषरहितता शशंसे // 6 // ગજરાતી:-ઉત્તમગામોનાસણોનો સરદારતે આનિષધદેશનો રાજનલ છે, કે જેને જેનારા દેવોએ પણ પોતાનાં) ચણઓનાં નિતિથિપણાની પ્રશંસા કરેલી છે. દદા ॐ हिन्दी :- " उत्तम गुणों के समूह का सरदार यह निषधदेशका राजा नल है, कि जिसे देखकर देवो ने (भी अपने) चक्षु के निर्निमेषपने की प्रशंसा की है।॥६६॥ मराठी:- हा निषपदेशाचा राजा नल सद्गुणांनी सुशोभित आहे, त्याला पाहन देवांनी पण स्वत:च्या डोळ्यांच्या निर्निमेषपणाची प्रशंसा केली आहे. // 6 // English - Then Bhadra said to her that the next king who is from Nished, named Nal, is a chef of a caboodle (group) of eminent quatties. The Gods praise themselves, for one unique feature of their's, i.e.they do not flap the evelids, they can see at one stretch. So they are glad, that they can see king Nal for a long period of time at a stretch. OFFEE PIP.AC.Gunratnasun M.S. Page #88 -------------------------------------------------------------------------- ________________ Morniakushnkustakestatest श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ramasutraswistarreles दमयन्त्यपि ती वृक्षार यो दिशस्मिसमानसा॥ अहो लावण्यसागपष्ट - पहिलालानां निधिरयम् // 17 // अन्वय:- विस्मितमानसा दमयन्ती अपितं दृष्ट्वा भयो हो ! आय लावण्वसौभाग्यविनासानां निधिः अस्ति॥१७॥ विवरण:-विस्मितम् आचर्यचकितमानसं मनः यस्याः सवस्थितमानसा आधर्वचकितमना: वमयन्ती अपितं नल वृष्टया निरीक्य वयौव्यचिन्तयत् अध्यासीत् / अहो। अर्थ लावण्याचा सौभाग्य विलासा इति लावग्यसौभाग्यविलासाः तेषा लावण्यसौभाग्यविलासानां निधिःनिधानं अति॥७॥ सरलार्य:- विस्मितचित्ता दमयन्ती अपितं निषयायिपं नल दवा व्वचारवत् अवं लावण्यसौभाग्यविलासानां निधिः अस्ति। ગુજરાતી:- તે નહારાજને જોઈને દમયંતી પણ માં બીકણું પ્રાણીને વિચારવા લાગી કે, અહો! આ નવરાજ તો લાવા, સૌભાગ તથા વિલાસનાં ભંડાર સરખો છે. 28 169 हिन्दी :- उसनलराजा को देखकर दमयंती भी आश्चर्यचकित होकर मन में विचार करने लगी कि, अहो / यह नलराजा तोलावण्य, सौभाग्य और विलासों का भंडार है। // 67 // EELSEEEEEEEEEEEEEEEEEEEEEEEEELA मराठी:- त्वा नलराजाला पाहन दमयंती पण मनात आश्शर्वचकित होऊन विचार करू लागली की, अहो। हा नलराजा तर लावण्य, सौभाग्य आणि विलासाचे भांडारच आहे. // 6 // English - Seeing the king, even Damyanti was suprised and thought to herself that, this king Nal is a granary of being charming, fortunate and merry. नलस्यैवं गुजाण, विमृशन्ती वशता॥ कण्ठपीठेन्यधात्तस्था, कालिका वरमालिकाम् // 6 // Page #89 -------------------------------------------------------------------------- ________________ ROPRABORIHARANPCRIBRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRSSwayadeRRIORRIAssosis E FFEE अन्यय :- एवं वशङ्गता बालिका नलस्य गुणग्रामं विमृशन्ती तस्य कण्ठपीठे घरमालिकांन्यधात्॥१८॥ विवरणम् :- एवं वशंअधीनंगतावशाताबालिकादमयन्ती नलस्यगुणानां ग्राम: समूह: गुणग्राम: तंगुणग्रामं विमृशन्ती विचारयन्ती तस्य नलस्य कण्ठ एव पीठं तस्मिन् कण्टपीठे - वराय मालिका वरमालिका तां घरमालिकांन्यधात् चिक्षेप // 18 // सरलार्थ :- नलं दृष्ट्वा तद्वशता बालिका दमवन्ती नलस्व गुणग्राम विचारयन्ती तस्व नलस्व कण्ठपीठे वरमालां अक्षिपत् // 18 // ગુજરાતી :- એ રીતે નલરાજાના ગુણોનો સમૂહ વિચારતી, તથા તેને વશ થયેલી દમયંતીએ તેના કંઠમાં વરમાળા આરોપિત કરી,૬૮. दी:- इस तरह नलराजा के गुणसमूह के बारे में पूछती, तथा उससे प्रभावित हई दमयंती ने उस के कंठ में वरमाला पहना दी। // 68 // मराठी:- या प्रमाणे नलराजाच्या गुणाविषयी विचार करीत प्रभावित झालेल्या दमयंतीने नलराजाच्या गळ्यात वरमाळा टाकली. // 18 // English :- So asking the king about his qualities and deeds, Damyanti being charmed by king Nal, put the garland in his neck. अहो सुवृत्तमित्युच्चै - वीप्सया वदतां तदा // अभूत् कोलाहल: कोऽपि, ककुभः प्रतिशब्दयन् // 69 // 1 अन्वय:- तवा अहो सुवृत्तं / इति उच्चैः वीप्सया वदतां जनानां ककुभः प्रतिशब्दयन् क: अपि कोलाहल: अभूत् // 6 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #90 -------------------------------------------------------------------------- ________________ PROGRORISRORISROSARORISSA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARAHASReviewSANBROTHA विवरणम् :- तवा तस्मिन्समबे अहो। सहवृत्तं सुवृत्तम् इति शोभनो वरो वृतः। इति उच्चैः स्वरैः वीप्सया विरुक्तया पुन: पुन: वक्ता कथयतांजनानां ककुभ: आशा: प्रतिशम्दयन् निनादयन् कः अपि अनिर्वचनीय: कोलाहल: अभूत् बभूव अभवद // // सरलार्य :- तस्मिन् समये अहो / सुवृत्तम् इति ऊवैः स्वरैः दिकळया वदतां जनानां ककुभः प्रतिशब्दवन क: अपि अपूर्वः कोलाहल: अभवत् // 19 // ગુજરાતી:- અહો! આ દમયંતી પોતાની ઇચ્છાથી યોગ્ય વરને વરી છે, એમ તે વખતે મોટેથી બોલતા લોકોનો, દિશાઓને . तो ( मास) insaagam. // 6 // हिन्दी अर्थ - आहा। दमयंतीने स्वेच्छानुसार योग्य वर चुना है, ऐसे उच्च स्वर में कहते हुए लोगों का, चारों दिशाओं में गुंजता हुआ कोई (आश्चर्यकारक) कोलाहल होने लगा। // 69 // मराठी :- अहाहा / दमयंतीने स्वइच्छेनुसार योग्य नवरा निवडला आहे. असा उच्च स्वरात पुन्हा कोलाहल करणाचा लोकांनी आपल्या कोलाहलाने दहाही दिशा टुमदुमुन टाकल्या. // 69|| English :- There was a big din and an uproar in all directions when Damyanti chose her proper suitor as per her choice. अत्रान्तरे विकोशासिः, कृष्णराजो नलं प्रति॥ जगाद सुभगम्मन्यः, शूरम्मन्यश्च मानयुक्॥७०॥ अन्वय:- अत्रान्तरे सुभगम्मन्य: शूरम्मन्यश्च मानयुक् विकोशासि: कृष्णराज: नलं प्रति जगाद // 7 // विवरणम :- अत्रान्तरे अस्मिन एव समये आत्मानं सुभगं मन्यते ऽसौ सुभमन्य: सुन्दरम्मन्य: आत्मानं शूरं मन्यते ऽसौशूरम्मन्यः FFEEEEEEEEEEEE Page #91 -------------------------------------------------------------------------- ________________ ORIGHERARMSANRAINSASARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Recausesegossessed . चमानेनअहङ्कारेण युज्यतेमानयुक्अभिमानशाली अहवारी कोशात विगत: विकोश: असि:खशः यस्य सः विकोशासि: कोशरहितखड्गहस्त: कृष्णश्चासौ राजा च कृष्णराज: नलं प्रति जगाव अवदत् // 70 // सरलार्थ :- अस्मिश्लेव समये सुभगम्मन्यः श्रम्मन्यश्व मानवुक अहङ्कारयुतः विगतकोशासिः कृष्णराजः नलं प्रति अवदत् / / 7 // ગુજરાતી:- એવામાં કૃષ્ણરાજનામનો રાજમાનમાંથી તલવાર કાઢીને, પોતાને સૌભાગ્યવાન તથા શૂરવીર માનતો અભિમાનથી नवरा बनेपाबायो),७०॥ जनहिन्दी :- इतने में कृष्णराज नामक राजाम्यान में से तलवार निकालकर खुद को सौभाग्यवान और शूरवीर मानकर अभिमान से नलराजा से कहने लगा कि, // 70 // मराठी:- इतक्यात स्वत:ला भाग्यवान व श्रवीर समजणारा अभिमानी कृष्णराजाम्यानातून तलवार कादन नलराजाला म्हणाला. 110011 English :- Just then a king named Krishnaraj came forward and taking out the sword from the scabbard and calling himself as a brave and a fortunate king called out to king Nal. दमयन्तीयमुखोळ, भो भो नलन लभ्यते॥ योग्यो भर्ताहमेवास्याः , सीताया इव राघवः / / 71 // FR अन्वय:- भो भो नल! इयं दमयन्ती उखोढुं न लभ्यते / अस्याः अहं योग्य: भर्ता सीताया इव राघवः // 7 // विवरणम् :- भो भो नल / इयं दमयंती उद्योढुं परिणेतुं न लभ्यते / यत: अस्याः वमयन्त्याः अहं योग्य: भर्ता पति: अस्मि / रघो: Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #92 -------------------------------------------------------------------------- ________________ hgresiaticlesediosishahist श्रीजयशेखरसूविरचित श्रीनलदमयन्तीचरित्रम् )andesi sardarnitisement, गोत्रापत्यं पुमान् राघवः रामः यथा सीतायाः योग्यः पतिः आसीत् / तथाऽहमेश अस्या दमयन्त्याः योग्यः पतिः अस्मि / तस्मात् त्वमिमां वोढुं न शक्तोषि॥७॥ 5 सरलार्प :- भो भो नल। इयं दमवन्ती त्वया परिणेतुं न लभ्यते। यत: सीतायाः रामः इव अस्था: दमयन्त्याः अहमेव योग्य. पति: अस्मि 117111 ગુજરાતી :- અરે નાલારાજ ! તું આ દમયંતીને પરણવા પામીશ નહીં, કેમ કે સીતાના જેમ રામચંદ્ર, તેમ હું જ આ દમયંતીનો •वामी यानाछु.॥७१॥ हिन्दी:- अरे नलराजा। तू इस दमयंती से विवाह नहीं कर सकता, क्योंकि सीता के जैसे रामचंद्र, वैसे ही मैं इस दमयंती कास्वामी होने लायक हूँ // 71 // ठी :- अरे नलराजा। त्या दमयंतीशी लग्न करू शकत नाही, कारणकी सीतेचा जसां रामचंद्र, तसेच मी या दमयंतीचा स्वामी होण्यास योग्य आहे. // 71 // English :- Calling out to king Nal, he said to him that he cannot marry Damyanti, because, just as Sita and Ramchandra, he is also fit to be a husband to Damyanti. नलोऽप्यूचे तमाक्षिप्य, किमरे कुलपांशन। पिशाचकी वातकी वा, मूढस्त्वं यद्विकत्थसे॥७२॥ अन्यय:- नल: अपि तं कृष्णराज आक्षिप्य ऊचे किं अरे कुलपांशन | पिशाचकी धातकी वा / यत् त्वं मूढः इव विकत्थसे // 72 // 乐乐乐明乐乐乐乐乐乐乐乐乐乐乐乐乐派 Page #93 -------------------------------------------------------------------------- ________________ ANESHerestnewarsawarene श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् suwaersaurussessedhaNBRTNERS विवरणम् :- नल: अपितंकृष्णराजं आक्षिप्य ऊचे अवादीत्-किंरे। कुलस्य पांशन: कुलपांशन: तत्सम्बुद्धौ हेकुलपांशन कुलकलङ्क! त्वं पिशाचग्रस्त: पिशाचकी वातेन ग्रस्त: वातकी वा असि यद् मूढः मूर्खः इव विकत्थसे जल्पसि। आत्मानं श्लाघसे। // 72 // सरलार्य :- नलः अपि तं कृष्णराजं आक्षिप्य अवदत् किं रे। कुलकलङ्क। त्वं पिशाचवास्त: असिर वा वातवास्त: असि / यद मूर्खः इव आत्मानं श्लायसे / / 72 / / ગુજરાતી:- (તારે) નલરાજાએ પણ તેને તરછોડીને કહ્યું કે, અરે કુલકલક!તું કોઈક ભૂતાવળગાડવાળો, અથવાવાયુરોગવાળો બેભાન મૂર્ખ જણાય છે, કે જે આવો બકવાદ કરે છે. 72 1:- तबनलराजाने भी उसे कहा कि, अरे कुलकलंक | तुं किसी भूत से ग्रासित अथवा वायुरोग से बेभान मूर्ख लग रहा है, कि जो ऐसी बकवास कर रहा है // 72 // मसठी:- तेव्हां नलराजा त्याला म्हणाला की, अरे कुलकलंका। कावत् कोणत्या तरीभूताने वास्त किंवा वायुरोगाने बेभान झाला आहेस ? की, मूर्खाप्रमाणे आपली प्रौटी मिरवितोस. // 72 // English :- At this outburst of king Krishnaraj. Nal replied saying that, probably a ghost has overpowered him or he has got hypochondria (a type of disease) or he would'nt have spoken such rubbish. यदौर्भाग्यादभाग्यस्त्वं, दमयन्त्या वृतोऽसिन॥ हन्त सन्तप्यसे तत्किं, न तपस्तप्यसे पुनः॥७३॥ यत् दौर्भाग्यात् अभाग्य: त्वं दमयन्त्या न वृत: असि। हन्त / तत् किं सन्तप्यसे पुनः तपःन तप्यसे?॥७३॥ JabensumAROBAROSARDARPATRIOS P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #94 -------------------------------------------------------------------------- ________________ ARMEGHANBARABANARASWERS श्रीजयशेखरसूरिविरचितं श्रीनलवायन्तीचरित्र hashasahasangrantestatus म विवरणम् :- यद् दुष्टं भग: यस्य सः दुर्भगः। दुर्भगस्य भाव: दौर्भाग्यं तस्मात् दौर्भाग्यात् दुर्दैववशात् न विद्यतेभाग्यं यस्य सःअभाग्य: भाग्यहीनः त्वं दमयन्त्या न वृत: असि! हन्ता खेदे तत् किं सन्तप्यसे ? पुनः ।प: किं न तप्यसे? दमयन्ती लब्धं पुनस्तपस्तप्त्वा भाग्यवान् भव // 73 // सरलार्थ :- यद दौर्भाग्यात् अभाग्यः त्वं दमयन्त्या न वृत: असि / हन्त / तत् किं सन्तप्यसे ? पुन: तप: न तप्यसे? ||7| ગુજરાતી :- નિર્ભાગી છો અને તારા દુર્ભાગ્યથી દમયંતી તને ન વરી, તેથી તું શા માટે બળી મરે છે? કરીને ત૫ શા માટે કરતો नथी? // 7 // हिन्दी :- यह तेरा दुर्भाग्य है जो दमयंतीने तुझे नही चुना, इसलिए तु क्यों जलकर मरना चाहता है? फिरसे तप क्यों नहीं करता? |73|| मराठी :- अरे! तूं भाग्यहीन आहेस. तुझ्या दुर्भाग्यामुळेच दमयन्तीने तुला पसंत केले नाही. त्यासाठी अरे! तूं का बरं हेवा करीत आहे ? पुन्हा तप का करीत नाही ? ||7|| English :- Nal adds that unfortunatly as Damyanti, has'nt chosen him, he feels jealous and envies him, so he is outrageous. He askes him to therefore to go and do some dire penances or religious austerites. संप्रत्यर्थयमानस्तु, पापिन्नेतां परस्त्रियम्। धर्म नाजीगण: किं त्वं, न कुलं वाप्यजीगण: // 7 // . ... अन्वय :- पापिन् / सम्प्रति एतां परस्त्रियं अर्थयमान: याचमान: त्वं किं धर्म नाजीगण: कुलं अपि न अजीगणः // 7 // PR A Gunrainasuri MS Page #95 -------------------------------------------------------------------------- ________________ AREERABARusaResets श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Rashwatesteraseree विवरण:- पापं अस्य अस्ति इति पापी तत्सम्बुध्दौ हे पापिन् / एतां परस्य अन्यस्य स्त्री परस्त्री तां परस्त्रियं अर्थयमान: अभिलषन् त्वं धर्म किंनाजीगण:न अगणयः / कुलं वंशमपि न अजीगणः॥ सरलार्य :- पापिन् / सम्प्रति एतां अन्यस्व स्त्रियं अर्थवमान: त्वं किं धर्म न अजीगण: कुलं अपिल अजीगणः / धर्म कुलं च किमर्थ न गणयसि ? ||74|| ગુજરાતી:- અરે પાપી ! હમાણાં આ પરસ્ત્રીની ઇચ્છા કરતાં તે ધર્મને કેમ ગણકારતો નથી? અથવા તારા કૂળની પણ તું કેમ 62412 ३२तीनधी? // 74 // हिन्दी :- अरे पापी / अभी इस पररस्त्री की इच्छा करते हुए धर्म की चिंता क्यों नहीं करता है? अथवा अपने कुल की भी चिंता क्यों नहीं करता है?||७४|| 'मराठी:- अरे पापी आता परस्त्रीची कामना करतेवेळी तुला आपल्या धर्माची चिंता नाही? अथवा तुला तुझ्या कुळाचा पण विचार वेत नाही?||७४|| English - Then king Nal addressing him as a sinner askes him whether, he does'nt feel bad to ask or fight for somebody else's wife and, does'nt he think about his race and his pedigree. . शिक्षणीयोऽसि तन्मे त्व - मित्यसिं कम्पयन् करे। उदस्थाद् भूमिमाहत्य, ज्वलत्कोपानलो नलः // 75 // अन्याय :- तत् मे त्वं शिक्षणीयः असि इति करे असिं कम्पयन् ज्वलत्कोपानल: नल: भूमिं आहत्य उदस्थात् // 7 // - 74 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #96 -------------------------------------------------------------------------- ________________ Hasirsialisavantagesbalravedheir श्रीजयशेखरसारविरचितं श्रीनलेवमयन्तीधरित्रम् Mangrediersitiewediesesdarpiority ) विवरणम् :- तत् तेन कारणेन मे मया त्वं शिक्षितुं योग्य: शिक्षणीय: असि। इति एवं करेहस्ते असिंखड्गं कम्पयन धूनयन कोप: एव अनल: कोपानलः। कोप: अनल: इववा कोपानलः ज्वलन् कोपानल: यस्य स:ज्वलत्कोपानल: जाज्वल्यमानक्रोधाग्रिः नल: नृपः भूमिं आहत्य उदस्थात् आसनाद् उवतिष्ठत् // 7 // सरलार्थ :- तत् मया त्वं शिक्षितुं योग्यः असि / इति करे असिं पनवन ज्वलत्कोपानल: नलनपः भूमिं आहत्य उदस्थात् // 7 // ગુજરાતી :- માટે મારે તને શિક્ષા આપવી જોઇએ, એમ કહી હાથમાં તલવારને કંપાવતો, જાજવલ્યમાન ક્રોધરૂપી અગ્નિવાળો નિલરાજા પૃથ્વી પર (પગ) પછાડીને ઊભો થયો.૭પા हिन्दी :- इसलिए मुझे तुम्हें शिक्षा देनी चाहिए, ऐसा कहकर हाथ में तलवार घुमाते हुए जाज्वल्यमान क्रोधरुपी अग्निवाला नलराजा पृथ्वी पर (पैर) पछाडकर खडा हुआ।७५॥ मराठी:- यासाठी मी तुला शिक्षा दवावला पाहिजे, असे म्हणून हातात तलवार कांपवीत आणि जाज्वल्यमानं क्रोधरुपी अनिप्रमाणे झालेला नलराजा पृथ्वीवर (पाव) आपट्न उभा राहिला.||७|| English :- So king Nal says that he has to punish king Krishnaraj. So saying and oscillating his sword in his hand and blazing with anger and beating his feet in anger on the ground, king Nal stood up. ))) ) Page #97 -------------------------------------------------------------------------- ________________ SHESISeedsheddesesasana श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Vashreasesasrsdaseseasesastrely तयो: सैन्यानि सन्ना, द्वयोरपि ततस्तदा। रोषादयस्तमनांसीव, मिथस्तानि दुढौकिरे॥७६॥ अन्वय:- तत: तदा रोषात् व्यस्तमनांसि इव तयोः द्वयोः तानि सैन्यानि अपि सन्नध मिथ: दुबौकिरे॥७६॥ विवरणम् :- ततः तत्पश्चात् तदा तस्मिन् समये रोषात् क्रोधात व्यस्तानि व्यग्राणि मनांसि येषां ते व्यस्तमनांसि इव तयोः कृष्णराजनलराजयोः द्वयोः तानि सैन्यानि अपि सन्ना सज्जीभूय मिथ: परस्परं दुढौकिरे सम्मुखम् आजग्मुः॥७६॥ सरलार्थ :- ततः तस्मिन् समये क्रोधात् व्यस्तमनांसि इव तयोः द्वयोः सैन्यानि अपि सज्जीभ्व परस्परं सन्मुखं आगतानि // 7 // ગજરાતી:- પછી અત્યંત કોધિત થઈને તેઓ બન્નેના સૈન્યો હથિયારબંધ થઈને પરસ્પર લડવા માટે આવી પહોંચ્યા.૭૬ हिन्दी:- फिर उस समय अत्यंत क्रोधित होकर दोनों के सैन्य हथियारयुक्त हो कर परस्पर लड़ने के लिए आ पहुँचे। // 76 // मराठी:- नंतर त्या वेळेला क्रोपानी अनावर होऊन दोन्ही पक्षांचे सैनिक हत्यारबंध होऊन परस्पराशी लढण्याकरिता तत्पर झाले.||६|| English :-Just as one does'nt know, what one is doing when he is very angry, in the same way the two armies got prepared to fight with each other. दमयन्ती ततो दध्यौ, मन्दभाग्यास्म्यहं हहा॥ मन्निमितं कथं जीव-संहारोऽयमुपस्थितः // 77 // अन्यय:- सत: यमयन्तीदध्यौ हहा। अहं मन्दभाग्या अस्मि / मन्निमितं कथं अयं जीवसंहार उपस्थितः॥७७॥ 6 विवरणम् :- ततः तवनन्तरं दमयन्ती वध्यो / अध्यायत् अध्यासीत् / हहा। खेदे / अहं मन्दं भाग्यं यस्याः सामन्यभाग्या अभागिनी GE. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #98 -------------------------------------------------------------------------- ________________ RA .... श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्सीचरित्रम् / अस्मि। मम निमित्तं मन्निमित्तं कथं कस्मात् अयं जीवानां संडारः जीवसंहारः प्राणिवध: उपस्थितः॥७७॥ सरलार्थ :- तत: दमयन्ती व्यचारवत् अरेरे। अहं मन्दभाग्या अस्मि / मन्निमित्तं कथं अयं प्रापिवयः उपस्थितः // 7 // ગુજરાતી :- ત્યારે દમયંતી વિચારવા લાગી કે અરેરે! હું અત્યંત નિભાગી છું, મારા થકી જ આ જીવોનો સંહાર 64स्थित यो छ.1900 हिन्दी :- तबदमयंती विचार करने लगी "अरेरे। मैं अत्यंत अभागिनी हूं, मेरी वजह से ही यह प्राणीवध उपस्थित हुआ है।" ||7|| मराठी:- . तेव्हा दमयंती विचार करू लागली "अरे मी अत्यंत अभागी आहे, माझ्यामुळेच या जीवांचा संहार उपस्थित झाला आहे." // 7 // English - Then Damyanti thought to herself as to how unfortunate she was, and from where this war to kill lives for her sake has suddenly erupted. विद्यते यदि मे भक्ति:, स्वामिन्यर्हति निश्चला॥ जयतात् तन्मम प्रेया नरातिस्तूपशाम्यतु // 78 // अन्वय :- यदि मे अर्हति स्वामिनि निश्चला भक्ति: विद्यते। तन्मम प्रेयान् जयतात् / अराति: तु उपशाम्यतु // 7 // विवरणम् :- यदि मे मम अर्हति जिनेश्वरे स्वामिनि निश्चला स्थिरा भक्ति: विद्यते। तत् तर्हि मम प्रेयान् अतिशयेन प्रिय: प्रेयान पतिः नल: जयतात् जयतु / अरातिः शत्रुः कुष्णराज:तु उपशाम्यतु // 78 // सरलार्य :- यदि मम जिनेश्वर स्थिरा भक्ति: स्यात् तन्मम प्रियकर: नल: जयतु, शत्रु: उपशाम्यतु / / 78 / / ગુજરાતી - શ્રી અરિહંતપ્રભુ પ્રત્યે જે મારી ભકિત નિશ્ચલ હોય તો, મારા સ્વામી નારાજ જય પામો અને શત્રુઓ શાંત. याभो.॥७८॥ हिन्दी :- श्री अरिहंतप्रभु के प्रति यदि मेरी भक्ति निश्चल हो, तो मेरे स्वामी नलराजा की विजय हो और यह शत्रु शांत हो.॥७८॥ %%%%听%%%%%%%%%%%% 微 Page #99 -------------------------------------------------------------------------- ________________ ONPRORISROBARDSTRORIA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ATT ashaasee मराठी:- श्री अरिहंतप्रभूवर जर माझी भक्ति निश्चत असेल, तर माझ्या स्वामी नलराजाचा जव हो आणि हा शत्रु शांत हो. 1178|| English - Then Damyanti says that if my devotion to Lord Arihant is pure and from the bottom of my heart, then let my to be husband always attain victory and let this enemy king cool down his anger. * इत्युक्त्वा वारिभृङ्गार-मादाय जलशीकरैः।। त्रि: समाच्छोटयामास, कृष्णराजमहीभुजम् // 79 // अन्वय:- इति उक्त्वा वारिभृङ्गारम् आदाय कृष्णराजमहीभुजं नि:जलशीकरैः समाच्छोटयामास // 79 // विवरणम् :- इति एवं उक्त्वा कथयित्वा वारिण: जलस्य भृङ्गारः पात्रविशेष: वारिभृङ्गारं तं वारिभृङ्गारं (झारी इतिमहाराष्ट्रभाषामाह) आदाय गृहीत्वा महीं भुनक्ति भुक्ते वा महीभुक। कृष्णराजमहीभुज त्रि: त्रिवारं जलानां शीकराणि जलशीकराणि तै: जलशीकरैः जलबिन्दुभिः तुषारैः समाच्छोटयामास // 79 // . सरलार्थ :- एवं कथयित्वा जलभूधारं आदाय कृष्णराजमहीभुजं त्रिवारं जलशीकरैः समाच्छोटयामास ||79|| ગુજરાતી:- એમ કહીને તેણીએ જલથી ભરેલી ઝારી લઈને તેમાં રહેલા જલબિંદુઓ વડે ત્રણવારતે કુષણરાજ નામના રાજા પર - છંટકાવ કર્યો. 79. हिन्दी :- ऐसा कह कर उसने जल से भरी हुई झारी लेकर उसमें से जलबिंदुओ लेकर तीनबार उस कृष्णराज नामक राजा पर छंटकाव किया // 79 // मराठी:- असे म्हणून तिने जलाने भरलेली झारी येऊन त्यातील पाण्याने तीनवेळा त्या कृष्णराज नावाच्या राजावर शिपके मारले. // 79|| English :-So saying thus, she took a pitcher of water and sprinkled three times the remaining water from it on king Krishnaraj. Page #100 -------------------------------------------------------------------------- ________________ HEPHEResegessagesdogesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HasrstudraseatsyasashaRASANTPSeeg F स्पृष्टस्तेनाम्भसा सोऽभू-विध्यदनारसोदन्तः॥ कराग्रान्मण्डलाग्रेणापेते द्रो: पक्कपत्रवत् // 8 // अन्यय :- तेन अम्भसा स्पृष्टः स: विध्यदनारसोदर:अभूत / द्रो: पाकपत्रवत् कराग्रान्मण्डलाग्रेन आपेते॥ विवरणम् :- तेन अम्भसा जलेन स्पृष्टः सः कृष्णराज: विध्यन् शाम्यन् चासौ अनास्थ विध्यदङ्गारः विध्यदाङ्गारस्य सोदरः -विध्यदनारसोदरः अभूत् अभवत् / यथा विध्यापित: अनार:निस्तेजाः भवति। तथा जलेन स्पष्टः कृष्णराज: निस्तेजा:9 अभूत् / द्रोः वृक्षात् पक्कं च तत् पत्रं च पक्वपत्रम् / पक्कपत्रेण तुल्यं पक्कपत्रवत् / करस्य अग्र: करायः तस्मात कराग्रात) मण्डलाग्रेण खड्गेन तलवारिणा आपेते। अध:पेते निपेते। यथा वृक्षात् पकं पत्रं वायुना अध: पतति तथा तस्य खबर कराग्रात् अध: पपात // 8 // सरलार्थ:- तेज जलेन स्पृष्टः सः कृष्णराजः शाम्यदकारसोदरः अभूत् / वृक्षात् पक्वपत्रेण तुल्यं तस्य करावात् खगेन अप: जिपेते // 8 // ગુજરાતી:- જેવી રીતે જલ-છંટકાવથી અગ્નિ શાંત થઈ જાય છે તેમ દમયંતી દ્વારા થયેલા જલ-છંટકાવથી કુષણરાજ એકદમ ઠંડો પડી ગયો અને જેમ વૃક્ષો પરનાં પાકી ગયેલા પાંદડાઓ ખરી પડે છે તેમ તેના હાથમાંથી તેની તલવાર પાણ સરી परी.co . हिन्दी:- जिस तरह पानी छिडकने से अग्नि का शमन होता है उसी तरह दमयंती द्वारा जल छिडकने से कृष्णराज भी एकदम ठंडा हो र गया और जिस तरह पेड पर से सुखे पत्ते गिर जाते हैं उसी तरह कृष्णराज के हाथ से उसकी तलवार भी गिर गई। // 8 // मराठी:- जशा प्रकारे पाणी ओतल्यास आग शांत पहते तशाच प्रकारे दमयंती द्वारा पाण्याचे शिपके मारल्यावर कृष्णराज धंड पहला व वृक्षावरून जसे पिकलेले पान गल्न पडते तशाच प्रकारे कृष्णराजच्या हातातून त्याची तलवार पहली.11८०|| EESEEEEEEEEEEEFE Page #101 -------------------------------------------------------------------------- ________________ OnePRATAPARIVARANARRORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RASHT R ATIMela मराठी:- जशा प्रकारे पाणी ओतल्यास आग शांत पडते तशाच प्रकारे दमयंती द्वारा पाण्याचे शिपके मारल्यावर कृष्णराज चंड पहला . व वृक्षावरून जसे पिकलेले पान गळून पडते तशाच प्रकारे कृष्णराजच्या हातातून त्याची तलवार पडली.100|| English :- Just as the water touched him, he became pithless (cooled) just as fire cools down and his sword too fell off from his hand just as a riped leaf falls down from a tree and he became powerless. लोकोत्तरमहिम्नाथ, भैमीवृत्तेन राजकम्।। दध्यो देवी किमत्रैषा, मानुषीरूपधारिणी॥८१॥ अन्वय :- अथ लोकोत्तरमहिम्ना भैमीवृत्तेन राजकं दध्यौ। किम् अत्र एषा मानुषीरूपधारिणी देवी अस्ति? // 8 // विवरणम :- अथ लोकोत्तरः महिमा थस्य तद् लोकोत्तरमहिम, तेन लोकोत्तरमहिम्ना अलौकिकमहिमशालिना भीमस्य अपत्यं स्त्री भैमी दमयन्ती। भैम्या: वृत्तं भैमी वृत्तं तेन भैमीवृत्तेन भैमीचरितेन दमयन्तीचरितेन राज्ञां समूहः राजकंवध्यौ व्यचारयत् व्यचिन्तयत् - किम् अत्र एषामानुष्या: रूपं मानुषीरूपं मानुषीरूपं धारयति इत्येवंशीलामानुषरूपधारिणी देवी देवाङ्गना अस्ति ? // 8 // सरलार्थ :- अब लोकोत्तरमहिम्ना भैमीवृत्तेन राजकं व्यचारयत् किम् अस्मिन स्वयंवरमण्डपे एषा मानुषी - रूपधारिणी देवी अस्ति / / 81 // ગુજરાતી અર્થ :- ત્યાર બાદ લોકોત્તર મહિમા સભર દમયંતિનું ચરિત્ર જોઈને ત્યાં ઉપસ્થિત બધા રાજઓ વિચારવા લાગ્યા કે, યુનાખ્યરૂપ ધારણ કરીને કોઈ દેવાંગના ત્યાં તે સ્વયંવર મંડપમાં આવી છે કે કેમ?u૮૧ हिन्दी:. उस के बाद असाधारण महिमावाले दमयन्ती के चरित्र को देखकर वहां उपस्थित सभी राजा सोचने लगे कि मनुष्य का रूप लेकर कोई देवांगना यहां पर उपस्थित हुई है क्या ? ||81 // सा PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #102 -------------------------------------------------------------------------- ________________ NROENERBABorder श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRegseverseasendreedEOMAA न मराठी:- तेव्हा अलौकिक महिमा असणारे दमयन्तीचे चरित्र पाहन ते राजे विचार करू लागले, की, या स्वयंवर मंडपातही माणसाचे रूप धारण केलेली कोणी तरी देवीच आहे कि काय. / / 81 // English :-When the king seen this uncommon miracle of the spotless character of Damyanti, he thought that this must be a Goddess present here in this swayamwar in the form of a human. seEEEEEEEEEEEEES निस्तेजितस्तत: कृष्ण - राजोऽप्येवमचिंतयत् // दमयंतीन सामान्या, ना सामान्यो नलोऽप्यसौ // 82 // आन्दय :- ततः निस्तेजित: कृष्णराज: अपि एवम् अचिन्तयत्-दमयन्ती सामान्या न / असौ नल: अपि सामान्य: न॥८॥ विवरण :- ततः तदनन्तरं निर्गतं तेज: यस्मात् सः निस्तेजा: निस्तेजाः कृतः निस्तेजित: तेजोहीनः कृतः कृष्णश्चासौ राजा क्ष कृष्णराज: अपि एवम् अचिन्तयत्-व्यचारयत - दमयन्ती सामान्या स्त्रीनकिन्तु विशेषा। असौनल: नृपः अपि सामान्य: नदृश्यते // 8 // सरलार्थ :- तत: तेजोहीनः कृष्णराज: अपि एवं व्यचारयत् दमयन्ती सामान्या नास्ति / असौ नलः अपि सामान्यः न वर्तते // 82 / / ગુજરાતી અર્થ:- પછી ઝંખવાણો પડેલો કુષણરાજ પણ વિચારવા લાગ્યો કે, દમયંતી સામાન્ય સ્ત્રી નથી, તેમ આનલરાજા પાસ સામાન્ય રાજ નથી. ૮રા हिन्दी:- तब निस्तेज सा कृष्णराज भी सोचने लगा कि यह दमयन्ती कोई मामुली स्त्री नहीं है और न ही यह नल भी कोइ सामान्य राजा है। / / 82 // मराठी :- तेव्हां तेजोहीन झालेला कृष्णराजाही विचार करू लागला की, ही दमयन्ती कोणी सामान्य स्त्री नाही व नलराजाही कोणी सामान्य पुरुष नाही. // 82 // Page #103 -------------------------------------------------------------------------- ________________ ORNSSBrazsshoprasad श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHereusereesBasevag English :- Then just as Krishanraj's splendour of the face fell off, he thought to himself that this Damyanti is not an ordinary woman, nor her to be husband is an ordinary being. HELFELFELETELEFFFFFFFFFFLF ततस्तं क्षमयामास, कृष्णराज: प्रशांतधीः॥ नलोऽप्यपूजयत्तं च, संतो हि सुकृतप्रिया:॥८३॥ अन्यथ :- तत: प्रशान्तधी: कृष्णराज:तं क्षमयामास / नल: अपि तमपूजयत् / सन्त: हि सुकृतप्रियाः सन्ति // 8 // विवरणम् :- ततः तदनन्तरं प्रशान्ता धी: यस्य सः प्रशान्तधी: शान्तबुद्धिः, कृष्णश्चासौ राजाच कृष्णराज: तं नलनृपं क्षमयामास अक्षाम्यत्। नल: नपः अपि तं कृष्णराजमपूजयत् सदकारयत् तथाहि सन्त: सज्नना: शोभनानि कृतानि सुकृतानि सत्कार्याणि / सुकृतानि प्रियाणि येषां ते सुकृतप्रिया: सत्कार्यप्रिया: भवन्ति // 8 // सरलार्थ :- तदनन्तरं प्रशान्तमति: कृष्णराजः तं नलनृपं क्षमयामास - नलनृपः अपि तं कृष्णराजं सदकारवत् तथाहि सज्जना: सत्कार्यप्रिवाः भवन्ति / / 83|| ગુજરાતી અર્થ:-પછી શાંતીપૂર્વક કૃષણરાજેનલરાજની ક્ષમા માગી અને તેમણે પણ તેનો આદરસત્કાર કર્યો, કારણ કે સંતપુરુષો ઉત્તમ કાર્યોને ચાહનારા હોય છે..૮૩ हिन्दी :- बाद में विनम्रतापूर्वक कृष्णराजा ने नलराजा से क्षमायाचना कि एवं उन्होनें भी उनका सत्कार किया, क्यों कि सज्जन पुरूषों का चित्त उत्तम कार्यों से प्रसन्न हो जाता है / / 8 / / मराठी:- नंतर शांततेने कृष्णराजाने नलाराजा कडे क्षमा मागितली आणि नलराजाने पण त्याचा आदरसत्कार केला, कारण सज्जन पुरुषांस सत्कार्ये प्रिय असतात.।।८३|| English - Then the cool-minded Krishnaraj asked for forgivenes. And just as good men grant forgireness when it is asked for, Nal too forgave him and felicitated him in great style. PP.AC. Gunratnasun M.S. JunGanAaradinarMust Page #104 -------------------------------------------------------------------------- ________________ PROGRAPARISHABANAASANARRA श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीयरित्रम् usentaesentestatsARANASeAent नलं महर्षिवद् ज्ञात्वा, शापानुग्रहयो: क्षमं॥ वैदर्भो निर्भरानंद:, सुतोद्वाहमचीकरत् // 8 // अन्वय :- नलं महर्षिवद् शापानुग्रहयो: क्षमं ज्ञात्वा वैदर्भ: निर्भरानन्द: सुतोद्वाहम् अचीकरत् // 8 // विवरणम् :- नलं महर्षिवद् महान् चासौ ऋषिश्च महर्षिः, महर्षिणा तुल्यं महर्षिवत् शापश्च अनुग्रहश्च शापानुग्रहौतयोशापानुग्रहयो: क्षमं समर्थ ज्ञात्वा, यथा महर्षिःशापं दातुम् अनुग्रहंच कर्तुं समर्थो भवति। तथा नलोपिशापानुग्रहयोःक्षमः वर्तते। इति ज्ञात्वा विदर्भाणां राजा वैदर्भ: भीमरथ: निर्भरः आनन्द: यस्य सः निर्भरानन्द: परिपूर्णानन्द: सन् सुताया: कंन्याया: उदाहं परिणयं सुतोद्वाहं कन्यापरिणयम् अचीकरत् अकारयत् // 8 // सरलार्थ :- नलनपं महर्षिणा तुल्यं शापं दातुं कृपांकर्तुं समर्थ विज्ञाय वैदर्भः भीमरथराजः परिपूर्णानन्दः सन् कन्यावा: परिणयं . कारयामास / / 84|| દેખાતે ગુજરાતી - ત્યારે નલરાજને મહાન ત્રદષિની પેઠે શાપ આપવામાં અને અનુગ્રહ કરવામાં સમર્થ જાણીને વિદર્ભ રાજયના ભીમરથ રાજાએ અતિ આનંદપૂર્વક પોતાની પુત્રી દમયંતીનો તેમની સાથે વિવાહ કર્યો. 84 हिन्दी :- तब नलराजा को महान ऋषि के समान शाप देने में और अनुग्रह करने में समर्थ जानकर विदर्भ राज्य के भीमरथ राजाने अत्यंत हर्षपूर्वक अपनी पुत्री दमयन्ती का ब्याह उनके साथ किया। // 84 // मराठी :- तेव्हा नलराजा महर्षीप्रमाणे शाप देण्यास व अनुवाह करण्यास समर्थ आहे. असे जाणून हर्षभरित झालेल्या विदर्भ देशच्या भीमरथ राजाने मुलीचा (दमयंतीचा) विवाह करविला. // 84|| English - Then taking Nal as a great ascetic who when he is angry, has the power to curse anyone but at the same time when he can forgive the person after understanding the situation, King Bhimrath of Vidarbha married off his daughter Damyanti with great pomp and happiness. HALELEASELFELELESSFLELELFALFALSELFALFLE PE Page #105 -------------------------------------------------------------------------- ________________ ORIESBABA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Assosale FFFFFER हस्त्यश्वरथरत्नाधं, नलस्यादत्त योतके॥ नृपानन्यांश्च संमान्य, विससर्ज गृहान् प्रति // 85 // अन्यय :- नलस्य यौतकं हस्ति - अश्व - रथ रत्नाधं अदत्त अन्यान् च नृपान् सम्मान्य गृहान् प्रति विससर्ज // 8 // विवरणम् :- तदनन्तरंभीमरथनृप: नलस्य नलाय योतके वध्वै उपायनीकृतं प्राभृतीकृतं धनं यौतकं तस्मिन् यौतके उपायने हस्तिनश्च अश्वाश्च रथाच एतेषां समाहार:हस्त्यश्वरर्थहस्त्यश्वरथं च रत्नानि च हस्त्यश्वरथरत्नानि / रत्नानि आधानि यस्य तद् - रत्नाधम अदत्त ददौ अयच्छत् / अन्यान् अपरान् नृन् पान्ति शति नृपाः तान् नृपान् राज्ञः सम्मान्य सत्कृत्य गृहान् प्रति विससर्ज विमुमोच प्रजिघाय // 85 // सरलार्थ :- भीमरथ: नलाय यौतके प्राभृतके हस्तश्वरध-रत्नायम् अयच्छत् / अपराद जपान् च सत्कृत्य स्वगृहान् प्राहिणोत् / / 8 / / ગુજરાતી:- પછી ભીમરથરાજાએ નલરાજાને પહેરામણીમાં હાથી, ઘોડા, રથ તથ, રત્નો વગેરે આપ્યાં તથા બીજા રાજાઓને સન્માનપૂર્વક પોતપોતાને ઘેર વિદાય કર્યા i85aa. हिन्दी :- फिर भीमरथराजा ने नलराजा को दहेजमें हाथी, घोडे, रथ और रत्नो आदि दिये और दुसरे राजाओं का बहुमान कर के उन्हे अपने अपने घर विदा किया॥८५|| मराठी:- नंतर भीमरथराजाने नलराजाला आहेरात हत्ती, पोहे, रथ आणि रत्न आदि दिले आणि दुसन्या राजांचा सन्मान करून त्यांना आपआपल्या घरी पाठविले. / / 8 / / English - Then King Bhimrath gave away to king Nal elephants, horses, chariots and precious stones etc as dowry and felicitating the other kings, bid them farewell. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #106 -------------------------------------------------------------------------- ________________ MisceleaseerNeurseas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRITINAasased SATTA - तत्र स्थित्वा दिनान कांश्चि - च्चलतिस्मनलोऽपि च॥ तिष्ठन्ति श्वसुरावासे, चिरं नार्यो न पुरुषाः // 86 // अन्वय :- तत्र नल: अपि कांश्चित दिनान् स्थित्वा चलति स्म / नार्य: श्वसुरावासे चिरं तिष्ठन्ति पुरुषा:न तिष्ठन्ति // 86 // विवरणम् :- तत्र तस्मिन् नगरे नलनृपः अपि कांश्चित् कतिचित् दिनान् दिवसान स्थित्वा उषित्वा चलति स्म-अचलत् / नार्य: स्त्रिया: श्वशुरस्य आवास: श्वशुरावास: तस्मिन् श्वशुरावासे श्वशुरगृहे चिरं चिरकालं तिष्ठन्ति वसन्ति। किन्तु पुरुषा:न तिष्ठन्ति // 86 // सरलार्थ :- तस्मिन् नगरे नलनृपः अपि कांश्चित् दिवसान स्थित्वा चलति स्म / आर्याः श्वशुरगृहे चिरकालं तिष्ठन्ति पुरुषाः न तिष्ठन्ति // 86 // ગુજરાતી :- નલરાજા ત્યાં થોડાક દિવસો રોકાઈ ને પછી ત્યાંથી રવાના થયો કારણ કે સ્ત્રીઓ હમેશાં પોતાને સાસરે જ રહે છે, પરંતુ પુરુષો ત્યાં કયારેય રહેતા નથી અથવા પુરુષો પોતાના સાસરે કયારેય લાંબો સમય રહેતા નથી. 86. हिन्दी :- नलराजा कुछ दिन वहाँ रुककर चल पडा क्योंकि अपने ससुरालमें स्त्रियां ही लंबे समय तक रहती है, लेकिन पुरूष अपने ससुराल में ज्यादा दिन रहते नही है।॥८६॥ मराठी:- नलराजासुद्धा काही दिवस तिथे राहन आपल्या गावी जाण्यास नियाला, कारण स्त्रिया सासरी चिरकाल राहतात, परंतु पुरुष आपल्या सासरी जास्त दिवस राहात नाही. / / 86 / / English :- Then King Nal stayed there for a few days then he left off for his kingdom because only woman come back to their parents house, but the husband cannot and is considered unauspicious to stay for too long in his in-laws house. सत्कृत्यान्वव्रजत् किंचि-भ्दीमो जामातरं नलं॥ दमयन्तीं प्रयान्तींच, प्रेम्णा मातैवमन्वशात् / / 87 / / अन्वय:- भीम: जामातरं नलं सत्कृत्य किञ्चिद् अन्वव्रजत् प्रयान्तीं दमयन्तीं माता प्रेम्णा एवम् अन्वशात् // 87 // विवरणम् :- भीमरथराज: जामातरं नलं सत्कृत्य सन्मान्य किश्चिद् अन्वव्रजत् अन्वगच्छत् / प्रयान्तीं प्रयाणं कुर्वती दमयन्ती माता प्रेम्णा अन्वशात् उपादिशत् / / 87 // Page #107 -------------------------------------------------------------------------- ________________ ONassereeRASHAIN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASANSTIPASHASANTPSINHATSANY सरलार्थ :- भीमरचनृपः जामांतरं नलनृपं सन्मान्य किश्चिद अन्वव्रजत् / प्रयाणं कुर्वती दमयन्ती माता प्रेम्णा अन्वशात् उपादिशत् / ગુજરાતી :- ભીમરથરાજાએ પોતાના જમાઈ નલરાજાનું સન્માન કર્યું ને થોડેક સુધી (તેની પાછળ) તેને મૂકવા ગયો. તે વખતે સાસરે જતી દમયંતીને તેની માતાએ પ્રેમથી આ પ્રમાણે શિખામણ આપી. 87aa. हिन्दी :- भीमरथराजाने अपने दामाद नलराजा का सत्कार कर कुछ दूरी तक उनको छोडने गए। उस समय ससुराल जाती हुई पुत्री दमयंती को उसकी माता ने प्रेम से उपदेश दिया / / 87 / / मराठी:- भीमरथराजाने आपल्या जावई नलराजाचा सत्कार करून त्याच्या सोबत थोड्या अंतरापर्यंत गेला. तेव्हा सासरी जात असलेल्या दमयंतीला आईने प्रेमाने उपदेश केला. / / 87|| English :- Bhimrath went along, to leave his son-in-law and daughter for a few-miles, when Damyanti's mother gave her daughter few words of advice, with utmost love. NEES . मास्म निंद: परं पुत्रि, विनीता स्या: प्रियं वदेः॥ - देहच्छायेव मात्याक्षी - र्व्यसनेऽपि पतिं निजं // 88 // अन्वय :- हे पुत्रि! परं मास्म निन्देः। विनीता स्या: प्रियं वदे: निजं पतिं व्यसने अपि देहछाया इव मा अत्याक्षी: // 8 // विवरणम् :- हे पुत्रि! परं अन्यं मा निन्दः। विनीता विनम्रा स्याः। प्रियं मनोहरं वदेः / निजं स्वं पतिं व्यसने दु:खे अपि देहस्य शरीरस्य छाया देहच्छाया इव मा अत्याक्षी: मा त्यज // 8 // सरलार्थ :- हे पुत्रि ! परं मा निन्देः / विनीता स्वा: / प्रियं वदेः / निजं पतिं दुःखे अपि देहच्छाया इव मा अत्याक्षीः / / 88 // ગુજરાતી:- “હે પુત્રી!પનિંદા ન કરતી, વિનીત થઈને રહેજે, પ્રિય વચન બોલજે તથા દુ:ખના સમયે પણ શરીરની છાયાની पेठे २वीवाभीनो त्यागशथनलि."॥४८॥ KhandevanauspeamSARDSIBRARTRIBPS83 P.P.AC.Gunratnasuri M.S. mpuspecAARADASAWRITERAasuspmumRCOS Jun Gun Aaradhak Trust Page #108 -------------------------------------------------------------------------- ________________ assaulouseeRussaguNARRIAL श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S R RIrelandrenTASNA हिन्दी :- "बेटी। गैरों की निन्दा नहीं करना, विनयी बनकर रहना, हमेशा प्रिय वचन बोलना, और संकट में भी शरीर की परछाई की तरह रहकर पति का साथ नहीं छोडना" ||88 // मराठी :- "हे मुली। सासरी त् इतरांची निंदा करू नकोस, नम्रतेने रहा. नेहमी गोड बोल आणि दुःखाच्या वेळी सुदा शरीराच्या सावलीप्रमाणे राहुन पतीची संगत सोह् नकोस." ||88 // English - The mother addressing her as "O daughter' tells her that never insult anyone, always be disciplined and always talk sweetly and lovingly and like a shadow never leave her husband during any untoward crisis. प्राप्तापिपरमैश्वर्य, गर्व स्वाप्नेऽपि मा कृथाः // नि:कलंक निजं शीलं, प्राणत्यागेऽपि मा मुचः / / 89 // अन्वया :- परमैश्वर्य प्राप्ता अपि स्वप्ने अपि गर्व मा अकृथाः; प्राणत्यागे अपि निजं नि:कलहुं शीलं मा मुचः॥८९॥ विवरणम् :- परमं च तद् ऐश्वर्य च परमैश्वर्य प्राप्ताऽपि स्वप्ने अपि परमैश्वर्यस्य गर्व अहङ्कारम् अभिमानं मा अकृथाः मा कुरुष्व / प्राणानां त्याग: प्राणत्याग: तस्मिन् प्राणत्यागे मरणेप्राप्ते सति अपि निजं स्वं निर्गत: कलंकं यस्मात् तद् निष्कलं. च तत् शीलं चारित्रं निष्कलंकचारित्रं मा मुचः। निष्कलङ्कचारित्ररक्षणे प्राणानपि मागणय // 8 // सरलार्य :- परमैश्वर्य प्राप्ता अपि स्वप्नेऽपि अहङ्कारं मा अकृथाः प्राणत्यागेऽपि शीलं मा मुचः।।८९|| ગુજરાતી:- “અધિક ઐશ્વર્ય પ્રાપ્ત થતાં પાણ સ્વપ્ન પણ તેનો ગર્વ કરતી નહિ. તથા પ્રાણ જાય તો પણ પોતાના નિર્મલ શીલનો तुंमानती."॥८॥ हिन्दी :- "अधिक ऐश्वर्य प्राप्त होने पर भी स्वप्न में भी उसका घमंड मत करना और प्राणजाये तो भी अपना निर्मल शील कात्याग नहीं करना।"||८९॥ 5 मराठी :- जास्त संपत्ति मिळाली तरी स्वप्नांत सुब्दा त्याचा गर्व करू नकोस, तसेच प्राण गेले तरी आपल्या निर्मळ चारित्र्याचा त्याग करू नकोस. // 89|| स्वा Page #109 -------------------------------------------------------------------------- ________________ O R IGussodessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIAGRAMSANSARIVedasstery English :- She adds that never to, even in dreams have a pride for having obtained great amount of wealth and never, even if she has to forfiet her life, give up her innocent and pure character. साता शिक्षा समादाया, मातापित्रोरनुज्ञया। संचचाल रथारूढा, वल्लभोत्संगसंगता // 9 // अन्वय:- साता शिक्षा समादाय मातापित्रो: अनुज्ञया वल्लभोत्सङ्गसङ्गता रथारूढा सञ्चचाल॥९॥ विवरणम् :- सादमयन्ती तां शिक्षा हितोपदेशंसमादायगृहीत्वा माता च पिताचमातापितरौतयो:मातापित्रो: अनुज्ञया सम्मत्यावल्लभस्य उत्सनः अङ्क: वल्लभोत्सनः वल्लभोत्सङ्गेन सङ्गता वल्लभोत्सङ्गसङ्गतारथम् आरुढा रथारुढा सञ्चचाल प्रातिष्ठत // 10 // सरलार्थ :- सा दमयन्ती मातुः हितवचनानि समादाय मातापित्रोः सम्मत्या रथारूढा अचलत्॥१०॥ ગુજરાતી :- પછી દમયંતી તે શિખામણ રાહણ કરીને, માતાપિતાની આજ્ઞાથી પોતાના સ્વામી સાથે રથમાં બેઠી અને ત્યાંથી शानg.com हिन्दी:- तब दमयंती माता की शिक्षा ग्रहण कर के, मातापिता की आज्ञा पाकर पति के साथ रथ में बैठकर उसने वहाँ से प्रस्थान किया॥९॥ मराठी:- तेंव्हा ती दमयंती आईचा उपदेश ऐक्न, आईवडिलांची परवानगी घेऊन पतीबरोबर रथमध्ये बसून ती पुढे निघाला. // 10 // English - Then after digesting her mother's advice, and after taking leave of her parents, Damyanti sat along with her husband in his chariot and left off. तदास्य गच्छतस्तत्र, चतुरंगचमूभृतः॥ दमयंतीमिव प्राप्य, सर्वराजजयश्रियं // 11 // अन्मय :- दमयन्तीम् इव सर्वराजजयश्रियं प्राप्य चतुरजभूभृत: अस्य तत्र गच्छत: सत: तदा॥ विवरणम् :- दमयन्तीम इव सर्वे च ते राजानम सर्वराजाः / सर्वराजानां जय: सर्वराजजयः सर्वराजजयस्य श्री: सर्वराजजयश्री: तां सर्वराजजयाश्रियं प्राप्य लब्ध्वा चत्वारि अङ्गानि यस्याः सा चतुरजा। चतुराचासौ चमूच चतुराचमः।चतुरजचमूं बिभर्ति इति चतुरजचमूभृत् तस्य चतुरजचमूभृत: चतुरसेनाधारकस्य चतुरसेनासहितस्य अस्यनलस्य तत्र तस्मिन् नगरे गच्छत: सत: तदा तस्मिन् समये-॥९॥ 卐कम P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #110 -------------------------------------------------------------------------- ________________ Arvindesawar Sasasease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BANARTINATISRORISRORANIPAT सरलार्थ :- दमयन्तीम् इव सर्वराजलक्ष्मी प्राप्य चतुरङ्गसेनासहितस्य नलराजस्य तस्मिन नगरे गच्छतः सत: तदा तस्मिन्卐 समये / / 11 / / ગુજરાતી:- દમયંતી અને તેની જેમ સર્વ રાજાઓ પરના વિજયરૂપી લક્ષ્મી પ્રાપ્ત કરીને, પોતાની ચતુરંગી સેના સાથે નલરાજા પોતાના નગરે જાતે હતો ત્યારે 91 हिन्दी:. दमयंती और उसकी तरह सभी राजाओं के उपर के विजयरूपी लक्ष्मी को प्राप्त कर के, अपनी चतुरंगी सेना के साथ जलराजा अपनी नगरी की ओर जा रहा था तब // 11 // मराठी.. दमयन्तीप्रमाणे सर्व राजांवरच्या विजवरूपी लक्ष्मी प्राप्त करून चतुरंग सेनेसह नलराजा स्वत:च्या नगरात जायला नियाला तेव्हां // 11 // English - Then Damyanti along with all the praises she had obtained and with the fourfold arny and along with her husband Nal, was on her way to the kingdom of her in-laws. NEEEEEEEEEEEEEEEEEEEE चलद्वलसमुद्धत-धूलिधुसरवत्तदा॥ छन्नांशुर्निर्ययौ सूर्यः, स्नानार्थीवापरांबुधौ // 92 // युग्मं॥ अन्धय :- चलबलसमुबूत - धूलिधूसरवत् छन्नांशुः सूर्यः स्नानार्थी इव अपराम्बुधौ निर्ययौ॥९॥ विवरणम :- चलत च तद् बलं च चलत्बलम् / चलत्वलेन समुछूता चलत्बलसमुबूता। चलतबलसमुखता चासौ धलिश्च चलतबलसमचतधलि: धूल्या धूसर: मलिन: धूलिधूसरः तेन तुल्यं धूसरवत् सैन्येन समखतरजसा धूसरःश्व छन्ना: छाविता: अंशव: यस्य सः छन्नांशुः सूर्यः विवाकरः, स्नानम् अर्थयते असौ स्नानार्थी स्नानेच्छ: श्व, अपरश्वासौ अम्बधिश्च अपराम्बुधिः तस्मिन् अपराम्बुधौ पश्चिमसागरे निर्ययौ निर्ममज्न / अस्तंगत: इत्यर्थः // 12 // Page #111 -------------------------------------------------------------------------- ________________ औ ORNPARISRASANRARIANRORISARTAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRINISTRATAP PSeneg सरलार्य :- सैन्येन समुदतरजसा प्सरः इव छादितांशुः सूर्यः स्नानेच्छुः इव पश्चिमसागरे निर्ममज्ज // 9 // ગજરાતી:-તે લકર ના ચાલવાથી ઉડેલી ધૂળથી ઢંકાઈને મલિન થયેલા સુર્યે પોતાના કિરણોને સમેટી, સ્નાન કરવાની ઈચ્છા કરીને પશ્ચિમ સમુદ્રમાં ડુબકી મારી. ૯રા हिन्दी :- उस सेना के चलने से उडी हुई धूल की वजह से मलिन हुए सूर्यने स्नान करने की इच्छा से पश्चिम समुद्र में डुबकी लगाई // 12 // . मराठी:- त्या लष्कराच्या चालण्यामुळे उहालेल्या माती कणांनी मलिन झालेल्या सूर्याने स्वत:च्या किरणांना घेऊन आंघोळीची इच्छा करून पश्चिम समुद्रात हुबकी मारली. आयुग्म।। ||9|| English - Then during the twi-light period when with such an enormous army hoofing along, the dust flying seemed that it had covered up the sun and the sun feeling dirty has decided along with its rays to have a dip in the ocean in the west. ERESE FEESARtest जगद्विलोचनालोक-घस्मराणि समंततः॥ प्रसरंतिस्म रोदस्यां, रक्षांसीव तमांस्यथ // 13 // अन्वय :- अथ जगद्विलोचनलोकघस्मराणि तमांसि रक्षांसि इव रोदस्यां समन्तत: प्रसरन्ति स्म // 9 // विवरणम् :- अथ सूर्यास्तात् अनन्तरं जगत: विलोचनानि जगद्विलोचनानि / जगविलोचनानाम् आलोक: प्रकाश: तेज: जगद दिलोचनालोकः। आलोकस्य घस्मराणि भक्षकाणि जगद् विलोचनालोकघस्मराणि लोकलोचनप्रकाशविनाशकानि तमांसि अन्धकारा: रक्षांसि इव राक्षसा:श्व रोदस्याम् अन्तरिक्षे प्रथिव्यांच प्रासरन / अखिलं जगत् तमोमयम् अभवत् // 13 // Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S. . Page #112 -------------------------------------------------------------------------- ________________ O PPERSPRSNewsNetwas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sharisamaaseeyataste सरलार्थ :- अथ लोकलोचनप्रकाशविनाशकानि तमांसि राक्षसा: इव अन्तरिक्षे पृथिव्यां च आसमन्तात् प्रासरन् / / 13 / / ગુજરાતી :- પછી જગતની આંખોના તેજને ઢાંકી દેનારો અંધકાર રાક્ષસની પેઠે પૃથ્વીતલ પર તથા આકાશમાં ચોતરફે ફેલાવા बायो.1830 हिन्दी :- फिर जगत की आँखो के तेज को ढक देनेवाला अंधकार राक्षस के समान पृथ्वी पर और आकाश में चारों ओर फैलने लगा // 13 // मराठी :- नंतर जगाच्या डोळ्यांच्या तेजाला दर करणारा अंधकार राक्षसाप्रमाणे पृथ्वीतलावर आणि आकाशात चबाजूंनी फैल लागला.।।९३॥ English :- The darknes seemed to cover up the eyes of the earth as the demons in all directions on land as well as in the sky. सदाभूवस्तमोभिश्चा, दिश: कवलिता इव / / अदृश्यीकरणो मंत्रा, इवास्मार्यत वस्तुभिः // 940 अन्यथ :- लादा दिश: तमोभि: कवलिता: इव अभूवन् / वस्तुभि: अदृश्यीकरण: मन्त्र: इव अस्मर्यता // 9 // विवरणम् :- तदा तस्मिन् समये दिश: आशा: तमोभिः अन्धकारैः कवलिता: ग्रस्ता: इव अभूवन् अभवन् समजायन्त। वस्तुभिः द्रव्यैः पदार्थो अदृश्यं क्रियते अनेन इति अदृश्यीकरण: मन्त्रः इव अस्मर्यत / वस्तुभिः अदृश्यतां गतम् // 14 // सरलार्य :- तस्मिन् समये दिश: अन्धकारैः वास्ताः इव समजायन्त / वस्तुभिः अश्यतां गतम् / / 14 / / SA Page #113 -------------------------------------------------------------------------- ________________ PROGRAPPIRATISAnusode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandasswsusaRIBRABARISHMEDPenge ઇન ગુજરાતી અર્થ:-વળી વખતે બધી દિશાઓ અંધકારગ્રસ્ત થઈ ગઈ અને સર્વ પદાર્થો જપ અદાયીકરાણના મંત્રના પ્રભાવ હેઠળ હોય તેમ અદશ્ય થઈ ગયા. I૯૪તા. हिन्दी:- ठिक उसी समय सभी दिशाएँ अंधेरे से छा गयी और सभी पदार्थ जैसे अदृश्यीकरण के मंत्र के प्रभाव से अदृश्य हो गये। // 14 // ठी:- त्यावेळी अपकाराने जणू काव सर्व दिशा गिळून टाकल्या व सर्व वस्तू जण काय आश्वकरणमंत्राच्या प्रभावा खाली असल्या सारख्या अश्व झाल्या.॥१४॥ English :-Then it seemed that even the darkness had eaten up the direction and it has turned into a night. And just as everyrone has been memorizing the mantra to be invisible, all seemed invisible in the darkness. 听听听听听听听听听听听听听听织乐听 नतोत्रतविभागश्च पुरस्तादपि नाध्यनि॥ अलक्ष्यत तदा लोकै •ानलीनेक्षणैरिव // 15 // अन्वय :- तदा लोकैः ध्यानलीनेक्षणैः इव अध्वनि पुरस्ताद अपि नतोन्नतविभाग: न अलक्ष्यत // 15 // विवरणम :- तथा तस्मिन् समये ध्याने लीनानि ईक्षणानियेषां ते ध्यानलीनेक्षणा:तै: ध्यानलीनेक्षणैः इवलोकै: अध्वनिमार्गे पुरस्ताद अग्रतः अपि नतश्चासौउन्नतश्चासौ विभागच नतोन्नतविभाग:नअलक्ष्यतन अदृश्यत। प्रगाढतमोभिः नतोन्नतविभाग:न अदृश्यत // 9 // ॐ सरलार्थ :- तस्मिन् समये लोक: प्यानलीनेक्षणैः इव मार्गे अग्रतः अपि नतोन्नतविभागः न अश्वत // 15 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #114 -------------------------------------------------------------------------- ________________ A Galasandasenarseseej श्रीयशेखरसूरिविरक्षितं श्रीनलदमयन्तीचरित्रम् SRIRANGARH ગુજરાતી:- તે વખતે લોકોના ચક્ષુઓ બાનમય હોય તેવી રીતે તેમને ઉબડખાબડ રસ્તાઓ પણ સ્પષ્ટ રીતે દેખાતા 555 // 5 हिन्दी :- उस समय लोगों के चक्ष्यु ध्यानमय हो वैसे उन्हें उबड़-खाबड रास्तेभी ठीक ठीक दिखाई देने बंद हुए।।९५|| मराठी:- त्यावेळी लोकांचे डोळे जणू काय प्यानांत लीन झाले आहेत अशा प्रकारे रस्त्यात उंच-सखल प्रदेश दिसेनासे झाले. // 9 // English :- At that time it seemed as if every one has gone into a deep meditation and has attained eyes to see what is ahead and also can see the voluminous and patulous high forms and low forms in front of them. प्राचिकीर्षत्तथाप्येष, नैषधिर्नोत्प्रयाणकं / / सद्यः स्वस्थानगमनो-त्कंठया कृष्यमाणवत॥१६॥ अन्वाय :- तथापि एष नैषधि: सध: स्वस्थानगमनोत्कण्ठया कृष्यमाणवत् उत्प्रयाणकं न प्राचिकीर्षत् // विवरणम् :- तथापि तर्हि अपि एष निषधस्य अपत्यं पुमान् नैषधि: सध: शीघ्र स्वस्य स्थानं स्वस्थानम् / स्वस्थाने गमनं स्वस्थानगमनम् / स्वस्थानगमने उत्कण्ठा स्वस्थानगमनोत्कण्ठा तया स्वस्थानगमनोत्कण्ठया कृष्यमाण: इव उत्प्रयाणकं कचिदपि अवस्थानं न प्राचिकीर्षत् कर्तुम् न ऐच्छत् // 16 // कसरलार्थ :- तथापि एष नलनृपः शीघ्र स्वस्थानगमनेच्छया कृष्यमाण इव कचिद अपि अवस्थानं कर्तुं न ऐच्छत् // 16 // ગુજરાતી તેમ છતાં પણ નલરાજા પોતાને સ્થાનકે પહોંચવાની ઉત્કંઠાથી ખેંચાયો અને તેણે ક્યાંય પણ મુકામ કરવાની ઈચ્છા रीना.ucn 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 Page #115 -------------------------------------------------------------------------- ________________ oudhaRINAASHARRASS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् shaswadesertatsARITTonag स हिन्दी :- फिर भी नलराजा शीघ्र ही अपने स्थानपर पहुंचने की उत्कंठा से आकर्षित होकर उसने कहीं भी मुकाम करने की इच्छा ... नहीं की। / / 96|| मराठी :- तरी पण अत्यंत त्वरेने आपल्या स्थानी जाण्याची उत्कंठा असल्यामुळे त्याने कोठेही मुक्काम करण्याची इच्छा केली नाही.॥९॥ English :- Then it seemed as though King Nal had a ardour desire to be back home, so he decided not to . . make astop on the way. ... ............. .:: : मूछा गमितवत्सैन्यं, ध्वान्तैकधरणे दृशां // प्रस्खलन्निपतद्गच्छ-दीक्ष्याचख्यौ नल: प्रियाम् // 17 // अन्क्षय :- दृशां ध्वान्तकधरणे सैन्यं मूछो गमितवत् प्रस्खलन्निपतद् गच्छद् वीक्ष्य नल: प्रियाम् आचरख्यौ // 17 // विवरणम् :- दृशां ध्वान्तेन एव धरणं ध्यान्तैकधरणं तस्मिन् ध्वान्तकधरणे वृशां पुरत: अन्धकारावस्थानेन सैन्यं मूछा विचेतनतां गमितवत् प्राप्तवत् प्रस्खलत् निपतत् गच्छत् वीक्ष्य अवलोक्य नल: प्रियां दमयन्तीम् आचख्यौ अवदत् // 17 // सरलार्थ :- पृष्टेः पुरतः अन्धकारावस्थानेन सैन्यं गच्छा प्राप्तवत् प्रस्खलत् निपतत् गच्छत् निरीक्ष्य नलनृपः प्रियां दमयन्तीम् अजवीत् // 97| ગજરાતી :- આંખોને અંધકારે પકડીને સ્વાધીન કરેલી હોવાથી (સઘળી) સૈન્ય જાણે મૂછ પામ્યું હોય તેમ પડતું આખડતું ચાલતું જોઈને નલરાજાએ દમયંતીને કહ્યું કે, I97 SEEEEEEEEET P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #116 -------------------------------------------------------------------------- ________________ GORNBeverlustoryers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IvaedasegusasurseasTRISRORMA REFLEELESEASE हिन्दी :- अंधकारने आंखो को पकडकर स्वाधीन किया था इस से (सब) सैन्य मूर्छित सा चल रहा था, इसे देखकर नलराजाने दमयंतीसे कहा कि, // 97|| मराठी :- डोळ्यांपुढे अंधकार पसरलेला असल्यामुळे सर्व सैन्य चाचपडत चाचपडत, स्खलनापावून पडत पहत जात आहे. असे पाहन नलराजा दमयन्तीस म्हणाला-||९७|| English :- It seemed that the eyes are at the mercy of the darkness. And it also seemed like a band of drunkard men walking along in darkness and falling or dashing against eachother after every obstacle. At this King Nal spoke to Damyanti. OFFEEEEEEEEE क्षणं जागर्यतां देवि, तमः सैन्यं विबाधते॥ त्वालतिलकेन.स्तु, रात्रावप्यरुणोदयः // 18 // अन्वय:- देवि ! क्षणं जागर्यताम् / तम: सैन्यं विबाधते। त्वद्भालतिलकेन रात्रौ अपि अरुणोदय: अस्तु // 98 // विवरणम् :-हे देवि। क्षणं किञ्चिद् समयं जागर्यता बुध्यताम् / तमः अन्धकारः सैन्यं विशेषण बांधते विवाघते। तव भाल: ललाट त्वद्भालः, त्वद्भालस्य तिलक: त्वद्भालतिलक: तेन, त्वद्भालतिलकेनरात्रौ निशायाम् अपिअरुणस्य उपय: अरुणोदय, अस्तु भवतु // 98 // सरलार्थ :- हे देवि। क्षणं जागर्यताम् / अन्धकारः सैन्यम् विबापते / तव भालतिलकेन रात्री अपि अरुणोदवः भवतु // 98 // ગુજરાતી:- હે દેવી! તમો ક્ષણવાર જાગો કેમકે અંધકાર સૈન્યને હેરાન કરે છે. તમારા લલાટમાં રહેલા તિલકવડે આ રાત્રિસમાવે सूर्यनो ५थाlne८ ETANA Page #117 -------------------------------------------------------------------------- ________________ OMMERINARTNERSEASRASIMHARI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SResssessesRGANIPALI दी:- हे देवी! तुम कुछ क्षण के लिए जागो? क्यों कि अंधकार सैन्य को परेशान कर रहा है, तुम्हारे ललाट के तिलक द्वारा इस रात के समय भी क्यों न सूर्य का उदय हो! मराठी:- प्रिवे काही वेळ जागी रहा. अन्धकार सैन्याला अतिशय त्रास देत आहे. म्हणून रात्रीच्या वेळी सुब्बा तुझ्या कपाळावरील प्रकाशमव तिलकाने (टिळवाने) अरुणोदय होऊ दे. प्रकाश पड् दे. // 18 // English:- The king addressing Damyanti as a Goddess, asked her to be awake for sometime as darkness is harrassing the army and also adds that let there be a rising sun on her forehead. AAA उत्थायावर्शवब्रैमी, भालं मार्टिस्म पाणिना॥ अदीपि तिलकस्तूर्ण, ध्वांतध्वंसभास्कर: // 19 // अन्वय:- भैमी उत्थाय आदर्शवत् पाणिना भालं मार्टि स्म / तूर्ण ध्वान्तविध्वंसभास्करः तिलक: अदीपि // 9 // विवरणम् :- भीमस्य अपत्यं स्त्री भैमी वमवन्ती उत्थाय आदर्शश्व दर्पण इव पाणिना हस्तेन भालं ललाटं मार्टि स्म प्रक्षालयति स्म। तूर्ण शीघ्र ध्वान्तस्य अन्धकारस्य विध्वंस: विनाश: ध्वान्तविध्वंसभास्करः तिलक: अदीपि प्राकाशत // 9 // र सरलार्य :- दमवन्ती उत्थाव आदर्शवत् हस्तेन ललाटं प्रक्षालयति स्म / तदा तूर्ण अन्धकारविनाशे सूर्यः इव तिलकः प्राकाशत // 9 // ગુજરાર્તી:-પછી દમયંતીએ ઊઠીને હાથ વડે(પોતાના) લલાટને સાફ કર્યું કે તુરત જ અંધકારનો નાશ કરનારા સૂર્યસરનું તિલક Haram.neen P.P. Ac. Gunrainasuri M.S: Jun Gun Aaradhak Trust Page #118 -------------------------------------------------------------------------- ________________ न्य BROSPresenarsexsarda श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sealerseaseseodesentasantuserAGenie र हिन्दी :- फिर दमयंती ने उठकर हाथ से (अपने) ललाटको साफ किया, कि तुरंत ही अंधकार का नाश करनेवाला सूर्यसमान वह तिलक प्रकाशने लगा||९९॥ मराठी :- नंतर दमयंतीने उन आरशासमान आपल्या हातांनी (स्वत:च्या) कपाळाला साफ केले, तेव्हा तत्काल अंधकाराचा नाश करणारा सूर्यासमान तो टिळा प्रकाश लागला. // 99|| English :- Then Damyanti wipped her forehead just as one wipes a mirror, when suddenly there was a bright and blazing light coming out from the emblem made on the forehead. नि:प्रत्यूहं ततो गंतुं प्रवृत्तं निखिलं बलं॥ तिलकार्कप्रतापेन, शोषिते ध्वांतकर्दमे // 10 // अन्वय :- तत: तिलकार्कप्रतापेन ध्वान्तकर्दमे शोषिते निखिलं बलं नि:प्रत्यूहं गन्तुं प्रवृत्तम् // 10 // विवरणम् :- तत: तदनन्तरं तिलक: एव अर्कः सूर्य: तिलकार्कः / तिलकार्कस्य प्रताप: तिलकार्कप्रताप: तेन तिलकार्कप्रतापेन / ध्वान्त: अन्धकारः एव कर्दम: ध्वान्तकर्दम: पङ्कः तस्मिन् ध्वान्तकर्दमे शोषिते शुष्कतां नीते निखिलं अखिलं बलं सैन्यं 听听听听听听听听听听听听听听听听听微 नर्विघ्नं गन्तुं प्रवृत्तम् ।।१०मः पङ्गः तस्मिन् ध्वान्तकदम प्रतापतिलकार्कप्रतापः तेन नि सरलार्य :- तदनन्तरं तिलकार्कप्रतापेन अंधकारपड्ढे शोषिते अखिलं सैन्यं निर्विघ्नं गन्तुं प्रवृत्तम् / / 100 // ગુજરાતી:-પછી તેણીના તે તિલકરૂપી સૂર્યના પ્રતાપથી અંધકારરુપી કાદવ સૂકાઈ જવાથી તે સઘળું સૈન્ય કોઈ પણ પ્રકારના विपिन याला लायु.॥१०॥ Page #119 -------------------------------------------------------------------------- ________________ DRONSTARTINATRAPATIA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bodessedessessessedusardaste OFF हिन्दी :- फिर उसके वह तिलकरूपी सूर्य के प्रताप से अंधकाररुपी कीचड़ सुख जाने से वह सैन्य किसी भी बाधा निवासी चलने लगा // 10 // मराठी:- नंतर टिळारुपी सूर्याच्या प्रकाशरूपी प्रतापाने अन्धकाररूपी चिखल सुक्न गेल्यावर सर्व सैन्य निर्विघ्नपणे पटे चाल लागले. // 100 English - Then suddenly there was a bright light from the emblem just as the sun, which destroyed the sludge of the darkness and the army could go ahead without any problem on the way. कोशलोपांतमासाघ, नलोऽभाषिष्ट वल्लभाम्। देव्यसौ मत्पुरी जैन-चैत्यमौक्तिकभूषणा॥१०१॥ अन्वय:- कोशलोपान्तम् आसाधनल: वल्लभाम् अभाषिष्ट-हे देवि / असी जैन-चैत्यमौक्तिकभूषणा मत्पुरी अस्ति // 10 // 'विवरणम् :- कोशलाया: उपान्त: कोशलोपान्त: तं कोशलोपान्तम् कोशलासमीपम् आसाथ * आगम्य नलनृपः वल्लभां पत्नी दमयन्तीम् अभाषिष्ट * अकथयत् हे देवि / असौ जिनस्य इमानि जैनानि / जैनानि च तानि चैत्यानि च जैनचैत्यानि .जिनमन्दिराणि एव मौक्तिकभूषणानि यस्याः सा जिनचैत्यमौक्तिकभूषणा मम पुरी नगरी मत्पुरी अस्ति विद्यते। जिनमन्दिराणि अस्या नगर्या: मौक्तिकभूषणानि श्व विराजन्ते॥१०॥ सरलार्थ :- कौशलासमीपं प्राप्य नल: दमयन्तीम् अभाषत हे देवि! असौ जिनमन्दिरमौक्तिक- भूषणा मम नगरी अस्ति / / 101 / / ગજરાતી :- (પછી) કોશલા નગરી નજીક આવતાં નલરાજાએ દમયંતીને કહ્યું કે, હે દેવી! મારી આ નગરી જિનમંદિરોરૂપી મુક્તાફલોના આભૂષણોવાળી છે. 101 हिन्दी:- (फिर) कोशला नगरीके समीप आने के बाद नलराजाने दमयंतीसे कहा कि, हे देवि। मेरी यह नगरी जिनमंदिररूपी मोतियोकि आभूषणोंवाली है। // 10 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #120 -------------------------------------------------------------------------- ________________ S Mosterwarsesesesentavedas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् evementarNTRASwaNPneswasneg मराठी:- (नंतर) कोशला नगरीच्या जवळ आल्यावर नलराजाने दमयंतीला म्हटले की, हे देवि। माझी ही नगरी जिनमंदिररूपी मुक्ताफळांच्या आभूषणांनी सुशोभित आहे. / / 101 // English : Then as they came closer to the kingdom of Koshala, King Nal addressing her as a Goddess said to her that just as a necklace of pearls seems attractive, in the same way his kingdom has all jain temples all around the kingdom which looks attractive too. Stale ELEEEEEEEEEEEEEEELCOM तच्चैत्यमालामालोक्य, पद्ममालामिवालिनी॥ हर्षेण द्विगुणांगीव, दमयंती तदाभवत् // 102 // अन्वय :- यथापनमालाम् आलोक्य अलिनी हर्षेण द्विगुणाजी भवति तथैव दमयंती तदा तच्चैत्यमालाम् आलोक्य हर्षेण द्विगुणगीव अभवत् // 102 // .. विवरणम् :- यथा पद्मानां माला पनमाला तां पद्ममालां कमलमालाम् आलोक्य निरीक्ष्य अलिनीभ्रमरीहर्षेण आनन्देन विगुणम् अङ्गं यस्याः सा द्विगुणाजी उत्फुल्लशरीराइव भवति। तथैव दमयन्ती तदा तस्मिन् समये तस्या नगर्या: चैत्यानि तच्चैत्यानि तच्चैत्यानां माला तच्चैत्यमाला तां तच्चैत्यमालाम् दृष्ट्वा तेषां जिनमन्दिराणां मालां विलोक्य हर्षेण बिगुणाजीव अभवत् सरलार्थ :- वधा कमलमालां दृष्ट्वा भ्रमरी हर्षेण द्विगुणाडी इव भवति तयैव दमयन्ती तदा तां मन्दिरमालां तिलोक्य हर्षेण आनन्देन उत्फुल्लशरीरा इव अभवत् / / 102 // ગુજરાતી :- કમળોની શ્રેણી જોઈને ભમર જેમ આનંદ પામે, તેમને જિનમંદિરોની શ્રેણી જોઈને દમયંતી તે સમયે હર્ષવડે જાણે બેવડા શરીરવાળી થઈ હોય નહી તેમ (આનંદ પામવા લાગી) 102 हिन्दी :- कमल की श्रेणिमाला को देखकर जैसे भंवरे को आनंद होता है, वैसे जिनमंदिरो की श्रेणि को देखकर दमयंती हर्षोल्लासित हुई (आनंदित हुई)॥१०२॥ . मराठी:- कमळांची श्रेणी पाहन ज्याप्रमाणे भुंग्यांना आनंद होतो त्याचप्रमाणे त्या जिनमंदिरांची श्रेणी पाहन दमयंतीचे मन हर्षोल्लासित झाले. आनंदित झाली. // 102 / / 卐 卐 Page #121 -------------------------------------------------------------------------- ________________ ORGRORSamuseosses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASASRORISROMANRSANRAINRITAPAM 1:6 English :- Just as when a wasp feels happy on seeing a series of Lotuses, in the same way Damyanti was very happy on seeing the series of jaintemples. ऊचेच देव धन्याहं, यल्लब्धस्त्वं पतिर्मया॥ नित्यं चैत्यानि चैतानि, थदागोचराणि मे॥१०॥ अन्यय :- सा ऊचे हे देव! मया त्वं पति: लब्धः अहं धन्या। यत् एतानि चैत्यानि मे नित्यम् अर्चागोचराणि // 10 // विवरणम् :- दमयन्ती ऊचे अकथयत्-हे देवा मया त्वं पति: लब्ध: प्राप्त: अत: अहं धन्या अस्मि। यत: एतानि चैत्यानि मन्दिराणि मे मम नित्यं प्रतिदिनम् अर्चाया: पूजाया: गोचराणि विषया: अर्चागोचराणि भविष्यन्ति॥१०३॥ सरलार्थ :- दमयन्ती अवदत् - हे देव ! त्वां पतिं प्राप्य अहं पन्याऽस्मि / वतः एतानि मन्दिराणि मे प्रतिदिनम् पूजाविषयाः भविष्यन्ति / / 103|| કે ગુજરાતી:- પછી દમયંતીએ કહ્યું કે, હે દેવી હું ભાગ્યશાળી છું, કે મને આપસરખા સ્વામી મળ્યા કેમકે આ જિનમંદિરોની પૂજા કરવાનો અને હલેશાં લાભ મળશે. 103 हिन्दी :- फिर उस दमयंतीने कहा कि, हे देव! मैं भाग्यशाली हूँ, के मुझे आप जैसे स्वामी मिले क्योकि इन जिनमंदिरों की पूजा करने . का मुझे हमेशा लाभ मिलेगा // 103|| मराठी:- नंतर दमयन्ती म्हणाली-देवा। तुमच्यासारखे पती लाभल्यामुळे खरोखर मी धन्य आहे. कारण मला आता दररोज ह्या मंदिरांत पूजा करावयास मिळेल. / / 10 / / English :- Damyanti, addressing her husband Nal as a God said to him that she was very fortunate to get a husband like him because she will be getting the benifit of doing pooja and worshipping the Lord daily. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #122 -------------------------------------------------------------------------- ________________ SecenarseusesungUNARBश्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् AndrvendreservedaverdusandasenALA 影玩玩乐乐%%%%%玩乐玩%%%% उत्तुंगतोरणा चंच-न्मंचात्युच्चपताकिका॥ वधूवरागमेऽथाभू- त्तदा शृंगारितेव पू:॥१०॥ अन्वय :- अथ तदा उत्तुजतोरणा चचन्मधा उच्चपताकिका पू: वधूवरागमे शृङ्गारिता इव अभूत् // 10 // विवरणम् :- अथ उत्तुङ्गानि अत्युच्चानि तोरणानि यस्यां सा उत्तुजतोरणा / चचन्त: चकासत: मधा: आसनानि यस्यां सा चश्चन्मथा / उच्चा: पताका: यस्यां सा उच्चपताकिका। पू: नगरी तदा तस्मिन् समये वधूश्च वरश्च वधूवरौ। वधूवरयो: आगम: वधूवरागमः तस्मिन् वधूवरागमे शृशारः अस्याः सातः इति शृङ्गारिता विभूषिता इव अभूत् बभूव अभवत् // 10 // सरलार्थ :- अथ अत्युच्चतोरणा, चकासन्मचा उच्चपताकिका नगरी तथा वधूवरागमे शृङ्गारिता इव अभवत् / / 104 / / ગુજરાતી:- ઉચા તોરણવાળી, ચમકતા આસનોવાળી, તથા અતિ ઉચે ફરકતી ધજાઓવાળી તે નગરી (પણ) નવદંપતિને આગમન સમયે જાણે શૃંગાર સજીને તૈયાર છે હોય નહીંn (તેમ દેખાવા લાગી) 104 हिन्दी :- उंचे तोरणोवाली, चमकते आसनोवाली. तथा उचे लहराते हुए ध्वजावाली वह नगरी (भी) वरवधू के आगमन का समय जानकर जैसे श्रृंगार कर के तैयार हो गई हो! वैसी दिखने लगी। // 10 // मराठी:- उंच उंच तोरणांनी सुशोभित, चमकत असलेल्या खुनी आणि उंचावर फडकत असलेल्या प्वजांनी ती नगरी जण वरव यांचे आगमन जाण्न सज्नपन तैयार झाली आहे अशी दिसत होती. // 104|| English - The kingdom having known the arrival of the Nal and Damyanti seemed to have emblished itself with big festoons and pylons, arched gateways and high flying flags. It also seemed as though the kingdom had dressed and decked itself with ornaments for a great to be incident. P.P.AC.GunratnasuriM.S 她听听听听听听听听听听听听听听听听明最 Page #123 -------------------------------------------------------------------------- ________________ PASSON SAPPATRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SuprepaBARRAvedos FF भैम्युद्धासुधासेक- सांद्रसौभाग्यपादपः॥ शुभेऽह्नि प्राविशत्तत्र, नल: प्रस्तुतमंगलः // 10 // अन्वय :- भैम्युद्धासुधासेक - सान्द्रसौभाग्यपादप: मल: प्रस्तुतमाल: शुभेजति तत्र प्राविशत् // 10 // विवरणम् :- भीमस्य अपत्यं स्त्रीभैमी दमयन्ती|भैम्याउदवाह: विवाह भैम्युबाहः। भैम्युवाहवसुषाभैम्युबहसुपा। भैम्युद्धासुधया सेक: सिशनं सुधासेक: तेन सान्द्रः गाढः सौभाग्यमेव पादप: यस्य सः भैम्युबाहसुपासेकसान्द्र-सौभाग्यपावपः, यस्य सौभाग्यं भैम्या सह उबाहेन प्रगाढम् अभूत स:नल:प्रस्तुतं मजलं येन सःप्रस्तुतमाल: सन शुभेजलिशुभे दिवसे तत्र तस्यां नगा प्राविशत् // 10 // सरलार्थ :- वस्व सौभाग्यं दमयन्त्या सह विवाहेन प्रगाढम् अभवत् / सः नलप: प्रस्तुतमातःसन् शुभदिवसे तस्यां नगा प्राविशत् / / 105|| ગુજરાતી :- દમયંતી સાથેના વિવાહરૂપી અમૃતના સિંચનથી પહિત થયેલ નલરાજાએ સંગલીક કરીને શુભ દિવસે નગર-પ્રવેશ કર્યો.૧૦૫ हिन्दी :- दमयंती के साथ विवाहरुपी अमृत के सिंचन से जिसका सौभाग्यरुपी वृक्ष प्रफुल्लित हुआहै, ऐसे उसनलराजाने मंगलिक कर के शुभ दिन में उस नगरमें प्रवेश किया // 105 // मराठी:- दमयन्तीशी विवाह करून विवाहरूपी अमृताच्या सिंचनाने ज्याचा सौभाग्यरुपी वृक्ष प्रगाढ बनला. त्या नलराजाने शुभ मुहूर्तावर मंगलपूर्वक त्या नगरीत प्रवेश केला. // 10 // English:- It seemed as though the fortunate tree had been grown up when it was nursed by the (amrit) ambrosia of the marriage of Nal to Damyanti. So King Nal heard some holy mantras and entered the city of Koshala. 39. E 555550 P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradnak trus Page #124 -------------------------------------------------------------------------- ________________ T - OKHOBABN8RINewधीजयशेखरसरिविरचितं श्रीनलवमयन्तीचरित्रम HarAsahasahasangrandsaina / सप्रियेण नलेनाथ, नेमाते पितरौ मुदा // "प्रीताभ्यामभ्यनंघेतां, तौ च ताभ्यां प्रियाशिवा // 106 // अन्यय :- अथ सप्रियेण नलेन मुदा पितरौ नेमाते। प्रीताभ्यां ताभ्यां प्रियाशिषा तो अभ्यनन्धेताम् // 10 // विवरणम् :- अथ प्रियया सहित: सप्रिय: तेन सप्रियेण पत्नीसहितेव, नलेन मुदा हर्षेण माता च पिता च पितरौ नेमाते अनम्येताम्। प्रीताभ्यां आनन्दिताभ्यां ताभ्यां मातापितृभ्यां प्रिया चासौ आशीश्च प्रियाशी: तया प्रियाशिषा प्रियेण आशीवदिनच तो वधूवरौ अभ्यनन्घेताम् // 106 // सरलार्थ :- अथ पत्नीयुक्तेन नलेन हर्षेण पितरौ प्राणम्येताम् प्रीताभ्यां पातापितृभ्यां च नलदमयन्त्यौ अभ्यनन्येताम् / / 106 // ગુજરાતી:- પછી પ્રિયા સહિત નલરાજાએ હર્ષથી માતાપિતાને નમસ્કાર કર્યા, અને આનંદ પામેલાતે માતાપિતાએ તેઓ બન્નેને શુભ આશિષ આપ્યા./૧૦૬ हिन्दी :- . फिर प्रियासहित नलराजा ने हर्ष से मातापिता को प्रणाम किया, और आनंदित हुए मातापिता ने उन दोनों को शुभ आशीर्वाद देकर हर्षित किया // 106|| . .. मराठी :- नंतर प्रिये सह नलराजाने आनंदाने आईवडिलांना नमस्कार केला आणि आनंदित झालेल्या आईवडिलांनी त्या दोघांना शुभाशीर्वाद देऊन आनेद प्रकट केला. // 106 / / ... English - Then along witih his love, Damyanti, he entered the city and happily bowed down to his parents and seeing them in proper health and gaiety, he was at utmost bliss. EEEEEEEEEEEEEEEEEEF Page #125 -------------------------------------------------------------------------- ________________ Needseasesaxsesveeds श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARASIRECTORSeasesease SteeIEEEEEE ललो जायापती तौ च, तत्रानंदवशंवदौ॥ कदाचिज्नलकेलीभि * रन्वभूतां परं सुखं // 107 // . अन्यय:- तत:तौ जायापती कदाचित् तत्र आनन्दवशंवदौ जलकेलीभिः परं सुखम् अन्वभूताम्॥१०७॥ विवरणम् :- ततः तदनन्तरं तौ जाया च पतिश्च जायापती जम्पती दम्पती कदाचित् तत्र आनन्देन वशं वदत: इति आनन्दवशंवदौ, जले केल्य: जलकेल्य: ताभि: जलकेलीभि: वारिक्रीडाभिः परं सुखं अन्वभूताम्॥१०७॥ सरलार्य :- ततः तौ च दम्पती नलदमवन्त्यो कदाचित् तत्र हर्षेण वारिक्रीडाभिः परं सुरवम् अन्वभूताम् // 107 // ને ગુજરાતી:- પછીતે બન્ને પતિ-પત્ની જલક્રીડા આદિથી પરમ સુખનો અનુભવ લેવા લાગ્યા. 10 हिन्दी :- फिर उसके बाद ये दोनो पति-पत्नी किसी समय वहाँ आनंदित हो कर जलक्रीडाद्वारा परमसुख का अनुभव लेने लगे // 107 // मराठी:- नंतर ते दोघे पति-पत्नी, नल-दमयन्ती केव्हां केव्हां जलक्रीडा करून परमसुख अनुभवू लागले. // 107 / / English - Then both husband and wife for some-time with utmost happiness played in the swimming pool. दोलांदोलनलीलाभिः, कदाचन चिखेलतुः॥ दमयंत्या: स्फुरद्रत्न * कुंडले इव कर्णगे॥१०८॥ अन्वय :- कदाचन दमयन्त्याः कर्णगे स्फुरद्रत्नकुण्डले इव दोलान्दोलनलीलाभि: चिखेलतुः॥१०॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #126 -------------------------------------------------------------------------- ________________ HREPPERSPIRRORDPRASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saareedasTRIBaavedase करदन लालाभिः समुद्रत विवरणम :- कदाचन दमयन्त्याः काँगच्छतः इति कर्णगे। स्फुरन्ति रत्नानि ययोः ते स्फुरद्रले। स्फुरद्रत्ने च ते कुण्डले च। स्फरदरत्नकुण्डले इव दोलया आन्दोलनानि दोलान्दोलनानि दोलान्योलनानां लीला: दोलान्दोलनलीला: ताभिः दोलन्दोलनलीलाभि: दोलान्दोलनक्रीडाभिः / चिखेलतुः अखेलताम् // 10 // सरलार्थ :- कदाचन दमयन्त्याः कर्णो स्फुरद्रत्नकुण्डले इव दोलान्दोलनक्रीडाभिः अवेलताम् / / 108 // ગજરાતી:- (૧ળી) કોઇ વખતે દમયંતીના કણમાં રહેલાં ચળકતાં રત્નોવાળાં કુંડળોની પેઠે, તેઓ બન્ને હીંચોળામાં ઝુલવાની લીલા વડે ક્રીડા કરવા લાગ્યા. I108 हिन्दी.. (फिर) किसी समय दमयंती के कानों में स्थित चमकते हुए रत्नोवाले कुंडल के समान वे दम्पती झुले पर झुलने की लीला द्वारा क्रीडा करने लगे // 108 // मराठी.. केव्हां केव्हां ते दोघेही दमयन्तीच्या कानात तेजस्वी रत्नांची कुंडले जसे हेलकावे घेऊन क्रीडा करतात. त्याप्रमाणे ओके घेऊन क्रीडा करीत असत. // 108 / / English - Then just as the shining diamond ear-rings in the ears of Damyanti, they both togethers started swinging on the swing. 卐yyyyy परस्परविभूषार्थ, स्पर्धया तौ जुगुंफतुः॥ कदाचित्पुष्पशृंगारं, तद्ज्ञावारामिकाविव // 10 // .. कदाचित तौ स्पर्धया परस्परविभूषार्थ तद्ज्ञौआरामिको इव पुष्पशृङ्गरं जुगुम्फतुः॥१०९॥ .. कदाचित तौ दम्पती जाया च पतिश्च, स्पर्धया परस्परस्य विभूषा परस्परविभूषा-परस्परविभूषायै इदं अन्योन्यम्। अलङ्कत विभूषयितुं इत्यर्थः तद् जानीत: इति तज्ज्ञौ निष्णातौ आरामिको उद्यानपालको श्व पुष्पाणां शृणारं पुष्पशृङ्गारं पुष्पमालादिकं विभूषणं जुगुम्फतु: जग्रन्थतुः॥१०॥ Page #127 -------------------------------------------------------------------------- ________________ PRASHTRaousewidesprasada श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Waraupadavardaspaduvansasurvey सरलार्थ :- कदाचित् तौ दम्पती स्पर्पया परस्परं विभूषयितुं निष्णाती उवानपालको इव पुष्पशृङ्गारं जवन्धतुः / / 109 / / ગુજરાતી :- કોઈ વખતે તેઓ બન્ને સ્પર્ધાથી, એકબીજાને શોભાવવા માટે, ને કળાના જાણકાર શાલીની પેઠે પુણોનો શણગાર मुंबतात.[२०४॥ हिन्दी :- कभी वे दोनो स्पर्धा से, एकदूसरों को सुशोभित करने के लिए, कला के जानकार माली के समान पुष्पमाला फूल गूंथते थे // 10 // मराठी :- . कपी कपी ते दोघे स्पने, एकमेकांना शोभविण्यासाठी, जाणकार असलेल्या माळ्या प्रमाणे अनेक प्रकारचे फुलांचे शृंगार (अलंकार) गुंफित होते. // 109|| English - Then they would sometimes have a competition to decorate eachother just as a professional gardener threads up the flowers. 55555555555555態 अदीव्यतां कदाप्यौः , पणीकृत्य च कौतुकं॥ कदाचिच्चक्रतुः काव्य-दिव्यैरन्योन्यवर्णनं // 11 // अन्वय :. कदा अपि पणीकृत्य अक्षैः कौतुकम् अदीव्यतां कदाचित् दिव्यैः काव्यैः अन्योन्यवर्णनं चक्रतुः॥११०॥ विवरणम् :- कदा अपि अपणं पणं कृत्वा पणीकृत्य शपथीकृत्य / अझैः पाशै: कोतुकम् अदीव्यतां अक्रीडताम् / कदाचित् दिव्यैः मनोहरैः काव्यैः अन्योन्यस्य परस्परस्य वर्णनं अन्योन्यवर्णनं चक्रतुः अकुरुताम् // 11 // सरलार्य :- कदा अपि शपथीकृत्य पाशै: कौतुकम् अक्रीहतां कदाचिद दिव्यैः काव्यैः परस्परस्य वर्णनं अकुरुताम् / / 110 / / ગુજરાતી અર્થ:- (૧ળી) કોઈ વખત તેઓ બન્ને (પરસ્પર) કૌતુકપૂર્વક પાસાઓ વડે જુગાર રમતા હતા, તથા કોઇક વાર મનોહર કાવ્યોની રચના વડે એકબીજનું વર્ણન કરતા હતા. 110 Page #128 -------------------------------------------------------------------------- ________________ Extensaveragenesis श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRVARIANTARRAIPRASARAMATA ॐ हिन्दी :- (फिर) किसी समय वे दोनो (परस्पर) शर्त लगाकर कौतुकपूर्वक पासोंसे द्यूत (जुआ) खेलते थे तो फिर किसी समय मनोहर काव्यों की रचना से एकदूसरे का वर्णन करते थे॥११०॥ मराठी:- (नंतर) ते दोघे केव्हा केव्हा परस्पर शर्यत लावून कौतुकाने यत खेळत होते, तर कधी कधी मनोहर काव्यांची रचना करून परस्परांचे वर्णन करीत होते. // 11 // English - Then for sometime they had a competion on playing the game of dice and played it with great suprise and curiousity. Then they would compose beautiful poetries on each other. कदाचिच्चारुचारीकमेकांते शस्तहस्तकं॥ अनर्तयन्नलो भैमी, स्वयं वाद्यानि वादयन् // 11 // अन्वय :- कदाचित् नल: एकान्ते स्वयं वाधानि वादयन् चारुचारीकं शस्तहस्तकं नृत्यं भैमीम् अनर्तयत् // 11 // विवरणम् :- कदाचित् नल: एकान्ते रहसि स्वयं वाघानि आतोधानि वादयन् चारु: सुन्दरा। चारी गति: यस्मिन् तत् चारुचारीकं मनोहरगतिकं, शस्त: प्रशस्त: हस्तक: हस्तस्य हावभाव: यस्मिन् तत् शस्तहस्तकं प्रशस्तहस्तहावभावयुक्तं नृत्यं भीमस्य अपत्यं स्त्री भैमी तां भैमी दमयन्तीम् अनर्तयत् / भैम्या मनोहरगतिकं प्रशस्तहावभावयुक्तं नृत्यमकारयत् // 14 // सरलार्थ :- कदाचित् नल: एकान्ते सुन्दरगतिकं प्रशस्तहावभावयुक्तं नृत्यं दमयन्तीम् अनर्तयत् / / 111 // Sત્ર ગુજરાતી :- કોઈ વખતે નવરા એકાંતમાં પોતે વાંજિત્રો વગાડતો અને મનોહર ચાલવાળું તથા ઉત્તમ પ્રકારના હાથોના હાવભાવવાળું નૃત્ય દમયંતીને કરાવતો હતો. 111 हिन्दी :- किसी समय नलराजा एकांतमे स्वयं वाद्य बजाते थे और उत्तम प्रकार के हाथो के हावभाव द्वारा दमयंती से नृत्य कराते थे // 111 // SEEEEEEEEEE Page #129 -------------------------------------------------------------------------- ________________ Om SRPANTRASANSARAHASRARS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARASARASHIRAHARASARASHTRA गान मराठी :- कपी कपी नलराजा एकांतात स्वत: वाये वाजवीत दमयंतीकडून उत्तम प्रकारचे, हाताचे हावभाव असलेले नृत्य करवीत असे. // 111 // English :- Then when they were alone, he would play an instrument (organ) and he would also make her dance by twitching her body with a jerk and proper expressions. एवं नवनवैलीला-यितैर्नित्यावियोगिनौ। तावतिक्रामतां कालं, कियंतमपि दम्पती॥११२॥ अन्यय:- एवं तौ धम्पती नवनवैलीलायितैः नित्यावियोगिनौ कियन्तम् अपि कालं अतिक्रामताम् // 112 // विवरणम:- एवं तौ दम्पती नलदमयन्त्यौ नवानि च तानि नवानि च नवनवानि तै: नवनवैः लीलायितैः क्रीडाचरितैःन वियोग: अवियोग: नित्यं अवियोग: ययोः अस्ति इति नित्यावियोगिनौ कदापि परस्परं न त्यजन्तौ तौ कियन्तं कालं समयं अतिक्रामताम् // 11 // सरलार्थ :- एवं तौ दम्पती नलदमयन्त्यो नवनवै: क्रीडाचरितैः कदापि अन्योन्यं न त्वजन्ती किवन्तं कालम् अतिक्रामताम्॥११२॥ ગજરાતી :- એ રીતે તે બન્ને સ્ત્રીભતરિ નવી નવી કીડાઓ વડે વિયોગરહિત કેટલોક સમય વ્યતીત કર્યો.૧૧૨ हिन्दी :- इस प्रकार उन दोनो ने नयी नयी क्रीडाओं द्वारा वियोगरहित होकर कुछ समय व्यतीत किया // 112 // मराठी:- याप्रकारे ते दोघे पतिपत्नी एकमेकांचा विरह होऊ न देता नव्या नव्या क्रीडा करून काही काळ घालवीत होते.॥११२|| English :- In this way they both without being separated from each other played different types of games for a long time during their leisure time. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #130 -------------------------------------------------------------------------- ________________ SROSwasandasseduseoun श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 808088TRUSSIAngrej वाचीत भूपति निबरच यौवराज्येषयमग्रहीत ENDENSEEEEEEEEEEEET भूपतिर्निषधोऽन्येषुः, स्वराज्येऽतिष्ठिपन्नलं॥ कूबरं यौवराज्ये च, संयम स्वयमग्रहीत् // 113 // अन्वय :- अन्येषुः भूपति: निषध: स्वराज्ये नलम् कूबरंच यौवराज्ये अतिष्ठिपत् / स्वयं संयमम् अग्रहीत् // 113 // विवरणम् :- अन्येषुः एकस्मिन् दिने भुव: पति:भूपति: निषध: स्वस्य राज्यं स्वराज्यं तस्मिन् स्वराज्ये निजसिंहासनेनलम् अतिष्ठिपत् अस्थापयत्, कूबरंच युवा चासौ राजा च युवराजः / युवराजस्यकर्म यौवराज्यं, तस्मिन् यौवराज्ये अस्थापयत् स्वयंच संयम दीक्षाम् अग्रहीत् जग्राह॥११३॥ सरलार्थ :- एकस्मिन् दिवसे भूपति: निषधः स्वराज्ये नलम्, बरंच यौवराज्ये अस्थापयत् स्वयं दीक्षां स्वीचकार / / 11 / / ગુજરાતી:- પછી એક દિવસે નિષધરાજાએ નલકુમારને પોતાની રાજ્યગાદી પર બેસાડ્યો, અને ફૂબરને યુવરાજની પદવી આપી, તથા પોતે દીક્ષા લીધી.૧૧૩ हिन्दी :- फिर एक दिन निषधराजाने नलकुमार को अपनी राजगद्दी पर बिठाया और कूबर को युवराज की पदवी पर स्थापित किया तथा स्वयंने दीक्षा ली। // 113|| मराठी:- नंतर एके दिवशी निषषराजाने नलकुमाराला स्वत:च्या राजगादीवर बसविले आणि बरला युवराजाच्या पदवीवर स्थापन केले आणि त्यांनी स्वत: दीक्षा घेतली. // 113|| English - Then one day the king of Nishad, crowned Nal as king and Kubar as a prince and he himself renounced the world and became a priest. नलोऽनल इवासह-प्रताप: परिपंथिभिः॥ पालयामास तद्राज्यं, प्रजालोचनचंद्रमाः॥११॥ अन्वय:- अनल: इव परिपन्थिभिः असह्यप्रताप: प्रजालोचनचन्द्रमा: नल: तद्राज्यं पालयामास // 11 // विवरणम् :- अनल: अनिःश्व परिपन्थिभिःशत्रुभिः विराधिभि: सोढुं शक्य: सद्यःनिसह्यः असह्यः। असह्यः प्रताप:प्रकर्षेण ताप: पराक्रमः च यस्य सः असत्यप्रताप: असहापराक्रमः प्रजानां लोचनानि प्रजालोचनानि प्रजालोचनेभ्य: चन्द्रमाः इव प्रजालोचनचन्द्रमा: प्रजालोचनानन्ददायक: नल: तद्राज्यं पालयामास ररक्ष // 11 // P.P.AC.GunratnasuriM.S. ra5555555 Page #131 -------------------------------------------------------------------------- ________________ BROOGHARETARImranduadav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Socusedusandassadseneurs सरलार्थ :- अग्निः इव विद्वेषिभिः असमपराक्रमः प्रजालोचनानन्ददायक: नल: राज्यं अरक्षत् // 11 // ગુજરાતી :- શત્રુઓ જેનો અગ્નિ જેવો પ્રતાપ સહી શકતા નથી, તથા પ્રજનાં ચક્ષુઓને (આનંદ આપવામાં) ચંદ્રમા સરખો, એવો નલરાજા તે રાજ્યને પાળવા લાગ્યો. 114 हिन्दी :- अग्नि की तरह शत्रुओं द्वारा जिस का प्रताप सहन न होता था, और प्रजा के चक्षुओं को (आनंद देने मे) चंद्रमा जैसा नलराजा उस राज्य का पालन करने लगा। // 114 // मराठी :- ज्याप्रमाणे अग्नीचा ताप सहन करवत नाही. त्याप्रमाणे ज्याचा पराक्रम शत्र सहन करू शकत नव्हते व जो प्रजेच्या डोळ्यांना चन्द्राप्रमाणे आनंद देत होता. तो नलराजा त्या राज्याचे रक्षण करू लागला. // 114|| English:- The neighbouring enemy kings took king Nal as a fire (blazing sun) thinking that if they put their hand in it, it would turn into ash. But for the subjects of the kingdom, King Nal was like the moon, soft and kind-hearted and pleasant to be looked at. SEEEEEEEEEEEEEEEE विक्पतीनपिवण. मन्यते स्म तणाय यः॥ वीरंमन्येन तेनापि, नालं नालंधि शासनं // 115 // . अन्यय :- य दर्पण दिक्पतीन् अपि तृणाय मन्यते स्म। वीरंमन्येन तेन अपि नालं शासनं न अलचि // 115 // विवरणम :- यः गृप: दर्पण आईकारेण अपि विशां पतय: विपतयः तान् विपतीन् इन्द्रादिदिक्पालान् अपि तृणाय तृणवत तुच्छान् मन्यते स्म अमन्यत / तेन आत्मानं वीरं मन्यतेऽसौ वीरंमन्यः तेन वीरमन्येन वीरमानिना नृपेण अपि नलस्य इदं नालं नलराजसम्बन्धि शासनं राज्यं न अलधिन अलभ्यत॥११॥ P.P.AC.GunratnasuriM.S. Page #132 -------------------------------------------------------------------------- ________________ olleaguRISASTEResease श्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीयरिणाम shastersheshanta सरलार्थ :- यः दर्पण दिक्पालान् अपि तुच्छान अमन्यत तेन वीरमानिना नृपेण अपि नलराजस्य शासनं न अलपवत // 11 // ગુજરાતી :- જે રાજ (પોતાના) અભિમાનથી દિશાઓના સ્વામીઓને પણ તૃણસમાન માનતો હતો એવા પોતાને શુરવીર માનતા તે રાજાએ પણ આ નલરાજાની આજ્ઞાનું ઉલ્લંઘન કર્યું નહીં. I115 हिन्दी :- जो राजा (अपने) अभिमान से दिशाओं के स्वामीओको भी तृणसमान मानता था ऐसा स्वयं को शूरवीर समझनेवाले उस राजाने भी नलराजा की आज्ञा का उल्लंघन नही किया||११५॥ मराठी :- जो राजा गर्वाने दिक्पालांनासुद्धा तुच्छ समजत असे. त्या स्वत:ला वीर समजणाऱ्या राजाने सुखा नलराजाच्या आज्ञेचे कधीही उल्लंघन केले नाही. // 115|| English :- Even the Kings who, because of their pride used to consider the other kings in all directions, not worth even of a blade of grass and consider themselves brave and couragous, used to not make a wiff in front of King Nal's command. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 अपरेधुरमात्यादीन्, कुलवृध्दान् पप्रच्छ सः॥ . किं तातोपार्जितामेव, शास्म्यहं क्ष्मामुताधिकां // 116 // अन्वय :- अपरेघु: स: अमात्यादीन् कुलवृद्धान् पप्रच्छ किम् अहं तातोर्पाजिताम् एव भूमि शास्मि * उत अधिकां भूमि शास्मि // 116 // विवरणम् :- अपरेधुः अन्यस्मिन् दिने स: नल: अमात्या: आदौ येषां ते अमात्यादयः तान् अमात्यादीन कुले वृद्धाः कुलवृक्षाः तान् कुलवृद्धान् पप्रच्छ अप्राक्षीत् -किम् अहं तातेन उपार्जिता तातोपार्जिता तां तातोपार्जिताम् एव भूमिंशास्मि / उत अथवा अधिकां भूमि शास्मि / इति // 116 // Page #133 -------------------------------------------------------------------------- ________________ N ARRERNATION श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् ARENAHATIHARIHARANARTMENT KC सरलार्य :- अन्यस्मिन् दिवसे स नलनृपः मन्यादीन कुलवृदान अपृच्छत् - किम् अहं तातोपार्जिताम् एव भूमि शास्मि / अथवा अधिकां भूमि शास्मि / इति / / 116 // ગુજરાતી:- એક દિવસે તેનલરાજાએ મંત્રીઆદિક કુલવૃદ્ધોને પૂછયું કે, હું છું પિતાજીએ ઉપાર્જન કરેલી પૃથ્વી જેટલું જ રાજ્ય કરું? કે તેથી અધિક પૃથ્વીનું રાજ્ય કરું?.૧૧દા न हिन्दी:- एक दिन नलराजाने मंत्री आदि कुलवृद्धों से पूछा कि, मैं क्या पिताजी द्वारा उपार्जित की हुई पृथ्वी पर ही राज्य करूं? कि उससे अधिक पृथ्वी का राज्य करूं? // 116 // / मराठी:- एके दिवशी नलराजाने मंत्रीआदिक कुलवृद्धांना विचारले की, काव मी वडिलांनी प्राप्त केलेल्या पृथ्वीवरच राज्य कसं की स्वत:च्या पराक्रमाने अधिक पृथ्वीवर राज्य कसं॥११६॥ e English :- One day King Nal asked his ministers and old, learned men of noble pedigree, If he should rule only this land which his father has obtained, or should he try to increase his power on other lands too. ऊचुस्ते भारतस्याचं, त्र्यंशोनं त्वत्पिताभुनक्॥ भवान् भुनक्त्वशेष तु, युक्तं पुत्रोऽधिकः पितुः॥११७॥ अन्यय :- ते ऊचु: त्वपिता त्र्यंशोनं भारतस्या अभुनक् / भवान् अशेषं भुनक्तु / पुत्रः पितुः अधिक: युक्तम् // 197 // विवरणम् :- ते अमात्यादयः कुलवृद्धा: ऊचुः अकथयन् अवोचन-तव पिता जनकः त्वपिता त्र्यंशेन उनं त्र्यंशोनं भरतस्य अर्धम् अभुनक अरक्षत् अशात् / भवान् न विद्यतेशेष: यस्य तद् अशेष सकलंधरता भुनक्तु शास्तु। पुत्र:पितः अधिकः इति युक्तं योग्यम् एव // 117 // सरलार्य :- ते अवदन् - त्वपिता घ्यंशोनं भरतस्य अर्थ अभुन भवान अशेष भरतार्थ भुनक्तु शास्तु / पुत्रः पितुः अधिकः / युक्तम् / / 117 // PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #134 -------------------------------------------------------------------------- ________________ REARSerseasrasenarsengers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANTRASARPRAVARTIARRHendarION24 Sice S ગુજરાતી :- (ત્યારે) તેઓએ કહ્યું કે, તમારા પિતાજીએ નૃતયાંશ ભાગથી ઓછા એવા અર્ધ ભરતક્ષેત્રનું રાજ્ય ભોગવ્યું છે, અને તમાં તે સંપૂર્ણપણે અધ ભરતક્ષેત્રનું રાજ્ય ભોગવશે? કેમકે પુત્રે પિતાથી અધિક થવું યોગ્ય છે. 117 हिन्दी :- (तब) उन्होने कहा कि, तुम्हारे पिताजीने तृतीयांश भाग से कम ऐसा अर्धभरत का राज्य किया है, और तुम उस संपूर्ण अर्ध भरतक्षेत्र पर राज्य करो? क्योंकि पुत्र को पिता से अधिक होना योग्य है॥११७॥ मराठी :- तेव्हा ते कुलवृद्ध म्हणाले- तुझे वडील एक तृतीयांश सोडून अर्यभरतक्षेत्रावर राज्य करीत होते. त् संपूर्ण अर्पभरतक्षेत्रावर राज्य कर. पित्यापेक्षा पुत्राने अधिक असणे योग्य आहे. // 117|| English :: At this, they replied that his father had ruled one third less of a half, of Bharat. So King Nal should take power over the one third part too, because a son should always be one step ahead of the father. E किंतु वे योजनशते, इतस्तक्षशिला पुरी॥ कदंब: पार्थिवस्तस्यां, स त्वदाज्ञां न मन्यते॥१९८॥ अन्वय :- किन्तु इत: वे योजनशते तक्षशिला पुरी अस्ति। तस्यां कदम्ब:पार्थिव: वर्तते / स: त्वदाशांन मन्यते // 19 // विवरणम् :- किन्तु इत:वे योजनशते तक्षशिला पुरी अस्ति तस्यां तक्षशिलायां कदम्ब: नाम पार्थिवः ईश्वर: पार्थिवः नृपः अस्ति।स कदम्ब: तव आज्ञा त्वदाज्ञा तांत्वदाज्ञांन मन्यते॥१८॥ सरलार्थ :- किन्तु इतः वे योजनशते तक्षशिला नगरी अस्ति / तस्यां कदम्बनृपः अस्ति स तव आज्ञा न मन्यते // 118 / / ગુજરાતી :-પરંતુ અહીંધી બસો યોજન દૂર તક્ષશિલા નામની નગરી છે, તેનગરીમાં કદંબનામે રાજા છે, તે રાજ આપની આશા PP.ACC मानतीनथी. // 118 // SERVE Page #135 -------------------------------------------------------------------------- ________________ ARTOSARussoRRRRRRRRIAGRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् weddessodeneurusodevergreer है.. लेकिन यहां से दोसी योजन दूर तक्षशिला नामक नगरी है, उस नगरी में कदंबनामक राजा है, वह राजा आपकी आज्ञा मानता नहीं // 118 // परंत येथन दोनशे योजन अतरावर तक्षाशला नावाची नगरी आहे, त्या नगरीत कदंब नावाचा राजा आहे. तो राजा तुमची आज्ञा मानीत नाही.॥११८॥ पाली.. 影呢听听听听听天下FFFFFF lich. But they continued that, from here, two hundred yojans (ie - 1600 miles), there was a king named Kadamb who ruled over the kingdom of Taxashila, who had not yet accepted his rule. यश: सुधांशी ते स्वामिन्, भरतार्धजयाब्धिजे॥ अहंयुरेक एवाय * माधत्ते लाञ्छनच्छविं॥११९॥ अन्यय:- हे स्वामिन् / भरतार्धजयाम्धिजे यश:सुधांशी अयम् एक एव अहंयुः लाञ्छनच्छविम आपत्ते // 11 // .. स्वामिन | भरतस्य अर्ध भरतार्धम् / भरतार्धस्य: जय: भरतार्घजयः। भरतार्घजयः एव अधि: भरतार्धजयाब्धिः / भरताजियाब्धे:जायते शतिभरतार्धजयाब्धिज: तस्मिन् भरतार्धजयाब्धिजे सुधा अंशषु यस्य सः सुधांश: चन्द्रायश: एव सधांशः यश:सघांशः, तस्मिन् यश:सुधांशौ। तव कीर्तिचन्द्रमसि अयं एक एव अहम् अस्य अस्ति इति अहंय: अहङ्कारी कदम्बनृप: लाञ्छनस्य छवि: लाञ्छनछवि: तां लाञ्छनछविम् कलकताम् आपत्ते कलङ्कः वर्तते // 119 // सरलार्य :- हे स्वामिन् ! त्वया व: भरतार्पस्य जयकृतः तस्माद उत्पन्ने यशश्चन्द्रे अवं अहङ्कारी कदम्बः एव कलङ्क वर्तते // 11 // ગજરાતી :- સ્વામી અર્ધભરતક્ષેત્રના વિજયરૂપી સમુદ્રમાંથી ઉત્પન્ન થયેલી એવા આપના યશરૂપી ચંદ્રની અંદર આ એક જ અહંકારી રાજ કલંક સમાન છે. 119 हिन्दी :- हे स्वामी! अर्धभरतक्षेत्रना विजयरुपी समुद्र से उत्पन्न हुए ऐसे आपके यशरुपी चंद्र के अंदर यह एक ही अहंकारी राजा कलंकरूप है॥११९॥ NGUA P.P.AC.Gunratnasuri M.S. Page #136 -------------------------------------------------------------------------- ________________ ARTgGRAPISABIRRBINASISAR श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीपरिश्रम SAMANARASAntasantaste जान मराठी :- हे स्वामी / अर्थभरतक्षेत्राच्या विजवरूपी समुद्रातून उत्पन्न झालेल्या आपल्या यशरूपी चन्द्रावर आता हा एकच अहंकारी कदंब राजा कलंक आहे. // 119 // English : The ministers addressing the king as a Swami, said to him that the country Nishad that is a part of Bharatschetra seems that it has come from a wide sea and you are a moon, which is brave and courageous. But this stubborn king Kadamb seems to be a stain on the moon to a otherwise spotless moon. उपेक्षितस्त्वयैवैष, व्याधिलेश इवोद्भवन् / संप्रत्युपचयं प्राप्तः, कृच्छ्रसाध्य इवाभवत् // 120 // अन्वय :- एष त्वया उपेक्षित: व्याधिलेश: शव उव्वन् सम्पति उपचयं प्राप्त: कृच्यसाध्य झ्व अभवत् // 120 // विवरणम् :- एषः कदम्बनृपः त्वया उपेक्षित: दुर्लक्षित: व्याघे: रोगस्य लेश: व्यापिलेश: इव उपवन सम्प्रति अधुना उपचयं वृद्धिं प्राप्तः कृच्छ्रेण कष्टेन साध्यः कृच्छसाध्य: इव अभवत्। यथा उपेक्षित: व्याधिः पुनरुयूय वृद्धिं प्राप्य कृच्छ्रसाध्य: भवति तथैव त्वया उपेक्षित: एष: कदम्बनृपः अधुना उपचयं प्राप्य कष्टसाध्य: सात: अस्ति॥१२०॥ सरलार्य :- एष त्वया उपेक्षित: रोगस्व लेश: इव उद्धवन अधुना वृद्धि प्राप्त: काहेन साप्यः अभवत् / / 120 / / ગજરાતી :- આપની ઉપેક્ષાને કારણે તે રાજા રોગની પેઠે વૃદ્ધિ પામીને હાલમાં બળવાન થઈ ગયો છે, અને તેથી તે જીતવો મુશ્કેલ भन्योछे.॥१२०॥ :- आपके द्वारा उपेक्षा करने से ही वह राजा रोग के समान वृद्धि पाकर अभी बलवान हो गया है, इसलिए वह अब मुश्किल से जीता जा सकेगा। / / 120 // Page #137 -------------------------------------------------------------------------- ________________ OROSPERITAGRANORASARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANORRHARASHTRA मराठी:- ज्याप्रमाणे घोडयाशा राहिलेल्या रोगाची उपेक्षा केली व त्याकडे दुर्लक्ष करून तो तसाच राह दिला तर कालांतराने वृदी पावून असाध्य होतो. त्याप्रमाणे आजपर्यंत त् उपेक्षा केलेला कदम्ब राजा आता वृदी पाद्न असाध्य झाला आहे. / / 120 // English :- If one neglects a disease for some time, the disease keeps on increasing. In the same way as they had neglected this king, so now he had grown into a polent and vehementious king. So the ministers continued saying, that it might be difficult to overpower this king of Taxashila. कृतंच भवता चेत- स्तं हंतुं निहतश्च सः॥ प्रभास्फोटेऽपि सूर्यस्य, तम: किं न विलीयते // 12 // अन्यय :- भवता तं हन्तुं चेत: कृतं चेत् स: निहत: एव सूर्यस्य प्रभास्फोटे अपि तमः किं न विलीयते॥१२॥ विवरणम् :- भवता तं कदम्बनृपं हन्तुं मारयितुं चेत: मन: कृतं चेत् स निहत एव मारित: एव / सूर्यस्य दिवाकरस्य प्रभाया: स्फोट: प्रभास्फोटः तस्मिन प्रभास्फोटे अरुणोदये अपि तम: अन्धकारः किंन विलीयते? यथा प्रभाते सर्यस्य प्रभोदये तमः तत्क्षणमेव विलीयते। तथा भवता तं हन्तुं मनसि कृते एव स निहतः एव // 12 // सरलार्य :- भवता तं हन्तुं मनसि कृते एव स निहतः भविष्यति / यथा स्वस्थ प्रभोदये तमः विनश्यति // 12 // ગુજરાતી :- વળી આપ જે તેને મારવાનું મનમાં લેશો, તો તે હણાયો જ સમજે, કેમકે અરુણોદય થતાં જ શું અંધકારનટ નથી यती? // 121 // हिन्दी:- यदि आप उसे मारने का निश्चय कर लेंगे तो वह पराभूत हो जायेगा क्योंकि सूर्य के उदय होने से ही क्या अंधकार अपने आप नष्ट नही हो जाता? // 121 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #138 -------------------------------------------------------------------------- ________________ PRETide vdediyaogresrksijagiri(श्रीनगग्यग्गारविचितं श्रीनलदमयन्तीचरित्रम Sudressagzeravzedwarriangarette मराठी :- जर तुम्ही त्याला मारण्याचा निश्चय केला तर तो मेला म्हणूनच समजा. कारण सूर्याचा उदय होताच काय अंधार आपोड नष्ट होत नाही? / / 121 // English:-So they added saying that, if King Nal decides to kill the king, then only he will be finished because only if the sun rises, the darkness can be anhilated. परं दूतमुखेनैष, पूर्व देवानुशिष्यते॥ संग्रामं या प्रणामं वा, स्वैरं पश्चात्करोतु सः॥१२२॥ . अन्यय :- परं हे देव / एष दूतमुखेन पूर्व अनुशिष्यते सनामं वा प्रणामं वा पश्चात् स: स्वैरं करोतु // 122 // विवरणम् :- परं हे देव / एष: नृप: दूत: एव मुखं दूतमुखं तेनदूतमुखेन सन्देशवाहकेन पूर्वम् प्रथमं अनुशिष्यते उपदिश्यते। देव / स्वया पूर्वमेष: कदम्बनृपः दूतमुखेनाऽनुशास्यः। तदनन्तरं स: कदम्बनृपः स्वैरं स्वेच्छया सामं युद्धं वा प्रणाम वा करोतु। विदधातु // 122 // सरलार्थ :- परं हे देव / एषः दूतमुखेन प्रथमं अनुशास्यः / ततः सः स्वैरं सङ्काम वा प्रणामं वा करोतु / / 12 / / ગુજરાતી :- પરંતુ તે સ્વામી પ્રથમ તો તેને દૂતના મુખથી શિખામણ આપી સમજાવવો, પછી સંગ્રામ કરે અથવા પ્રણામ કરે, તે માટે પોતાની ઈચ્છા મુજબ તેને વર્તવા દેવ.૧૨૨ાાં हिन्दी :- लेकिन हे स्वामी ! प्रथम तो आप उसे दूत द्वारा समझाने का प्रयास कीजिए, फिर युद्ध करता है या प्रणाम करता है। उसे अपनी इच्छा के अनुसार करने दीजिये! // 122 / / मराठी :- हे राजा! प्रथम दत पाठवून त्या कदंब राजाला समज या. त्यानंतर लढाई करायची की, शरण यायचे : हे त्यालाच ठर या. त्याच्यावर सोपवा.॥१२॥ English :- But, they continued saying that they should first send a messenger to him to explain to him verbally. Then we shall leave it to him to decide if they want a war or blessing from you. 飞听听听听听听听听听听听听听听听听听發 Page #139 -------------------------------------------------------------------------- ________________ eHOROLARIBINGadavaade श्रीजयशेवरसरिविरचितं श्रीनलदमयन्तीचरित्रम davonouryopdessagesandasands det E ESE 55 ततो राजा सपाहूय, दूतं वाग्मिनमुद्धतं // अनुशिष्य महाटोपं, नि:सृष्टार्थो विसृष्टवान् // 12 // अन्वय :- तत: नि: सृष्टार्थो, राजा वाग्मिनम् उद्धतं महाटोपं दूतं समाहूय अनुशिष्य विसृष्टवान् // 12 // विवरणम् :- तत: तदनन्तरं निःसृष्टः साधित: अर्थ: येन सः नि:सृष्टार्थः साधितकार्य: राजा वाग्मिनं वाचालं उद्धतं साहसिकं महाटोपं महाडम्बरं दूतं समाहूय आकार्य अनुशिष्य अवबोध्य विसृष्टवान् प्राहिणोत् // 123 // सरलार्थ :- ततः नि:सृष्टाः राजा नल: वाचालं उदतं महाटोपं तं समाकार्य अनुशिष्य विमुक्तवान् / / 123 // ગુજરાતી:- પછી કાર્ય સાધવામાં નિપૂણ એવા નલરાએ વાચાળ, ઉદ્ધત તથા મહા આડંબરવાલા (એક) દૂતને બોલાવી તેને શિખામણ આપીને (તે રાજા પાસે) મોકલ્યો. 123. हिन्दी:- फिर नलराजा ने जिसने अपना कार्य साधा है, एक वाचाल, उद्धत और महान आडंबरवाले (एक) दूतको बुलाकर और उसे शिक्षा देकर (उस राजाके पास) मेजा // 123|| मराठी :- नंतर ज्याने आपले कार्य सापले आहे अश्या नलराजाने वाचाळ, उबट आणि महान आडंबर असणान्या एका दृताला बोलावून आणि त्याला शिक्षण देऊन त्या राजाकडे पाठविले. // 12 // English :- So having decided on what he has to do, King Nal send a garrulous in (talkative) valiant and a glamourous messenger to the king after explaining to him what is to be said. दूतस्तक्षशिलांगत्वा, कदंबनपतिं ततः॥ एवं स्वस्वामिसंदिष्टं, सावष्टंभोऽनुशिष्टवान् // 124 // अन्वय :: तत: दूत: तक्षशिलां गत्वा कदम्बनृपतिं सावष्टम्भ: स्वस्वामिसंदिष्टम् अनुशिष्टवान् // 12 // P.P.AC.Gunratnasuri M.S. Page #140 -------------------------------------------------------------------------- ________________ arengestatesamesegusagesed श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचारित्राम SS S ASEASEASRAO विवरणम् :- तत: तदनन्तरं दुत: तक्षशिलांगत्वा कदम्बश्चासौनृणांपति:नपतिश्च कदम्बनृपतिःतं कदम्बनपतिम् अवष्टम्भेन आक्षेपेण सहसावष्टम्भ: स्वस्य स्वामी स्वस्वामी स्वस्वामिना सन्दिष्टं स्वस्वामिसन्दिष्टं अनुशिष्टवान् उपदिष्टवान् उक्तवान् // 124 // सरलार्य :- तदनन्तरं स दत: तक्षशिलां गत्वा कदम्बनृपतिं साक्षेपं स्वस्वामिनाऽभिहितं कधितवान् / / 124|| ગજરાતી:- પછી તે દત તક્ષશિલા નગરીમાં જઈને, તે કદંબરાજને આક્ષેપ સહિત નીચે મુજબ પોતાનો સ્વામીનો સંદેશો કહી સંભળાવા લાગ્યો.૧૨૪ हिन्दी :- फिर वह दूत तक्षशिला नगरी में जाकर, उस कदंबराजा को आरोप सहित निम्नानुसार अपने स्वामी का संदेश सुनाने लगा // 124 // मराठी :- नंतर तो दूत तक्षशिला नगरीत गेला व त्याने आरोपा सहीत खाली उतरून आपल्या स्वामीचा संदेश त्याला सांगितला.।।१२४॥ English - Then the messanger went to the city of Taxshila and after accusing the king, read out to him the message of king Nal. भो कदम्ब मम स्वामी, भरतार्धनरेश्वरः॥ त्वामाज्ञापयति प्रीतः, सप्रसाद: स्वयं नलः॥१२५॥ अन्वय :- भो कदम्बा भरतार्धनरेश्वर: मम स्वामी नल: प्रीत: सप्रसाद: स्वयं त्वाम् आज्ञापयति // 125 // विवरणम् :- भो कदम्ब | भरतस्याधं भरतार्धम् / नराणां मनुष्याणाम् ईश्वरः नरेश्वरः / भरतार्धस्य नरेश्वरः भरतार्धनरेश्वरः भरतार्धाधिपति: मम स्वामी नल: नृपः प्रीत: सन्तुष्टः प्रसादेन सह वर्ततेऽसौ सप्रसाद: प्रसन्नतया तव हितकाम: स्वयं त्वाम् आज्ञापयति आदिशति॥१२॥ FELESELFREEEEEEEEEEEEELERY Page #141 -------------------------------------------------------------------------- ________________ NEPARINEERINARSINHRDN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SREENSATTACTRESPOg सरलार्थ :- भो कदम्ब / भरतार्पनरेश्वरः मम स्वामी नलः प्रसन्नः तव हितं कर्तुकामः स्वयं त्वाम् आदिशति / / 12 / / ગુજરાતી :- કબરાજી અર્ધ ભરતખંડના અધિપતિ, એવા મારા સ્વામી નલરાજા પ્રેમપૂર્વક (તમારા પર) મહેરબાની રાહે પોતે तमोने ममापेछ,॥१२॥ हिन्दी :- हे कदंबराजा! अर्धभरत खंड के महाराजा, ऐसे मेरे स्वामी नलराजा प्रेमपूर्वक (तुम्हारे पर कृपा करके तुम्हे ऐसा आदेश देते हैं कि,॥१२५॥ मराठी :- हे कदंबराजा ! अर्यभरतखंडाचे अधिपती असे माझे स्वामी नलराजा प्रेमपूर्वक (तुमच्या) हितासाठी तुम्हाला असे फर्मावीत आहे की, // 12 // English :- The messanger greeting the king as Kadamray said to him that the king of the half of Bharat schetra, King Nal, speaker to you with the feeling of benevolence. आस्मदीयपदाम्भोज- रजस्तिलकितालकः॥ धृतास्मदाज्ञामुकुटः, क्षमाप! स्या अकुतोभयः॥१२६॥ अन्बय :- हे क्षमाप! अस्मदीयपदाम्भोज- रजस्तिलकितालक: धृतास्मदाज्ञामुकुट: अकुतोभय: स्याः॥१२६॥ विवरणम् :- मां पाति इति क्षमाप: तत्सम्बुद्धौ हे माप | भूप। अस्माकम् इमौ अस्मदीयौ च तौ पदौच अस्मदीयपदौ / अस्मदीयपदौ एव अम्भोजे, पदौ अम्भोजे इव वा अस्मदीयपदाम्भोजे / अस्मदीयपदाम्भोजयो: रजांसि अस्मदीयपदाम्भोजरजांसि। अस्मदीयपदाम्भोजरजोभिः तिलकित: अलक: ललाटं येन सः अस्मदीयपदाम्भोजरजस्तिलकितालकः। येन अस्माकं चरणरजसाभाले तिलक: कृतः अस्ति सः। अस्माकम् आज्ञा अस्मदाज्ञा। अस्मदाज्ञा एव मुकुट: अस्मदाज्ञामुकुटः धृतः अस्मदाज्ञा मुकुट: येन सःधृतास्मदाज्ञामुकुटः, अस्मदाज्ञारूपं मुकुट धारयित्वान विद्यते कुत: भयं यस्य सः अकुतोभयः निर्भय: स्याः। भवः // 126 // AAKAKKAFFEVE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #142 -------------------------------------------------------------------------- ________________ ORESProvendresenter श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHASURBARINEETINATongs 卐 सरलार्थ :- हे क्षमाप / अस्माकं चरणकमलरजसा भाले तिलकं कृत्वा अस्मदाज्ञामुकुट मस्तके पारवित्वा अकुतोभयः निर्भयः स्वाः પદે ગુજરાતી અર્થ:- હે રાજન! અમારા ચરણકમલની ૨જ વડે ભાલમાં તિલક કરેલા, તથા અમારી આજ્ઞારુપી મુકુટને ધારણ કરનારા मेरातमा (७३)निबनिर्भयपणे (23 ) // 12 // हिन्दी :- हे राजन् / हमारे चरणकमल की धूल द्वारा भाल में तिलक कर के, और हमारी आज्ञारुपी मुकुट को धारण करनेवाले तुम (अब) बिलकुल निर्भयता से (राज्य करो)।१२६।। मराती :- हे राजा। आमच्या चरणकमळाच्या पुळीने कपाळावर टिळा धारण कर व मस्तकावर आमच्या आज्ञेचा मुकुट धारण करून निर्भय हो.।।१२६॥ English - The messanger says that you can rule that land a by applying on your forehead the emblem from the dust of the fect which is a lotus and by placing the crown of King Nal's commands. नो चेत्सप्ताङ्गराज्यस्य, परिभ्रंशमवाप्स्यसि / / पर्यन्तं सुकृतस्येव, शीलभ्रष्टो माहामुनिः // 127 // अन्यय :- नो चेत् शीलभ्रष्टः महामुनिः सुकृतस्य पर्यन्तम् इव सप्ताङ्गराज्यस्य परिभ्रंशम् अवाप्स्यसि // 127 // AAPER विवरणम् :- नो चेत् त्वं तथा नकुरुषे चेत् शीलात् भ्रष्टःशीलभ्रष्ट: महान्चासौ मुनिश्च महामुनिः शोभनं कृतं सुकृतं, तस्य सुकृतस्य पुण्यस्य पर्यन्तम् नाशम् आप्नोति / यथा शीलभ्रष्टः महामुनिः सुकृतं नाशयति / तथा सप्त अङ्गानि यस्य तद् सप्ताङ्गम् / सप्ताङ्गं च तद् राज्यं च सप्ताङ्गराज्यं, तस्य सप्ताङ्गराज्यस्य परिभ्रंशं नाशम् अवाप्यसि प्राप्स्यसि / तव सप्ताङ्गं राज्यं विनश्यति / इत्यर्थः॥१२७॥ सरलार्य :- न चेत् शीलभ्रष्टः महामुनिः यथा सुकृतस्थ पर्यन्तं प्राप्नोति तथैव त्वं सप्तामराज्यस्य परिभ्रंशम् अवास्यसि / / 127 // ગુજરાતી અર્થ:- અને તેમનહીં કરો તો, શીલવતથી ભ્રષ્ટ થયેલો મહામુનિ જેમ પુણ્યના અંતને (વિનાશને) પ્રાપ્ત થાય છે, તેમ તમો (તમારાં) સાતે અંગોવાળા રાજ્યના વિનાશને પ્રાપ્ત થશો.૧૨૭ Page #143 -------------------------------------------------------------------------- ________________ HIGHERAPrasandysode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् supadeaoBPOARRIAGeevan म हिन्दी :- * और यदि आप ऐसा करने से इन्कार करते हो तो जिस प्रकार शीलभ्रष्ट महामुनि के पुण्य का अंत (विनाश) होता है, उसी // प्रकार आप के सात अंगोवाला राज्य विनाश को प्राप्त होगा // 127 // मराठी :- जर तुम्ही असे केले नाही तर जसे शीलभ्रष्ट महामुनीचे पुण्य नाश पावते. तसे तुमचे सात अंगांनी परिपूर्ण असलेले राज्य नाश पावेल. // 127|| English - The messenger continues saying that if ever he doesn't take to this talk than his seven armed kingdom will be destroyed and ruined just as a priest who has become immodst and characterless, loses his initial mertable deeds and is ruined. किश्च ते हितधी तं, मां च स प्राहिणोन्नृपः। अज्ञातेनान्यथागत्य, संहतोऽभूचवानिह॥१२८॥ अन्यथ :- किश्च ते हितधी: स नृप: मां दूतं प्राहिणोत् / अन्यथा अशातेन इह आगत्य भवान् संहत: स्यात् // 128 // विवरणम् :- किंच ते तवाहिता धी: यस्य सः हितधी:हितकारिबुद्धिःचन पाति नृपः सः नलनृपः मां दूतं सन्देशवाहकं प्राहिणोत् प्रैषीता 卐 अन्यथा नो चेत् म ज्ञात: अज्ञात: तेन अज्ञातेन ह अस्यां नगर्याम् आगत्य भवान् संहतःहतः स्यात् / मम स्वामी तव .हितमेवाभिलषति। अत: स: मां तुभ्यं तत्वेन प्राहिणोत् / अन्यथा अज्ञातरूपेण इहागत्य तेन त्वं संघत: अभविष्यः। सरलार्थ :- किं च ते हितकारिबुदिः नलनृपः मां दूतं प्राहिणोत् / अन्यथा अज्ञातेन इह आगत्व भवान् हत: स्यात् / / 128 // ગુજરાતી :- ૧ળી તારા માટેની હિતબુદ્ધિવાળા નલરાજાએ મને દૂત તરીકે અહીં મોકલ્યો છે, નહીંતર અજાણતાએ આવીને તને ४ीबीपीxोत.॥१२८॥ हिन्दी :- फिर आप के हितैषी नलराजाने मुझे दूत बनाकर यहां भेजा है, नही तो सीधे यहां आकर आप को मार डाला होता। // 128 // मराठी:- माझा स्वामी नलराजा तुझे हितच इच्छित आहे. म्हणून त्याने मला तुझ्याकडे दूत म्हणून पाठविले. नाहीतर न कळत येथे येऊन त्याने तुला ठार मारले असते. // 128 // P.P.AC.GunratnasuriM.S. Page #144 -------------------------------------------------------------------------- ________________ OX3Ndodapedagogassonarsonas eftorustrarealfafarfarat efracturvattaferee Webasto Rassegnagogasson OF F English - The messenger adds that as king Nal is a well-wisher and a benefactor, he had send him as a message, or he would have without any menager, he would have arrived and finished him. तत: कदम्बोभाषिष्ट, सोपहासमवज्ञया। नलस्तृणविशेषोऽत्र, श्रुतोऽस्माभिर्न पुरुषः // 129 // अन्वय :- ततः कदम्ब: सोपहासम् अवज्ञया अभाषिष्ट / अत्र अस्माभि: नल: तृणविशेष: श्रुतः। पुरुषः न श्रुतः॥१२९॥ विवरणम् :- ततः तदनन्तरं कदम्ब: नृपः उपहासेन सह यथा स्यात् तथा सोपहासम् अवज्ञया तिरस्कारेण अभाषिष्ट अवादीत अत्र अस्मिन् नगरे अस्माभिः नल: तृणस्य विशेष: तृणविशेष: श्रुत: आकर्णितः।नल: नाम तृणविशेष: अस्ति इत्येवास्माभिः श्रुतमस्ति। किन्तु: नल: नाम पुरुषः न श्रुतः॥१२९॥ सरलार्थ :- तदनन्तरं कदम्ब: उपहासेन सतिरस्कारम् अवादीत् अस्माभिः अत्र नलः तृणविशेष: आकर्णितः / किन्तु पुरुषः न श्रुतः ગુજરાતી અર્થ :- પછી તે કદંબ રાજએ ઉપહાસ સહિત તિરસ્કાર કરીને (ત દૂતને) કહ્યું કે, નલ નામના ઘાસ વિશે અયોએ सनण्छ, परंतु (नखनामनो) 435 (अभास) inqiwi भायो नयी. // 12 // हिन्दी :- फिर उस कदंबराजाने उपहाससहित तिरस्कार से (उस दूत से) कहा कि, नल नामक कोई घास है, इतना ही तोयहाँ हमने सुना है, लेकिन (नल नामक) कोई पुरूष हमने अभी तक सुना नहीं // 129 / / मराठी :- नंतर कदंबराजा उपहासाने म्हणाला- आम्ही नल नावाचे गवत आहे. असे ऐकले आहे. पण नल नावाचा पुरुष काही आमच्या ऐकण्यात नाही. // 129|| English - Then king Kadam was angry with the message and told the messenger that, he only thought that Nal was the name of a type of grass and, he had never heard it as a name of a humanbeing. EELESELFLEEEEEEEET Page #145 -------------------------------------------------------------------------- ________________ ROGRAHARASHTRAHASRA श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् SARTANARTISTERSTINRITTEN तत्किं तृणमपि कापि? मन्यते पूज्यतेऽपि वा। प्रसीवत्यथवा छूते, बहुंधृष्टोऽसि कथ्यताम् // 130 // अन्वय :- हे दूता त्वं बहुपष्टोऽसि तत् कथ्यताम् किं तृणं लावापि मन्यते वा पूज्यते वा प्रसीदति वा बूते या॥१३०॥ विवरणम् :- हे दूतात्वं ब्रहुअतीव धृष्टः बहुपष्टः अतीव साहसिक: असि। तत् कथ्यताम् उच्यताम् / किं तृणं क्वापि केनापि मन्यते वा पूज्यते अश्यते। अथवा तृणं प्रसीदति प्रसन्न भवति वा बूते किमपि वक्ति किम् // 130 // सरलार्य :- हे दत। त्वं अतीव साहमिकः असि तत् कथ्यताम् किं तृणं यास: कापि केनाऽपि मन्यते वा अर्यते? किं तृणं कस्यचित् प्रसन्नं भवति? अथवा किमपि भाषते इति।। 13011 - ગુજરાતી અર્થ:-(વળીદૂત) તુ બહુ હોશિયાર છે, માટે કહે કે, ના નામનું ઘાસ બિના છે?કે પૂજાય છે? અથવા ઘાસ (1052) घा ? ? // 1300 . हिन्दी :- (फिर हे दूत) तू बहुत ही होशियार है, इसलिए बता कि, वैसा नल नाम का घास किधर माना जाता है? कि कहाँ पूजा जाता है? अथवा वह घास (किसी पर) कृपा करता है? कि बोलता है? // 130 // न मराठी :- . हे दताात् फारच हुशार आहेस. तर मग सांग-कोठेतरी गवतात मानमरातब दिला जातो कावा गवत कोणावर तरी प्रसन्न होते कावा वावत कपीतरी शैलते काय? / / 130 // 98 English :- Then the King describing the messenger as a brave man him saked him as to where did he come to know of the grass called or does he worship it? or on whom is this grass doing a favour to or whom is it speaking to? . वतोऽववत कुश्वतं ते. नल: सम्मान तणं न हि॥ यैर्नत: किन्तु बतात- तुणस्तान् रक्षति स्म सः॥१३॥ हा अन्वय :- दूतः अवदत् - ते कुश्रुतं बलः समाद तृणं न। किन्तु दन्तात्ततृणै: य: नत: तान् स: रक्षति स्म॥१३॥ AAKKAAKKAAKAKKAKE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #146 -------------------------------------------------------------------------- ________________ ARRORISTIArsee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IRCRACTEVTohreedesigg विवरणम् :- दूत: सन्देशवाहकः अवदत् उवाद अवादीत् - ते त्वया कुत्सितं च तद् श्रुतं च कुश्रुतम कुत्सितं श्रुतम् / नल: सम्राद वर्तते तृणं घास: न। किन्तु दन्तै: आत्तं गृहीतं दन्तात्तं तृणं यैः ते दन्तात्ततृणा: तै: दन्तात्ततृणै: गृहीतदन्ततृणै: यैः नृपैः अयं नल: नमस्कृत: तान् नृपान् स: नलनृपः रक्षति स्म / अरक्षत्।।१३१॥ पसरलार्थ :- दतः अवदत् / त्वया कुत्सितं श्रुतम् / नलः सम्राट् वर्तते तृणं न / किन्तु येः मुखे घासं पृत्वा नतः / तान् नपान् नलनपः रक्षति स्म / / 131 // ગુજરાતી અર્થ:- (ત્યારે) દૂત બોલ્યો કે, તારું સાંભળેલું જૂઠું છે, કેમકેનલ નામનો તો મહાન રાજા છે, ઘાસ નથી, પરંતુ દાંતોમાં તે દાસ રાખીને જે રાજાઓએ તેને નમસ્કાર કરેલા છે, તેઓનું તેણે રક્ષણ કર્યું છે. 131 हिन्दी :- (तब) दूत बोला कि, आप का सुना हुआ झुठा है, क्यों कि नल नामक तो महान राजा है, घास नही। लेकिन दांतो में घास रख कर जिन राजाओ ने नमस्कार किया है, उसकी उसने रक्षा की है // 131 // (तेव्हां) दत म्हणाला की, तू ऐकलेले खोटे आहे, कारण की नलनावाचा तर महान राजा आहे, गवत नाही, परंतु दातात गवत येऊन ज्या राजांनी त्याला नमस्कार केला त्यांचे त्याने रक्षण केले आहे. // 131 // SA English - At this the messenger replied that whatever King Kadam had heard was all false. And King Nal is a great King, not a types of grass, But, he added, the king who keeps grass in his mouth and bows down to King Nal, surely receives protection, from him. ततस्त्वयापि तद् भूप, बिभ्यता नलभूपतेः॥ अयं प्रसाघमाराध्यं, येन त्वमपि रक्ष्यसे।।१३२॥ अन्धय:- तद् हे भूप। तत: त्वया अपि नलभूपते: बिभ्यता अच्य प्रसाधं आराध्यं येन त्वम् अपि रक्ष्यसे // 132 // विवरणम् :- तद् तस्मात् कारणात् हे भूप | यत: नल: नतान् रक्षति तस्मात् त्वया अपि नलश्चासौ भुव: पति: भूपतिश्च नलभूपतिः तस्मात् नलभूपतेः, बिभ्यता भयं प्राप्नुवता अयं पूज्यं प्रसाधं आराध्यं आराधनीयं येन त्वम् अपि रक्ष्यसे। ततः त्वयाऽपि नलनृपात् भीत्वा स: अर्चनीयः, प्रसादनीय: आराधनीय: च // 132 // / मराठी: Page #147 -------------------------------------------------------------------------- ________________ ARMERSARANTERNATION श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShreseworsensussedusewaayaSINA ॐ सरलार्थ :- तस्मात्कारणात् हे भूप / त्वया अपि नलनृपात् भयं प्राप्नुवता अर्चनीयं प्रसादवितव्यं आराध्यं येन त्वम् अपि रक्ष्यसे // 132| છે ગજરાતી અર્થ:- માટે હે રાજન તારે પણ નલરાજાથી ડરીને તેની પૂજા કરવી, તેને ખુશ કરવા, તથા આરાધવાકે, જેથી તારું પણ રક્ષણ થઇ શકશે. 132aa हिन्दी.. इस लिए हे राजन्! आप को भी नलराजा से डर कर उसकी पूजा करनी चाहिए, उसे खुश करना चाहिए, और आराधना करनी चाहिए, कि जिस से आप का भी रक्षण हो सके // 132 // मराठी :- वासाठी हे राजा। तं पण नलराजाला घाबरून त्याची पूजा कर. त्याला खुश ठेव आणि त्याची आराधना कर. म्हणजे तो तुझे पण रक्षण करील. / / 132| English - So, the messenger tells the king that he should be frightened scaid of King Nal and worship him. keep him happy, so that he will stretch out his hand to protect him. तत: साटोपकोप: सन्, दूतमूचे कदम्बश॥ शेषराजपदे नीत:, किमरेऽहमपि त्वया // 133 // अन्वय:- तत: साटोपकोप: सन् कदम्बराद दूतम् ऊचे अरे! किं त्वया अहम् अपि शेषराजपदे नीतः॥१३॥ विवरणम् :- तत: तदनन्तरम् आटोपेन सह वर्ततेऽसौ साटोप:। साटोप: कोप: यस्य सः साटोपकोपः। साडम्बरक्रोध: सन् कदम्बराद दुतम् ऊचे अकथयत् अरे। किं त्वया अहम् अपि शेषाश्च तेराजानश्च शेषराजा:शेषराजानां पदं स्थानं शेषराजपदं तस्मिन् शेषराजपदे अवशिष्टनृपस्थाने नीतः। त्वं माम् अपि निर्बलं अमन्यथाः किम् // 13 // सरलार्य :- ततः साहम्बरकोपः सन् कदम्बराट् दतम् अवादीत् अरे / किं त्वया अहम् अपि शेषराजपदे नीतः शेषराजवत् निर्बलतां प्रापितः // 13 // Returnseerosse sses 123 warsawerssagrosswaravdhusavazstatusesi P.P.AC. Gunratnasuri M.S. Page #148 -------------------------------------------------------------------------- ________________ S Anasalestat e ristiane श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीष्णरित्र meanserteenterterstings ગુજરાતી અર્થ:-પછી કોધિત થયેલો કદંબ રાજદૂતને કહેવા લાગ્યો કે, અરે શું મને પણ તે બીજા રાજાઓની કક્ષામાં મૂક્યો? ' અર્થાત બીજ નબળા) રાજઓ જેવો અને ગણો? 133 हिन्दी :- फिर क्रोधित होता हुआ कदंबराजा दूत को कहने लगा कि, अरे। तू क्या मुझे भी दूसरे राजाओं की पदवी पर बिठाता है? याने दूसरे (शक्तिहीन) राजाओं जैसा मुझे समझता है? // 133 // मराठी :- नंतर अत्यंत क्रुख झालेला कदंबराजा दताला म्हणाला की, अरे / तु सुखा काय मला दुसन्या राजांसारखा दुर्बळ समजत आहेस? ||133 / / English :- These words of the messenger made the King blaze with rage and he asked the messenger whether he takes him to be other kings who are cowards and are dependent on King Nal for protection. So तोऽवादीन्ननु माप, शेषरागपदंकते॥ त्वं हि गोशमात्रं नः, शिशुमानभयङ्करः // 13 // अन्वय :- दूत: अवादीत् ननु हे क्षमाप शेषराजपनं ते छत्वं हिन: शिशुमात्र भयङ्कर: गोनशमात्रम् असि॥१३॥ विवरणम् :- दूत: सन्देशवाहक: अवादीत अवदत् - ननु हेक्ष्मां पाति इति माप: तत्सम्बुद्धौ हे माप ! नृप / शेष: राजा शेषराज: शेषनागः शेषराजस्य पदं स्थानं शेषराजपदम् / ते तव कृते व कुतः भवेत् / त्वं न: अस्मांक कृते शिशः एव शिशुमात्रं शिशुमात्राय श्रयङ्करोति इति शिशुवासभयङ्करः गोनशमात्रम् असि // 13 // सरलार्य :- दृतः अकववत् ननु हे क्षमाप / शेषनागपटं ते तव व कुतः भवेत् / त्वं हि अस्माकं कृते शिशुमात्रभवरः गोनशमात्रम् असि। ગુજરાતી અર્થ:- (મારે) દૂતે કહ્યું કે, હે રાજન! તને શેષરાજની (નાગોના અધિપતિ શેષનાગની) પદવી ક્યાંથી મળે? તું તો ખરેખર અશારે જન ફિક્ત બાળકોને ડરાવનારા અળસીયા સરખો છે. 134 ELEASESE SEYE SEEEEEEEEEEEEEE माह Page #149 -------------------------------------------------------------------------- ________________ ORITESHPARANASANTPSARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् veedeveerNewsARANTERVASNg हिन्दी :- (तब) दुतने कहा कि, हे राजन्! आपको शेषरान की (नागो के अधिपति शेषनाग की) पदवी कहाँ से मिलि? आप तो वास्तव में हमारे लिए सिर्फ बालक को डरानेवाले धुए के समान हो। // 134 // मराठी:- (तेव्हां)दत म्हणाला- तुला शेषनागाचे स्थान कोठुन मिळेल? आमच्या मतेत तर लहान मुलांना भीति उत्पन्न करणारा गांहळ आहेस. / / 134|| English :- At this the messenger answered that the King should not and never give himself the title of the Shesha serpent. He added that to them, he is just a mere earthworm. और LEELFLEASE FELEMEET इत्थे कदम्बो वक्रोक्त्या, जितोऽजल्पदुपैत्य सः॥ आयातस्य नलस्यात्र, दास्यामो वयमुत्तरम् // 135 // अन्वय :- इत्थं वक्रोक्या जित: स: कदम्ब: उपत्य अजल्पत्। अत्र आयातस्य नलस्य वयम् उत्तरं दास्यामः॥१३५॥ विवरणम् :- इत्थं वक्रा चासौ उक्ति: च वक्रोक्तिः तथा चक्रोक्त्या दूतेन जित: स: कदम्ब: दूतम् उपत्य समीपम् आगत्य अजल्पत् अवदत्-अत्र अस्यां नगर्याम् आयातस्य आगतस्य नलस्य वयम् उत्तरं दास्यामः // 13 // सरलार्थ :- इत्यं वक्रोत्या जित: मः कदम्ब ट्रतस्थ समीपम् आगत्य अवदत् / अत्र आगतस्य नलस्य वयम् उत्तरं दास्यामः / / 135|| ગુજરાતી અર્થ:- એ રીતે (ત દૂતના) વકવચનથી પરાજિત થયેલો તે કદંબરાજતે (દતની) પાસે આવી કહેવા લાગ્યો કે, જ્યારે તે અહીં આવશે, ત્યારે અમો તેને ઉત્તર આપીશું.૧૩પા हिन्दी :- इस प्रकार (उस दूत के) वक्र वचन से पराजित हुआ वह कदंबराजा (दत के) पास आकर कहने लगा कि, जब यहाँ नलराजा आयेंगे, तब हम उन्हें ही जवाब देंगे॥१३५॥ मराठी:- अशा रीतीने दताच्या वक्रवचनांनी पराजित झालेला तो कदंबराजा दता जवळ येऊन म्हणाला-जेव्हां नलराजा येथे .. 'येईल, तेव्हा मी त्यांना उत्तर देईन. / / 135|| / RPFFFFFFFFFFFFFFFFE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #150 -------------------------------------------------------------------------- ________________ ARNAGORNARSANCEBus@ouse श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् BAROBARABANARASRARIela English:- In this way after having heard the taunts and tortuous discourse of the messenger, the King was wild with anger and he came to the messenger and told him that he will give a reply to the query only when King Nal arrives there. ELEASESSESEARNE - प्रत्यागत्य ततो दूतः, कोशलाधिपते: पुरः॥ उक्तिप्रत्युक्तिकां सर्वा, तामावेदयति स्म सः॥१३६॥ म अन्वय :- तत: स: दूत: प्रत्यागत्य कोशलाधिपतेः पुर: तां सर्वाम् उक्तिप्रत्युक्तिका आवेदयति स्म // 136 // विवरणम् :- तत: तत्पश्चात् स: दूत: सन्देशवाहक: प्रत्यागत्य कोशलाया: अधिपति: कोशलाधिपति: तस्य कोशलाधिपते: पुरः अग्ने तां सर्वाम् उक्तिश्च प्रत्युक्तिश्च यस्यां सा उक्ति प्रत्युक्तिका ताम् उक्तिप्रत्युक्तिकां वचनप्रतिवचने, आवेदयति स्मन्यवेदयत् पसरलार्थ :- ततः सः दूतः प्रत्यागत्य कोशलाधिपतेः पुरः तां सर्वाम् उक्तिप्रत्युक्तिकां निवेदयति स्म / / 136 / / be ગુજરાતી અર્થ:-પછીતેદત પાછા આવીને કોશલાનગરીના અધિપતિ એવાનલરાજાની પાસે તે સઘળા પ્રશ્નોત્તરો કહી સંભળાવ્યા. // 13 // र हिन्दी :- फिर उस दूत ने वापस लोट कर कोशला नगरी के महाराज नलराजा के पास वह सब वृत्तांत कहकर सुनाया॥१३६।। मराठी :- . नंतर त्या दूताने परत येऊन कोशलाधिपति नलराजाजवळ तो सगळा प्रश्नोत्तरात्मक वृत्तांत ऐकविला. // 136 / / English :- Then the messenger, having returned back to Koshala, narrated the happenings in detail to King Nal. ततोऽभिषेणयामास, सर्वसैन्येन तं नलः॥ . हस्त्यश्वरथपादाति - कम्पिताशेषभूतलः // 137 // अन्वय :- तत:हस्त्यश्वरथपादातिकम्पिताशेषभूतल: नल: सर्वसैन्येन तम् अभिषेणयामास // 137 // 骗骗骗嗡嗡嗡明骗骗骗骗骗骗骗骗骗骗“敬 Page #151 -------------------------------------------------------------------------- ________________ Dome ARSASARASHTRAIRSANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sensureARANARAN29 विवरणम् :- ततः तदनन्तरं हस्तिनश्च अश्वाश्चरथाश्च पादातयश्च एतेषां समाहारः हस्त्यश्वरथपादातमा हस्त्यश्वरथपादातेन कम्पितं हस्त्यश्वरथपादातिकम्पितमा हस्त्यश्वरथपादातिकम्पितम् अशेष भूतलंयेनस: हस्त्यश्वरथपादातिकम्पिताऽशेषभूतल:नल: सर्वच तत् सैन्यं च सर्वसैन्यं तेन सर्वसैन्येन तम् अभिषेणयामास अतिचक्रामा।१३७॥ सरलार्य :- ततः हस्त्यश्वरथपादाति-चतुरङ्गसैन्येन अशेषभूतलं कम्पयन नलनृपः सर्वसैन्येन सह तम् अतिचक्राम / / 137|| છે કે ગુજરાતી અર્થ:- પછી હાથી, ઘોડા, રથ તથા પાયદળથી ધરતી કંપાવતા નલરાજાએ પોતાના) સર્વ સૈન્ય વડે તે કદંબરાજ પર भयो @. // 17 // र हिन्दी :- फिर हाथी, घोडा, रथ और पेदल से समस्त पृथ्वी का तल कंपित करनेवाले नलराजा ने (अपने) पूरे सैन्य के साथ उस - कदंबराजा पर आक्रमण किया॥१३७॥ मराठी:- नंतर हत्ती, घोडे, रव आणि पायदळ अशा चतुरंग सैन्याने सर्व पृथ्वीला कंपित करणाऱ्या नलराजाने आपल्या चतुरंग सैन्यासह कदंब राजावर आक्रमण केले. / / 137|| 29 English :- Then King Nal attacked King Kadam with elephants, horses, chariots and army on foot, which shook the ground when they ran. अथ राम इवामर्षान्नलस्तक्षशिलापुरी॥ लामिव कपिव्यूहैररुणन्निजसैनिकैः // 138 // र अन्वय :- अथ यथा राम: अमर्षात् कपिव्यूहै: लङ्काम् अरुणत् तथा नल: निजसैनिक: तक्षशिलापुरीम् अरुणत्॥१३८॥ विवरणम् :- अथ अनन्तरं यथा राम: दाशरथि: अमर्षात् क्रोधात् / कपीनांव्यूहा: समूहा: कपिव्यूहा: तैः कपिव्यूहै: कपिवृन्दैःलताम् अरुणत् / तथैव नल: अमर्षात् / निजस्य सैनिका: निजसैनिका: तैः निजसैनिक: स्वबलैः तक्षशिलापुरी नगरीम् अरुणता न्यरुणत्॥१३८॥ OxDowwesemsAppenses RSupe127 P.P.AC. Gunratnasuri M.S. dresponsengemesedTRO4 Jun Gun Aaradhak Trust Page #152 -------------------------------------------------------------------------- ________________ OwaisoHANIASISEASINARISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saodasenSINGERPRINTPSANNARENA सरलार्थ :- अध क्रोधात् यथा रामः कपिसम्है: लङ्काम् अरुणत् / तवैव नलः स्वसैनिकै: तक्षशिलानगरीम् अरुणत् / / 138 // ગજરાતી અર્થ :- પછી કોધથી રામચંદ્રજીએ વાનરોના સૈન્ય વડે જેમ લંકાને ઘેરી હતી, તેમ નલરાજાએ પોતાના સૈન્ય દ્વારા - તક્ષશિલા નગરીને ઘેરો ઘાલ્યો..૧૩૮. हिन्दी :- फिर क्रोध से रामचंद्रजी ने वानरो के सैन्यो से जैसे लंका को घेरा था, उसी प्रकार नलराजा ने अपने सैन्य से तक्षशिला नगरी को घेर लिया। // 138 // . . मराठी :- जंतर ज्याप्रमाणे प्रभु रामचंद्राने वानरांच्या सेनेने लंकेला वेढा दिला त्याप्रमाणे त्या नलराजाने आपल्या सैन्याकरदी तक्षशिला नगरीला वेढा दिला.||१३८॥ English :- Then as Ramchandra had surrounded Lanka with his army of monkeys with rage, in the same way, King nal surrounded Taxshila with his huge army. . दूतेनोचे कदम्बश्च, भवाद्यापि ममानतः॥ स्वप्रियाणामकालेऽपि, न वैधव्यचिकीर्यदि॥१३९॥ अन्वय:- तत: दूतेन कदम्ब: ऊघे यदि भवान् अकाले अपि स्वप्रियाणां वैधव्यचिकी:न, तर्हि अद्यापि मम आनत: भव // 139 // विवरणम् :- तत: नलदूतेन कदम्ब: ऊचे बभाये। यदि भवान् न काल: अकाल: तस्मिन् अकाले असमये एव, स्वस्य प्रिया: भार्याः स्वप्रिया: तासां स्वप्रियाणां निजपत्नीनां, विगत: धव, यासां ता: विधवा: विधवानां भाव: वैधव्या वैधव्यं कर्तुम् इच्छति इति वैधव्यचिकी; न अस्तिा तदा अधापि मम पुरत: आनत: नमः भव // 139 // सरलार्थ :- तत: नलदतेन कदम्ब बभाषे यदि असमये एव अकाले एव भवान् निजपत्नीनां वैषव्यं न चिकीर्षति तदा अयापि मम पुरतः नम्रः भव / / 139 / / ગુજરાતી અર્થ:- પછી તેનલરાજાએ) કદંબરાને દૂત મારફતે કહેવડાવ્યું કે, જે અકાલે પણ પોતાની રાણીઓને વિધવાપણું આપવાની મારી ઇચ્છા ન હોય તો હવે ૫ણ (આવીને) તું મને નમ. 139 听听听听听听听听听听%%%%% Page #153 -------------------------------------------------------------------------- ________________ SANSKRIPATHASARAVARTANTadश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ressage PP हिन्दी :- फिर (नलराजाने) कदंबराजा को दूत के साथ कहलवाया कि, जो अभी भी स्वयं की राणीओं को विधवा करने की तेरी इच्छा नही हो तो अभी भी तु मेरे सामने आकर झुक जा॥१३९॥ मराठी :- नंतर नलराजाने दतामार्फत कदंबराजाला संदेश पाठविला की, जर तुला अवेळीच आपल्या राण्यांना विधवा बनवावची . इच्छा नसेल तर त् अनसुदा माझ्यासमोर नमुन जा. मला शरण ये. // 139 / / English - Then King Nat send a message to king Kadam asking him that if he doesn't want to make his queens, widows, then he can still come and bow down. कदम्ब: स्माह किं बाल:, किमुन्मत्तो नलस्तव।। वेत्ति वैरिभुजङ्गोघ-गरुत्मन्तं न मामपि // 14 // अन्वय :- कदम्ब: आह स्म किं तव नल: बाल: अस्ति / उन्मत्तः अस्ति / येन वैरिभुजङ्गौघगरुत्मन्तं माम् अपि न वेत्ति // 14 // विवरणम् :- कदम्ब: आह ब्रवीति स्म- किं तव नल: बाल: मूर्ख: उन्मत्त: मदयुक्त: वा अस्तिा येन वैरिण:शत्रवः एव भुजङ्गा: सर्पाः वैरिभुजाः / वैरिभुजङ्गानाम् ओघ: समूहः वैरिभुजौघः। वैरिभुजङ्गौघस्य गरुतमान गरुडः तं वैरिभुजौघगरुवमन्तं माम् अपि “अहं वैरिभुजङ्गानां हन्ता गरुत्मान् गरुड: अस्मि" इति स:नवेत्ति किम् // 14 // सरलार्थ :- कदम्ब: ब्रवीति स्म - किं तव नल: मुख: उन्मत्तः वा अस्ति / येन अहं वैरिभुजाना हन्ता गरुहः अस्मि इति सः न वेत्ति . किम् / / 140 / / ગુજરાતી :- (મારે) કદંબરાજાએ (તે દૂતને કહ્યું કે, તારો મુર્ખ અને ઉન્મત્ત નલ, વેરીઓરૂપી સર્ષો વચ્ચે ગરુડ સરખા એવા મને शुं (Y) नथीभगतो? ||140 // हिन्दी :- (तब) कदंबराजाने (उस दूतसे) कहा कि, तेरा मूर्ख और उन्मत्त नल, दुश्मनों के समान सर्प के समूह के बीच गरुडसमान मुझे क्या (अभी तक) नही जानता? // 140 // Arresposarsawa Nareedevdesorsarysear 129 passesseursdasesasrae loan to P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #154 -------------------------------------------------------------------------- ________________ DONGERTAINManason श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NARENTINBORRISTIANSPIPEDIA Saathi मराठी :- तेव्हा कदंबराजा ताला म्हणाला- काय तुझा राजा नल मुर्ख आणि उन्मत्त आहे? की, जो मी शत्रुरूपी सापांना ठार मारणारा गरुड आहे. हे जाणत नाही? / / 140 / / English :- King Kadam send a mssage to King Nal that he was fanatic and was demented, who still did not understand that he and his army he was a large vulture who can devour them who are mere shakes to him, in no time at all. मन्त्रिणोऽपि न किं तस्य, सन्ति केऽपि विवेकिन:॥ अविमृष्टमिदं कुर्वन्, निषिद्धो नैषधिर्न यैः // 14 // अन्याय :- किं तस्य केऽपि विवेकिन: मन्त्रिण: अपि न सन्ति। यैः इदम् अविमृष्टं कुर्वन् नैषधि: न निषिद्धः॥१४॥ विवरणम् :- किं तस्य समीपे के अपि विवेकः येषाम् अस्ति इति विवेकिन: सदसद्विवेकशालिन: मन्त्रिण: सचिवा: अपिन सन्ति। यैः इदम् अविमृष्टम् अविचारितं कर्म कुर्वन् निषधस्य अपत्यं पुमान् नैषधिः, नल: न निषिद्धः न निवारितः। सरलार्थ :- किं तस्व केऽपि विवेकिनः सचिवा: अपि न सन्ति ? यैः इदम् अविचारितं कर्म कुर्वन् नल: न निषिदः / / ગુજરાતી :- શું તેની પાસે કોઈ એવા વિવેકી મંત્રીઓ પણ નથી કે જેઓએ નલરાજાને આવું વગરવિચાર્યું કાર્ય કરતાં અટકાવ્યો नलि? // 141 // हिन्दी:. क्या उस के पास ऐसा कोई भी विवेकी मंत्री नही, जो नलराजा को ऐसा अविचारी कार्य करने से रोक सके? // 14 // मराठी :- काय त्याच्याजवळ एकही असा विवेकी मंत्री नाही, जो नलराजाला असे अविवेकी कार्य करण्यापासून परावृत्त करू शकतो? ||141 // English:- He asked if King Nal had no brillant ministers to advise him from taking such an implicit and tyrannical decision.. 卐FFERSE E FORE Page #155 -------------------------------------------------------------------------- ________________ AKOSHIANRARINAASANSATIRSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् seaseseseamSUBSursuesdee हुँ विज्ञातं स निर्विण्णो, नैषधिर्जीविताद् ध्रुवं / तहत व्रज सद्योऽहमेताऽस्मिरणलम्पटः // 142 // अन्धक्ष:- हविज्ञातम्। सः नैषधि: जीविताद् ध्रुवं निर्विण्णः। तद् दूत ! व्रज। अहं सध: रणलम्पट: एतास्मि // 14 // - विवरणम् :- हुं विज्ञातम् / बुद्धम् / स: निषधस्य अपत्यं पुमान् नैषधि: नलनृपः जीविताद् जीवनात् ध्रुवं निश्चितं निर्विण्ण: खिन्न: विषण्णः अस्ति। इति प्रतीयते / तद् तेन कारणेन हे दूत | सन्देशवाहक/ त्वं ब्रज गच्छ। अहं सधः शीघ्रं झटिति रणे - लम्पट: रणलम्पट: रणानुरागी युद्धं कर्तुम् एतास्मि आगन्तास्मि // 142 // सरलार्य :- हंज्ञातम्। सः नलनृपः जीवनात् निश्चितं खिन्नः ! तेन कारणेन हे दत! त्वं गच्छ। अहं शीघ्रं रणानुरागी आगन्तास्मि॥ ગજરાતી :- અરે! હવે મને ખબર પડી કે, તે નલરાજ ખરેખર (પોતે) જીવનથી કંટાળી ગયો લાગે છે. માટે હે દતાતું જ અને યુદ્ધથી એવો હું હમણાં જ લડવા માટે તૈયાર થઈને આવું છું ૧૪રા हिन्दी :- अरे! अब मुझे पता चला कि, वह नलराजा सचमुच अपने जीवन से त्रस्त लगता है। हे दूत | जाओ, युद्धप्रेमी ऐसा मैं अभी युद्ध करने के लिए तैयार होकर आता हूं // 142 // मराठी:- अरे। आता मला कळले की, नलराजा आपल्या जीवनाला खरोखरच कंटाळला आहे, हे दृता। त्जा, बुब्दप्रेमी असा मी आता वुद्ध करण्यासाठी तयार होऊन येत आहे.||१४२।। English :- King Kadam tells King Nal that now he come to know that King Nal is tried of his life, So he tells the messenger to go and tell King Nal that he being a lover of war, is ready to have a war with him. . श्रुत्वा दूतात्कदम्बोक्तं, तदहशारदुर्धरम्॥ नल: संवर्मयामास, युद्धश्रद्धालुसैनिकः॥१४३॥ अन्वय :- दूतात् तद् आहङ्कारदुर्धरं कदम्बोक्तं श्रुत्वा युद्धश्रद्धालुसैनिक: नल: संवर्मयामास // 143 // IP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #156 -------------------------------------------------------------------------- ________________ REPearineetirst श्रीजयशेखरसूरिविरक्षितं श्रीनलषमयन्तीचरित्रम् APRINCReversale e l विवरणम् :- दूतात् दूतमुखात् सन्देशवाहकात् तद् अहङ्कारेण दुर्धरम् अहङ्कारदुर्धरमा कदम्बेन उक्तं कथितं कदम्बोक्तं, श्रुत्वा आकर्ण्य युद्धाय श्रद्धालव: युद्धश्रद्धालव: युद्धश्रद्धालव: सैनिका: यस्य स:युलश्रद्धालुसैनिक: नल: संवर्मयामास।सन्नद्धः अभवत् // 143 // सरलार्थ :- दतमुखात् तद् अहङ्कारदुर्घरं कदम्बेन कथितं निशम्य युब्बश्रदालुसैनिक: नल: संवर्मयामास / / 143|| ગુજરાતી :- પછી દૂતના મુખથી અહંકારના આવેશવાળા તે કદંબરાજાના વચન સાંભળીને, યુદ્ધ માટે શ્રદ્ધાવાળા સૈનિકો સાથે નલરાજા બખ્તર પહેરીને તૈયાર થયો. 143. हिन्दी :- फिर दूत के मुख से कदम्ब राजा के अहंकारयुक्त, दुर्धर क्रोधित कदंबराजा के वचन सुनते ही, युद्ध के लिए हमेशा तैयार / रहनेवाले सैनिको के साथ नलराजा बख्तर पहन कर तैयार हो गया॥१४३॥ मराठी:- दताच्या मुखातून अहंकाराने व घमेंडीने ओतप्रोत भरलेले कदम्बाचे वचन ऐकून ज्याचे सैन्य नेहमी युद्ध करण्यासाठी सज्ज व उत्सुक असते. अशा त्या नलराजाने अंगावर चिलखत चढविले. // 143 / / English: Then King Kadam told King Nal through the messenger that he was a haughty, egotist, and an inaccesssible king, So having heard such vainful words of King Kadam, King Nal put on hs armour and got prepared for a war. कदम्बोऽप्यभ्यमैत्रीण:, सन्नह्य समभूहिः॥ त्रिपृष्टे द्वारमायाते, सिंहवगिरिकन्दरात् // 144 // अन्वय :- अभ्यमैत्रीण: कदम्ब: अपि सन्नाह्य त्रिपृष्टे द्वारम् आयाते गिरिकन्दरात् सिंहवन बहिः समभूत् // 14 // विवरणम् :- अमित्रम् अभियान् अभ्यमैत्रीण: कदम्ब: अपि सन्नह्य सज्नीभूय त्रिपृष्टे वासुदेवे द्वारम् आगते सति सिंह: यथा गिरेः कन्दरात गुहाया: बहि: निर्गच्छति तथा सः अपि, कदम्ब: अपि बहिः समभूत् बहिः निरगच्छत् // 14 // EARELESEEEEEEEEEEEEE BAER Page #157 -------------------------------------------------------------------------- ________________ HINRITINATASTARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARREARRASHRISHAPrag ॐ सरलार्य :- अभ्यमैत्रीण: कदम्बः अपि सज्जीव त्रिपृष्टे वासुदेवे द्वारम् आवाते वथा सिंह: गिरेः गुहायाः बहि याति तथा कदम्बः अपि बहिः समभूत् / / 144 // પર ગુજરાતી:-પછી કદંબરાજ પણ બાર પહેરી તૈયાર થઈને, દરવાજા પર ત્રિપૃષ્ઠ વાસુદેવના આવતાં સિંહ જેમ પર્વતની ગુફામાંથી पानी, नेमबाटे (नगरनी) यो. // 14 // हिन्दी:- फिर कदंबराजा भी बख्तर पहन कर तैयार हो कर द्वार पर त्रिपृष्ट वासुदेव को आते देखकर जैसे सिंह पर्वत की गुफा से बाहर निकलता है वैसे लड़ने के लिए वह (नगर के) बाहर आया॥१४४॥ मराठी:- नंतर कदंबराजासुबा चिलखतथाल्न तयार होऊन, दरवाज्यावर त्रिपृष्ट वासुदेवाला पाह्न सिंह ज्याप्रमाणे गुहेतून बाहेर वेतो त्याप्रमाणे तो लढण्यासाठी (नगराच्या) बाहेर आला. / / 144 / / English :- King Kadam too put on his armour and just as the great King Triprushtha Vasudev charged out of his cave to have a war with his enemy King, in the same way he came out of his gates to have a war with his enemy King, King Nal. प्रावर्तत तयोर्युवं, तत्र पूर्व शराशरि॥ . खड्गाखागि तत: पश्चात्, कुन्ताकुंति ततोऽप्यनु॥१४५॥ अन्दय :- ततः तत्र तयोः पूर्व शराशरि युद्धं प्रावर्तता तत्पश्चात् खड्गाखड्गा तत: अपि अनु कुन्ताकुन्ति युखं प्रावर्तता॥१४॥ विवरणम् :- ततः तदनन्तरं तत्र तस्मिन् रणानणे तयोः कदम्बनलयो: सैन्ययो: पूर्व प्रथमं शरैः शरैः प्रहत्य इदं युवं प्रवृत्तं शराशरि बाणाबाणि युद्ध प्रावर्तत / ततः पश्चात् खड्गैः खड्गैः प्रहत्य इदं युद्धं प्रवृत्तं खड्गाखड्ड्ग, तत: अपि अनु पश्चात् कुन्तै: कुन्तैः प्रहत्य इदं युद्धं प्रवृत्तं कुन्ताकुन्ति युद्धं प्रावर्तत॥१४॥ . सरलार्य :- ततः तत्र तयोः सैन्ययोः प्रथमं शराशरि घुवं प्रावर्तत / तत्पश्चात् खगावहगि ततः अपि पश्चात् कुन्ताकुन्ति युद्धं प्रावर्तत / / 145|| मा P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #158 -------------------------------------------------------------------------- ________________ ANS ARANBalaNPARANORAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MNAHANEERINARASTRNAMASTRAM ગુજરાતી:- પછીનાં તે બન્ને સૈન્યો વચ્ચે પ્રથમબાણો સાથે બાણોનું, પછીતલવારો સાથે તલવારોનું, તથા પછી ભાલાઓ સાથે कमलामोतुं, मयुखायु.॥१४॥ हिन्दी: फिर वहाँ दोनो सैन्यो के बीच प्रथम बाणो के साथ बाणों का, फिर तलवारो के साथ तलवारोका, तथा भालों के साथ भालों का युद्ध होने लगा। // 145 // मराठी:- तेथे दोन्ही सैन्यांच्या मध्ये प्रथम बाणांबाणांचे, नंतर तलवारी तलवारीचे आणि नंतर भाला भाल्यांचे युद्ध सुरू झाले. / // 145|| - English - Then there was a war between both the armies first with a shower of arrows on either sider, swords clankered spears were thrown. REFEREFEEEEEEEEEEEES . ऊचे कदम्मामैक्ष्वाकः, किमेतै: कीटकुट्टनैः॥ -आवयोरेव यद्वैरं बैरं, युद्धमाप्यावयोस्ततः॥१४६॥ ऐक्ष्वाक: कदम्बम् ऊचे-एतैः कीटकुट्टनैः किम् ? यद् आवयोः एव वैरं तत: युद्धम् अपि आवयोः भवतु // 146 // इक्ष्वाको: गोत्रापत्यं पुमान ऐक्ष्वाक: नलनृपः कदम्बम् ऊचे अकथयत् एतैः कीटानां जीवानां कुट्टनानि हिंसनानि कीटकुट्टनानि तैः कीटकुहनैः किम् ? यद् यत: आवयोः परस्परयोः एव वैरम् / तत: तेना कारणेन युद्धम् अपि आवयोः भवतु विवरण सरला जलनृपः कदम्बम् अब्रवीत् एतैः हिंसनेः किम् ? यद आवयोः परस्परयोः एव वैरं तेन कारणेन युबम् अपि आवयोः भवतु ગુજરાતી: (ારિ) નલરાજાએ કદંબરાને કહ્યું કે, આ કીડા જેવા મનુષ્યોને) મારવા કરાવવાથી શું લાભ છે? કેમકે આપણા અને વચ્ચે જ વેરે છે, માટે આપણા બન્નેનું જ હૃદયુદ્ધ થવું જોઇએ, I146ll Page #159 -------------------------------------------------------------------------- ________________ जिशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BHANSARASHARABARISROSAURAB तक नलराजानेकदंबराजा को कहा कि, इस कीडे जैसे (मनुष्यो को) मरवाने मारने से क्या लाभ है, इसलिए अपने दोनों के बीच ही द्वंद्वयुद्ध होना चाहिए॥१४६॥ वेदालालगंजा कर्दयामाला म्हणाला की, वा जीवांची हिंसा करून काय उपयोग? कारण आपल्या दोघांमध्येच वैर आहे, हनदीतिच द्वंदयुद्ध व्हावे. // 146 / / dish At this king Nal said to king kadam that why should there be a bloodshed among there people who seem to be like a multitode of worms. Therfore he says that why not wrestle together. NEPARTMENT बावन्यथा नरेंद्रौ तौ, संपरायपरायणौ // बोर्ड .जयश्रियं बाणान्, प्राहेष्टां करकानिव॥१४७॥ अन्यथ :- अथ सम्परायपरायणौ तौ द्वौ अपि नरेन्द्रौ जयश्रियं योढुं करकान् इव वाणान् प्राष्टाम् // 147 // विवरण:-अथ सम्पराये युळे परायणौ निष्णातौ सम्परायपरायणौ अथवा सम्परायः एव वरम् अयनं ययोः तौ सम्परायपरायणौ तौ मी अपि नराणाम् इतनी ज़रेन्द्रौ जयस्य श्री: जयश्री: तां जयश्रियं वोढुं परिणेतुं करकान् हिमखण्डान झ्व बाणान शरान प्राष्टिी प्राहिणुताम् // 17 // सरलार्थ अध युद्ध निष्णातौ तौ दी अपि नलकदम्बनरेन्द्री जयश्रियं परिणेतुं हिमस्खण्डान् इव बाणान् प्राहिणुताम् / / 147|| ગુજરાતી :- પછી તે બન્ને રાજાઓ યુદ્ધ માટે તત્પર થઇ જયલક્ષ્મીને વરવા માટે કરાઓની પેઠે બાણોનો વરસાદ વરસાવલા 488.0147 // ..." हिन्दी फिर दोनोराजा युद्ध के लिए तैयार हो कर जयलक्ष्मी को प्राप्त करने के लिए हिमखण्डकी भांति बाणों की वर्षा करने लगे परावा नंतर टोन्ही राजे वुदासाठी तयार झाले व विजयलक्ष्मी प्राप्त करण्याकरिता हिमरवण्डाप्रमाणे बाणांची वर्षा करू लागले. Englishthen both the king started to fight mutually to gain victory first with a shower of arrows on each other just as iciciles fall from the sky. P.P.AC. Ganratnasuri M.S. Jun Gun Aaradhak Trust Page #160 -------------------------------------------------------------------------- ________________ PROPRATISHTRANSRAINBORANPORN श्रीजयशेखरसूरिविरचितं श्रीनलवषयन्तीचरित्रम् StatesRBASANTASRA Dehat अपायकार कादम्बान, परं तत्र शिलीमुखान् / / अवधूय कराग्रेण, नैषाधिर्नुपकुअजर:॥१४८॥ अन्याय :- परंतत्र नृपकुअर: नैषधि: कादम्बान् शिलीमुखान् कराग्रेण अवधूय अपाचकार // 148 // विवरण :- परं किन्तु तत्र तस्मिन् रणाङ्गणे नृपः कुञ्जर: गजः भव नृपकुअरः नृपश्रेष्ठः निषधस्य अपत्यं पुमान् नैषषिः नलनृपः . कवम्बस्य इमे कादम्बा: तान् कादम्बान् शिलीमुखान् शरान् करस्य अग्रः कराग्रः तेन कराग्रेण अवधूय तिरस्कृत्य अपाचकार दूरीचकार॥१४८॥ सरलार्थ :- किंतु तत्र नृपकुञ्जर: नलः कादम्बान शरान करायेण तिरस्कृत्य दरीचका।।१४८॥ ગ્રજરાતી:- પરંતુ ત્યાં રાજાઓમાં હાથીસારો નારાજ કદંબરાજાના બાણોને પોતાના) હાથથી અટકાવીને દૂર કરવા લાગ્યો. हिन्दी :- परंतु राजाओ में हाथी जैसा नलराजा कदंबराजा के बाणों को हाथ से रोककर दूर करने लगे। // 148 // मराठी:- पण राजांमध्ये श्रेष्ठ नलराजा कदंबराजाच्या बाणांना हाताने अटकवून दर करू लागला. // 148 // English :- But king Nal who among kings was like an elephant who used to just stop the shower of arrows of king Kadam with his hand and throw them away. याद्यदरनं कदम्बोऽन्थ - दपि प्रायुक्त संयति॥ साधतेस्मा नलस्तत्तदुत्सर्गमपवाववत् / / 149 // अन्क्षय :- अपवाद: उत्सर्गम् श्व संयति कदम्ब: अन्यद् अपि यधवस्त्रं प्रायुक्त तत्तत् नल: बाधते स्म // 14 // विवरणम् :- यथा अपवाद: विशेषनियम: उत्सर्ग सामान्यनियम बाधते तथा संयति युद्ध कवम्बः अन्यत् अपि यद् यद् अखं प्रायुक्त प्रयुयुजे तत् तत् सर्वम् अत्र नल: बाधते स्म॥१४९॥ Page #161 -------------------------------------------------------------------------- ________________ Aurangasanasewases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRSANERISPOSINBARASHASANRAIPUR Er सरलार्य :- यथा विशेषनियमः सामान्यनियमं बापते / तथैव युद्धे कदम्बः अन्यदपि यद वद अम्नं प्रायुज्यत तद् तद नत: बायते स्मः // 149 // ગુજરાતી:- અપવાદમાર્ગ જેમ ઉત્સર્ગમાર્ગને બાધા પહોંચાડે, તેમ તે યુદ્ધમાં કદંબરાજ બીજ પણ જે જે શસ્ત્રનો ઉપયોગ કરવા લાગ્યો, તે તે શરુને નલરાજ બાધા પહોંચાડવા લાગ્યો. 149 हिन्दी:- अपवादमार्ग जैसे उत्सर्गमार्ग को बाधा पहुंचाता है, वैसे उस युद्ध में कदंबराजा भी जिस जिस शस्त्रों का उपयोग करने लगा, उस उस शस्त्रों को नलराजा बाधा पहुचाने लगे। मराठी :- विशेष नियम जसे सामान्य नियमाना बाधित करतात त्याप्रमाणे युबात कदंबराजा ज्या शस्त्रांचा उपयोग करीत होता त्या शस्त्रांना नलराजा निष्फळ ठरवीत होता. / / 149 / / English - There are always exceptions to put a wall on the strongest of the strong regulations. In the same way, after king kadam used all types of war austries on him, king Nal would then to put a wall on them too. नलो विध्यापयामास, क्षात्रं तेजोऽध मेऽखिलम्॥ 'अन्धीभूतोऽत्र दर्पण, तत्किं शलभवन्प्रिये // 15 // अन्वय :- अध.मे अखिलं क्षात्रं तेज: नल: विध्यापयामास / तद् अत्र दर्पण अन्धीभूत: अहं शलभवत् किं म्रिये // 150 // . विवरणम् :- अद्य में मम अखिलं सर्व क्षत्रस्य इदं क्षात्रं तेज: नल: विध्यापयामासा शपयामास / तत् तस्मात्कारणात् अत्र अस्मिन् युद्धे दर्पण अहङ्कारेण।नअन्ध: अनन्धः। अनन्धः अन्ध: भूत: अन्धीभूत: अहंशलभवत् पतनवत् किं किमर्थ म्रिये?॥१५०॥ सरलार्य :- अय मम सर्व क्षात्रं तेजः नल: अशामवत् अत: अत्र युद्धे दर्पण अन्धीभूतः अहं शलभवत् किं निवे||१५०॥ ગુજરાતી :- આજે મારા સઘળા ક્ષત્રિયપાણાના તેજને નલે ઠંડું કરી નાખ્યું છે, માટે આ યુદ્ધમાં અભિમાનથી આંધળો થઈને પતંગિયાની પેઠે શા માટે મૃત્યુને આધીન થાઉં?૧૫૦ NEEFFERE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #162 -------------------------------------------------------------------------- ________________ ANGarwarBASANTARASRAM श्रीमयशेखरसूरिविरचितं श्रीनलवप्रयन्तीचरित्रम् SARASTRavel THEASTHANTIPela हिन्दी:- आज मेरे पूरे क्षत्रियता के तेज को नलराजा ने ठंडा कर दिया, इसलिए इस युद्ध में अभिमान से अंधा होकर पतंगे की तरह क्यों मौत को अधीन हो जाऊँ? // 150 // पाठी:- आज माझे सर्व क्षात्र तेज नलराजाने शमविले आहे. तर मग मी अभिमानाने आंधळा होऊन विनाकारणच पतंगाप्रमाणे का मसा // 15 // English - Then king Kadam thinks that king Nal has wipped away the pride of his being a Rajput, (a ruling clam, so why should I die as a butterfly being overcome with vanity and self-conciet. इति चेतासि सञ्चिन्त्य, तत: स्थानात् पलाय्यच॥ कदम्यो व्रातमादाय, कायोत्सर्गेण तस्थिवान् // 15 // अन्धमा :- इति चेतसि सञ्चिन्त्य ततः स्थानात् पलाय्य च कदम्बः व्रतम् आदाय कायोत्सर्गेण तस्थिवान् // 15 // विवरण :- इति एवं चेतसि मनसि सञ्चिन्त्य विचार्य ततः तस्मात् स्थानात् युखक्षेत्रात् पलाय्य च कवम्बः व्रतं वीक्षाम् आवाय गृहीत्या कायस्य उत्सर्ग:त्याग: कायोत्सर्गः तेन कायोत्सर्गेण तस्थिवान् अतिष्ठत् // 15 // ગુજરાતી :- એમ મનમાં વિચારીને, તે સ્થાનકેથી નાસી જઈને કદંબરા ચારિત્ર લઇ કાયોત્સર્ગ ધ્યાનમાં રહ્યા૧૫૧૧ हिन्दी:. ऐसा मन में सोच कर, फिर उस स्थान को छोडकर कदंबराजा ने दीक्षा ली और वह कायोत्सर्ग ध्यान में रहे। // 15 // मराठी:- असा मनात विचार करून वुरक्षेत्रात्न पकन जाऊन कदंबराजाने दीक्षा घेतली व तो कायोत्सर्ग प्यानात लीन झाला. // 15 // English - So having thought, what to do next, king kadam, left his place and left the worldly life and became a priest (Diksha) by going into deep meditation (Kayotsarge). 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 Page #163 -------------------------------------------------------------------------- ________________ 2009GRAANAARANAMRATASAAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRAImeselesentendea तं या दृष्टा नल: स्माह, जितोऽस्मि सुभट त्वया। त्यादुपात क्षामां येना, नाहीतुमहं क्षमः // 152 // मान्मय :- संच दृष्टवा नल: आठ स्त्र हे सुभट! त्वया जित: अस्मि येन त्वदुपात्तां क्षमाम् अहं ग्रहीतुं न क्षमः॥१५२॥ विवरणम् :- तं कदम्बमुनि वृष्टवा अवलोक्य नलनप: आह ब्रवीति स्म। हे सुभट | त्वया अहं जित: अस्मि। येन त्वया उपात्ता गृहीतां क्षमाम् अहं ग्रहीतुंन क्षमः न समर्थः॥१५२॥ सरतार्थ :- तं मुनिं निरीक्ष्व नलनृपः ब्रवीति स्म-हे सुभट / त्वया अहं जित: अस्मि / वेन त्ववा गृहीतां क्षमाम् अहं ग्रहीतुं न शक्तोस्मि।।१५।। ગુજ૨ાતી :- પછી તે કદંબમનિને જોઈને નલરાજાએ તેમને કહ્યું કે, હે વીરશિરોમણિ મને જીતી લીધો છે, કેમકે મેં સ્વીકારેલી ક્ષમાને ધારણ કરવાને હું સમર્થનથી. ૧૫રા हिन्दी :- फिर कदंबमुनि को देखकर नलराजा ने उन्हे कहा कि, हे वीरशिरोमणिआपने मुझे जीत लिया, क्यों कि आपने जिस प्रकार क्षमा का स्वीकार किया है, उसे मैं ग्रहण करने में समर्थ नही हूँ॥१५२॥ भाराठी :- मग त्या कदंबमुनीला पाहन नलराजा म्हणाले की, हे वीरशिरोमणे। आपण मला जिंकले आहे कारणकी तुम्ही स्वीकार केलेल्या क्षमेला धारण करण्यास मी समर्थ नाही. // 152|| English :- Then seeing the monk (Kadam), King Nal said to him, by addressing him as stalwart and a gallant king, that, he (Kadam) had won the battle, because he (Nal) wouldn't have been able to ask for forgiveness in this unique fashion. But Nal says that he is not capable to do this unique deed. . एवं कदम्बराजर्षि, स्तुत्वा तत्सत्वरचितः। तत्पुत्रमेव तद्राज्ये, जयशक्तिमतिष्ठिपत्॥१५३॥ अन्यथ: एवं कदम्बराजर्षि स्तुत्वा तत्सत्त्वरजित: तत्पुत्रमेव जयशक्तिं तद्राज्ये अतिष्ठिपत् // 153|| 她听听听听听听听听听听听听听听听听徽 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #164 -------------------------------------------------------------------------- ________________ andeshARISHNANGARHश्रीजयशेखरसूरिविरचितं श्रीनलक्ष्मयन्तीचरित्रम् Reserveerseased विवरणम :- एवं कथम्बराजर्षि स्तुत्वा तस्य स्तुतिं कृत्वा तस्य सत्त्वं तत्सत्त्वं तत्सत्त्वेन रजित: सत्सत्त्वरअित: तदबलेन प्रसन्न: . नलः तस्य कवम्बनृपस्य पुत्रं तत्पुत्रं जयशक्तिम् एव तस्य राज्यं तद्राज्यं तस्मिन् तव्राज्ये अतिष्ठिपत् अस्थापयवा॥१५३॥ सरलार्थ :- एवं कदम्बमुजि स्तुत्वा तदबलेन प्रसन्न: नलनृपः तत्कदम्बमुनिपुत्रं जवशक्तिमेव तदाज्ये अस्थापयत्।।१५।। ગજરાતી:- એવી રીતે કદંબરાજર્વિની અતિ કરીને, તેના પરાક્રમથી ખુશી થયેલા તેનલરાજાએ તેના પુત્ર જયશક્તિને તેના . રાજ્ય પર સ્થાપન કર્યો. 153aaaa. हिन्दी:- इस प्रकार उस कदंबराजर्षि की स्तुति कर के, उस के पराक्रम से खुश होकर नलराजा ने उसके पुत्र जयशक्ति को ही उस के राज्यपर स्थापित किया॥१५३॥ . पराठी:- याप्रकारे त्या कदंबराजर्षीची स्तुति करून त्याच्या पराक्रमाने खुश झालेल्या नलराजाने त्याच्या पुत्रालाच त्याच्या गादीवर बसविले. // 15 // ___English :- In this way, King Nal praised the monk (Kadam) for such a herioc deed and placed his son Jaishakti on the throne, in his place. नलोऽप्यालोच्य नि:शेषैः, प्रभूष्णुर्विष्णुवन्नृपैः॥ भरतार्धस्य साम्राज्ये, तदानीमभ्यषिच्यत॥१५४॥ अन्धय:- नि:शेषैः नृपै: आलोच्य प्रभूष्णु: नल: अपि भरतार्धस्य साम्राज्ये तदानीं विष्णुवत् अभ्यषिच्यत॥१५॥ विवरणम् :- निःशेषैः अखिलैः नृपैः आलोच्य विचार्य प्रभूष्णुः समर्थः नल: अपि भरतस्य अर्थ भरतार्थ तस्य भरतार्थस्य सम्राज: भाव: साम्राज्यं तस्मिन् साम्राज्ये तदानीं विष्णुना तुल्यं विष्णुः इव इत्यर्थ: अभ्यषिच्यत अभिषिक्तः॥१५॥ सरलार्य :- अखिले: नृपैः विचार्य समर्थः नल: अपि भरतार्पस्य साम्राज्ये तदानीं विष्णुः इद अभिषिक्तः / / 154 // ગુજરાતી:- પછી સર્વ રાજાઓએ (પરપસ્પર) વિચાર કરીને તે મહાપરાકભી નલરાજનો અર્ધભરતખંડના રાજ્ય પર તે જ વ વાસુદેવની પેઠે રાજ્યભિષેક કર્યો. 154) Page #165 -------------------------------------------------------------------------- ________________ OROPHASINARBARARIANRARISRORIS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSANRASIANRASuswaswade हिन्दी :- फिर सभी राजाओं ने (परस्पर) विचार-विमर्श कर के उस महापराक्रमी नलराजा का अर्धभरतखंड के राज्य पर उसी समय वासुदेव के समान राज्याभिषेक किया। // 154 // मराठी :- नंतर सर्व राजांनी (परस्पर) विचार करून महापराक्रमी नलराजाला अर्षभरतखंडाच्या राज्यावर त्याच वेळेला वासुदेवाप्रमाणे राज्याभिषेक केला. // 154 / / English - Them all the Kings, having thought among themselves, coronated this gallant and brave King Nal as the chef of half of Bharat schetra, just as the cornation of the graet King Vasudev had taken place. नलोऽनलसमानौजाः, कोशलायामथैयिवान्। अपूजि राजभिः सर्वै - धनर्माङ्गलिकीकृतः॥१५५॥ अन्वय:- अथ अनलसमानौजा: नल: कोशलायाम् ऐयिवान् / सर्वैः राजभिः मालिककृतैः धनैः अपूजि // 15 // विवरणम् :- अथ अनलेन अग्रिना समानम् ओजः यस्य स: अनलसमानौजा: अग्रिसदृशतेजा: नल: कोशलायां नगर्याम् ऐयिवान् आगतवान् / सर्वैः अखिलैः राजभिः नृपः मजलं प्रयोजनं येषां तानिमालिकानिमाजलिकानि कृतानि माङ्गलिककृतानि तै: मालिककृतैः धनैः वित्तै: अपूजि अपूज्यत॥१५॥ सरलार्थ :- अग्रिसमानतेजा: नलनृपः कोशलावाम् आगतवान् / सर्वे: राजभिः मालिककृतेः पनेः अपूज्यत / / 155|| ગુજરાતી :- પછી અસિમાન તેજવાળો નારાજ કોશલાનગરીમાં આવ્યો, ત્યારે સઘળા રાજાઓએ મંગલરૂપ દ્રવ્યો વડે તેની पूरी // 15 // हिन्दी :- फिर अग्निसमान तेजवाला नलराजा कोशलानगरी में आया, तब सभी राजाओं ने मांगलिक द्रव्य से उन की पूजा की। APFFFFFFFFFEELFAREFREE Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #166 -------------------------------------------------------------------------- ________________ OROSHARANASANTOSAIRORISROIJश्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीचरित्रम् SROA R AN o मराठी :- नंतर अमिप्रमाणे तेजोमय नलराजा कोशलानगरीत आला, तेव्हा सगळ्या राजांनी मंगलरुपी द्रव्यांनी त्याची पूजा केली. // 155|| English :- When King Nal, blazing as the sun, entered the city of Koshala, all the kings worshipped and felicitated him with the religious austries performed at the inaugural of the auspicious arrival of King Nal. नलेन भुज्यते सर्वा, सार्वभौमेन भूभुजा / / कश्च भूम्यपि भैमीव - एकपत्नी महासती॥५६॥ अन्नय :- किञ्च सार्वभौमेन नलेन भूभुजा एकपत्नी महासती भैमी श्व सर्वाभूमिः अपि भुज्यते। विवरणशकिञ्च अपरश्च सर्वा चासो भूमिश्च सर्वभूमिः / सर्वभूमेः ईश्वरः सार्वभौम: तेन सार्वभौमेन नलेन भुवं भुनाक्ति भक्तेऽसौ भूभुकतेन भूभुजा एक: एयः पतिः यस्याः सा एकपत्नी पतिव्रता महती चासौ सतीच महासती श्रीमस्थ अपत्यं स्त्री अमीर दमयन्ती इव सर्वा भूमिः अपि भुज्यते। हर सरलार्य :- किश्च सार्वभौमेन नलेन नृपेण एकपत्नी महासती दमयन्ती इव सर्वा भूमिः अपि भुज्यते। ગાજરાની :- ૧ળી સાર્વભીખ નાલરાવ એકપત્ની કહાના સતી દમયન્તીની પેઠે સઘળી પૃથ્વીનો પણ ભોગવવા લાગ્યો. આસ્થતા અર્થ ભરતખંડનું રાજય તે પોતે જ નિષ્ફટકપણે ભોગવવા લાગ્યો. ૧૫દા हिन्दी :- फिर नलराजा एकपत्नी महान सती दमयंती के समान पूर्ण पृथ्वी को भी प्रेगने लगा। अर्थात् अर्धभरतखंड का राज्य वह स्वयं निष्कंटकता से भोगने लगा॥१५६॥ सन मराठी :- नंतर सार्वभौम नलराजा पतिव्रता व महासती दमवंतीप्रमाणे पूर्ण पृथ्वीचा भोग येऊ लागला. म्हणजेच अर्षभरतखंडारे राज्य तो स्वतः निष्कलंकपणे भोग लागला. // 156 / / 被骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #167 -------------------------------------------------------------------------- ________________ ORM ATINETRAINRITERed श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीच्चारित्राम् PSPSessodeseesertivsentestateag English :- Then just as Damyanti is one wife of one husband in the same way the universal monarch King Nal them started to endure the weight of the Bharatschetra. Therfore he after the half of the Bharatschetra, started to rule the land peacefully. कूब्बरस्तु कुलाङ्गारो, राज्यलिप्सुनलस्य सः॥ अधीतशाकिनीमन्त्र, इवास्थात् छलवत्तदृक् // 157 // अन्धय :- किन्तु कुलाजार: स: कूबर: नलस्य राज्यलिप्सुः अधीतशाकिनीमन्त्र इव छलदत्तदृक् अस्थात् // 157 // विवरणम् :- किन्तु कुलस्य अङ्गार-कुलाजारः कुलकलङ्कःस: कूबर: नलस्य, लन्धुम् इच्छु: लिप्सुः। राणस्य लिप्सुः राज्यलिप्सुः राज्यं ग्रहीतुकामः, शाकिन्या: मन्त्र:शाकिनीमन्त्रः अधीत: पठित:शाकिनीमन्त्र:येनस: अधीतशाकिनीमन्त्रः इव छले एव पत्ता दृक् येन सः छलदत्तदृक अस्थात् // 17 // सरलार्थ :- कुलाहारः स बर: नलस्य राज्यं लब्युमैच्छत्। तेन सः यथा अधीतशाकिनीमन्त्र: नरः छलेषु एव दत्तरष्टिः वर्तते तथैव नले छलदत्ताष्टिः अस्थात्।।१५७|| ... ગુજરાતી:- પરંતુ કુળમાં અંગારા સરખોને કુબર નલરાજાનું રાજ્ય છીનવી લેવાની અભિલાષા કરવા લાગ્યો, તથા શાકની સબંધી મંત્રના અભ્યાસીની પેઠે કંઈક છલકપટ શોધવા પર જ દષ્ટિ રાખવા લાગ્યો. 15 हिन्दी :- लेकिन कुल में अंगारे के समान वह कुबर नलराजा का राज्य हडपने की अभिलाषा करने लगा, और शाकिनीसंबंधी मंत्र के अभ्यासी के समान कोइ छलकपट ढूँढने के लिए दृष्टिं रखने लगा / / 157|| मराठी:- परंतु कुलकलंक कुबर नलराजाचे राज्य प्राप्त करण्याच्या इच्छेने,आणि शाकिनीमंत्राचा अभ्यास केलेला मनुष्य ज्याप्रमाणे छल-कपट करण्याकडेच रष्टि लावतो. त्याप्रमाणे नलराजाकडे छल-कपट रष्टीने पाहू लागला. // 157|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #168 -------------------------------------------------------------------------- ________________ DrageRINARRANASI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHRSTANBRTNAMRAPAR , English - Here Kubar was who seemed like fire, out to disgrace his family's prestige by yearning for his brother king Nal's kingdom. And he tried his best to have a look, in the way to bring a downfall on his brother either throught blackmagic or withchcraft. FEESEEEEEEEEEEK गुणिनोऽपि नलस्यासीद, धूतव्यसनदूषणं॥ कलङ्क इव चन्द्रस्य, क्षारत्वमिव वारिधेः॥१५८॥ अन्वय :- चन्द्रस्य कलङ्कः इव, वारिधे: क्षारत्वम् इव, गुणिन: नलस्य अपि घूतव्वसनदूषणम् आसीत् // 158 // विवरणम् :- चन्द्रस्य निशाकरस्य कलङ्कः इव, वारीणि धीयन्ते अस्मिन् इति वारिधिः तस्य वारिधेः समुद्रस्य क्षारस्य भावः क्षारत्वम् इव, गुणा: अस्य सन्ति इति गुणी तस्य गुणिन: नलस्य अपि पूतस्य व्यसनं पूतव्यसनमा धूतव्यसनम् एव दूषणं घूतव्यसनदूषणम् आसीत् // 158 // सरलार्य :- यथा चन्द्रस्य कलङ्कः, वारि: क्षारत्वम् दूषणमस्ति / तथा गुणिनः नलस्व अपि प्तव्यसनपणम् आसीत्।।१५८॥ ગુજરાતી :- ચંદ્રના કલંકની પેઠે, તથા મહાસાગરની ખારાશની પેઠે ગુણવાન એવા નલરાજમાં પણ જુગાર રમવાના વ્યસનનું મોટું દૂષણ હતું.a૧૫૮ हिन्दी :- चंद्र के कलंक समान तथा महासागर की क्षार के समान, गुणवान ऐसे नलराजा में भी जुआ खेलने के व्यसन का बडा दोष था। मराठी:- चन्द्राला कलंकाचे व महासागराला खारटपणाचे क्षण आहे. त्याप्रमाणे गुणवान नलराजाला यत खेळण्याचा वाईट नाद होता. // 158 // English :- Just as there are stains on the moon and the sea water is salty, in the same way King Nal after being a King of ample qualities he still had a bad quality of gambling. SURESS REFEREYEEEEEEEEE Page #169 -------------------------------------------------------------------------- ________________ QUONG SARSINHARISHARANASTHAARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIResusususnRISRRIANARASIYA विजिगीषुस्ततो राज्यं, कूबरो नूनमन्वहं॥ मायया रमयामास, देवनै—तकारवत् // 159 // अन्यय:- तत: राज्यं विजिगीषु: कूबर: नूनम् अन्यहं मायया देवन: घूतकारवत् मयामास // 159 // विवरणम् :- तत: तवनन्तरं राज्यं विजेतुम् इच्छु: विजिगीषु: कूबर-नूनम् बत अन्यहं प्रत्यहं मायया कपटेन देवनैः पाशैः घूतं करोति इति घूतकार: घूतकारेण तुल्यं घूतकारवत् रमयामास अरमयत् // 15 // सरलार्थ :- तदनन्तरं राज्यं विजेतुम् इच्छु: बरः ननम् अन्वहं कपटेन पासै: यूतकारवत् अरमवत् // 159|| ગુજરાતી:- પછીનલરાજાનું રાજ્ય જીતી લેવાની ઇચ્છાવાળો બર કપટકિયાથી પાસાઓ વડે જુગારીની પેઠે તેની સાથે જુગાર २मा बायो.॥१५॥ हिन्दी :- फिर नलराजाका राज्य जीतने की इच्छा से कुबर कपट से पासे फेंक कर जुआरी की तरह उसके साथ जुआ खेलने लगा मराठी :- नंतर नलराजाचे राज्य जिंकण्याची इच्छा करणारा कुबर खरोखर नेहमी कपटाने फासे टाकून जुगान्याप्रमाणे नलराजाशी जुगार खेल् लागला. // 159|| English - Then his brother Kubar, with the sly desire of taking over the kingdom started to gamble with his brother by throwing the dice as a profssional gambler. क्रीडतोश्चानयोर्नित्य-मभूदोलास्थवज्नयः॥ मणिर्डमरुकस्येव, काकस्येवाक्षिगोलकः // 16 // अन्धय:- डमरुकस्य मणि: इव, काकस्य अक्षिगोलक: इव, नित्यं क्रीडतो: अनयो: जय: दोलस्थवत् अभूत।।१६०॥ विवरणम :- यथा डमरुकस्य मणि: कदाचित् इत:कदाचित् च ततः भवति। यथा च काकस्य अण:गोलक: अक्षिगोलक: कदाचित इत: कदाचित् ततः भवति। यथा च दोलायां तिष्ठन् नरः कदाचित् इत: कदाचित् च तत: भवति तथैव धूतं क्रीडतोः नलकूबरयो: जय: अपि कदाचित् नलं प्रति कदाचित् च कूबरम् प्रति अभवत् // 16 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #170 -------------------------------------------------------------------------- ________________ Amriticar staduridegreezer(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MarersangrandsensusarasRAPATTE For सरलार्थ :- हमरुकस्व मणिः इव, काकस्थ अक्षिगोलक: इव, दोलास्थ: इव, च क्रीहतो: तयोः जयः अभूत् // 16 // દિ ગુજરાતી :- બન્ને વચ્ચે, ડમરમાં (ડાકલાંમાં રહેલા કાંકરાની પેઠે, તથા કાગડાની આંખના ડોળાની પેઠે, વિજય હીંચોળામાં આ બેઠલાની પેઠે ઝોલાં ખાતો હતો. 160 हिन्दी :- जुगार खेलते उन दोनों के बीच, डमरु में रखे हुए ककर की तरह, और कौए की आंख की पुतली के समान, हमेशा विजय झुले में बैठकर हिचकोले खा रह था। अर्थात द्युतक्रीडा में कभी नल की विजय होती तो कभी कूबर की। // 16 // मराठी:- यूत खेळत असतांना ज्याप्रमाणे डमरुतील मणी, कावळ्याच्या डोळ्यातील गोलक व पाळण्यात बसलेला माणूस इकहन तिकडे हेलकावे खातात. त्याप्रमाणे विजयलक्ष्मी त्या दोघांत हेलकावे खात होती. कधी नलराजाकहे तर कधी कुबरकडे जात होती. // 16 // English :- While gambling, victory used to either be on King Nal's side or Kubar's side just as bead on the tambourine plays either on one side or the other side or just as a crow whose pupil moves from one lye to another. In this way either of them who used to be the winners of them who used to be the winner used to swing on the swing of victory. OFFFFF अन्यदा दैवदोषेण, कूबरं नलभूपतिः॥ धूतकर्मप्रवीणोऽपि, न विजेतुमपारयत् // 16 // अन्धय:- अन्यदा देवदोषेण धूतकर्मप्रवीण: नलभूपति: अपि कूबरं विजेतुंन अपारयत्॥१६॥ विवरणम् :- अन्यवाएकस्मिन् दिने दैवस्यभाग्यस्य दोष: देवदोष: तेन वैवदोषेण घूतस्य कर्म घूतकर्म।घूतकर्मणि प्रवीण: सूतकर्मप्रवीण: मलचासौ भुष: पति: भूपतिश्च नलभूपति: अपि कूबरं विजेतुंन अपारयत्न पारयाशकार। समर्थो न बभूव // 16 // सरलार्य :- एकस्मिन् दिवसे भाग्वदोषेण यतकर्मप्रवीण: अपि नलभूपतिः बरं विजेतुं न अपारवत्॥११॥ Page #171 -------------------------------------------------------------------------- ________________ Amravanarasparage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् M agapugdARRRRRRRRE Or બાજરાની :- પછી એક દિવસ દેવોને જુગાર રમવામાં હોશીયાર છતાં પણ નલરાજ કુબરને જીતવામાં પહોંચી શક્યો નહીં.. // 16 // हिन्दी:- फिर एक दिन दैवयोग से जुआ खेलने में होशियार होने पर भी नलराजा कूबर को जीत नहीं सका // 161 // मराठी :- नंतर एक दिवस योगानुयोग जुगार खेळण्यात पटाईत असूनसुखा नलराजा कुबराला जिंक्शकला नाही. // 16 // English :- One day just by chance Kubar, turned out to be more brillant than Nal and defected him in the game of dice. पतितं चिन्तित: पाशैस्तज्ञस्यापि नलस्य न॥ बभूव कूबरस्यैव, वारंवारं जयः पुनः॥१६२॥ र अन्यय: सदास्यापि नलस्य चिन्तितः पाशै: न पतितम्। कबरस्य एव वारंपारं पुन: जय: बभूव // 12 // न विवरणम :- तत् जानाति इति तज्ज्ञः तस्य तज्ज्ञस्य अपि अक्षनिपुणस्यापि नलस्य चिन्तित: विचारितः पाशैःन पतितम् / कूबरस्य एवं वारंवारं पुन: पुन: जय: बभूव अभवत् // 12 // मरलार्य :- तज्ज्ञस्वापि नलस्व मनसि चिन्तितः पार्श: न पतितम्। बरस्व एव वारंवारं पुन: पुन: जवः अभवत् / / 142 // ગુજરાતી -ઘતવિઘામાં કુશલ એવા નલરાજના પાસા ચિંતવ્યા મુજબ પડ્યા નહીં, અને કુબરની જ વારંવાર જીત થવા માંડી. // 16 // हिन्दी :- घूतविद्या में कुशल ऐसे नलराजा के पासे मन के लायक पडे नहीं और कुबर की बार बार जीत होती रही // 12 // मराठी:- प्तवियेत प्रवीण असलेल्या नलराजाचे फासे त्याच्या मनाप्रमाणे पडले नाही आणि कुबरच पुन्हा पुन्हा जिंकु लागला. // 16 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #172 -------------------------------------------------------------------------- ________________ DesaiasessNewsANBoszawade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् weezewsANARSIRSANBossarve Lo English :- King Nal, being so intelligent in the game of dice, still couldn't get the numbers what he had accepted and Kubar kept tasting victory repeatedly. ततो नल: शनैाम नगरादीनि हारयन्॥ ग्रीष्मे सर इवाम्भोभि. हीयमान:श्रियाभवत् // 16 // अन्वय :- तत: यथा गीष्मे सर: अम्भोभिः हीयमानं भवति तथैव शनै: ग्रामनगरदीनिहारयन् नलः श्रिया हीयमानः अभवत्।॥१६॥ विवरणम् :- तत: तत्पश्चात् शनै: ग्रामाश्च नगराणि च ग्रामनगराणि आदौ येषां तानिग्रामनगरादीनि हारयन् नल: यथा ग्रीष्मे ऋतौ सरः कासारः अम्भोभिः हीयमानं भवति तथा श्रिया हीयमानः अभवत् // 16 // सरलार्य :- तदनन्तरं नल: शनै: ग्रामनगरादीनि हारयन यथा वीष्मौ सर: हीयमानं भवति तथा श्रिया हीयमानः अभवत्॥१६३।। ગુજરાતી:- તેથીનલરાજ ધીમે ધીમે ગામ તથા નગર આદિ હારી ગયો અને ગ્રીષ્મઋતુમાં તળાવ જેમ જલવિહીન થઈ જાય, તેમ भी शुभापी हो. // 16 // हिन्दी :- जिस से नलराजा धीरे धीरे गांव, नगर आदि हार गया और ग्रीष्म ऋतु में तालाब जिस प्रकार जलहीन हो जाता है, उसी प्रकार वह लक्ष्मी से वंचित हो गया॥१६३|| मराठी:- नलराजा हळूह गाव, नगर सगळ हरला तसेच ग्रीष्म ऋत्त तलाव जसे पाण्याने रिकामे होतात तसे तो लक्ष्मीहीन झाला. // 16 // English :- King Nal slowly kept on forfieting villages, cities and just as during the summer season the water from the pond keeps on evaporating, in the same way, king Nal kept on evaporating his wealth to Kubar. FFFFFFESSFE Page #173 -------------------------------------------------------------------------- ________________ ONEPATESTORISARTANTRASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MANPRETARPRAVeg अमुञ्चतिनले घूतं, तल्लोकस्य निशाभवत्॥ क्षणे क्षणे जयजुषः, कूबरस्य दिनं पुनः // 16 // अन्धय :- नले घूतं नमुञ्चति तल्लोकस्य निशा अभवत् / क्षणे क्षणे जयणुष: कबरस्य लोकस्य पुनः दिनम् अभवत् // 16 // विवरणम् :- नले धूतं न मुञ्चति अमुञ्चति सति तस्य नलस्य लोक: तल्लोक: तस्य तल्लोकस्य निशा रात्रि: अभवत् अभूत बभूव / यथा यथा नल: धूर्तन मुश्चति तथा तथा नलस्य लोक: निराशः अभवत्।क्षणेक्षणे प्रतिक्षणं जयंजुषतेऽसौजयजुदप्तस्य जयजुष: कूबरस्य लोकस्य पुनः दिनं दिवस: अभवतामणेक्षणे जयं प्राप्नुवत: कूबरस्य लोक: विनवत् प्रसन्नः अभवत् // 16 // सरलार्य :- नले पतम् अमुधति सति तल्लोकस्व निशा अभवत्। प्रतिक्षणं जवजुष: कबरस्थ पुनः दिवसः अभवत्।।१६४॥ ગુજરાતી:-નવરાએ જુગાર રમવાનું નહીં છોડવાથી, તેના પક્ષના લોકોને રાત્રિ(પડતી દશા) ભાસવા લાગી, તથા ભાણે જાણે જીતતા એવા કુબરાના પક્ષના લોકોને દિવસ (વડતી દશા) જાસવા લાગ્યો..I૧૬૪ हिन्दी :- नलराजाने जुआ खेलना छोडानही, तब उसके पक्ष के लोगों को रात्रि (पडती दशा) का आभास होने लगा, तबक्षणक्षण में जीतते हुए कुबर के पक्ष के लोगों को दिन (चडती दशा) का आभास होने लगा // 16 // मराठी:- नलराजा प्त खेळणे थांबवीत नाही. हे पाहून नलराजाच्या पक्षातील लोकांना चहकडे अंधार भास लागला. (सर्व चिन्तातुर झाले) तर क्षणाक्षणाला जिंकणान्या कुबराच्या पक्षातील सर्व लोकांना जिकडे तिकडे प्रकाश दिम लागला. सर्व जण हर्षभरित झाले. // 164|| English :- But at this too king Nal did not stop playing the game of dice. The partisans on King Nal's side could see the downfall of king Nal and the partisans on Kubar's side could see the rise of Kubar. EFFEFFFFFFFFF P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #174 -------------------------------------------------------------------------- ________________ ARRIOSpediasanaasarussasश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 88888massadoo eStore नलानुरागिभिकि-श्चक्रे हाहारवस्ततः॥ तं चाकर्ण्य समायासी- दाकुला दमयन्त्यपि॥१६५॥ अन्यथ :- तत: नलानुरागिभि: लोकः हाहारव: चक्रे तं च आकर्ण्य आकुला दमयन्ती अपि समायासीत् विवरणम् :- ततः तदनन्तरं नले अनुरागिण: नलानुरागिण: तै: नलानुरागिभि: लोकै: जनैः हाहा इति रव: ध्वनिः हाहारक: चक्रेा सर्वे नलानुरागिण: दु:खेन हाहारवमकुर्वन् ।तंच हाहारवम् आकर्ण्य निशम्य श्रुत्वा आकुलाव्याकुलादमयन्ती अपिसमायासीत् समायात् // 16 // सरलार्थ :- तत: नलानुरागिभि: लोक: हाहारवः अक्रियत / तं हाहारवं श्रुत्वा आकुला दमयन्ती अपि समायात्॥१६५|| બળજરાતી:-પાછી નલરાજાના આનરાગી લોકોએ હાહાકાર કર્યો, અને તે સાંભળીને ગભરાટમાં પડેલી દમયંતી પાણ સાં આવી. 01640 हिन्दी :- फिर नलराजा के अनुरागी लोगों ने हाहाकार किया, और यह सुनकर घबरायी हुई दमयंती भी वहाँ आयी // 16 // मराठी :- नंतर नलराजावर प्रेम करणाऱ्या नलराजाच्या पक्षातील लोकांनी हाहाकार करावयास सुरुवात केली. तो हाहाकार ऐकन दमवन्ती पण याबरली व तेथे आली. // 16 // English - Then the partisans of king Nal gave out a tumult of distress. When Damyanti heard this call of lamentation, she came out running. ऊचे च तमहं किञ्चित. प्रार्थये प्रार्थितप्रद॥ मा देवीदेव दुर्दैव. पाशिक: पाशकैर्विभो॥१६६॥ अन्यथ:- तम् ऊचे हे प्रार्थितप्रद देव अहं किश्चित् प्रार्थये हे विभो दुर्दैव - पाशिक: पाशक: मा देवीः // 166 // PRA Cunratasu Page #175 -------------------------------------------------------------------------- ________________ ORGRIGINARRIABARzsshree श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wardsandardusenausensusandsex SEEEEEEEEEEESSETTE 卐 विवरण :- तमनलं दमयन्ती ऊचे वभाषे - प्रार्थितं प्रददाति इति प्रार्थितप्रवः तत्सम्बदौ हे प्रार्थितप्रदा देवा अहं किश्चित् प्रार्थये। हे विभो / दुष्टं देवं भाग्यं दुर्दैवम् / दुर्दैवं पाशिका: इव दुर्वैवपाशिका: तै: दुर्दैवपाशिक: पाशकै: मा वेवी: मा क्रीड॥१६६॥ सरलार्य :- दमयन्ती तं नलम् अवदत् / हे प्रर्थितप्रदा अहं किश्चित् प्रार्थये / हे विभो। दुर्दैवपाशिक: पाशक: मा देवीः / / 166 - ગુજરાની :- અને તેનલરાજાને કહેવા લાગી કે, તેનાથી પ્રાર્થિત વસ્તુ દેનારા હું આપને પ્રાર્થના કરું છું કે, હે સ્વામી! દુર્દેવરૂપી પારધી જેવા આ પાસાઓ વડે આપ જુગાર ન રમો.i૧૬૬ पर हिन्दी :- और वह नलराजा से कहने लगी कि, हे नाथ! हे प्रार्थित वस्तु देनेवाले। मैं आप से कुछ प्रार्थना करती हूँ कि, हे स्वामी! दुर्दैवरूपी पारधिसमान् इस पासे से आप जुआ मत खेलिए. // 166 // मराठी :- आणि ती नलराजांना म्हणू लागली की, हे नाथा हे प्रार्थित वस्तु देणारे। मी आपल्याला काही प्रार्थना करीत आहे की, हे स्वामी। दुर्दैवरूपी पारप्यांसारख्या या पाशांनी तुम्ही जुगार खेळू नका? // 16 // English :- She entered the hall and addressing Nal as a master said to him that as he had granted her all her requests so she pleads to him to accept her another request as to stop gambling with the dice as it will only bring them a ruinous rain as the hunter who was out to catch the pigeons. कूबारस्थ वरं राज्यं, स्वयं यच्छ प्रियानुज॥ छतं राज्यं हठादस्ये-त्यकीर्ति स्वस्य् मा कृथाः // 167 // अन्यथा:- प्रियानुजा स्वयं कूबरस्य राज्यं यच्छ इति वरम्। अस्य राज्यं हठात् एतं इति स्वस्य अकीर्ति मा कृथाः॥मा कार्षी: // 167 // विवरण :- अनुजायतेऽसौ अनुजः / प्रिय: अनुजः यस्य सः प्रियानुज: तत्सम्बुद्धौ हे प्रियानुजा त्वं स्वयंमेव आत्मना कूबरस्य कूबराय राज्यं यच्छ इति वरं श्रेष्ठम् / अस्य नलस्य राज्यं हठात् बलात् खतम् इति एवं स्वस्य अकीर्तिम् अपकीर्ति मा कृथाः मा कुरु॥१६७॥ P.P.AC.Gunratnasuri M.S. Page #176 -------------------------------------------------------------------------- ________________ OMGangeswBABASAHश्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचारित्रमक सरलार्य :- हे प्रियानुज! त्वं स्वयमेव कबरस्य राज्यं वच्छ अन्यथा स राज्यं हरेत् चेत् अस्य नलस्वराज्यं कवरेण बलात्त म् इति तव अपकीर्तिः स्यात् ताम् अपकीर्तिमा कुरु // 167 : . ગુજરાતી:- નાના ભાઈને ચાહનારાહે સ્વામી! આપ આપની મેળે જયુબરને રાજ્ય સોપીદો તો સારું, કેમ કે બળાત્કારે પણ એ તમારું રાજ્ય લઈ લેશે, માટે એમ કરીને આપની અપકીતિ ન કરાવો/૧૬ हिन्दी :- जिसे अपनाछोटा भाइ प्रिय है ऐसे हे स्वामी! आप के लिए आप की तरफ से कुबर को राज्यसोंप देना अच्छा है, क्यों की यह जबरदस्ती आप से राज्य ले लेगा, इसलिए ऐसा कर के आप अपनी अपकीर्ति न करें। // 167 // मराठी:- ज्याला आपला लहान (पाकटा) भाऊ प्रिय आहे असे हे स्वामी आपण आपल्याकहन कुबरला राज्य देणे चांगले, कारणकी हा जबरदस्ती आपल्याकन राज्य येईल आणि असे करून तुम्ही तुमची अपकीर्ति करू नका // 167|| English:- She continues saying that, if he loved his brother, he should on his own handover the kingdom to him and not bring disgrace and approbation on himself, by losing the game. यद् युबैरर्जितं राज्यं, जन्नलोऽक्षरहारयत्॥ इति मे दुःखकृन्नाथ, चौरादिवतवस्तुवत् // 168 // अन्वय :- हे नाथ यद् युबै: अर्जित राज्यं तद् अक्षैः अहारयत् इति चौरादिहतवस्तुवत् मे दुःखकृत् अस्ति॥१६८॥ विवरणम् : नल: यद युखैः अर्जितं जितं प्राप्त राज्यं तद् राज्य अझैः पाशैः अहारयत् नाथा चौरः आदौ येषां ते चौरावयः। चौराविभिः पतंच तद् वस्तुच चौराविडतवस्तु इव चौरादिभिः तं वस्तु यथा दु:ख करोति तथा नलेन युखेनार्जितं राज्यम् अक्षैः पाशै: हारितम् इति मे मम दुःखकृत अस्ति / / 168 // सरलार्थ :- हे नाथा यद वुद्धः अर्जितं राज्यं तद नल: पार्श: अहारवत् इति चौरादिवत-वस्तुवत् मम दुःखं करोति // 198 // Page #177 -------------------------------------------------------------------------- ________________ NROERzsResearSHORTISHORE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PaudwausewarsensuserseISHYA 3 ગુજરાતી :- નલરાજાએ સંગ્રામો કરીને જે રાજ્ય મેળવ્યું, તે રાજ્ય તેણે જુગાર રમીને ગુમાવ્યું, એ રીતનો લોકોનો અપવાદ, " હે સ્વામી! ચોરોએ લૂંટી લીધેલાં દ્રવ્યની પેઠે મારા હૃદયમાં દુ:ખ ઉત્પન્ન કરે છે. 168 हिन्दी :. नलराजा ने युद्ध द्वारा जो राज्य प्राप्त किया था, वह राज्य उसने जुगार खेलकर खो दिया, इस प्रकार का लोगों का अपवाद, हे स्वामी! चोरों द्वारा लुटे हुमे द्रव्य की तरह मेरे हृदय में दु:ख उत्पन्न कर रहा है।।१६८॥ मराठी :- मलराजाने लढाई करून जे राज्य प्राप्त केले, ते राज्य त्याने जुगार खेळुन घालविले अश्याप्रकारे लोकांचा हा अपवाद, हे स्वामी! चोरांनी लुटलेल्या द्रव्याप्रमाणे माझ्या हृदयात दुःख उत्पन्न करीत आहे. English:- She adds that the kingdome which had been won by war was now being lost by gambling. In this way it will be an issue for people to talk and inflam about. She says that her heart is filled with remorse as this seems like a robber is out to rob the wealth of the kingdom. नलो नाजीगणन्मत्त-बिपवत्तवच: सृणिम्॥ ततस्तयोचिरेष्मात्या, नलं धूतान्न्यषेधयन् // 169 // अन्यय :- किन्तु मत्तविप: सृणिमिव नल: तवच: नाजीगणत् / तत: अमात्या ऊचिरेते अमात्या: नल धूतात् न्यषेधयन् // 169 // विवरणम् :- किन्तुमत्तम्चासौ विपश्चगजश्चमत्तबिपःमत्तविपेन तुल्यं सत्ताविपवता मत्तद्विप: मदोन्मत्तगजः सृणिममिवनल: तस्याः वचः तबच: नाजीगणतन अगणयत्न स्वीचकारा यथा मदोन्मत्तः गजः सणिम अवशंन गणयति तथा नल: तस्या दमयन्त्याः वचः न अजीगणता ततः तदनन्तरं तया दमयन्त्या अमात्याः सचिवा: अचिरेबभाषिरेते सचिवा: अपि नलनृपं धूतात न्यषेधयन्।।१६९॥ सरलार्य :- किन्तु मदोन्मत्तगजः यथा सृणिमशं न गणवति तथा नलः तस्याः वचः न अगणवत्। ततः तथा अमात्या अचिरे-ते अमात्याः नलं पतात् न्यषेपयन्।।१९९|| मा Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #178 -------------------------------------------------------------------------- ________________ NEPARANORAIPerseTRIPeev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSAREEResereverseng ગwતી:- પરંતુ પદો . હાથી જેમ અંકુશને ગણકારે નહીં, તેમ નલરાજાએ તેણીનું વચન માણકાર્યું નહીં, તેથી તેણીએ તે માટે ખરી ખાને કહ્યું, અને તેઓ પણ નલરાજને જુગાર રમતો અટકાવવા લાગ્યા. 169 हिन्दी :- लेकिन मदोन्मत हाथी जैसे अंकुशको मानता नही, वैसे नलराजा ने उस का कहना माना नही। फिर उसने मंत्रियों से कहा, और वह भी नलराजा को जुआ खेलने से रोकने लगे। // 169 // मराठी :- परंतु मदोन्मत हत्ती जसे अंकुशाला जुमानत नाही तसेच नलराजाने पण तिचे वचन ऐकले नाही. तेव्हा तिने आपल्या मंत्र्यांना म्हटले, आणि ते पण नलराजाला जुगार खेळण्यापासून परावृत्त करू लागले. // 169 / / English: Just as an uncontrollable elephant cannot be controlled by an elephant after been prenurised by the goad, by the mahout, in the same way king Nal could'nt be controlled. Then she requested the minister to request king Nai and then they pleaded to him to stop playing the game of dice. EVOTEESEELURE धूताद्वारयतोऽत्यर्थ, नलो नामस्त तानपि॥ औषधं कुरुते किं नु, सन्निपातज्वरार्दिते // 17 // अन्वय:. नल: धूतात् वारयत: तान् अपि नार्मस्त / सन्निपातज्वरार्दिते औषध किं कुरुते? // 170|| विवरणम.. नल: घुतात् वारयत:निवारयत: तान् सचिवान् अपि न अमंस्त न अमन्यत न अगणयत / सन्निपातज्वेरण अर्दित: पीडित: सन्निपातज्वरार्दितः तस्मिन् सन्निपातज्वरार्दिते सन्निपातज्वरपीडिते औषधं किं कुरुते? यथासन्निपातज्वरार्दित औषधम् अनुपयुक्तं तथा धूतासक्ते नले अमात्यादीनाम् अभ्यर्थना अनुपयुक्ता अभवत् // 17 // सरलार्य :- मल: पतात् वारवतः अमात्यादीत् अपि न अमंस्त्। सन्निपातज्वरादिते औषणं किं कुरुते? / / 170 / / ગજરાતી - જુગાર રમવાનું અટકાવતા એવા તે મંત્રીઓનું વચન પણ નલરાજાએ માન્યું નહીં, કેમકે સન્નિપાતયુક્ત જવરથી પીડાતા માણસને ઔષધ શું કરી શકે? 170 Page #179 -------------------------------------------------------------------------- ________________ O PHASIRRRRRRRUPadusawar श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAMRAPosusandasensusensesents हिन्दी :- जुआ खेलने से रोकते हुओ मंत्रियों का वचन भी नलराजा ने माना नही, क्यों कि सन्निपातयुक्त ज्वर से पीडित मनुष्य के लिए दवा भी क्या कर सकती है? // 170 // मराठी :- जुगार खेळण्यापासून परावृत्त करणाऱ्या मंत्र्याचे वचनसुदा नलराजाने मानले नाही, कारणकी सजिपातयुच ज्वरांनी पीडित मनुष्याला औषय काय करू शकते? ||170 / / English - The King did not even hear to the pleads of the ministers. What can medicine do to a man who is affected by mental abberation? अन्धीभतोऽथ धूतेन, ततश्चाहारयनलः॥ विखण्डमेदिनीमेता - मप्यखण्डिडितविक्रमः॥१७१॥ 卐 अन्यय :- अथ धूतन अन्धाभूत: अखण्डितविक्रमः अपि नल: तत: एता त्रिखण्डमेदिनीम् अहारयत् // 17 // विवरणम् :- अथन अन्धः अनन्धः। अनन्ध: अन्ध: भूत: अन्धीभूतः। धूतेन अन्धीभूतः। खण्ड: अस्य सजात: खण्डित:न खण्डित: अखण्डितः। अखण्डित: विक्रमः यस्य सः अखण्डित विक्रमः अर्पिनलः ततः तस्मात् घूतात् एतां त्रीणि खडानि यस्याः सा त्रिखण्डा त्रिखण्डाचासौ मेदिनी च त्रिखेण्डमेदिनी तां त्रिखण्डमेदिनीं त्रिखण्डपृथ्वीम् अहारयत्॥१७॥ पसरतार्थ :- अथ यतेन अन्धीभूत: अवण्डितविक्रमः अपि नल: तस्मात् यतात् एतां त्रिखण्डपृथ्वीम् अहारवत् / / 171 / / ગુજરાતી:- પછી ગારથી આંધળો થેલો નલરાજ અતુલ્ય પરાકમવાળો છતાં પણ, આ ત્રણે ખંડોવાળી પૃથ્વી હારી ગયાં. हिन्दी: फिर जुमे में अंधा ऐसा नलराजा अतुल्य पराक्रमवाला होते हुए भी इस तीन खंडों से युक्त पृथ्वी को हार गया॥१७॥ ॐ मराठी :- नंतर जुगारात आंधळा झालेला नलराजा अतुल्य पराक्रमी असूनसुदा तीन खंडाच्या पृथ्वीला हरवून बसला. // 171 / / Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #180 -------------------------------------------------------------------------- ________________ OREpassworsenarsenaveev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sasryanarassedressadowRRASHTRA English - Then being blind in playing the game of dice, King Nal who was matchless in courage and bravery, now had lost all the parts of Bharat Schetra. MAEEEEEEEEEESONS साधं भैम्याथ शुद्धान्तं, शरीराभरणाद्यपि केवलं वेहमात्रेण, जातमात्र इव स्थितः // 172 // अन्वय:- अथ भैम्या साध शुशान्तं शरीराभरणादि अपि अहारयत् / जातमात्र: श्व केवलं वेहमात्रेण स्थितः॥१२॥ विवरणम् :- अब भीमस्य अपत्यं श्री भैमी तथा भैम्या सार्थ शुद्धान्तम् अन्तः पुरं, शरीरस्य आभरणानिशरीराभरणानिशरीराभरणानि आवौयस्य तद शरीराभरणाविअपिअहारयत्। जात: एवजातमात्र: श्व केवलदेहः एव वेहमानं तेनदेहमात्रेण केवलशरीरेण स्थितः / यथा जात: बाल: केवलं शरीररूपेण तिष्ठति तथैव शरीरभूषणादिकं हारितवान् नल: केवलशरीरेण अतिष्ठत // 972 // सरलार्थ :- अपनल: दमयन्त्या सार्थम् अन्तःपुरं शरीराभरणादि अपि अहारयत् / जातमात्र: इव केवलं शरीरेण स्थितः / / 172 / / ગુજરાતી :- પછી દાંતીસહિત અંત:પુરને તથા શરીરનાં આભૂષણ આદિને પણ તે (હારી ગયો.) અને તેથી તે જ સમયની જેમ, ફક્ત પોતાના શરીરની જ માલિકીવાળો રહ્યો. 172 हिन्दी:- फिर दमयंतीसहित अंत:पुर को और अपने शरीर के आभूषण आदि को भी वह (हार गया) और इस प्रकार जन्मसमय के समान सिर्फ स्वयं के शरीर का ही वह मालिक रह गया // 172 / / मराठी:- नंतर दमयंतीसहित शरीरावरील अलंकार वगैरे पण तो (हरला.) आणि त्यामुळे जन्माच्या वेळेप्रमाणे नुसत्या शरीराचा मालक तो राहिला. / / 172 / / English:- He then even lost Damyanti and the ornaments on his body and was only left with his body (as he was during his brith) 听听听听听听听听听听听听听听骗骗“家 Page #181 -------------------------------------------------------------------------- ________________ ANGSTERNETRINARISTORISSAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRASHARASHTRASHTR Y नलोऽथ कुबरणोचे, मद्राज्यं मुंच सत्वरम् / / तातपादैरिवेदं य- इत्तमक्षैर्ममाधुना // 173 // अन्वय:- अथ कूबरेण नल: ऊचे संत्वरं मद्राज्यं मुञ्च / यत् तातपादैः इव अक्षैः अधुना इदं राज्यं मह्यं दत्तम् // 17 // विवरणम् :- अथ कूबरेण नल: ऊचे बभाषे। सत्वरं शीघ्रं मम राज्यं मद्राज्यं मुञ्चत्यज। यत् तातस्य पादा: तातपादा: तै; तातपादै: इव ' ' अक्षैः पाशै: अधुना इदं राज्यं मह्यं दत्तम् // 173 // सरलार्य :- अप कुबरेण नल: अकप्यत - सत्वरं मद्राज्यं त्यज / जनकपादैः इव अक्षैः अधुना इदं राज्यं महां दत्तम् / / 17 / / ગુજરાતી :- પછી કબરે નલરાજાને કહ્યું કે, હવે તુ તુરંત મારા રાજ્યને છોડીને ચાલ્યો જા કેમ કે પિતાજીની પેઠે આ જુગારના પાસાઓએ હવે આ રાજ્ય મને સોંપલું છે. 173 हिन्दी :- फिर कुबर ने नलराजा से कहा कि, अब तू तुरंत ही मेरे राज्य को छोड कर चला जा. क्यों कि पिताजी की तरह इस जुओ के पासे ने यह राज्य अब मुझे सौंपा है||१७३|| मराठी:- नंतर कुबर नलराजाला म्हणाला की, आता त् लगेच माझे राज्य सोड्न जा. वडिलांप्रमाणे या पाशांनी हे राज्य मला सोपविले आहे. // 173|| English Then Kubar said to King Nal, that he better leave the Kingdom and this Kingdom is being granted to him by the game of dice as it was granted to their father. . जितकासीति माद्राप्सी:, करे सत्ववतां श्रियः॥ इत्युक्त्वा तं नलोऽचालीत्, संवीतांशुकवैभवः // 174 // र अन्यय:- जितकाशी इति माद्राप्सी: सत्ववतां करे श्रियः सन्ति / तम् इति उक्त्वा संवीतांशुकवैभव; नल: अचालीत् // 17 // ' PP.AccuhratnasuriM.S. ' ' Jun Gun Aaradhak. Frust Page #182 -------------------------------------------------------------------------- ________________ DROPPERMSANAMRATARRINDI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BahusereePRASABASENA विवरणम् :- जितेन विजयेन काशते प्रकाशते इति जितकाशी तिमाद्राप्सी: गर्व मा उखह। सत्त्वम् एषाम् अस्ति इति सत्ववन्तः तेषां सत्ववतांबलवतांकरेहस्तेशिय: सन्तिो तम् कूबरम् इति उक्त्वाभाषित्वा संवीतंच तद् अंशुकच संवीतांशुकंसंवीताशकम् एव वैभवं यस्य सः संवीताशुकवैभव: संवीतेन अंशुकेन सह एव परिहितेन वस्त्रेण साकमेव नल: अचालीत् // 17 // सरलार्य :- जितकाशी इति गर्व मा उदह / बलवत्ता हस्ते श्रियः सन्ति / तं बरम् इति उक्त्वा संवीतेन अंशुकेन सहैव नल: अचालीत् // 174 / / ગુજરાતી:-હું વિજયી થયો છું, એમ માનીને તું ગર્વ નહીં કર, કેમ કે પરાક્રમીઓના હાથમાં તો લક્ષ્મી રમી રહી છે. એમ કૂલરનો सीन, नबल परेले ४५/iथी) बाबायो॥१७॥ हिन्दी :- मैं विजयी हुआ हूं, ऐसा समझ कर अभिमान मत कर? क्योंकि पराक्रमियों के हाथ में लक्ष्मी खेलती है, ऐसा कुबर को कहकर नलराजा सिर्फ पहने हुए कपडेसे (वहाँ से) चला गया // 174 // मराठी:- मी विजयी झाला आहे असे मानून त् गर्व करू नकोस कारण बलवानांच्या हातात लक्ष्मी खेळत असते असे कुडराला सांगन नलराजा केवळ अंगावरच्या कपड्यासह तेथून निघाला. // 174|| English - Then Nal said to Kubar that he should not be proud of his victory as wealth only plays in the hands of brave and valiant men. So saying thus and just with the clothes he had worn Nal left the place. ___ अनुयांती नलं भैमी, कूबरेणाभ्यधीयत॥ धूते जितासि मायासी:, प्रविशांत:पुरं मम॥१७५॥ आन्यय:- नलम् अनुयान्ती भैमी कूबरेण अभ्यधीयत ।त्य घूते जितासि मा यासी: मम अन्त: पुरं प्रविश॥१७॥ विवरणम् :- नलम् अनुयान्ती अनुसरन्तीभीमस्य अपत्यं स्त्रीभैमी दमयन्ती कूबरेण अभ्यधीयत औच्यत।त्वं घूते जितासि। तेन मा यासी:मा याहि / मम अन्तःपुरं प्रविश॥१७॥ Page #183 -------------------------------------------------------------------------- ________________ ORIGHTINARAINEReadevside श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NRNESIANPRASANSORIANRAISEN सरलार्य :- नलम अनुसरन्ती दमयन्ती कवरेण औच्यत / त्वं मवा प्ते जितासि मा वाहि। मम अन्तः पुरं प्रविश / / 17 / / ગુજરાતી:- હનલરાજની પાછળ જની દમયંતીને કબરે કહ્યું કે, અરે! તને તો મેંગારમાં જીતી લીધી છે, માટે નહી અને - भारात:पुरमा 57 // 175 // हिन्दी:- अब नलराजा के पीछे जाती दमयंती को कुबर ने कहा कि, अरे! तुझे तो मैंने जुओ में जीत लिया है, इसलिएतूमत जा और मेरे अंत:पुर में तू दाखिल हो जा।।१७'५॥ मराठी:- आता नलराजाच्या मागे जाणाऱ्या दमयंतीला कुबर म्हणाला- तुला यतात जिंकले आहे. म्हणून त् जाऊ नको? माझ्या अन्तःपुरात प्रवेश कर. / / 175|| English - Then as Damyanti was going at the back of Nal, Kubar called out to her saying that he had won her in the game of dice, therfore, she shouldn't go and should be a another wife in the harem. POSE अथोचे कूबरोऽमात्यै- दमयन्ती महासती॥ नेयं परनरच्छाया- मपि स्पृशति जातुचित् // 176 / / अन्धय :- अथ अमात्यैः कूबर: ऊचे - दमयन्ती महासती अस्ति। इयं जातुचित् परनरच्छायाम् अपि न स्पृशति // 176 // विवरणम् :- अथ अमात्यैः सचिवैः कूबर: ऊचे वभाषे / दमयन्ती महती चासौ सती च महासती अस्ति। महापतिव्रता अस्ति। इयं जातुषित् कवाचित् परबासौ नरश्च परनरः परनरस्य छाया परनरच्छाया तां परनरच्छायाम् अपि नस्पृशति।।१७६॥ सरलार्य :- अथ सचिवैः कवरः अभाष्यत / दमयन्ती महासती अस्ति / इयं कदाचित् परनरच्छायाम् अपि न स्पृशति // 17 // ગુજરાતી:- પછી મંત્રીઓએ કુબરને કહ્યું કે, આ દમયંતી મહાસતી છે, તેથી તે પરપુરુષની છાયાનો પણ સ્પર્શ કરતી નથી. // 176 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #184 -------------------------------------------------------------------------- ________________ Breaseelsenguesdese श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् ARRRRAveresentevensesenteng . .. हिन्दी फिर मंत्रीयों ने कुबर से कहा कि, यह दमयंती महासती है, वह परपुरुष की छाया को भी स्पर्श नही करती॥१७६।। मराठी :- नंतर मंत्री कुबराला म्हणाले- ही दमयंती महासती आहे. ही परपुरुषाच्या सावलीलामुदा कपीही स्पर्श करीत नाही. English: The the minister told Kubar that Damyanti being a chaste and an illustrous woman is also a wife of only one husband and she doesnt find in befitting to even touch another man's shadow. मैतामन्त:पुरे क्षेप्सी. मतिवेयं यतस्तव। पितृतुल्यो बृहदबन्धुः, सर्वलोकेषु गीयते॥१७७॥ अन्यय:- एताम् अन्त:पुरे मा क्षेप्सी;। यत: इयं तव माता इव अस्ति / बृहबन्धुः सर्वलोकेषु पितृतुल्य: गीयते॥१७७॥ विवरणम् :- एतां दमयन्तीम् अन्तपुरे मा-क्षेप्सी: मा क्षिप। यत: इयं तव माता जननी इव अस्ति। बृहन् चासौं बन्धुश्च बृहद्वन्धः ज्येष्ठबन्धुः / सर्वे च ते लोकाश्च सर्वलोका: तेषु सर्वलोकेषु पित्रा तुल्य: पितृतुल्य: गीयते / ज्येष्ठो भ्राता पितुः समः इत्युच्यते // 177 // सरलार्य :- एतां दमयन्तीं तव अन्त:पुरे मा क्षेप्सी: / यत: इयं तव माता इव अस्ति। ज्येष्ठबन्धुः सर्वलोकेषु पितृतुल्य: गीयते // 177 / / - ગુજરાતી:- આ દમયંતીને તારા અંતઃપુરમાં તારે દાખલ કરવી નહીં, કેમ કે તે તારી માતા સમાન છે, અને મોટો ભાઇ પણ સર્વ बोमा पितासमान गाय छे.॥१७॥ हिन्दी:- इस दमयंती को तु अपने अंत:पुर में दाखिल नही करना, क्यों कि यह तेरी मातासमान है और बड़ा भाई भी सब लोगो में पितासमान माना जाता है / / 177 // मराठी:- या दमयंतीला तुझ्या अंत:पुरात त् दाखल करू नकोस, कारणकी, ही तुझ्या मातेसमान आहे आणि मोठा भाऊ पण सर्व लोकात पित्यासमान मानला जातो.।।१७७।। English - So they requested him not put Damyanti in the harem as she was like a mother to him and Nal, among all men was like a father to him. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 ॐ Page #185 -------------------------------------------------------------------------- ________________ ORIGIRISHAIRPRABORABode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPUpaduIROSARORANGari The Fifth EFFEEEEEEEEEEEEEEEEEEEEE हठादात्ता पुनरियं, भस्मसात् त्वां करिष्यति॥ सतीनां कुपितानां हि, न किश्चिदपि दुष्करम् // 178 // अन्वय :- हठादात्ता इयं त्वां भस्मसात् करिष्यति। सतीनां कुपितानां किञ्चिद् अपि दुष्करं न अस्ति॥१७८॥ विवरणम् :- पुन: हठात् आत्ता हठादात्ता बलात्कारेण गृहीता चेत् इयं दमयन्ती त्वां भस्मन: अधीनं भस्मसात् करिष्यति सतीनां कुपितानां किश्चिदपि दुःखेन क्रियते इति दुष्करं न अस्ति।।१७८॥ सरलार्य :- यदि त्वं दमयन्ती बलात्कारेण आदत्से तर्हि सा त्वां भस्मसात् करिष्यति / यतः कुपितानां सतीनां दुष्करं किमपि नास्ति // 178 // ગુજરાતી:- વળી જે તું બળાત્કારે તેણીને ગ્રહણ કરીશ તો તને બાળીને ખાખ કરી નાખશે, કેમ કે કોઇ પામેલી સતીને કંઇ પણ કાર્ય કરવું મુશ્કેલ નથી. i178 हिन्दी:- फिर जो तु उसे जबरदस्ती ग्रहण करेगा, तो वह तुम्हे. जलाकर राख कर देगी, क्यों कि क्रोधित सती के लिए कोई कार्य - करना कठीन नही होता। // 178 // मराठी :- पुन्हा जर त् जबरदस्ती तिला वाहण केले तर तुला ती जाळून राख करुन टाकील, कारणकी, कुख झालेल्या सतींना कोणतेही कार्य करणे मुश्कील नसते. // 178 // English - They continued saying that if he forcefully puts her in the harem, she will turn him to ash as it is difficult to control an angry woman who is a Virtious and chaste. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #186 -------------------------------------------------------------------------- ________________ - shruvarivilestorsale श्रीजयशेखरसूशिशिरचितं श्रीनलषमयन्ती चरिशम् sureshshasamreshaasee . माभूमहासतीमेतां, प्रकोप्यानर्थभाजनम् / / अपितूत्साहयैतां त्वमनुयांती निजं पति // 979 // अन्वय:- पता महासती प्रकोप्य अनर्थभाजनं माभूः। अपितु त्वं निजं पतिम् अनुयान्तीम् एताम् उत्साहय॥१७॥ विवरणम् :एतां महती चासौ सतीष महासती तां महासती प्रकोप्यन अर्थ अनर्थ: अनर्थस्य भाजनं पात्रम् अनर्थभाजनं मा re का भव। अपि तुत्वं निजस्वंपतिम् अनुयान्ती अनुसरन्तीं एतां दमयन्तीं पत्या सह गन्तुम् उत्साहय // 17 // मरतार्य :- एतां महासती प्रकोप्य अनर्यभाजनं मा भूः। अपि तु त्वं स्वपतिम् अनुसरन्तीम् एताम् उत्साहव / / 179 // ગુજરાતી:- મા મહાસતીને કોઇ ઉપજવીને તું અનર્થના પાત્રરૂપ નહીં થા. પરંતુ પોતાના પતિની પાછળ જવા છાટે તોળીનો તો ઉત્સાહિત (આનંદયુક્ત) કરી 179 हिन्दी: इस महासती को क्रोध उपजा कर तु अनर्थ का पात्ररुप मत हो? लेकिन खुद के पति के पीछे जाती ऐसी उसेतु उत्साहित (आनंदयुक्त) कर।।१७९॥ मराठी:- वा पतिव्रतेला क्रोष उत्पन्न करून तू अनास कारण होऊ नकोस. पतीबरोबर जात असलेल्या हिला पतीबरोबर आण्यास उत्साहित कर. // 179| English - They added that by making a chasste wife angry, he is only inviting a great misfortune on himself. Therfore he should only stimulate and encourage her to go at the back of her husband. अलं दत्वा पुरग्राम-नगरादीनि कूबर॥ ससारथिं सपाथेयं, नलस्य.रथमर्पय॥१८॥ अन्वय:- पुरग्रामनगरादीनि ग्रामाश्च नगराणि च पुरग्रामनगराणि पुरग्रामनगराणि आदौ येषां तानि पुरयामनगलादीनि हल्ला अलम् / किन्तु हे कूबर | सारथिना सह वर्ततेऽसौ ससारथि: ससारथिं। पथि साधु पाथेयं पाथेयेन सह बलिउसी - सपाथेय: तं सपायेयं रथम् नलस्य अर्पय यच्छ। पुरग्रामादीनि नलाय मा यच्छा परं सारथिनापाथेयेनच सहस्य खामक // 18 // NEEEEEEEEEEEEEEEEEEEEEEEEE Page #187 -------------------------------------------------------------------------- ________________ OICESSARASHTRASANRAIAPRASAR श्रीणथशेखरसूरिविरचितं श्रीनालदमयन्तीचरित्रमा ARARIASRRRAHARASHTRIANRAPATRAPARTY सरलार्य :- पुरवामनगरादीनि दत्त्वा अलम् / किन्तु हे कबर / ससारपिं सपाघेवं वं नलाव अर्पय / / 180 // ગુજરાતી:-પુર, ગામ કે નગર આદિ આપવા તો એક બાજુ રહ્યાં, પરંતુ તે બર/સારથિ તથા ભાતા સાહિત્ય 7 2 નું વાહને માપ.૧૮૦ हिन्दी:- पुर, गांव या नगर आदि देना तो एक बाजुरहा, लेकिन हे कुबर / सारथि और मातासहित एक रथ तु नल को दे.॥१८०॥ मराठी :- हेबरा। त्नलराजाला पुर, गाव आणि नगर वगैरे काही न देता फक्त सारथी आणि शिदोरीसह एक रथ दे. // 18 // English: The ministers requested him to give King Nal atleast a charoiteer, some food and a charist if not avillage oracity. इत्युक्तस्तत्तथाकार्षी - निर्वाक्षिण्योऽपि कूबरः॥ स्यात् करोऽपि ग्रहः किश्चिच्छुभव: शुभयोगतः // 18 // अन्वय:- इति उक्त: निर्दाक्षिण्य: बर: अपि तत् तथा अकार्षीत् / क्रूरः ग्रहः अपि शुभयोगत: किश्चित् शुक्षध: स्यात् // 1810 विवरणम:- इति एवं सचिवेन उक्तः भणित: निर्गत वाक्षिण्यं यस्मात् स: निर्वाक्षिण्य: वाक्षिण्यरहित: कूबरः अपि तव शकत अकालील कार। अकरोत् / करःनिरग्रहः अपि शुभस्य योग: शुभयोगः तस्मात् शुभयोगतःशुभग्रहेण बोगतात किशिता श्री स्वाति इति शुभव: स्यात् // 18 // मरलार्य :- एवं सचिवेन उदितः दाक्षिण्यरहित: बरः अपि तत् तथा अकापाता कदाचित् कः वाहः अपि शुभवोगाव लिमित् शुभं ददाति // 18 // છે ગુજરાતી:- મંત્રીઓના કહેવાથી દાળિયતા વિનાના કુબરે પણ તેમ કર્યું, કેમકે દૂર ગ્રહ પણ શુભના યોગશી &68 8e9000 બાપનારો થાય છે. 181 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #188 -------------------------------------------------------------------------- ________________ मायकवावयमका AM R IROINBARBARISHOR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASAPPROPRABHANSARAShg answer LE हिन्दी:- वे मंत्रीओं के कहने से दाक्षिण्यरहित कुबरने भी वैसा किया, क्यों कि क्रूर ग्रह भी शुभ के योग से कुछ कल्याण देनेवाला में होता है // 18 // मराठी :- मंत्र्यांच्या सांगण्यावरून कुबराने पण तसे केले. कारण कर वाह सुखा शुभ वाहाच्या योगाने शुभ करणारे होतात.॥१८॥ English:- Kubar had no wish to give his brother anything, but as his ministers had asked him to give so he granted their wish just as a cruel star who is out to bring us ill-luck but due to our good fortune, brings sus good-luck. नलोऽवादीदिमां लक्ष्मी, योऽहंभुजबलार्जितां॥ त्यजामि क्रीडया सोऽहं, रथाय स्पृहयामि किं॥१८२॥ अन्यय:- नल: अवादीत् - य: अहं भुजबलार्जितां लक्ष्मी क्रीडया त्यजामि सः अहं रथाय स्पृड्यामि किम् // 182 // विवरणम् :- नल: अवादीत् उवाद * अवदत् य: अहंभुजयो: बलं भुजबलं भुजबलेन अर्जिता भुजबलार्जिता तां भुजबलार्जितां लक्ष्मी सम्प्रति क्रीडया लीलया त्यजामिस: अहं रथाय स्पृहयामि किम्? // 182 // सरलार्य :- नल: अभणत् वः अहं स्वभुजबलेन अर्जितां लक्ष्मी क्रीडवा अनायसेन त्यजामि। सः अहं रखाव स्पृहयामि किम् // 18 // ગજરાતી:- પછીનલરાજાએ કહ્યું કે, હું ભુજબળથી મેળવેલી લક્ષ્મીને આવી રીતે ફક્ત કીડા માત્રમાં હારી જવાથીજી જાઉં છું, તે વળી રથની લાલચ રાખું? I182aa. हिन्दी :- फिर नलराजा ने कहा की, जो मैन भुजाबल से जीती हुई लक्ष्मी को इस प्रकार केवल क्रीडामें हार जाने से छोड देता है, तो फिर मैं रथ की लालच किस लिए करूं? // 182 // मराठी :- मलराजा म्हणाला- जो मी स्वतःच्या भुजबळावर मिळविलेली लक्ष्मी सहजगत्या सोहन जात आहे. तो मी रथाची इच्छा कां बरे करीन? / / 182 // English : At this Nal blurted out saying that if he can loose away his wealth which he had obtained through his valour and strength just by playing the game of dice, than why should he keep the greed or the want in his heart for a chariot. Page #189 -------------------------------------------------------------------------- ________________ ORIGHERARORANARRATRASANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRANBIRAHARIHARASHANT ऊचिरे नागरा: स्वामिन, वयं ते पादपांसवः॥ आगच्छामस्त्वया साध, निषेद्धा कूबरः पुनः॥१८॥ अन्वय:- नागरा: ऊचिरे हे स्वामिन् / वयं ते पादपांसव: त्वया सार्द्धम् आगच्छामः / कूबर: पुन: निषेया॥१८३॥ विवरणम् :- नागरा: नगरवासिनः ऊचिरे ऊदः हे स्वामिन् / वयं ते तव पादयोः पांसव: पादपांसव: चरणरजांसि त्वया सार्थ सह आगच्छामः। परंतु कूबरः निषेचा निषेधकर्ता अस्ति॥१८३ सरलार्य :- नागरा: बभणुः हे स्वामिन। वयं तव चरणप्लवः इव त्वया सह आगच्छामः। किन्तुः बरः निषेषति / / 18 / / ગુજરાતી:- હવે નગરના લોકો તેનલરાજાને કહેવા લાગ્યા કે, હે સ્વામી! અમો તો આપના ચરણોની રજ સમાન છીએ, અને આપની સાથે આવવાને તૈયાર છીએ, પરંતુ આ કૂબર અમોને (તેમ કરતાં) અટકાવે છે..૧૮૩ हिन्दी:- अब नगर के लोग उस नलराजा से कहने लगे की, हे स्वामी! हम तो आपके चरणों की धूलसमान हैं, और आपके साथ आने को तैयार हैं, लेकिन यह कुबर हमें (ऐसा करते हुए) रोक रहा है / / 183 // मराठी :- तेव्हां नगरवासी लोक त्या नलराजाला म्हणाले- महाराजा आम्ही तर आपल्या चरणाच्या पळीप्रमाणे आहोत व आपल्या बरोबर घेऊ इच्छित आहोत. पण कुबर आम्हांला अहकवित आहे. // 183|| English - Then the subjects of the kingdom said to Nal that they are the dust of his feet and they were willing to go along with him if not for the new to be king Kubar. किञ्चेशोऽपि त्वया राज्ये, कृतस्तत्कथमुज्झ्न्यते॥ स्यादन्योऽप्यत्र यो राजा, सेव्यस्त्वमिव सोऽपि नः // 18 // अन्यय :- किञ्च त्वया अपि राज्ये ईश: कृत: तत्कथम् उज्झ्यते। अन्य: अपि अत्र यः राजा स्यात् स: अपिन: त्वम् इव सेव्यः / / P.P'Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #190 -------------------------------------------------------------------------- ________________ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASAN P OMGSugadraseoasporgo NEPARASE F PleaEFELFIEEEEEEEEEEENA विधारणा :- किश्श त्वया अपि राज्ये ईशः कृतः। तत् कथम् उज्यते त्यज्यते / अन्य: अपरः अपि अस्मिन् नगरे अत्रय राजा नृपः स्थात् स: अपि नः अस्माकं त्वम् इद सेवितुं योग्य: सेव्य: आस्त॥१८॥ मारलार्थ :- किश त्वया अपि राज्ये ईशः कृतः तत्कथं त्यज्यते / अन्यः अपि अत्र वः नृपः स्वात्। सः अपि अस्माकं त्वम् इव सेवनीय: ગુજરાતી :- વળી આપે જ તેને રાજ્યનો માલિક બનાવ્યો છે, તો હવે તેનો આકારાથી) કેબ ત્યજીશ ? કેમ કે અહીં બીજો પણ જે કોઇ રાજા હોય, તેની પણ મારે તો આપની પેઠે જ સેવા કરવી જોઈએ. हिन्दी :- फिर आपने ही उन्हे राज्य का मालिक बनाया है, तो हम उसे कैसे छोड़ सकते है? क्यों कि यहाँ दुसरा कोइ भी राजा होगा, उस की भी हमे तो आप की तरह सेवा करनी ही होगी। घराठी :- तुम्हीच त्याला राज्याचा पालक बनविला आहे, तर आता आम्ही त्याला कसे सोडणार? कारणकी इथे दुसरा कोणी पण राजा असला, तरी त्याची सुब्दा आम्हाला तुमच्या सारखीच सेवा करावी लागेल. English: They continued saying that as he him self had made him the king than how can they leave the new king as they had to serve any other king in his place as they had served him. (King Nal) तयं देव नाथामः, साम्प्रतं भवतामियम् / / भार्या भृत्यसुतामात्या, भैभ्येव सहगामिनी // 185 // अन्य :- तद् हे देव / वयं न आयाम:। साम्प्रतं इयं सहगामिनी भार्या शैमी एव भवतां भृत्यसुतमात्याः // 185 // लिवरणमा :- तद तेन कारणेन हे देव / वयं न आयामः आगच्छामः साम्प्रतं सम्प्रति इयं सहगच्छति इत्येवं शीला सहगामिनी भार्या औमी दमयन्ती एव भवतां भृत्याश्च सुताश्च अमात्याश्च धृत्यसुतामात्याः भवति इथं दमयन्त्येव भृत्यसुतामात्यादीनां कार्याणि करिष्यति॥१८॥ मारलार्य :- तेन कारणेल हे देवा वयं न आगच्छामः; / साम्प्रतम् इवं सहगामिनी पत्नी भैमी एव भवतां धृत्व सुतामात्याः भवन्ति // 18 // EEEEEEEEEEEE卐 Page #191 -------------------------------------------------------------------------- ________________ ORORSASRPRISResusagesdog श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANAASANAMSASHARANPARADHANRATION EASE ગુજરાતી :- માટે હે સ્વામી! અમો આપની સાથે આવી શકીએ તેમ નથી, હવે તો સ્ત્રી, નોકર, પુત્ર કે મંત્રીનાં કાર્ય આવનારી આ * એક દમયંતી જ આપની સાથે આવશે. ૧૮પા. हिन्दी :- इसलिए हे स्वामी! हम तुम्हारे साथ आ सकें ऐसा नही है, अब तो स्त्री, नोकर, पुत्र या मंत्री का कार्य करनेवाली यह एक दमयंती ही आप के साथ आयेगी॥१८५॥ मराठी :- म्हणून हे स्वामी! आता आम्ही तुमच्या बरोबर येत नाही. तुमच्या बरोबर येणारी दमयन्ती पत्नीच तुमचे नोकर, पुत्र व अमात्य आहे.।।१८५|| English - So they said that, they couldn't go along with him and only Damyanti who has to do the role of a wife, a servant, a son and a minister (all in one) has to go with him. ततो राजाङ्गजा सूर्यम्पश्येयं राजवल्लभा॥ मूढाझी पथिकीभावं, कथं नाथ प्रापत्स्यते // 186 // अन्या :- तत: आसूर्यम्पश्या राजाङ्गजा मृखनी इयं राजवल्लामा हे नाथ / पथिकीभावं कथं प्रपत्स्थत।।१८६॥ विवरण :- ततः तस्मात् कारणात् सूर्य न पश्यति इति असूर्यम्पश्या अङ्गात् जायते अङ्गजा तनया राज्ञः अङ्गजा राजाङ्गजा मदनि अङ्गानि यस्याः सामृबजी श्यं वमयन्ती राज्ञः वल्लभा राजवल्लभा हे नाथ। पथिक्या: भाव: पथिकीभाव: तं पथिकीभावं कथं प्रपत्स्यते प्राप्स्यते // 186 // भरलार्य :- ततः असूर्यम्पश्या राजतनया मृद्रली राजपत्नी इवं दमवन्ती हे नाथा पथिकीभावं कथं प्रापयते // 18 // ગજરાતી : અને જેણે સૂર્યને પણ એવો નથી એવી, રાજાની પુત્રી, અને રાજ્યમાં માનીતી, તથા કોમળ શરીરવાળી આ દમયંતી, હે સ્વામી! રીતે મુસાફરીનું કષ્ટ સહન કરી શકશે? ૧૮દા. हन्दी:- जिस ने सूर्य भी देखा नही, ऐसी राजकुमारी और राज्य में सभी की लाडली, तथा कोमल शरीरवाली दमयंती, हे स्वामी। सफर का कष्ट कैसे सह सकेगी? // 186 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #192 -------------------------------------------------------------------------- ________________ AMROMORRestauseutasenguage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bengasaraswatesamaal मराठी:- जिने सूर्व सुद्धा पाहिला नाही, अशी राजकुमारी आणि राज्यात सर्वांची लाडकी, तशीच नाजुक शरीराची दमवंती, हे स्वामी। प्रवासाचे कट कसे सहन करू शकेल? // 186 // English :- They then asked Nal that, how can Damyanti who had always exprienced shade and coolness and never heat and who is the favourite queen of all the people in the kingdome and who is a delicate darling, exprience the problems and difficulties of the journey. ललाटन्तपसूर्याशु-भ्राष्ट्रीभूतरजोडणवः॥ पन्थान: कथमुल्लच्यु पादैरस्या: सुकोमलैः॥१८७॥ अन्यय: ललाटन्तपसूर्याशुभ्राष्ट्रीभूतरजोणव: पन्थान: अस्याः सुकोमलैः पादैः कथम् उल्लघ्याः // 187 // विवरणम:- ललाटं तपन्ति इति ललाटन्तपा: सूर्यस्य अंशवः किरणा: सूर्याशवः। ललाटन्तपाश्च ते सूर्याशवश्च ललाटन्तपसूर्याशवः / ललाटन्तपसूर्याशुभिः भ्राष्ट्री भ्रज्यतेऽनया इति भ्राष्ट्री। भ्राष्ट्रीभूता:रजसाम् अणवः येषु ते ललाटन्तपसूर्याशुभ्राष्ट्रीभूतरजोणवः पन्थान: मार्गाः अस्याः दमयन्त्याः सुष्टु कोमला: सुकोमला: तैः सुकोमलैः अतीवसुकुमोरैः पादै: चरणैः कथं केन प्रकारेण उल्लचितुं योग्या: उल्लङ्या भवन्ति॥१८७॥ सरलार्थ :- सर्वस्व प्रखरैः किरणे: वत्रत्या: रजोणव: भ्राष्ट्रीभता: सन्ति ते पन्धान: ते मार्गाः अस्याः दमयन्त्याः सुकोमलैः पादै कयम् उल्लवितुं शक्या: / / 187|| ગજરાતી :- માથે ફાડી નાખે એવી ગરમીમાં ભદી જેવા તપેલા માર્ગ ઉપર દમયંતી પોતાના સુકોમળ ચરણે કેવી રીતે માંડી 體骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 हिन्दी :- सिर फट जाए ऐसे किरणो से तपती भठ्ठी के समान मार्ग का उल्लंघन दमयंती के सुकोमल चरण कैसे कर सकेंगे? मराठी:- मस्तक तापविणान्या सूर्याच्या प्रवर किरणांनी ज्यातील पळ तापलेल्या भट्टीसारखी बनली आहे. अश्या मार्गाचे उल्लंघन दमयंतीचे सुकोमल चरण कसे करू शकतील? ||187|| English - The scorching heat of the sun will give her a migrainous headache and the ground that will become hot due to the strong heat of the sun will seem like a furnace or a kiln to her soft delicate feet. Page #193 -------------------------------------------------------------------------- ________________ Om Prase श्रीजयशेखरसूरिविरचितं श्रीनलक्ष्ययन्तीक्षरित्रम् सम्प्रति स्यन्दन: स्वामिन्, गृह्यतामनुगृखा च॥ देवस्य दमयन्त्याश्च, सुलद्ध्योऽध्वा यथा भवेत्॥१८८॥ अन्या :- सात् हे स्वामिन्! अनुगृह्य सम्प्रति स्यन्दन: गृह्यतां यथा देवस्य दमयन्त्याः च अध्या सुलझ्य: भवेत् // 188 // विवरणमा :- तत् तेन कारणेन हे स्वामिन्। अनुगृह्य मयि कृपां कृत्वा सम्प्रति स्यन्दन: रथ: गृक्षतां स्वीक्रियताम् / यथा देवस्य दमयन्त्या:च अध्वा मार्ग: सुखेन लक्ष्यते इति सुलतः भवेत् // 188 // हद सरलार्य :- तेन कारणेन हे स्वामिन्। मवि अनुगृहा सम्प्रति रय: गृह्यताम् / वधा देवस्थ दमयन्त्या : च मार्ग: सुलः भवेत्॥१८८॥ ગુજરાતી:- માટે હે સ્વામી! (અમારા પર) કૃપા કરીને આપ આ વખતે રથને સ્વીકારો, કે જેથી આપનો અને દમયંતીનો માર્ગ સુખેથી ઓળંગી શકાય.i૧૮૮ इस लिये हे स्वामी! हमारे उपर कृपा कर के आप इस समय रथ का स्वीकार करो, जिससे आपका और दमयंती कामार्ग सुख से कट सकेगा॥१८८॥ नमराठी: म्हणून हे स्वामी! आमच्यावर कृपा करून तुम्ही यावेळी या रथाचा स्वीकार करा, की ज्यामुळे आपला व दमयंतीचा मार्ग सुस्वाने ओलांडला जाईल. // 188 / / English - So the subjects pleaded to Nal to accepted the chariot as this is the only way for both of them to travel peacefully. ततो नलस्तमारुह्य भैम्या सह महाद्युतिः॥ चचालाचलसत्वा हि, महान्त: सम्पदापयोः॥१८९॥ अन्वय:- तत: महाधुति: नल: भैम्या सह तम् आरुख चचाल / तथाहि महान्त: सम्पदापदो: अचलसत्त्वा: भवन्ति // 18 // विवरण :- ततः तदनन्तरं महती घुति: कान्ति: यस्य सः महाधुतिः उत्तमकान्ति: नल: भीमस्य अपत्यं स्त्री भैमी तयाभैम्यादमयन्त्या सहतं रथम आरा चचाल अचालीत अचलत्। तथाहि-महान्त: सहासत्वा: नराः सम्पदच आपद् च सम्पदापदी तयोः सम्पदापदो: अचलं सत्त्वं येषां ते अचलसत्त्वाः भवन्ति // 18 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #194 -------------------------------------------------------------------------- ________________ OREGeoguyengueASHRISSARAJश्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् WeedeodiseasesandasenaseeASNA TEEEEEEEFave सरलार्थ :- तदनन्तरं महातेजस्वी नल: दमयन्त्या सह रथम् आरुह्य अचलत् / तथाहि महान्तः सम्पदापदोः अचलसत्त्वाः भवन्ति // 189|| 4 ગુજરાતી:- પછી મહાન કાંતિવાળો નલરાજા દમયંતીની સાથે તે રથમાં બેસી ચાલતો થયો, કેમકે મહાન પુરુષો સંપદાસમ તેમ જ વિપત્તિસમયે પણ નિશ્ચલ પરામવાળા હોય છે 189o. 3 हिन्दी :- फिर महान कांतीवालाराजा रथ पर विराजमान होकर चल पडा, क्यों की महान पुरुष संपदासमय तथा विपत्तिसमय में भी निश्चल पराक्रमवाले होते है॥१८९॥ मराठी:- नंतर अत्यंत तेजस्वी नलराजा दमयन्तीसह रथात बसून निघाला कारण महापुरुष सम्पत्तीत व विपत्तीत आपलें सत्त्व ढल् देत नाही. 189 // English - Then this great valiant King accepted and sat on the chariot because great men do not brood during gay or difficult tunes. तदैकवसनां भैमी तामालोक्य पुरीजनः॥ चलन् कोपं ववर्षाश्रुधाराभिर्नव्यमेघवत् // 19 // अन्वय :- तदा एकवसनां तां भैमीम् आलोक्य चलन् पुरीजन; नव्यमेघवत् अश्रुधाराभि: कोपं ववर्ष // 19 // विवरणम् :- तदा एकं वसनं यस्याः सा: एकवसना तां एकवसनाम एकवस्त्रां भीमस्य अपत्यं स्त्री भैमी तां भैमी दमयन्तीम् आलोक्य निरीक्ष्य चलन् व्रजन पुर्याः जनः पुरीजन: नगरवासी जन: नव्यश्चासौ मेघश्व नव्यमेष: नव्यमेघेन तुल्यं नव्यमेघवत् अश्रूणां धारा: अश्रुधारा: ताभि: अश्रुधाराभिः कूबराय कोपं क्रोधं ववर्ष अवर्षत / नव्यमेषः यथा धाराभि: जलं वर्षति तथा पुरीजन: कूबराय अश्रुधाराभिः क्रोधं ववर्ष // 19 // सरलार्य :- तदा एकवनां दमयन्ती निरीक्षय चलन नगरवासी जन: नव्वमेघवत् अश्रुधाराभिः कबराव कोपं ववर्ष // 19 // P.P.AC.Gunratnasuri M.S. un Gun Aaradtak Tin Page #195 -------------------------------------------------------------------------- ________________ Cousiessazersndasesed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् weddrescusandasenausesseduse ગજરાતી:-તે વખતે ફક્ત એક વસવાળી દમયંતીને જોઈને, ચાલતા એવાનગરના લોકોની આંખોનવાબેથની પેઠે અaધારાઓ અને કુબર પરના ક્રોધને વરસાવવા લાગી. 190 3 हिन्दी :- उस वक्त केवल एक वस्त्रवाली दमयंती को देखकर नगरवासीयों की आँखें बरसते मेघ के समान अश्रुधारा से और कुबर . पर क्रोध से बरसने लगी॥१९०॥ 3 मराठी :- तेव्हां केवळ एक वस्त्र असलेल्या दमयन्तीला पाहन चालणान्या नगरतील लोकांनी वर्षाऋतूतील नवीन मेघ ज्याप्रमाणे मुसळधारांनी पाऊस पाहतो. त्याप्रमाणे अर्धेच्या पारा वाहवन कुबरावर क्रोष प्रकट केला. // 190 / / English :- As Damyanti was living the Kingdom with whatever clothes she had worn only the subjects of the Kingdom started weeping (like the showering rain) feeling sad for her and showered anger on Kubar. अथानुव्रजतो लोकान, बभाषे निषधाधिपः॥ . निर्ममत्वकठोरात्मा, प्रपित्सुरिव संयमम् // 19 // अन्वय:- अथ निर्ममत्वकठोरात्मा निषधाधिप: संयम प्रपित्सुः इव अनुव्रणत: लोकान् बभाषे // 19 // विवरणम् :- अथ निर्गतं ममत्वं यस्मात् सःनिर्ममत्वः / निर्ममत्वश्चासौ कटोरवासौ निर्ममत्वकठोरः। निर्ममत्वकठोर: आत्मा यस्य स: निर्ममत्यकठोरात्मा निषधानाम् अधिपः निषधाधिप: नल: संयमं वीक्षा प्रपत्तुम् इच्छु: प्रपित्सः ईप्सुः इव अनुव्रजतः * अनुगच्छत: लोकान् जनान् बभाषे अभाषत // 19 // सरलार्य :- अप निर्ममत्वकठोरात्मा नल: दीक्षाम् ईप्सुः इव अनुगच्छत: लोकान् बभाषे / / 191 / / ગુજરાતી:- પછી મમતારહિતપણાથી કઠણ થયેલ હૃદયવાળોનલરાજ, જાણે ચારિત્રલેવાની ઇચ્છા કરતો હોય તેમ(પોતાની) - પાછળ આવતા લોકોને કહેવા લાગ્યો કે, 1915 हिन्दी :- फिर ममतारहित कठोर हृदय है जिसका ऐसानलराजा जैसे चारित्र (दीक्षा) लेने की इच्छा करतानही हो। ऐसे पीछे आते लोगों को कहने लगा कि,॥१९१॥ P.P.AC. Gunratnasuri M.S. Page #196 -------------------------------------------------------------------------- ________________ . DISTRATORSaheshness श्रीजयशेखरसूरिविरक्षितं श्रीनलदमयन्तीयरित्रम् sadeisterestmerasarastatin मराठी:- जंतर ममतारहित कठोर हृदय असलेला असा तो नलराजा जणूकाव दीक्षा प्यावची इच्छा करणारा स्वत:च्या मागे येत असलेल्या लोकांना म्हणाला- // 19 // English:- King Nal spoke to the people following him, with the expressions which showed no love or affection which seemed that he was about to renounce the worldly life. (Diksha) प्राभवान्ध्ये यदस्माभि - रपराद्धं किमप्यहो। युष्माभिः क्षम्यता नस्त-देते यामोऽधुना वयम् // 192 // र आक्षण :- अहो प्राभवानन्ये यद अस्माभिः किम् अपि अपराधं युष्माभिः नः तद् क्षम्यताम् अधुना एते वयं यामः // 192 // शिक्षा :- अहो / प्रभोः भाषः प्राभवम् / प्राभवेन आन्ध्यं प्राभवान्ध्यं तस्मिन् प्राभवान्ध्ये सत्तामदान्ध्ये अस्माभिः यत् किम् अपि अपराखम् अपराध कृतः। तत् युष्माभिः नः क्षम्यताम् / अधुना एते वयं यामः॥१९२॥ सरखार्थ :- सत्तामदानप्ये वद अस्माभिः कोऽपि अपरायः कृतः / युष्माभिः अरमांक सक्षम्यताम् / अधुना एते वयं वापः // 19 // be ગુજરતી :- અધિકારના મદાંધપણામાં મેં તમારો જે કાંઇ અપરાધ કર્યો હોય, તે માટે અને ક્ષમા કરો. અને હવે અમે અહીંથી શિદાય થઈએ છીએ. 192aa हिन्दी:- अधिकारो से मदांध हो कर मैंने जो भी अपराध किया हो इस के लिए मुझे क्षमा करना। और अब हम यहाँ से जा रहे हैं // 192 // मराठी :- अधिकाराने मदांप होऊन आम्ही जो काही अपराय केला आहे, त्याबद्दल आम्हांला क्षमा करा, आता आम्ही वेपन जात आहोत.॥१९॥ English :- King Nal asked them to forgive him, if during his ruling pride he had been unjust in any way. And he added that he was now taking their leave. Page #197 -------------------------------------------------------------------------- ________________ OSTPRASHARASHTRIANAVITA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeadevaceasegusasuRASHARASINE ऊचुस्ते स्वामिदुःखार्ताः, किं कृतं दैव हा त्वया। _ विलीनमसि किं न त्वं, यदेवं दु:खदाय्यभूः॥१९३॥ अन्वय :- स्वामिदुःखार्ता: ते ऊचुः -हा देव / त्वया किं कृतम् / त्वं किं न विलीनम् असि / यद् एवं दु:खदाथि अभूः // 193 // विवरण:- स्वामिनः दु:खं स्वामिदुःखम् / स्वामिदुःखेन आर्ताः स्वामिदुःखार्ताः / स्वामिदुःखव्याकुला: ते ऊचुः अवदन हा वैव भाग्य! त्वया किं कृतम् ? त्वं किं न विलीनम् / किं नष्टं न असि / यद् एवं दुःखं ददाति इत्येवं शीलं दु:खदायि दु:खदम् अभू:अभवः // 193 // घसरलार्य :- स्वामिनः दुःखेनार्ता: ते अवदन-हा दैव ! त्वया किं कृतम् ! त्वं किं नष्टं न अभवः / यद एवं दुःखदम् अभवः / / 193|| કે ગુજરાતી:- (પોતાના સ્વામીના દુઃખથી પીડિત થયેલા લોકો દેવને ઉપાલંભો દેવા લાગ્યા કે, અરે દેવી આતે શું કર્યું? તારું પોતાનું મોત કેમ ન આવ્યું? તું આવો દુ:ખદાયી કેમ નીવડ્યો. 193 हिन्दी :- अपने स्वामि के दु:ख से पिडित वो लोग दैव को कोसने लगे! अरे दैव ! यह तुमने क्या किया? तुम खुद क्यों न मर गये? तुमने ऐसा दु:खदायी काम क्यों किया ? // 193 / / मराठी :- आपल्या स्वामीच्या दुःखाने पीडित लोक दैवाला दोष देऊ लागले, "अरे देवा / हे त् काय केलेस? त् स्वत:च नष्ट का नाही झालास, जे असे दुःखदायी कार्य केलेस. // 19 // English - The people were full of remorse when they encountered the suffering of their King Nal. They began cursing-desting and asked, as to why it did not dic before doing such sad and remorseful thing. जगतामनुकूलस्य, नलस्यास्य महात्मनः॥ प्रतिकूलमभूः किं त्वं, दौष्टयं दुष्टे हि युज्यते // 194 // अन्यय:- जगताम् अनुकूलस्य अस्य महात्मन: नलस्य त्वं किं प्रतिकूलम् अभूः तयाहि दुष्टे दौष्ट्यं युज्यते // 19 // 明明明明明明明明细听听听听听听 DupalcebNpN P.P.Ac. Gunratnasuri M.S. ATABA 173erwoosewarendranasewwwmarATRI Jun Gun Aaradhak Trust Page #198 -------------------------------------------------------------------------- ________________ RASTRO SARANBeauerzNARSINETRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Researsotuswarandurang विवरणम् :- जगतां भुवनानाम् अनुकूलस्य अस्य महान आत्मा यस्य सःमहात्मातस्य महात्मन: महापुरुषस्यनलस्यत्वं किंप्रतिकूलम् अभव: अभूःतयाहि दुष्टे दुष्टस्य भाव: दौख्यं युज्यते। दुष्टे एव दौष्टयम् कर्तुं युज्यते न सुजने। नलस्तु सुजनः। तस्य त्वं प्रतिकूलं किमर्थमभवः // 19 // सरलार्य :- जगताम् अनुक्लस्य अस्य महात्मन: नलस्य त्वं किं प्रतिक्लम् अभवः / तथाहि दुष्टे दुष्टत्वं युज्यते // 194|| ગુજરાતી :-(વળી હે દેવ !) જગતને અનુકૂળ એવા આ મહાત્મા નલ પ્રત્યે તું કેમ પ્રતિકૂળ થયો? કેમ કે દુષ્ટ પ્રત્યે દુરુપણું આચરવું એ જ વ્યાજબી ગણાય. 194 हिन्दी :- हे दैव ! जगत को अनुकूल ऐसे महात्मा नल उपर तु क्यों प्रतिकूल हुआ? क्यों की दुष्टपर दुष्टपणा सही माना जाता है // 194 // मराठी:- हे दैवा ! जगाला अनुकूल असलेल्या महात्म्या नलराजावर त् कां प्रतिकुल झाला? कारण दुष्टांवर दुष्टपणाचे आचरण करणे हेच योग्य असते.।१९४|| English :- The people asked the desting as to why did it bring ill-luck to a pious and gentle man like King Nal when luck should stick to him, because if ill-luck be-falls a wrong doer it is just be-fitting but here the perverse had taken place. कूबरोऽपि हि दुर्देव, भवताधिष्ठितः स्फुटम्॥ अन्यथा पितृतुल्यस्य, बंधोः किं वैरितां व्यधात् // 19 // आन्वय :- दुर्देव ! भवता कूबर: अपि अधिष्ठित: इति स्फुटम् / अन्यथा पितृतुल्यस्य बन्धो: वैरितां किं व्यधात् // 19 // विवरणम् :- दुष्टंच दैवंतच भाग्यं च दुर्दैवं तत्सम्बुद्धौ हे दुर्दैव / भवता त्वया कूबरः अपि अधिष्ठित: अस्ति इति स्फुटं स्पष्टम् / अन्यथा त्वया अधिष्ठित: नो चेत् स: पित्रा तुल्य: पितृतुल्य: तस्य पितृतुल्यस्य बन्धोः भ्रातु: नलस्य वैरितां शत्रुतां किमर्थ व्यधात् अकरोत् // 19 // Jun Gun Aaradhak Trust Page #199 -------------------------------------------------------------------------- ________________ oneRARATHearerare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SReacheseduseasesedavaTperNAS सरलार्थ :- हे दुर्देव / भवता कुबरः अपि अधिष्ठितः इति स्पष्टम् / अन्यथा स: पितृतुल्यस्य भ्रातुः शत्रुतां किम् अकरोत् / / 19 / / ગુજરાતી:- અરે!દર્દેવ! ખરેખર પ્રગટ રીતે કૂબરમાં પણ તેંજ પ્રવેશ કરેલો છે, નહીંતર પિતાસરખા ભાઇ પ્રત્યે તે આવું વેર શા . भाटे पाए ? // 14 // 卐 हिन्दी :- अरे दुर्दैव ! तुमने सचमुच कूबर में प्रवेश किया है, वरना वो पितासमान भाई के प्रति ऐसी शत्रुता क्यों करेगा? // 195 // मराठी:- अरे दुर्दैवा ! खरोखरच तु कुबाच्या शरीरात प्रवेश केला आहे, हे नक्की. नाहीतर वडिलांसमान भावा विषयी तो अशी - शत्रुता का करील? ||195|| English :- They added that probably ill-luck has entered Kubar or he wouldn't have thrown away a brother who is like a father to him and behave with him like an enemy. नलोऽवादीदलं दैव-शोचनेनाधुना जनाः॥ हृदयं निर्दयीकृत्य, स्नेहं श्लथयताऽनघाः // 196 // आन्याय :- नल: अवादीत् -हे - अनघा: जना: अपुंना दैवशोचनेन अलम् / हृदयं निर्दयीकृत्य स्नेहं श्लथयत // 196 // विवरणम् :- नल: अवादीत् / अवदत् अवादहे न विद्यते अचं पापं येषां ते अनघा: निष्पापा: जनाः। अघुना दैवस्य भाग्यस्य शोचनं दैवशोचनं तेन दैवशोचनेन दैवशोकेन अलम् / निरर्थकम् / अथ हृदयं निर्गता दया यस्मात् तत् निर्दयं कृत्वा निर्दयीकृत्य घयारहितं कृत्वा स्नेहं प्रेम श्लथयत। शिथिलीकुरुत॥१९६॥ सरलार्थ :- नल: अवदत् - हे निष्पापा: जनाः / अघुना भाग्यशोकेन अलम् / हृदयं दयारहितं कृत्वा स्नेहं श्लथयत // 196 // ગુજરાહી:- તારે નલરાજાએ કહ્યું કે, હે નિષ્પાપી લોકો!હવે દૈવને દોષ આપવાથી શું? હવે તો તમો હૃદય કઠણ કરીને (મારા 12) स्ने ने भोछोरी नागो.॥१४॥ हिन्दी:- तब नलराजाने लोगों से कहा, "हे निष्पापी लोगो, अब दैव को दोष देने से अच्छा है अपना हृदय सख्त कर के मेरे प्रति अपने स्नेह को कम करो।"॥१९६॥ PP.AC.Gunratnasuri M.S. Page #200 -------------------------------------------------------------------------- ________________ Awarousesanusgessagreegan श्रीजयशेखरमारायचितं श्रीनलनमयन्तीरित्रम् Mangessorasacassehraveedevanagar SABSEEEEEEEEEEET मराठी :- तेव्हा नलराजा लोकांना म्हणाला, "हे निष्पापी लोकांनो आता दैवाला दोष देण्यापेक्षा आपले हृदय कठोर करून माझ्या विषयी आपला स्नेह कमी करा." ||196 // English - Then King Nal addressing the people as sinless people told them not to blame destiny and asked ... them to make their hearts of stone and reduce the love and affection for him. दोषो नान्यस्य कस्यापि, दोषो न: कर्मणामयम्॥ सर्वोऽप्यनुभवत्यत्र, स्वयमेव शुभाशुभे॥१९७॥ अन्यय :- अन्यस्य कस्यापि दोष: न / अयं न: कर्मणां दोषः / सर्व: अपि स्वयमेव शुभाशुभे अत्र अनुभवति // 197 // विवरणम् :- अन्यस्य अपरस्य कस्यापि दोष: न / अयं न: अस्माक कर्मणां पापानां दोष: अस्ति / सर्व: नरः अपि स्वयमेव शुभं च अशुभं च शुभाशुभे कर्मणी अत्र अनुभवति // 197 // म सरलार्य :- अन्यस्य कस्यापि दोषः नास्ति / अयम् अस्माकं कर्मणां दोषः अस्ति ।सर्वः अपिजनः स्वयमेव शुभाशुभे कर्मणी अत्र अनुभवति / / 197|| કે ગુજરાતી :- (આ બાબતમાં બીજા કોઈનો પણ દોષ નથી, આ દોષ ફક્ત અમારાં કર્મોનો જ છે, કેમ કે સર્વ મનુષ્ય પોતાનાં જ શુભ-અશુભ કર્મોને ભોગવે છે. 197 रहे हिन्दी:- इसमें किसी का दोष नहीं, ये दोष सिर्फ मेरे कर्मों का है, क्यों कि कोई भी मनुष्य अपने ही शुभ-अशुभ कर्मों का फल पाता है।॥१९७॥ मराठी :- ह्यात कोणाचाही दोष नाही. सर्व दोष माझ्या कर्माचा आहे कारण प्रत्येकजण आपल्याच शुभ अशुभ कर्माचे फळ भोगतो.||१९७।। English - He says that they should not blame desting but should blame his past immeritable deeds for this untimely incident, because every man has to bear up according to his good and bad deeds. SEEEEEEEEEEE Page #201 -------------------------------------------------------------------------- ________________ RAO RADARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् P RARIA किं चात्र महतां हंत, संपत्त्यर्थं विपत्तयः॥ तेजोवृद्ध्ये न किं हेम्न:, पतनं ज्वलितानले // 198 // अन्वय :- हन्त !किं च अत्र महतां विपत्तय: सम्पत्यर्थ भवन्ति / ज्वलितानले हेम्न: पतनं किं तेजोवृदयै न भवति // 198 // विवरणम् :- किं च अपरंच अत्र अस्मिन् जगति महतां महापुरुषाणां सज्जनानां विपत्तयः सङ्कटानिहन्त ! सम्पत्यै इदं सम्पत्यर्थ सम्पत्यै भवन्ति / ज्वलितश्चासौ अनलश्च ज्वलितानल: तस्मिन् ज्वालितानले हेम्न: सुवर्णस्य पतनं तेजसां वृद्धिः तेजोवृद्धिः तस्यै तेजोवृद्ध्यै न भवति किम् ? महात्मान: विपत्त्यनन्तरं सम्पदमधिगच्छन्ति / ज्वलितेऽनौ पतनेन सुवर्णस्य तेजोवृद्धिः भवति // 198 // सरलार्य :- प्रज्वलिते अमौ सुवर्णस्य पतनं यथा तेजोवृदप्यै भवति / तथा महात्मनां विपत्तयः सम्पत्त्यर्थं भवन्ति / महात्मानः विपदन्तरं सम्पदमधिगच्छन्ति / / / / 198 // ગુજરાતી:- વળી મહાન પુરુષોને જે આપત્તિ આવે છે, તે આખરે તો સંપત્તિને માટે જ હોય છે, કેમકે બળતા અગ્નિમાં સુવર્ણનું પડવું શું તેના તેજની વૃદ્ધિ નથી કરતું?I૧૯૮૫ हिन्दी :- महान पुरुषो पर जो भी आपत्ति आती है. वह केवल संपत्ति के लिये ही आती है, क्योंकि जलती हुई अग्निमे जो सुवर्ण डाला जाता है क्या उस के तेज की वृद्धि के लिए नहीं डाला जाता ? // 198 // मराठी:- प्रज्वलित अमीत सुवर्ण टाकल्याने जसे सोन्याचे तेज वाढते. त्याप्रमाणे महापुरुषावर आपत्ति आली की त्याची सम्पत्तीन वाढते. // 198 // English :- He continues saying that all great men have and had to exprience difficultties due to wealth alone but a when gold is put in a burning furnace, it only cleans of the dirt but becomes more brighter and is attractive as ever. In the same way man learns from his mistake and come out victorious. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #202 -------------------------------------------------------------------------- ________________ -- NEPARTNeezeersease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Verservedaousandsraashes ततो धारागृहीभूताः, सर्वे जानपदास्तदा // वार्षन्तो नेत्रतश्चास्त्रैर्धारालैः पतयालुभिः // 199 / / आन्धथ :- ततः तदा नेत्रतः पतयालुभि: धारालै: आस्पै: वर्षन्त: सर्वे जामपदा: धारागृहीभूताः॥१९॥ विवरणम :- ततः तदनन्तरं तदा तस्मिन् समये नेत्रत: नेत्रात् पतन्ति इति पतयालूनि तैः पतयालुभिः पतभ्दि: धारालै: धारा: येषां सन्ति धारालानि तैः धारालुभि: धारावद्भिः अश्रूणां समूहा: आसाणि तै: आसैः अश्रुसमूहै: वर्षन्त: ते सर्वे जनपदेषु तिष्ठन्ति इति जानपदा: ग्रामीणा: धाराणांगृहाणि धारागृहाणिनिधारागृहाणि अधारागृहाणि अधारागृहाणिधारागृहाणि भूता: धारागृहीभूताः। नेत्राश्रुभि: अविरतं अश्रूणि वर्षन्तः ते जलधारागृहसहशा: अभवन् // 199 // सरलार्थ :- तदनन्तरं तस्मिन् समये नेत्रान् पतयालुभिः पाराले: अश्रुसम्हें: वर्षन्त: सर्वेजानपदाः पारागृहीभूताः / / 199 / / ગુજરાતી:- પછી તે વખતે આંખોમાંથી ધારાબંધ પડતા આંસુઓ ને કારણે તે સઘળા નગરજનો (જલધારા) વરસતા કુવારાઓ स२५ (हा बाय)॥१४॥ हिन्दी :फिर उस वक्त आँखोमें से धाराबंध गिरते आंसुओ से वे सभी नगरंजन जलधारा बरसाते फव्वारों के समान दिखने लगे। मराठी :- नंतर त्या वेळी डोळ्यांतून अखंड पाराप्रमाणे वाहात असलेल्या अश्रूनी ते सर्व नगरवासी जलपारांचा वर्षाव करणाऱ्या कारंजा सारखे दिसू लागले. // 199 / / English :- When the subjects came to bid their king and queen farewell, tears were rolling down their cheeks which seemed like infinite fountains. . . किमयं पामराचार,प्रारेभे सत्तमैरपि। अलं रुदित्वा तघेन, प्रस्थितानाममंगलम् // 20 // अन्वय :- सत्तमैः अपि अयं पामराचार: किम् प्रारेभे तद् रुदित्वा अलम् / येन प्रस्थितानाम् अमङ्गलम् // 20 // 妙骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 . . . ... Page #203 -------------------------------------------------------------------------- ________________ देवर श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् paaspondenc e विकरण :- अतिशयेन सन्त: सत्तमाः तैः सत्तमैः धैर्यवान्दः अपि युष्माभि, पामरश्चासौ आचारश्च पामराचार: कातराचार: किमर्थ / प्रारेभे प्रारभ्यत / तद् रुदित्वा रोदनेन अलम् / येन रोदनेन प्रस्थितानां प्रस्थानकारिणांन मङ्गलं अमङ्गलं भवति। रोदनं प्रस्थितानां कृते अमङ्गलं वर्तते // 20 // सरलार्थ :- यवं पैर्यवन्तः अपि एवं निर्बलवत् किम् आचरथ / रोदनेन अलम् / रोदनं प्रस्थितानाम् अमङ्गलकारकं वर्तते // 200 / / ગુજરાતી:- (ત્યારે નલરાજા તેઓને કહે છે કે, હે નગરજનો તમો વૈર્યવાન છો છતાં, તમોએ આ નિર્બલતાનો આચાર શું માંડ્યો છે ? માટે હવે રડવાનું છોડો, કેમ કે પ્રસ્થાન કરનારના સંબંધમાં રડવું, એ અપશુકન લેખાય છે. 2005 हिन्दी :- तब नलराजा ने उन्हों से कहा, "हे नगरजनो। तुम लोग.धैर्यशील होते हुए भी यह निर्बलता का आचरण क्यों कर रहे हो? अब रोना बंद करो, क्यों कि प्रस्थान करनेवालो के लिए रोना अपशकुन माना जाता है।" // 200 // मराठी :- तेव्हां नलराजा म्हणाला, "हे नगरवासियांनो | तुम्ही-पैर्यवान असतांना सुद्धा हा निर्बलतेचा खेळ कां मांडला आहे? आता रहणे बंद करा, कारण प्रस्थान करणाऱ्या करिता रहणे अपशुकनाचे लक्षण मानले जाते." // 200 / / English :- King Nal asked his subjects as to why they have turned so soft-hearted when they are supposed to be high-sprited and firm in life. He asked them to stop crying as it is unauspicious to cry before the departure of a jouney. यद्देशवर्शनोत्साहः, सहायो नः सहाधुना। ततो वयं सुखेनैव, यास्यामो मा विषीदत // 201 // अन्यय :- यद वेशदर्शनोत्साह: अधुना न: सह सहायः। तत: वयं सुखेन एव यास्यामः मा विषीदत // 201 // विवरणम् :- यद् देशानां दर्शनानि देशदर्शनानि देशदर्शनानाम् उत्साह देशदर्शनोत्साह: अधुना नः। अस्माकं सह साकं सहाय: अस्ति। ततः तस्मात् वयं सुखेन एव यास्याम: गमिष्यामः। मा विषीदत मा खेदं कुरुत // 201 // सरलार्थ :- पद देशदर्शनोत्साह: अधुना अस्माकं सहचारी सहायः अस्ति। तस्मात् कारणात् वयं सुखेन एव गमिष्यामः / खेदं मा कुरुत Guy Cunarak P.P.AC.Gunratnasuri M.S. Page #204 -------------------------------------------------------------------------- ________________ ORTOINBadavBANAVBAORADAO श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम् Sane w s પs ગુજરાતી :- દેશો જોવા માટેનો જે ઉત્સાહ હોય છે, તે જ હવે અમારી સાથે છે, માટે અમે સુખરૂપ જ રહીશું, તમ (જરાપણ) કચવાઓ નહીં. 2015 हिन्दी :- अलग अलग देश देखने का हमें जो उत्साह है, वह अब हमारे साथ है इसलिये हम सुख समाधान से जायेंगे, आप जरा भी नाराज नहीं होना // 201 // मराठी:- वेगळे वेगळे देश पाहण्याचा आमचा जो उत्साह आहे तोच आम्हाला सहाय्यभूत आहे, म्हणून आम्ही सुख समाधानपूर्वक जाऊ, तुम्ही जरापण दुःखी होऊ नका.।।२०१।। English - The King then said that he always had the interest to see different places and this will increase his enthusiusm all the country with utmost blis. So he asks them to leave their anger aside. एवं प्रज्ञापिता राज्ञा, तेन्यवर्तन्त नागराः॥ केवलं कायमात्रेण, मनसा त्वन्वगुर्नुपम् // 202 // अन्वय:- एवं राज्ञा प्रज्ञापिता: ते नागरा: केवलं कायमात्रेण न्यवर्तन्त / मनसा तु नृपम् अन्वगुः // 202 // विवरणम् :- एवं इति राज्ञा नृपेण नलेन प्रशापिता: अवबोधिता: ते नागरा: नगरवासिन: केवलं काय: एव कायमात्र: तेन कायमात्रेण शरीरमात्रेण न्यवर्तन्त। किन्तु मनसा हृदयेन नृपं राजानम् अन्वगु: अन्वगच्छन् / // 202 // सरलार्य :- एवं नलेन नपेण संबोधिता: ते नगरवासिनः केवलं शरीरमात्रेण न्यवर्तन्त / मनसा तु नृपम् अन्वगच्छन् / / / 202 / / ની ગુજરાતી :- એવી રીતે રાજાએ સમજાવેલા તે લોકો, કેવળ (પોતાનાં) શરીરથી જ પાછા વળ્યા, પરંતુ મન વડે તો તેઓ રાજાની साथे 265 // 202 // हिन्दी :- इस तरह राजा द्वारा समजाये हुए वह नगरवासी सिर्फ अपने शरीर से ही (देहसे) वापस गये किन्तु मन से वह राजा के पिछे गये (राजा के साथ गये) // 202 // 卐 मराठी :- अशा प्रकारे राजाने समजूत घातलेले ते नगरातील लोक फक्त आपल्या शरीराने परत गेले, परंतु मनाने ते राजाच्या मागे गेले. // 20 // PERFELESEENEFENEFLEELESENELIEVELF अमर Page #205 -------------------------------------------------------------------------- ________________ PROGRasanasewareRese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NewspRANBARTNERISANSAR English :- In this way when Nal explained to the subjects of his kingdom they turned back and walked back to the houses but only bodily but mentally they were along with the king. गच्छंस्तत्रैव च स्तंभं, पंचहस्तशतोन्नतम्॥ नलो व्यलोकयद्व्योम-च्छत्रदंडमिवाग्रतः॥२०३॥ अन्वय :- तत्र गच्छन् एव नल: व्योमच्छत्रदण्डम् इव पञ्चहस्तशतोन्नतं स्तम्भम् अग्रत: व्यलोकयत्। // 20 // विवरणम् :- तत्र तस्मिन् अरण्येगच्छन् व्रजन् एव नल: नृपः व्योम एव छत्रं (व्योम छत्रम् इव वा) व्योमच्छत्रम् / व्योमच्छत्रम् एव दण्ड: व्योमच्छत्रदण्ड:तं व्योमच्छत्रदण्डम् इव हस्तानां शतानि हस्तशतानि पञ्च च तानि हस्तशतानि पञ्चहस्तशतानि पञ्चहस्तशतानि उन्नत: पञ्चहस्तशतोन्नतः तं पश्चहस्तशतोन्नतं स्तम्भम् अग्रतःपुरतव्यलोकयत विलोकयामास॥२०॥ ॐ सरलार्थ :- तत्र गच्छन् एव नल: आकाशच्छत्रदण्डम् इव पञ्चहस्तशतोन्नतस्तम्भम् अवात ऐक्षत / / 20 / / E; ગુજરાતી - જતી વખતે ત્યાં જ નલરાજાએ જાણે આકાશરૂપી છત્રનો દંડ હોય એવો પાંચસો હાથ ઊંચો એક સ્તંભ આગળના witयो. // 20 // हिन्दी :- जाते हए वहाँ नलराजाने जैसे आकाश समान छत्रका दंड हो ऐसा पांचसौ हाथ ऊंचा एक स्तंभ सामने के भाग में देखा // 203 // मराठी :- जाता जाता नलराजाने जणूकाय आकाशरूपी छत्राचा दंडच असा पांचशे हाथ ऊंच एक स्तंभ समोरच्या भागात पाहिला. // 20 // English :- As he was leaving, King Nal seen a pillar fifty feet high and the sky seem to be an over cloth over the pillar that seemed like gaint umbrella. 呢呢呢呢呢呢呢呢听听听听听听听听听。 iKeNagibisalpisodegradosgodsvideodus_ 181_sutsasodesosiaideSakasivis devdugaNHe is P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #206 -------------------------------------------------------------------------- ________________ Dre zsRTISARTANTRISSAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sssehrestoresearsurangases de EFFFFFFFFFFFFFFLINE राज्याभ्रंशप्रहारार्ति * मप्यजानन्निवौजसा॥ उच्चखान तमाश्वेव, पद्मनालमिव द्विपः // 204 // अन्यय:- द्विप: पधनालम् इव राज्यभ्रंशप्रहारार्तिम् अपि अजानन् इव नल: ओजसा तम् आशु एव उच्चखान // 20 // विवरणम् :- द्वाभ्यांशुण्डामुखाभ्यां पिबति इति द्विप: बिरदः, पद्मस्य नालं पद्मनालं यथा आशुझटिति उत्खनति तथा राज्यात् भ्रंश: राज्यभ्रंशः। राज्यभ्रंशः एव प्रहारः राज्यभ्रंशप्रहार: राज्यभ्रंशप्रहारार्तिम् अपिनजानन् अजानन श्वनल: ओजसा तेजसा तं स्तम्भम् आशु शीघं झटिति एव उच्चखान उत्खातवान् // 20 // सरलार्थ :- यथा गज: पद्मनालम् उत्खनति तथैव राज्यभ्रंशप्रहारार्तिम् अपि अजानन् इव नल: तेजसा तम् स्तम्भं झटिति एव उत्खातयामास / / 204 / / ગુજરાતી:- હાથી જેમ કમળની દાંડીને ઉખેડી નાખે તેમ રાજ્યનાસાગરૂપી પ્રહારની પીડાને પણ નહી જાણતા એવા નલરાજાએ (પોતાના) બળથી તે સ્તંભને એકદમ ઉખેડી નાખ્યો. 204 हिन्दी :- हाथी जैसे कमल उखाड देता है वैसे राज्य के त्यागरूपी प्रहार की पीडा को भी नही जानते हुए नलराजाने बलपूर्वक उस स्तंभ को एकदम उखाड दिया // 204 // मराठी :- हत्ती जसा कमळाच्या देठ उखडून टाकतो. त्याप्रमाणे राज्य नाश होण्याच्या प्रहाराची पीहा जणूकाव न जाणताच राजाने आपल्या तेजाने तो स्तंभ उखड्न टाकला. // 204 / / English :- Just as an elephant plucks of a lotus in the same way by having no problems, King Nal rooted out the pillar just as easily as the elephant. तथैवारोपयामास, पुनस्तत्रैव तं नलः॥ महौजस्त्वप्रकाशाय, कीर्तिस्तंभमिवात्मनः॥२०५॥ अन्वय:- महौजस्त्वप्रकाशाय आत्मन: कीर्तिस्तम्भम् इव तं नल: पुन: तत्रैव तथैव आरोपयामास // 205 // PP Ad Gunratnasuri MS Page #207 -------------------------------------------------------------------------- ________________ ONPARISHORTARORABARINA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARASTRASANBRUPTA B विवरणम् :- महत् ओजः यस्य सः महोजा: / महौजसः भाव महौजस्त्वम्। महौजस्त्वस्य प्रकाश: महौजस्त्वप्रकाश: तस्मै महौजस्त्वप्रकाशाय आत्मन: महौजस्त्वं प्रकशयितुम् आत्मन: कीर्ते: स्तम्भः कीर्तिस्तम्भःतंकीर्तिस्तम्भम् इवतं स्तम्भ पुन: तत्र एव तस्मिन् स्थाने एव तथा एव पूर्ववत् आरोपयामास आरोपयत् // 205 // सरलार्थ :- महौजस्त्वप्रकाशाय आत्मनः कीर्तिस्तम्भम् इव तं नल: पुन: तस्मिन् एव स्थाने पूर्ववत् आरोपयत्।।२०५।। ગુજરાતી:- (પછી) પોતાના બલિરુપાણાને જાહેર કરવામાટે જાણે પોતાના કીર્તિસ્તંભને સ્થાપન કરતો હોય તેમ નલરાજાએ તે ખંભને પાછો ત્યાં જ ફરી સ્થાપિત કર્યો. ૨૦પા हिन्दी :: फिर खुद के बलिष्ठपन को जाहीर करने के लिये, अपने कीर्तिस्तंभ के समान नलराजा ने उस स्तंभ को वापस वहाँ पहेले के समान स्थापीत किया। // 205 // मराठी:- नंतर स्वत:चा बलिष्ठपणा जाहीर करण्याकरिता जण काय स्वत:च्या कीर्तिस्तंभाप्रमाणे तो स्तम्भ नलराजाने पुन्हा त्याच ठिकाणी स्थापन केला. // 205|| English :- To advertise his bravery and gallancy he uprooted the pillar and placed it back in the place which seemed that he wanted to advertise his name and fame. तच्च दृष्टावदन् पौरा, अहो ऊर्जस्वलो नलः॥ ईदृशस्याप्यवस्थेयं, किंचास्तं याति नार्यमा // 206 // अन्यय:- तद् दृष्ट्वा पौरा: अवदन्-अहो नल: ऊर्जस्वलः अस्ति। ईदृशस्य अपि इयम् अवस्था वर्तते अर्यमा किं अस्तं न याति। विवरणम् :- तद् च दृष्ट्वा निरीक्ष्य पौरा: नगरजना अवदन् ऊदुः-अहो। नल: ऊर्ज: बलम् अस्य अस्ति इति ऊर्जस्वल: बलवान अस्तिा ईदृशस्य बलवत्त: नलस्य अपि इयम् अवस्था दुरवस्था जाता अर्यमा दिवाकरः किं अस्तं न याति। सूर्यास्त: किं नभवति / यथा तेजस्विनोऽपि सूर्यस्यास्तोभवति। तथा बलवतोऽपि नलस्येयं दुरवस्था जाता। अत्र किमप्याश्चर्य नास्ति Jun Gun Aaradhakrust PP.AC.Gunratnasuri M.S. Page #208 -------------------------------------------------------------------------- ________________ O rvascussornvdoosश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WendeguggNewsAgro सूर्यः किं अस्तं न गच्छति / तेजस्वी सूर्यः अपि अस्तं गच्छत्येव / तयेद बलवानपि नल: दुरवस्थां आप / इत्यत्र नास्ति किमप्याश्चर्यम् / / 206 // ગજરાતી :- તે જોઈને નગરના લોકો કહેવા લાગ્યો કે, અહો! આ નલરાજા કવો) બળવાન છે ? આવા બળવાનની પણ અરેરે! . भावीत! सूर्य भाभी नतीनथी। // 20 // हिन्दी:- यह देखकर नगर के लोग कहने लगे कि आहा! यह नलराजा कितना बलवान है! ऐसे बलवान की अरेरे। ऐसी हालत! क्यों सूरज डूबता नही? // 206|| मराठी :- हे पाहन नगरवासी म्हणू लागले की, अहो। हा नलराजा किती बलवान आहे? अशा बलवानाची अरेरें। काव ही दुर्दशा। सूर्य मावळत नाही का ? सूर्य तेजस्वी असून सुद्धा अस्ताला जातो तसेच नलराजा बलवान असून सुखां दुर्दशेला प्राप्त झाला. यांत काही आश्चर्य नाही. // 206 / / on English :- Seeing the valiantcy of King Nal the people exclmed at the sufferings he is going through and wondered why the sun does'nt set by felling sorry for King Nal. $骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 उद्याने क्रीडतोरत्र, नलकूबरयो: पुरा॥ आगादतीन्द्रियज्ञानी, मुनिरेकोऽतिलोकधीः // 207 // अन्वय :- पुरा अत्र उद्याने नलकूबरयोः क्रीडतो: अतीन्द्रियज्ञानी अतिलोकधी: एक: मुनि: आगात् // 207 // विवरणम् :- पुरा पुरानतकाले अत्र अस्मिन् उद्याने नलश्च कूबरश्च नलकूबरौतयो: नलकूबरयोः क्रीडतो: खेलतोः सतो: इन्द्रियाणि अतिक्रान्तम् अतीन्द्रियं, अतीन्द्रियं ज्ञानं यस्य अस्ति अतीन्द्रियज्ञानी।लोकम् अतिक्रान्ता अतिलोका, अतिलोका धी: यस्य सः अतिलोकधी: लोकोत्तरमति: एकः मुनि: आगात् आगच्छत् आजगाम // 207 // Page #209 -------------------------------------------------------------------------- ________________ AdSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RAMERABARRZARSAng सरलार्य :- पुरा अस्मिन् ज्याने नलकबरयोः खेलतो: अतीन्द्रियज्ञानी लोकोत्तरमति: एक: मुनिः अत्र आगच्छत् / / 207 / / ગુજરાતી:- પહેલા અહીં ઉદ્યાનમાં જ્યારેનલ અને બર ક્રીડા કરતા હતા, ત્યારે અતીન્દ્રિય જ્ઞાનવાળા, તથા લોકોત્તર બુદ્ધિવાળા मे मुनियाव्यात.॥२०७॥ हिन्दी :- पहले इस उद्यान में जब नल और कूबर क्रीडा करते थे, तब अतींद्रिय ज्ञानवाले और लोकोत्तर बुद्धिवाले एक मुनि वहाँ आये थे // 207 // मराठी :- पूर्वी या बगीच्यात जेव्हा नल आणि कबर क्रीडा करीत होते, तेव्हा अतींद्रिय ज्ञान असणारे आणि लोकोत्तर बुब्दी असणारे एक साधु तेथे आले. // 207 / / English :- Once, long back when Nal and Kubar were playing in this garden a priest arrived there who was unperecived by the senser and was supernatural and egregious. सोऽभ्यधाद्भरतार्धस्य, नल: स्वामी भविष्यति॥ प्राग्भवोपात्तसत्पुण्य:, सुसाधो: क्षीरदानतः॥२०८॥ अन्यय:- मः अभ्यधात् - सुसाधो: क्षीरदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्धस्य स्वामी भविष्यति // 20 // म विवरणम् :- स: मुनि अभ्यधात्-अवदत् - शोभनश्चासौ साधुश्च सुसाधु; तस्य सुसाधो: क्षीरस्य दुग्धस्य दानं क्षीरदानं तस्मात् क्षीरदानत:प्राकचासौभवश्च प्राग्भवः / प्राग्भवे उपात्तं प्राग्भवोपात्तं पुण्यं येनस:प्राग्भवोपात्तसत्पुण्य: पूर्वभवार्जितसकत: नल: भरतस्य अर्ध भरतार्थ तस्य भरतार्धस्य स्वामी भविष्यति // 20 // सरलार्य :- सः मुनिः अवदत् - सुसाधो: दम्पदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्थस्य स्वामी भविष्यति / पूर्वस्मिन भवे नलेन करमैचित् सुसायवे दुग्यं प्रदत्तम् / तत्पुण्यप्रभावात् नल: भरतार्पस्य स्वामी भविष्यति / / 208 / / આજે ગુજરાતી:- તે મુનિએ કહ્યું હતું કે, પૂર્વ ભવમાં ઉત્તમ સાધુને શ્રીરનું દાન દેવાથી ઉપાર્જન કરેલ ઉત્તમ પુય થકી નલરાજા અર્ધ ભરતખંડનો સ્વામી થશે. 208 PALAKKARAFKASKETS P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #210 -------------------------------------------------------------------------- ________________ PRODHeagresentersneeleases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIRSTNEPARSHPRAPTAS हिन्दी :- उस मुनि ने कहा था कि पहले भव में मुनि को क्षीर का दान देने से जिसने पुण्य उपार्जना किया, वह नलराजा अर्ध भारत खंड का स्वामी बनेगा / / 208 // मराठी :- त्यां साप्ने सांगितले होते की, नलराजानें पूर्व जन्मात एका उत्तम सायला दूध दिले. त्यादानाच्या पुण्याने नलराजा अर्षभरतखंडाचा स्वामी होईल. // 208 / / English :- The priest had said that King Nal had become a King of the half of the Bharatschetra because he had done a meritable deed of giving a sweet dish made of milk, sugar and rice. अप सावष्टंभो महास्तंभं, यश्चैनं चालयिष्यति॥ स पतिर्भरतार्धस्यावश्यमेव भविष्यति // 209 // अन्वय :- सावष्टम्भ: य: एतं महास्तम्भं चालयिष्यति। स: अवश्यमेव भरतार्धपतिः भविष्यति // 20 // विवरणम् :- अवष्टम्भेनआवेशेन सह वर्ततेऽसौ सावष्टम्भः सावेश: य: एनं महान् चासौस्तम्भश्चमहास्तम्भः तंमहास्तम्भचालयिष्यति कम्पयिष्यति / सः अवश्यमेव निश्चितमेव भरतस्य अर्ध भरताधं तस्य भरतार्धस्य पति: स्वामी भविष्यति // 20 // सरलार्थ :- सादेश: य: एनं महास्तम्भं कम्पविष्यति सः अवश्यमेव भरतार्थस्वामी भविष्यति // 209 / / ગુજરાતી:- વળી આ મહાન સ્તંભને ઉખેડીને પાછો સ્થાપશે, તે ખરેખર જ અર્ધ ભરતખંડનો રાજા થશે. 209 हिन्दी :- जो इस महान स्तंभ को उखाडकर फिर उसकी स्थापना करेगा वह अर्ध भरतखंड का राजा जरुर बनेगा // 209 // मराठी :- बलसंपन्न असलेला जो कोणी हा स्तंभ हलवून पुन्हा स्थापन करील तो अर्पभरतखंडाचा स्वामी होईल. // 209 / / English :- The man being brave and gallant and who is able to uproot a great pillar and place it back in its place, is capable and will be a king of the half of the Bharatschetra. 她飞听听听听听听听听听听听听听听听听“微 प Fosts PRAcc Page #211 -------------------------------------------------------------------------- ________________ ORNSRCANATRISAwarendrapare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Myadarsawazssagasenarsensusardroing तत्रासौ भरतार्धस्य, स्वामी तावदजायत / / स्तंभं च चालयामास, द्वयं संवदति स्म तत् // 210 // अन्वय:- तत्र असौ तावत् भरतार्धस्य स्वामी अजायत / स्तम्भं च चालयामास तत् वयं संवदति स्म // 210 // विवरणम् :- तत्र तस्मिन् नगरे असौनल: तावत् प्रथमं भरतस्य अर्ध भरतार्धम् / भरतार्थस्य स्वामी अजायत अजनि। स्तम्भं च चालयामास अचालयत् / तत् द्वयं संवदति स्म परस्परम् अनुकूलम् अस्ति // 21 // सरलार्थ :- तत्र असौ नलः प्रथमं भरतार्पस्य स्वामी अजायत स्तम्भं च चालयामास / तत् द्रवं परस्परम् अनुकुलम् अस्ति / / 210 // ગુજરાતી:- તેમાં આનલરાજા અર્ધા ભરતખંડનો રાજા તો થયો, તેમણે આ સ્તંભને પણ ચલાયમાન કર્યો, એ રીતે તે બન્ને વાતો તો મળતી આવી. 210 हिन्दी :- तब वह नलराजा अर्ध भरत खंड का राजालो बना, और उसने उस स्तंभ को भी पुन:स्थापित किया, इसी तरह उसे दोनों बातें भी मिली // 210 // मराठी:- त्यात नलराजा अर्थ भरतखंडाचा महाराजा झाला, त्याने स्तंभ उखड्न स्थापित केला. ह्या दोन्ही गोष्टी मिळतात. li૨૧ના English - So in this way King Nal experienced both the benefits, one is to be the King of the half of Bharatschetra and the second is to uproot the great pillar and keep it back in the place. इदचकमसंवादिनले जीवत्यपीहयत॥ . अभवत् कोशलापुर्या, कूबरः पृथिवीश्वरः // 21 // अन्वय :- इदं च एकम् असंवादि। यत् नले जीवति अपि इह कोशलापुर्या कूबर; पृथ्वीश्वरः अभवत् // 21 // विवरणम् :- इवं च एकम् असंवादि प्रतिकूलं आस्ते। यत नले जीवति सति अपि इह अस्या कोशलापुर्या कूबरः पृथ्ळ्या ईश्वरः पृथ्वीश्वरः अभवत् अभूत् बभूव // 21 // PP.AC.Gunratnasuri.M.S. Jun Gun Aaradnak tres Page #212 -------------------------------------------------------------------------- ________________ Kimatestlesserts श्रीजयशेखरसूरिविरचितं श्रीनलवभयन्तीचरित्रम् wagevealesterolsangreg 6 सरलार्थ :- इदं च एकं प्रतिक्लं वत् नले जीवति सति इह कोशलापुर्या कबर: नृपः अभवत् / / 211|| ગુજરાતી:- પરંતુ આ એક વાત બંધબેસતી નથી, કેનલરાજા જીવતા હોવા છતાં પણ કોશલાનગરીમાં કૂબર રાજા બન્યો. 211 हिन्दी :- लेकिन यह एक बात प्रतिकूल है कि नलराजा जीवित होते हुए भी इस कोशला नगरी में कूबर राजा हुआ॥२११॥ मराठी :-. परंतु ही एकच गोष्ट जुळत नाही की, नलराजा जीवंत असून सुद्धा या कोशला नगरीत कबर राजा झाला. // 211 // English meaning :- But here a reverse and a refractory incident had taken place, i.e - instead of King Nal who is suppossed to be the King, Kubar had become in his place. विसंवदति किं वात्र, कदाचिन्मुनिभाषितम् // ततो यदि परं नात्र, नंदिष्यत्येव कूबरः॥२१२॥ अन्वय :- अत्र कदाचित् मुनिभाषितं विसंवदति किम्? वा तत: यदि अत्र एव: कूबर: न नन्दिष्यति // 212 // विवरणम् :- अत्र कदाचित् मुने: भाषितं मुनिभाषितं मुनिवचन विसंवदति प्रतिकूलं विरुद्धं भवति किम्? वा तत: यदि अत्र अस्मिन् नगरे कूबरःन नन्दिष्यति॥२१२॥ सरलार्य :- अत्र मुने वचनं कदाचिदपि विसंवादि भवितुं नार्हति। अत: अत्र कदाचित् बर: न नन्दिष्यति / / 212|| ગુજરાતી :- અથવા મુનિએ કહેલાં વચનમાં શું કોઈ દિવસ ફેર પડે? (અર્થાત ન જ પડે) અને તેથી કદાચ આ નગરમાં આ કુબર शरी32ीथेनली.॥२१२॥ हिन्दी :- मुनि के वचन में कभी कोई तफावत पड़ सकता है? (अर्थात् नही पडता) इस लिए इस नगर में कूबरराज टीक नही सकेगा // 212 / / मराठी :- मुनीचे वचन केव्हाही विसंवादी (विरुद) होऊ शकत नाही. त्यामुळे कदाचित् या नगरीत बरराजा टिक् शकणार नाही. // 212 // 騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙 Page #213 -------------------------------------------------------------------------- ________________ n OMGausinesTRISATISHea श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sasurseasusewSIRSAPPena English :- It is sure that there cannot and will not be a change in the priest's words as these words are his oracle (prediction). Therefore Kubar will not stick or sojourn to be a king for a long time to come. भूयोऽपिनल एवात्र, जातु स्यात्कोशलेश्वरः॥ इति शृण्वन् जनालापान, नलस्तत्याज कोशलाम् // 213 // अन्वय :- भूय: अपि अत्र नल: एव कौशलेश्वर: स्यात् इति जनालापान् शृण्वन् नल: कोशलाम् तत्याज // 213 // विवरणम् :- भूयः अपि पुन: अपि अत्र अस्मिन् नगरे नल: एव कौशलाया: ईश्वरः कोशलेश्वरः स्यात् इति एवं जनानाम् आलपा: जनालापा: तान् जनालापान शृण्वन् आकर्णयन नल: कोशलो तल्याज अत्यजत् अत्याक्षीत् // 21 // सरलार्थ :- पुनः अपि अत्र नलः एव कोशलेश्वरः स्यात् इति जनालापान शृण्वन् नल: कोशलाम अत्यजत् // 21 // ગજરાતી:- પાછો અહીંનલરાજા જ કોશલાના સ્વામી બનવા જોઈએ એ રીતે લોકોનાં વચનો સાંભળતા સાંભળતાં નલરાજાએ કોશલાનગરીનો તાગ કર્યો. 213 हिन्दी :- इस कोशलानगरी का स्वामी नलराजा ही होना चाहिए इस तरह लोगों के वचन सुनकर नलराजाने कोशलानगरीका त्याग किया ||213 / / मराठी:- पुन्हा नलराजाच वा कोशला नगरीचा राजा होईल. असे लोकांच्या तोंडून ऐकून नलराजाने कोशलानगरीचा त्याग केला.||२१|| English - So having heard the words of the people that King Nal should and is the only one capable to be the king, King Nal sacrificed and forsaked his Kingdom.. अथापृच्छन्नल: पत्नी, सांप्रतं कुत्र गम्यते॥ स्थानं ह्यननुसंधाय, न जडोऽपि प्रवर्तते // 214 // अन्वय :- अथ नल: पत्नीम् अपृच्छत् - साम्प्रतं कुत्र गम्यते / तथाहि स्थानं अननुसन्धाय जडः अपि न प्रवर्तते // 21 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #214 -------------------------------------------------------------------------- ________________ SOMEOPRASHARASINASISAMAJBI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARMENDRIReservedAPANNA वेवरणम् :- अथ अनन्तरं नल: पत्नी दमयन्तीम अपृच्छत् पप्रच्छ अप्राक्षीत् साम्प्रतं वर्तमानं कुत्र कस्मिन् स्थाने गम्यते। तथाहि स्थानं अननुसन्धाय अनवेक्ष्य जड: मूर्खः अपि न प्रर्वतते // 21 // सरलार्य :- अब नल: पत्नी दमयन्तीम् अपृच्छत् - साम्प्रतं कुत्र गम्यते तथाहि स्थानं अनवेक्ष्य मूर्खः अपि न प्रवर्तते // 214|| - ગુજરાતી:- પછી નલરાજા પોતાની સ્ત્રી દમયંતીને પૂછવા લાગ્યો કે, હવે આપણે ક્યાં જવું? કેમ કે સ્થાનનો નિશ્ચય કર્યા વિના મૂર્ખ માણસ પણ આગળ ચાલતો નથી. 214. हिन्दी :- फिर नलराजा अपनी पत्नी दमयंती से पूछने लगे कि, "हम कहाँजायेंगे? क्यों कि किसी स्थान का पता लगाये बिना मूर्ख आदमी भी आगे नही जाता"॥२१॥ मराठी:- नंतर नलराजाने आपली पत्नी दमयंतीला विचारले की, "आता आपण कुठे जायचे? कारण कुठे जायचे याचा विचार केल्याशिवाय मुर्ख माण्स सुब्दा पुढे जात नाही". // 214 / / English - Then King Nal asked his wife Damyanti as to where they are supposed to go, as even foolish men, inquire about the place they will step into before they enter that place. भीमराजांगजावादीदलमालोच्य-सर्वथा। देव त्वसगमनास्तु, कुंडिनं विश्वमंडनम्॥२१५॥ अन्वय :- भीमराजाङ्गजा अवादीत् हे देव ! सर्वथा आलोच्य अलम् / त्वत्सङ्गमेन कुण्डिनं विश्वमण्डनम् अस्तु // 21 // विवरणम् :- अङ्गात् जाता इति अङ्गजा भीमराजस्य अङ्गजा भीमराजाङ्गजा दमयन्ती अवादीत अवदत् उवाद-हे देवा सर्वथा सर्वप्रकारेण आलोच्य विचार्य अलम् / तव सङ्गम: त्वत्सङ्गम: तेन त्वत्सङ्गमन कुण्डिनं विश्वस्य मण्डनं विश्वमण्डनम् अस्तु भवतु // 21 // सरलार्थ :- दमयन्ती अवदत्-हे देव! सर्वथा विचार्य अलम् / त्वत्सङ्गमेन कुण्डिनं विश्वमण्डनं भवतु / इदानीं कुण्डिनमेव गच्छावः / अन्येन विचारेण अलम् / / 215|| PP. Gunatnasu MS Jun Gun Aaradhak Trust Page #215 -------------------------------------------------------------------------- ________________ ostedHRARIABARTARRAHARASTRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Redres sNRNSANGRAPA ( ગુજરાતી:- ત્યારે ભીમરાજાની પુત્રી દમયંતી બોલી કે, હે સ્વામી! હવે બીજા સર્વ પ્રકારના વિચારો છોડો. આપના સમાગમથી થતી કુંડિનપુર નગર જગતના આભૂષણરૂપ થાઓ!૨૧૫ हिन्दी :- तब भीमराजा की पुत्री दमयंती ने कहा कि,"हे स्वामी! अब सब तरह के विचारों को छोड़ो। आपके समागम से कंडिनपर नगर जगत का आभूषणरुप बनेगा।" ||215|| मराठी:- तेव्हा भीमराज-कन्या दमयंती म्हणालो-स्वामी! आता सर्व विचार सोडा. आपण कुंडिनपुरातच जाऊ. आपल्या संगतीने कुंडिनपुर विश्वभूषण होऊ या."॥२१५।। English - At this, the daughter of Bhimrath, Damyanti replied that they should keep aside all types of thoughts and proceed towards Kudinpur town which will become an ornament of the earth, by his auspicious arrival. नलादेशात्तत: सूत-स्तज्ज्ञ:स्तुरगपुंगवान् / सधः प्रणोदयामास, पत्तनं कुण्डिनं प्रति // 216 // अन्यय :- तत: नलादेशात् तज्ज्ञ: सूत: तरजपुङ्गवान सघ: कुण्डिनं पत्तनं प्रति प्रणोदयामास / / 216 // विवरणम् :-तत: तदनन्तरं नलस्य आदेश: नलादेश: तस्मात् नलादेशात् : तद् जानाति इति तज्ज्ञ: मार्गश: सूत: सारथि: तुरजाः अश्वा: पुङ्गवा इव तुरगपुनवा: तान् तुरगपुङ्गवान् अश्वश्रेष्ठान सघ:शीघ्रं झटिति कुण्डिनं पत्तनं नगरं प्रति प्रणोदयामास -प्रेरयामास // 216 // सरलार्थ :- तदनन्तरं नलादेशात् मार्गज्ञ: सारथि: अश्वश्रेष्ठान् शीघ्रं कुण्डिनं पत्तनं प्रति प्रेरयामास // 216|| ગુજરાતી :- પછી નલરાજની આજ્ઞાથી તે માર્ગના જાણકાર રાજ-સારથિએ તુરત કુંડિનપુર નગરતરફ ઘોડાઓ દોડાવી મૂક્યા. . // 21 // हिन्दी :- फिर नलराजा की आज्ञासे उस मार्ग को जाननेवाले सारथीने तुरंत ही कुंडिनपुर नगरी के तरफ घोडों को दौडाया // 216 / / PP.AC.Gunratnasun M.S. Page #216 -------------------------------------------------------------------------- ________________ Deadersheredevedeodesdesire श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wirelestandereradicinedaging मराठी अर्थ :- तेव्हा नलराजाच्या आज्ञेने मार्ग जाणणाऱ्या सारख्याने लगेच आपले श्रेष्ठ घोहे कुंहिनपुर नगराकडे वळविले. // 216 / / English - At the command of King Nal, the charioteer at once turned his horses and sped off towards Kudinpur town. . व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बराम्॥ भुजङ्गमफणारत्नज्योतिरुधोतिलोचनाम् / / 217 // अन्वय:- व्याघ्रघूत्कारपूत्कारारावडंबरिताबरां भुजङ्गमफणारत्नज्योतिरुधोतिलोचनाम् // 217 // विवरणम् :: व्याघ्राणां घूत्कारा: व्याघ्रत्घूत्कारा: व्याघ्रघूतकाराश्च ते पूत्काराश्च व्याघ्रघूत्कारपूत्काराः, पूत्काराणाम् आरावा: पूत्कारारावा: पूत्कारारावै: डम्बरितम् अम्बरम् आकाशं यया सा व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बरा तां व्याघ्रघूत्कारपूत्कारारावडम्बरिताम्बरां भुजङ्गमानां सर्याणां फणा: भुजङ्गमफणा: भुजङ्गमफणासु रत्नानि भुजङ्गमफणारत्नानि, तेषां ज्योतीषि एव उद्योतीनिलोचनानि यस्या: साभुजङ्गमफणारत्नज्योतिरुधोतिलोचना तां... -लोचनाम् // 27 // सरलार्थ :- यस्यां व्याग्राणां पत्कारपत्काराणाम् आरावैः प्वनिभिः आकाशं निनादितम् अस्ति, तथा भुजङ्गमानां फणासु वर्तमानानां रत्नानाज्योतींषि एव वस्या: उयोतिलोचनानि सन्ति तां महाटवीं नल: प्राप // 217|| ગુજરાતી :- વાઘોના ઘુઘવાટ તથા પોકરોના નાદથી આકાશને ગાવતી, સર્પોની ફણાઓ પર રહેલાં રત્નોની કાંતિરુપતેજસ્વી આંખોવાળી. ૨૧ણા. हिन्दी अर्थ :- शेर की डरावनी आवाज और पुकारों के नाद से आकाश को गजाती हुई सर्प के फन के रत्नो की कांतिरुप तेजस्वी - आँखोवाली, // 217|| मराठी अर्थ :- वायांच्या डरकाळ्यांच्या आवाजांनी आकाशाला दुमदुमून टाकणान्या,सापांच्या फणांवर असलेल्या रत्नांच्या कांतीरूपी तेजस्वी डोळे असणान्या. (महारण्यात नलराजा आला) // 217 / / English - The jungle is filled with the frightening uproar of the lion as though it is calling its mate which fills the sky with the sound. The sapphire on the cobra's hood which is blazing with brightness seems to be the glaring eyes of the ogres and the orgress seems to be a forest. NEEEEEEEEEEEEEEEE Page #217 -------------------------------------------------------------------------- ________________ MSRRIASISTARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BeusercussCSARASINESSINHAPPY अभ्रंलिहलसलूम्र- धूममूर्धजमालिनीम्॥ दीप्तदावानलज्वालाजिव्हालविपिनाननाम्॥२१८॥ अन्यय:- अभंलिहलसत्धूम्रधूममूर्धजमालिनी दीप्तदावानलज्वाला जिह्वालविपिनाननां महाटवीम् // 218 // विवरणम् :- अभ्रं लिहन्ति इति अभंलिहाः। अभ्रंलिहाश्व ते लसन्तश्च ते धूम्राश्च ते धूमाश्च अभ्रंलिहलसत्धूम्रघूमा: मूर्ध्नि जायन्ते इति मूर्धजा: केशाः, लसत्धूम्रधूमा: एव मूर्धजा: लसत्धूम्रधूममूर्धजा:मूर्धजानां माला अस्याः अस्ति इति मूर्धजमालिनी तां मूर्धजमालिनीमा दीप्तश्चासौदावानलश्च दीपदावानल: दीप्तदावानलस्य ज्वाला: दीप्तदावानलज्वाला: दीप्तदावानलज्वालाभिः जिह्वालानि जिह्वायुक्तानि विपिनानि एव आननानि यस्याः सा दीपदावानलज्वालाजिह्वालविपिनानना तां दीप्तदावानलज्वालाजिह्वालविपिनाननां महाटवीम्॥२१८॥ सरलार्थ :- आकाशगामिनः एमाः एव यस्याः मर्पजा: सन्ति तां, दीप्तदावानलस्य ज्वाला:, एव वेषां जिहाः सन्ति तानि विपिनानि एव यस्याः आननम् अस्ति तां महाटवीम् / / 218 // ગુજરાતી :- છેક આકાશને પહોંચતા ધુમાડારૂપી કેશવાળા, સળગી ઉઠેલા દાવાનળની જ્વાળાઓરૂપી જીભોવાળા વનરૂપી | મુખવાળા અરણયમાં નલરાજા આવ્યો. l218 हिन्दी :- आसमान को छुते हुए धुवों के समूह जिसके बाल हैं, दावानल की ज्वालाओ के समान जीभवाले वन जिसके मुख है, ऐसे महारण्य में नलराजा आया॥२१८॥ मराठी:- आकाशात उंच उंच जाणारे प्सर पुराचे लोटच ज्याचे केस आहेत व पेटलेल्या वणव्याच्या ज्वालासपी जिभा असलेली अरण्यें ज्याचे मुख आहेत. अशा महारण्यात नलराजा आला. // 218 // English:- The smoke in the jungle seems to be the long, thick hair of the ogress and her reddish tongue seems to be as if there is a fire confragation and the jungle seems to be, like her huge deadly face. FFFFFFFFFF555555 अाज ORGoshuguspmausamsupourQUPDATQuong 193 mouseppuspeewwwpuwandrawpoorspotussuecast Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #218 -------------------------------------------------------------------------- ________________ ARESSmasaadisodAIBOA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् P osmRRPURavodos मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिकावतीम् // दुःश्वापदहतानेकपान्थमौलिकपालिनीम् // 219 // अन्यय:- मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिकावती दुःश्वापदहतानेकपान्थमौलिकपालिनीम।।२१९॥ विवरणम् :- मृगाणाम् इन्द्रा: मृगेन्द्रा: सिंहा: मृगेन्द्रैः निहता: मृगेन्द्रनिहता: मृगेन्द्रनिहताश्च ते क्रोडाश्च शूकराश्च मृगेन्द्रनिहतक्रोडा: मृगेन्द्रनिरतक्रोडानां दंष्ट्रा: एव कर्तरिका: मृगेन्द्रनिहतक्रोडदंष्ट्राकर्तरिका: अस्याः सन्ति इति कर्तरिकावती तां मृगेन्द्र.. -रिकावती, दुष्टाश्च ते श्वापदाश्च दुःश्वापदा: दुःश्वापदैः हता: दुःश्वापदाहताः दुश्वापहताश्च ते अनेके च ते पान्थाश्च दुःश्वापदहतानेकपान्थाः तेषां मौलय: मस्तकानि एव कपाला: अस्याः सन्ति इति पान्थमौलिकपालिनी तां पान्थमौलिकपालिनीम्।।२१९॥ सरलार्य :- यस्यां मृगेन्द्रः निहतानां शूकराणां दंष्ट्राः एव कर्तरिकाः सन्ति तथा दुःश्वापदैः हतानाम् अनेक पान्धानां मस्तकानि एव यस्याः कपाला: सन्ति ताम्॥२१९|| ગુજરાતી :- સિંહોએ મારી નાખેલાં ડુકકરોની દાઢોરૂપી કાતરવાળી, હિંસક એવા વનવાસી જંગલી જાનવરોએ મારી નાખેલા અનેક મુસાફરોની ખોપરીઓરૂપી કપાલોને ધારણ કરનારી,૨૧૯ हिन्दी :- शेरने मारे हुए सुअरों की दाढो जैसी कैंचीवाली, हिंसक और जंगली जानवरो ने मारे हुए बहुत से मुसाफिरों के कपालोको धारण करनेवाली, // 219 // मराठी :- ज्या अरण्यांत सिंहांनी ठार मारलेल्या हुकरांच्या दाढाच कातरी आहेत आणि हिंस्र प्राण्यांना ठार मारलेल्या वाटसरूंची मस्तकेच ज्याचे गाल आहेत. अशा महारण्यात नलराजा आला. // 219|| English :- The teeth (molars) of the ogress (jungle) seemed to be like sissors like the deadly teeth of the wild boar who the lion has killed. The skeletons of the people who the wild animals have killed seemed to be like hollow pots out of which the ogress has made a necklace and worn it around her neck. 飞听听听听听听听听听听听听听听听听听歲 Page #219 -------------------------------------------------------------------------- ________________ OKHORTHASResungapore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wede o sgode भिल्ललुब्धकमुख्यैश्च, बद्धसख्यां बिभीषणाम्॥ नलो महाटवीं प्राप, प्रत्यक्षामिव राक्षसीम्॥२२०॥ अन्वय :- भील्ललुब्धकमुख्यैः बध्दसख्यां बिभीषणां प्रत्यक्षां राक्षसीम् इव महाटवीं नल: प्राप // 220 // विवरणम् :- भिल्लाश्च लुब्धकाश्च व्याधाश्च भिल्ललुब्धकाः भिल्ललुब्धका: मुख्याः येषां ते, तैः भिल्ललुब्धकमुख्यैः भिल्लव्याधादिहिंसकै: बद्धं सख्यं यया सा बध्दसख्या तां बध्दसख्यां बिभीषणां विशेषेण भीषणां भयङ्करी प्रत्यक्षां राक्षसीम् इव महती चासौ अटवी च महाटवी तां महाटवीं नल: आजगाम प्रापा|२२०॥ सरलार्य :- नल: भिल्लव्याधादिभिः हिंसकैः बब्दसख्यां बिभीषणां भयङ्करी प्रत्यक्षां राक्षसीमिव महाटवीम् आजगाम।।२२०।। ગુજરાતી:- ભીલો તથા શિકારીઓ આદિ જેમાં મુખ્ય છે, એવા હિંસક મનુષ્યો સાથે મિત્રાચારી રાખનારી, અને અતિ ભયંકર રાક્ષસી હોય એવી મોટી અટવીમાં નલરાજા આવી પહોંચ્યો. [220. हिन्दी :- भिल्ल और शिकारी आदि जिसमें मुख्य हैं ऐसे, हिंसक प्राणियों के साथ अपनी दोस्तीरखनेवाली, और राक्षसी के समान अत्यंत भयंकर ऐसे अरण्यमें नलराजा आ पहुंचे / / 220 // मराठी :- भिल्ल आणि शिकारी आदींचा ज्यात मुख्य समावेश आहे अशा हिंसक मनुष्यासोबत मित्रता ठेवणाऱ्या, अति भयंकर प्रत्यक्ष राक्षसीप्रमाणे भव उत्पन्न करणान्या महारण्यात नलराजा येऊन पोहोचला. // 220 / / English:- King Nal entered the forest in which the Bhills (adivaisis) and a trihe of hunters lived. The forest which seemed to be as a deadly ogress, seems that it had joint hands with the bad men of the forest. P.P.AC.Gunratnasuri M.S. Jun Gun AaradhanIMSE Page #220 -------------------------------------------------------------------------- ________________ H o stessodesserseas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eventeenieyaRevealesevenuMAY a EKFFARKASASA . स्थालीबुध्नमिव श्यामान् / भिल्लान् सशरकार्मुकान।। यमदूतानिवापश्यत् / सर्पस्तत्राभिसर्पतः // 221 // अन्यथ :- तत्र सर्पन् स: स्थालबुध्नम् इव श्यामान् सशरकार्मुकान् भिल्लान् अधिसर्पत यमदूतान् इव अपश्यत्।।२२९॥ विवरणम् :- तस्याम् महाटव्यां सर्पन गच्छन् स: स्थाल्या: बुघ्नम् इव तलम् इव स्थालिबुध्नम् इव श्यामान कृष्णवर्णान् शरेण सह वर्तन्ते इति सशरा: कार्मुका: धनूंषि येषां ते सशरकार्मुका: तान् सशरकार्मुकान, भिल्लान् अभिसर्पतः संमुखमागच्छतः यमस्य दूता: यमदूता: तान् यमदूतान् इव अपश्यता॥२२॥ सरलार्थ :- तत्र गच्छन् सः स्थाल्या: तलम् इव कृष्णवर्णान् सशरकार्मुकान् यमदतान् इव सन्मुखम् आगच्छतः भिल्लान् अपश्यत्।।२२१॥ ગુજરાતી:-ત્યાં આગળ વધતાં તેણે (રાંધવાની) તપેલીના તળિયાં જેવી શ્યામ રંગની ચામડીવાળા, બાણો સહિત ધનુષવાળા, યમના દૂતસરખા ભીલોને દોડી આવતા જોયા. 221 हिन्दी :- वहाँ चलते चलते उन्हें तपेली के नीचले भाग जैसे, श्याम रंग की चमडीवाले, बाणोसहित धनुषवाले, यम के दूत जैसे भिल्लोंको सामने आते हुए देखा||२२१॥ मराठी:- तेथून जात असताना घटाच्या बुडाप्रमाणे काळा रंग असलेले, हातात पनुष्य व बाण असलेले जण काय यमदतच असे भिल्ल आपल्याकडे पावून येत आहेत. असे त्याला दिसले. // 221 / / English :- King Nal suddenly saw a band of adivasis (Bhills) with dark complexion. (which seemed like the colour of burnt vessels) coming towards him with bows and arrows and they seemed like the messengers of the God of death. (Yama) REEEEEEEEEEEE Page #221 -------------------------------------------------------------------------- ________________ RRASARAMINART श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARPRESSISTRATIANRAIPex भूताविष्टा इवानृत्यन् / भिल्लास्तत्र च केचन॥ ग्रामीणा इव संवादे / केचित् कोलाहलं व्यधुः // 222 // अन्वय :- तत्र केचन भिल्ला: भूताविष्टा: इव अनृत्यन्। केचित् ग्रामीणा: इव संवादे कोलाहलं व्यधुः।।२२२॥ विवरणम् :- तत्र तस्मिन् अरण्ये केचन भिल्ला: भूतैः आविष्टा: भूताविष्टा इव भूतैः गृहीता: इव अनृत्यन् / केचित् ग्रामे भवा: ग्रामीणा: इव कोलाहलं कलकलं व्यधु: अकुर्वन्।।२२२॥ सरलार्य :- तस्मिन् अरण्ये केचन भिल्ला: भूतैः ग्रसिता: इव अनृत्यन्। केचित् ग्रामीणा: इव संवादे कलकलम् अकुर्वन् / / 22 / / ગુજરાતી :- તેમાં કેટલાક ભીલો ભૂત વળગેલાની પેઠે નાચતા હતા, તથા કેટલાક ચોવટ કરતી વેળાના ગામડિયાઓની પેઠે (भोटेथी) 702 ता.॥२२२॥ y हिन्दी :- उस में बहुत से भिल्ल भूतों की तरह नाच रहे थे, और कुछ झगडते ग्रामिणों की तरह कोलाहल मचा रहे थे॥२२२॥ न मराठी :- त्यात अनेक भिल्ल भूतासारखे नाचत होते, आणि कित्येक भिल्ल वामीण पुरुषाप्रमाणे गोंधळ करीत होते.॥२२२।। English :- Among these many of them were dancing like ghosts and made a clamour and a fracas all around. - केचनावादयन् शृंगम्। खङ्गिवच्चैकशृंगकाः॥ विशिखान् केऽप्यवर्षन्त। जलासारान् घना इव // 22 // अन्वय :- केचन खङ्गिवत् एक शृङ्गकाः शृङ्गम् अवादयन्। के अपि घना इव जलासारान् विशिखान् अवर्षन्त॥ विवरणम् :- केचन खङ्गिवत् गवयववत् एकं शृङ्गं येषां ते एकशृङ्गकाः शृङ्गम् अवादयन्। के अपि घनाः मेघाः जलस्य आसारा: धारासम्पाता: जलासारा: तान् जलसारान् श्व विशिखान् बाणान् अवर्षन्त // 223 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #222 -------------------------------------------------------------------------- ________________ OROPRABHARASINRSINBARISHRAVश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MANGARERastotressesurange सरलार्थ :- केचन खािवत् एकशृङ्गकाः शृङ्गम् अवादयन्। केऽपि घना: मेया: पारासम्पातान् इव बाणान् अवर्षन्त // 22 // ગુજરાતી :- વળી કેટલાક ગેંડાની પેઠે એક રણશીંગુ ધારણ કરી વગાડતા હતા અને કેટલાક મેઘ જેમ બિંદુઓ વરસાવે તેમ जाएगानी १२साइ १२साIsdl.॥२२॥ हिन्दी :- और कुछ गेड समान रणशींगा धारण कर बजाते थे और कुछ बादल की तरह बाणों की बरसात कर रहे थे.॥२२३॥ मराठी :- त्यात गेंड्यासारखे एकच रणशिंग असलेले काही शिंग वाजवीत होते. तर काही मेघ जसा पाण्याचा वर्षाव करतात त्याप्रमाणे पनुष्य बाणांचा वर्षाव करीत होते. 223|| English : Some of them placed head-masks, just like horns of the hippopotamus and some showered arrows around like the clouds showering rain. चक्रुः केऽपि भुजास्फोटम् / तरंगस्फोटविभ्रमम् / / अरौत्सुस्ते नलं सर्वेऽप्यभ्रकाणीव भास्करम्।।२२४॥ अन्यय :- केऽपि तरंगस्फोटविभ्रमं भुजास्फोटं चक्रुः। अभ्रकाणि भास्करम् इव ते सर्वे अपि नलम् अरौत्सुः // 22 // विवरणम् :- केऽपि तरंगाणां वीचीनां स्फोट: तरंगस्फोटः।तरंगास्फोटस्य विभ्रम: विलास: इव विभ्रम: यस्य सः तरंगस्फोटविभ्रमः तं तरंगस्फोटविभ्रमं वीचिस्फोटविभ्रमं भुजयो: आस्फोट: भुजास्फोट: तं भुजास्फोटं चक्रुः अकुर्वन् अकार्षः। अभ्राणां समूहा: अभ्रकानि मेघसमूहा:। भासं प्रकाशं करोति इति भास्करः तं भास्करं सूर्यम् इवा यथा मेघसमूहा: सूर्य रुन्धति तथा ते सर्वे भिल्ला नलम् अरौत्सुः अरुन्धन्।।२२४॥ . सरलार्य :- केऽपि वीचिस्फोटविभ्रमं भुजास्फोटं अकुर्वन्। यथा मेया: सूर्य कन्पन्ति तथा ते सर्वे भिल्ला: नलम् अरुन्धन।।२२४।। ગુજરાતી:- વળી કેટલાક ભીલ મોજાંઓ ફુટવાના વિભ્રમને સૂચવનારો ભાસ્ફોટ કરવા લાગ્યા, અને વાદળાંઓ જેમ સૂર્યને रोजीश,नेमतेमोसा नबराने रोजीना // 224 // RRAGupraineautLMS Page #223 -------------------------------------------------------------------------- ________________ PISORRRAHARANPAssode श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sanswargessagessagessage हिन्दी :- कुछ भिल्लों मोजों के स्फोटों के समान भुजास्फोट कर रहे थे, और बादल जैसे सूरज को रोकता है, वैसे ही उन्होने . नलराजा को रोका।।२२।। मराठी :- काही भिल्ल लाटांच्या स्फोटाप्रमाणे भुजास्फोट करीत होते,शेवटी ज्याप्रमाणे मेय सूर्याला घेरतात. त्याप्रमाणे सर्व भिल्लांनी नलराजाला घेरले. // 224 / / 96 English :- Just as the waves make a blasting sound when it dashes against rocks, in the same way the Bhills, hitting their arms made sounds to showoff their biceps. And just as the clouds block the way of the sun in the same way, the Bhills blocked the way of King Nal. नलो रथादथोत्तीर्य। कंपितासिरढोकत॥ करीवोत्लासितकरो। भिल्लानां निजिघृक्षया // 225 // अन्यय:- नल: रथाद् उत्तीर्य उल्लासितकर: करी इव कम्पिताऽसि: भिल्लानां निजिघृक्षया अढौकत // 225 // विवरणम् :- नल: रथात् स्यन्दनात् उत्तीर्य उल्लासित: करःशुण्डादण्ड: येन सः उल्लासितकरः। करः अस्य अस्ति इति करी हस्ती इव कम्पित: वेपित: असि: येनस:कम्पितासि: भिल्लानां निग्रहीतुम् इच्छा निजिघृक्षातया निजिघृक्षया अढौकत सम्मुखम् आगच्छत्।।२२५॥ सरलार्थ :- नल: रथात् उत्तीर्य उल्लासितकरः करीव कम्पिताऽसि: भिल्लानां निजिपक्षवा (भिल्लान् निवाहीतुमिच्छया) सम्मुखम् आगच्छत् / / 22 / / ગુજરાતી :- પછી નલરાજા રથ પરથી ઉતરીને, ઊંચી સૂંઢવાળા હાથીની પેઠે, તલવારને કંપાવતો ભીલોને મારવાની ઈચ્છાથી તેઓની સાથે યુદ્ધ કરવા લાગ્યો.૨૨૫ા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #224 -------------------------------------------------------------------------- ________________ W ednesdakiestatuesdarshekdee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् shuigavtageideredashesisduniy हिन्दी :- फिर नलराजा रथ से उतर कर हाथी जैसे अपनी सूंड उपर करता है वैसे ही तलवार को सज्ज करते हुए उन भिल्लों को मारने की इच्छा से उनके साथ युध्द करने लगा॥२२५॥ मराठी:: नंतर नलराजा रथावरून उतरून सोंड वर केलेल्या हत्तीप्रमाणे तलवारीला सज्ज करून त्या भिल्ल लोकांना मारण्याच्या 'इच्छेने त्यांच्या सोबत युप्द करू लागला. // 22 // English :- Then King Nal alighted from the chariot. And just as an elephant lifts up his trunk, in the same way, Nal drew his sword from the scabbard and occilated it. And started to fight with them. वैदय॑थरथं हित्वा / पाणौ धृत्वाभ्यधान्नलम्॥ देव कोऽयं तवास्थाने। संरम्भो मशका ह्यमी // 226 // अन्वय:- अथ वैदर्भी रथं हित्वा नलं पाणौ धृत्वा अभ्यधात्-हे देव! तव अस्थाने अयं क: संरम्भ:। अमी हिमशका: सन्ति।। विवरणम् :- अथ वैदर्भस्य इयं वैदर्भी दमयन्ती रथं स्यन्दनं हित्वा त्यक्त्वा नलं पाणौ करे धृत्वा अभ्यधात् अवदत् हे देवा तव अस्थाने अनुचितस्थाने अयं क: संरम्भ: आवेश: अमी हिमशका: मशकतुल्या: वर्तन्ते।।२२६॥ सरलार्य :- अथ दमयन्ती रथात् उत्तीर्य नलं हस्ते पृत्वा अवदत्-हे देव। तव अनुचितस्थाने अयं क: आवेशः। अमी भिल्ला: मशकतुल्याः वर्तन्ते / / 226 // ગુજરાતી :- (ત્યારે) દયમતી રથમાંથી ઉતરીને નલરાજાનો હાથ ઝાલીને તેને કહેવા લાગી કે, તે સ્વામી! આ અયોગ્ય પ્રકારનો संपामयाभाटे भाइयों छ? भालीहोतोभ७२ नेपाछ.॥२२६॥ हिन्दी :- तब दमयंती रथ से उतर कर नलराजा को कहने लगी कि, "हे स्वामी ! इस अयोग्य प्रकार के संग्राम का आरंभ क्यों कर रहे हो? क्योंकि यह भिल्ल तो केवल मच्छर जैसे है।" // 226 / / Page #225 -------------------------------------------------------------------------- ________________ ANSARTHABANAORTHORIRAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S RPROHI मराठी :- तेव्हा दमयंती रथामधून उतरून नलराजाचा हात धरून म्हणाली की, "हे स्वामी! तुम्ही भलत्याच ठिकाणी हा आवेश कां आणला आहे? हे भिल्ल तर केवळ मच्छराप्रमाणे आहेत." // 226 // . English:- At this Damyanti alighting from the chariot asked her husband as to why he desires to have this improper and as inept fight wih such mosquitoes. लज्जिष्यते कृपाणस्ते। भिल्लेषु निपतन्न किम्॥ रणे य: शत्रुकुंभीन्द्रमौक्तिकैः कृतमंगलः // 227 // अन्वय :- य: कृपाण: रणे शत्रुकुम्भीन्द्रमौक्तिकै; कृतमङ्गल: स: ते कृपाण: भिल्लेषु निपतन् न लज्जिष्यते किम्? // 227 // विवरणम् :- यः कृपाण: खड्ग:शत्रवः एव कुम्भिन:शत्रुकुम्भिन:शत्रुकुम्भिनाम् इन्द्रा:शत्रुकुम्भीन्द्राः शत्रुकुम्भीन्द्राणां मौक्तिकानि शत्रुकुम्भीन्द्रमौक्तिकानि तैः शत्रुकुम्भीन्द्रमौक्तिकैः कृतं मङ्गलं येन सः कृतमजल: स: ते कृपाण: भिल्लेषु निपतन् पतन् किंन लज्जिष्यते। अवश्य लज्जिष्यते // 227 // सरलार्य :- यः खड्गः शत्रुकुम्भीन्द्रमौक्तिकैः कृतमङ्गलः सः ते कृपाण: भिल्लेषु पतन् किं न लज्जियते / / 227 / / ગુજરાતી - સ્વામી !) જે તલવારે રણસંગ્રામમાં શત્રુઓના મહાન હાથીઓને વિદારી (તઓના કુંભસ્થલોમાંથી નીકળેલા) = . મોતીઓ વડે મંગલાચરણ કર્યું છે તે તલવાર (આવા શુદ્ર) ભીલો પર પડતાં શરમાશે નહીં? 227 ॐ हिन्दी.. हे नाथ ! जिस तलवार ने रणसंग्राम में शत्रुओं के महान हाथीयों के गणुस्थलों में से नीकले हुए मोतियों से मंगलाचरण किया वह आपकी तलवार (ऐसे क्षुद्र) भिल्ल पर पडते हुए शरमायेंगी नही? // 227 / / मराठी: हे स्वामी ज्या तलवारीने दुप्दक्षेत्रात शत्रूच्या महान हत्तींना सळो की पळो करून सोडले व त्यांच्या गंड स्थलामधून नियालेल्या मोत्यांनी आपले मंगलाचरण करून घेतले. त्या तलवारीला भिल्लांवर वार करतांना लाज वाटणार नाहीं काय? // 227|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #226 -------------------------------------------------------------------------- ________________ APNARROROPRABASIRAJ श्रीजयशेखरवारिविरचितं श्रीनलदमयन्तीचरित्रम् STARREARRESPORTSAPNP English - She continued that the sword when sriked on the temples of an elephant, showers a shower of precious stones, will certainly feel ashamed to fight with such lowly and lowcaste Bhills. नैषधिं विनिषिध्यैवम् / भैमी मंत्राक्षरोखरान्॥ कृतभिल्लतिरस्कारान् / हुंकारान् मुमुचे स्वयम् // 228 // अन्बय :- एवं नैषधिं विनिषिध्य भैमी स्वयं मन्त्राक्षरोध्दुरान् कृतभिल्लतिरस्कारान् हुकारान् मुमुचे॥२२८॥ विवरणम् :- एवं निषधस्य अपत्यं पुत्रान् नैषधिः तं नैषधिं नलं विनिषिध्य विशेषेण निषिध्य भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्वयं. मन्त्राणाम् अक्षराणि मन्त्राक्षराणि मन्त्राक्षरैः उद्धरान् भयप्रदान् मन्त्राक्षरोखुरान् भिल्लानां तिरस्कार: भिल्लतिरस्कारः कृत: भिल्लतिरस्कारः यैः ते कृतभिल्लतिरस्कारा: तान् कृतभिल्लतिरस्कारान हुं इति शब्दात् हुतारान् मुमुच्चे अमुश्चत् / अमुचत् // 228 // सरलार्थ :- एवं जलं विनिषिष्य दवमन्ती स्वयं मन्त्राक्षरभवप्रदान कृतभिल्लतिरस्कारान् हुकारान् अमुचत्।।२२८॥ ગજરાતી:- એ રીતે નલરાજાને અટકાવીને દમયંતી પોતે મંત્રાશરોથી ભય ઉપજાવનાર, તથા કરેલો છે ભીલોનો તિરસ્કાર જેણે, એવા હુંકાર શબ્દોનો નાદ કરવા લાગી.i૨૨૮ हिन्दी:- इस प्रकार नलराजा को रोककर दमयंती खुद मंत्राक्षरो से डर पैदा करनेवाला, और जिस ने भिल्ल का तिरस्कार किया है - ऐसे हुंकार शब्द का नाद करने लगी // 228 // मराठी:- अशा रीतीने नलराजाला थांबवून दमयंती स्वत: मंत्राक्षरांमुळे भव उत्पन्न करणारे व भिल्लांचा तिरस्कार करणारे हुंकार शब्द करू लागली. // 228 // English :- In this way Damyanti having stopped Nal from fighting with the lowly Bhills, caste a spell on them , and produced fright all around and giving out a bawl and an outcry, she scorned and disdained PP.Ac. themasuri M.S. . un Cup Aardak Page #227 -------------------------------------------------------------------------- ________________ OSneeCLASRHANPORATRINA श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WadeRPRAVAKAMSABSABPSeNYg SEEEEEEE तोमरैरिव तै: सत्या हुंकारणिता इव // पलायांचक्रिरे भिल्ला: / कांदिशीका दिशो दिशम् // 229 // अन्यथ:- तौमरैः इव सत्या: तै: हुशारे: व्रणिता: इव कान्दिशीका: भिल्ला: दिश: दिशं पलायाश्चक्रिरे॥२२९॥ विवरणम् :- तौमरैः बाणै: इव सत्या: दमयन्त्याः तैःहूं इति शब्दैःहुङ्कारैः व्रणा: सआता: येषां ते प्रणिता: व्रणयुक्ताः इव कान्दिशीका: भयभीता: भिल्ला: दिश: दिशं एकस्याः दिश: अन्यां दिशं पलायाश्चक्रिरे पलायन्त // 229 // सरलार्थ :- बाणै: इव दमयन्त्याः तैः हुङ्कारैः व्रणिता इव भयभीताः भिल्ला: एकस्याः दिश: अन्यां दिशां पलायन्त // 229|| ગુજરાતી:- બાણોસરખાતે સતીના નાદો વડે જાણે ઘાયલ થતાં હોય એમ ભીલો ગભરાટના માર્યા એક દિશાથી બીજી દિશામાં નાસવા લાગ્યા. ૨૨૯થા हिन्दी :- , बाणों के जैसे उस सती के नाद से वे भिल्ल भयभीत होकर वे एक दिशा से दूसरी दिशा की ओर भागने लगे॥२२९॥ मराठी :- बाणाप्रमाणे त्या सतीच्या हंकाराने जणू काही ते भिल्ल जखमी झाले व पाबरून एका दिशेकन दुसऱ्या दिशेकडे पळू लागले. // 229 // English : After hearing the roar and the outery of Damyanti which seemed like arrows piercing them they were injured and feeling frightened they started running helter-skelter from one direction to another. ENSEE _ तेषामनुपदं दूरे। जग्मतुस्तौ च दंपती॥ जयवादरवारूढी। परित्यक्तरथावपि // 230 // अन्यय:- तौ च दम्पतीजयवादरवारूढी परित्यक्तरथौ अपि तेषाम् अनुपदं दूरे जग्मतुः||२३०॥ zonesinessehoreogrNBARRRRRRRRINTRESPose 203_onversangRecrNewsSATANATANGANBROT P.P.AC.GunratnasuriM.S. Page #228 -------------------------------------------------------------------------- ________________ स्क sapan HowsinhesteerNeBARENDRA श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीणरित्रम् ARRRINTENANTRIPAT वरणम् :- तौ जाया च पतिश्च दम्पती। पतिपत्न्यौ नलदमयन्त्यौ जय इति वादा: जयवादा: जयवादानां रवा: ध्वनय: जयवादरवा: . जयवादरवान् आरूढौ जयवादरवारूढौ परित्यक्त: रथ: याभ्यां तौ परित्यक्तरथौरथविहीनौ अपि तेषां भिल्लानाम् पदानां * पश्चात् इति अनुपदं पृष्ठतः एव दूरे जग्मतुः ययतः अगच्छताम् // 230 // सरलार्थ :- तौ च दम्पती नलदमयन्त्यौ जयजयवादरवारूढौ रथविहीनी अपि तेषां भिल्लानाम् अनुपदं ट्रे अगच्छताम् / / 230 / / ગુજરાતી:- પછી તે બન્ને સ્ત્રીભરથાર, (જાણે) જયજયકાર પર આરુઢ થઈ રથનો પણ ત્યાગ કરીને ઘણે દૂર સુધી તે ભીલોની પાછળ ચાલ્યા ગયા..૨૩૦ हिन्दी :- फिर वे दोनों जयवाद के शब्द पर आरूढ होकर, रथ को त्याग कर बहुत दूर तक उन भिल्लके पीछे पीछे चले गये॥२३०॥ मराठी:- नंतर ते दोघे जयवादाच्या शब्दांवर आरूढ होऊन, रथाचा त्याग करून खूप दूरवर त्या भिल्लांच्या मागे मागे गेले. FEEEEEEEEEEEEEEEEEEEEEEBEY English :- Then they left the chariot and mounted the chariot of the words of victory (Jai, Jai ...) and followed the Bhills for quiet a distance. इतो भिल्लान्तरैस्तस्य, जहे सांयात्रिको रथः॥ प्रतिकूले विधौ कुर्यात्, पौरुषं पुरुषस्य किम् // 231 // अन्वय :- इत: भिल्लान्तरः तस्य सांयात्रिक: रथ: जहे विधौ प्रतिकूले पुरुषस्य पौरुषं किम् कुर्यात्? // 23 // विवरणम् :- इत: अन्ये भिल्ला: भिल्लान्तराणि तैः भिल्लान्तरैः अन्यैः भिल्लैः तस्य संयात्रा प्रयोजनं यस्य सः सांयात्रिक: रथ: स्यन्दन: जहे अहियत / विधौ भाग्ये प्रतिकूले सति पुरुषस्य पौरुषं पुरुषत्वं किम् कुर्यात् // 23 // सरलार्थ :- इतः भिल्लान्तरैः तस्व नलस्य सांदात्रिक: रथ: जहे। दैवे प्रतिक्ले सति पुरुषस्व पौरुषं किं कुर्यात् // 231 // Posteliserloversiesasterased 204 ARORISSARDARASARMINSPIRINE Page #229 -------------------------------------------------------------------------- ________________ YA OstessoreesBERIAPRINov श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AwardusandasensusandseasuT ગુજરાતી:- એવામાં બીજા ભીલો (માં આવીને) એમનોરથ ઉપાડી ગયા, કેમકે તે વખતે નસીબ અવળું હોય તે વખતે પુરૂષનું . पातन |No? // 23 // हिन्दी :- तभी दूसरे भिल्ल (वहाँ आके) उन का रथ ले गये, क्योंकि जिस समय किस्मत प्रतिकूल होती है उस समय आदमी का पुरुषार्थ क्या कर सकता है? // 231 // मराठी :- तेव्हा काही भिल्ल (तिथे येऊन) त्याचा रथ घेऊन गेले, कारण की ज्या वेळेला भाग्य अनुकूल नसते त्या वेळी त्या * पुरुषाचा पुरुषार्थ तरी काय करू शकणार||२३|| English :- At this the other Bhills arrived there and took away the chariot. What can a man's valour and energy do when the goddess of destiny is not smiling upon him ? 影听听听听听听听听听听听听分明 तत्रारण्येऽभ्रमद् भैम्या:, पाणिमादाय पाणिना॥ पाणिग्रहमहं तस्याः, स्मारयन्निव नैषधिः // 232 // अन्जय :- तस्याः पाणिग्रहमहं स्मारयन् इव नैषधि: पाणिना भैम्या: पाणिम् आदाय तत्र अरण्ये अनमत् / / 232 // विवरणम् :- तस्या: दमयन्त्याः पाणे: ग्रहः पाणिग्रहः पाणिग्रहस्य महः उत्सवः पाणिग्रहमहः तं पाणिग्रहमहं स्मारयन् विवाहमहस्य स्मरणं कारयन् इव निषषस्य अपत्यं पुमान् नैवधि: नल: पाणिना हस्तेन भैम्या: भीमस्य अपत्यं स्त्री भैमी तस्याः भैम्या: दमयन्त्याः पाणिं हस्तम् आदाय गृहीत्वा तत्र तस्मिन् अरण्ये अभ्रमत् // 232 // सरलार्थ :- दमयन्त्याः विवाहमहोत्सवं स्मारवन इव नलनृपः हस्तेन दमयन्त्याः हस्तं गृहीत्वा तस्मिन् अरण्ये अभ्रमत् / / 232 // ગજરાતી:- પછી તેણીના પાણિગ્રહણના (વિવાહના) મહોત્સવને જાણે યાદ કરાવતો હોય તેમ પોતાના હાથમાં દમયંતીનો હાથ પકડીને નલરાતે વનમાં ભ્રમણ કરવા લાગ્યો. ૨૩રા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #230 -------------------------------------------------------------------------- ________________ Asangasanasenge श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीयरित्रमा a aslesed हिन्दी.. फिर उनके पाणिग्रहण का (विवाह का) समय जैसे याद आता हो। उसी प्रकार वे खुद के हाथ में दमयंती का हाथ पकडकर वन में भ्रमण करने लगा।॥२३२|| मराठी:- मंतर दमयन्तीच्या विवाह सोहळ्याची जण काय आठवण करून देत तो नलराजा स्वत:च्या हाताने दमयंतीचा हाप परून वनात भ्रमण करू लागला. // 232|| .. English - Then Nal caught Damyanti's hand and walked ahead in to forest and remembered the wedding day when he had caught her hand and walked around the fire. .... .. दर्भाग्रभिन्ना वैदर्भी, पदो: शोणितलाञ्छिता॥ सालक्तकपदांकेव, वासभूवनभूरभूत् // 233 // अन्यय:- पर्भाग्रभिन्ना पदो: शोणितलाञ्छिता वैदर्भी सालक्तपदावेव वनभूः वासभूः अभूत् // 23 // विवरणम :- दर्भस्य अग्राणि दर्भाग्राणि दर्भायै; भिन्ना दर्भाग्रभिन्ना। पदोः पादयोः शोणितेन रक्तेन लाञ्छिता शोणितलाञ्छिता विदर्भाणाम् ईश्वरः वैदर्भ:। वैदर्भस्य अपत्यं स्त्री वैदर्भी। अलक्तेन सह वर्तेते इति सालक्तकौ। सालक्तकौ च तौ पदीच सालक्तकपदौ। सालक्तकपदयोः अङ्का: चिनानि यस्यां सा सालक्तकपदाका वनस्य भूः वनभूः इव वासस्य वासाय वा भू:वासभूः अभूत् अभवत् बभूव // 233 // सरलार्थ :- कुशायभिन्ना पादयोः रक्तचिह्निता दमयन्ती सालक्तकपदाका वनभः इव वासभः अभवत् // 233|| ગજરાતી:- ઘાસની તીણ આણીઓથી વીંધાયેલી, અને તેથી બન્ને પગમાંથી નીકળતા રુધિરથી ખરડાયેલી, દમયંતી જાણે પગ પર લાલ રંગ લગાડ્યો ન હોય! એવી, તથા વનભૂમિરૂપી આવાસભુવનવાળી બની. 233 हिन्दी:- दर्भ की तीक्ष्ण नोक से घायल और दोनों पैर में से निकलते रूधिर से रंजित दमयंती ने जैसे पैरों पर अलत का लाल रंग लगा दिया हो ! ऐसे वनभूमिरूपी आवासभुवनवाली हो गयी // 233 / / Page #231 -------------------------------------------------------------------------- ________________ ON PARBataseaseORS श्रीजयशेखरसूरिविरचितं श्रीनालाक्षणायन्तीयरिश्रम Shashetastersturesenteding मराठी:- दर्भाच्या अणकुचीदार टोकांनी खरचटल्यामुळे रक्तबंबाळ पाय झालेली दमयन्ती जणू काय आळित्याने लाल पाय झाल्यासारखी दिसत होती. तिला वनभूमीच निवासभूमी झाली. // 233 / / English: As Damyanti walked deeper and deeper into the forest, they encountered a land of Kusha grass. As they went through it, the pointed gram poked her delicate feet and they began to bleed and then it seemed that the blood from her feet had made the mud around red in colour and a place of residence. पटबन्ध: पुरा राज्ये, दमयन्त्याः शिरस्यभूत् // .. पथव्यथितपादाया:, स तदा पादयोः पुनः॥२३४॥ अन्वय :- पुरा राज्ये दमयन्त्या; शिरसि पटबन्ध: अभूत् इदानीं स. पुन: पथव्यथितपादाया: दमयन्त्याः पादयोः अभूत् // 23 // विवरणम् :- पुरा राज्याभिषेकसमये तथा तस्मिन् समये राज्ये दमयन्त्या; शिरसि मस्तके पट्टस्य बन्ध: पट्टबन्ध: अभूत् अभवत् / इदानीम् अधुना स: पुन: पथे व्यथितौ पादौ यस्याः सा पथव्यशितपादा तस्या: मार्गविध्दपादाया: दमयन्त्याः पादयोः अभूत् // 234 // . सरलार्य :- पुरा तदा राज्ये दमयन्त्या; मस्तके पट्टबन्पः अभवत्। अपुना स: पटबन्धः पुनः मार्गविप्दपादावा: दमयन्त्याः पादयोः अभवत्॥२३४॥ ગુજરાતી:- પૂર્વે (નલરાજના) રાજ્યાભિષેક સમયે દમયંતીના મસ્તક પર (પટ્ટરાણી તરીકેનો) પટબંધ થયો હતો, તેવો પટબંધ આ સમયે માર્ગમાં ચીરાયેલા પગવાળી, એવી દમયંતીના બન્ને પગ પર બાંધવામાં આવ્યો. 234 हिन्दी:- पहले (नलराजाके) राज्याभिषेक के समय दमयंती के मस्तक पर (महाराणी के जैसा) पटबंध हुआ था, इस समय रास्ते - मे चीरे हुए दमयंती के दोनो पाँवो पर पटबंध बाँधा गया // 234 // Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #232 -------------------------------------------------------------------------- ________________ HTET OROSrideviodt-sasarada ko श्रीनयशवरमारविरचितं श्रीनलदमयन्तीचरित्रम Aravenouseppreparsenarianding मराठी:- पूर्वी (नलराजाच्या) राज्याभिषेकाच्या वेळी दमयंतीच्या डोक्यावर (महाराणीप्रमाणे) पदबंध होता पण या वेळेस मार्गावर जखमी झालेल्या दमयंतीच्या दोन्ही पावावर पटबंध बांधण्यात आला. // 234 / / English :- When Damyanti had become a queen, a band was tied as a mark of becoming a queen. In the same way, Damyanti had to tie bands on her, feet due to continuous bleeding. %%%%%%%%%%%%%%% श्रान्तां भैमी तरुच्छायासीनां स्वेदं प्रमार्जयन् // व्यजनैरिव वस्त्रान्तै-नल: स्वयमवीजयत् // 235 // अन्वय :- श्रान्तां तरुच्छायासीनां भैमी नल: स्वयं स्वेदं प्रमार्जयन् व्यजनैः इव वस्त्रान्तैः अवीजयत् // 23 // विवरणम् :: श्रान्तां क्लान्तां भीमस्य अपत्यं स्त्री भैमी तां भैमी दमयन्तीं तरो: छाया तरुच्छाया तरुच्छायायाम आसीना उपविष्टा तरुच्छायासीना तां तरुच्छायासीनां नल: स्वयं स्वेदं प्रमाजर्यन् व्यजनैः इव वस्त्रस्य अन्ता: वस्त्रान्ताः तै: वस्त्रान्तै: वस्त्राथलैः अवीजयत् वायुना असान्वयत् // 23 // सरलार्य :- श्रान्तां तरुच्छावासीनां दमयन्ती नल: स्वयं प्रमार्जवन व्यजनै: इव वस्त्राथाले: अवीजयत् / / 235 // ગુજરાતી:- પછી થાકેલી એવી દમયંતીને વૃક્ષની છાયામાં બેસાડીને નલરાજ પોતે તેણીનો પસીનો લૂછતો, પંખારૂપ વસ્ત્રાના છેડા વડે તેણીને પવન નાખવા લાગ્યો. 235 हिन्दी :- फिर थकी हुई दमयंती को वृक्ष की छाया में बैठाकर नलराजा खुद उसका पसीना पोछते हुए पंख के समान वस्त्र के पल्ले से (दमयंती को) पवन करने लगे॥२३५॥ मराठी:- नंतर धकलेल्या दमयंतीला झाडाच्या सावलीत बसवून नलराजा स्वत: तिचा घाम पुसून पंख्याप्रमाणे वस्त्राच्या पदराने तिला वारा याल लागला. // 23 // . Page #233 -------------------------------------------------------------------------- ________________ CARNESHWARASHARANASIRITER श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AASPASSETTISTERSTARPAN English:- Then Damyanti was very tired and exhausted. So she sat under the shadow of a tree. King Nal, sitting with her, wiped her perspiration and with his broad hem of the garment fanned her. ऊचे भैम्यधमा स्वामिन्नुदन्या बाधतेतमां॥ सन्तापेनामृतकला, शुष्यतीव च सर्वथा // 236 // अन्वय:- भैमी ऊचे हे स्वामिन्! अद्य माम् उदन्या बाधतेतमा। सन्तापेन च अमृतकला सर्वथा शुष्यति // 236 // विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती ऊचे अवदत् अवादीत् / हे स्वामिन् / अघ माम् उपन्या पिपासा तृषा बाषतेतमाम अतिशयेन बाधते / सन्तापेन च मम अमृतकला जिह्वा रसना सर्वथा शुष्यति // 236 // सरलार्य :- दमयन्ती अवदत् - हे स्वामिन! अय मां पिपासा बापतेतमा सन्तापेन च जिह्वा सर्वथा शुष्यति // 23 // ગુજરાતી:- પછીદમયંતી કહેવા લાગી કે, હે સ્વામી આજે મને તૃષા અત્યંત પીડા ઉપજાવે છે, અને આ સખત ગરમીને કારણે મારી જિન્હા પણ જાણે બિલકુલ સૂકાઇ જાય છે.u૨૩૬. हिन्दी :- फिर दमयंती कहने लगी कि, "हे नाथ। आज मुझे प्यास बहुत सता रही है, और इस अति ताप से मेरी जीभ भी बिलकूल सुख गयी है"||२३६॥ मराठी:- नंतर दमयंती म्हणाली की, "हे स्वामी। आज मला तृष्णा (तहान) अत्यंत सतावीत आहे आणि या अतितापाने माझी जीभ पण अतिशय सुकली आहे. // 236 // English:- Then Damyanti sitting beside her husband said to him that thirst is harrasing her and the scorching heat of the sun has turned her tongue parched. NEEEEEEEEEEEEEEE माह P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #234 -------------------------------------------------------------------------- ________________ PREsocrasangreprodeepiv श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम userseersewhesawareneursery नलोऽवादीदरे कोऽत्र, पयोवाही नियोगिषु॥ सुगन्धिसरसस्वच्छपयस्कुरकमानय // 237 // अन्यय :- नल: अवादीत् अरे। नियोगिषु पयोवाही क: अत्र? सुगन्धिसरसस्वच्छपयस्कुरकम् आनय // 237 // विवरणम् :- नल: अवादीत् अवदत् - अरे। नियोगिषु दूतेषु पय: वहति इत्येवं शील: पयोवाही जलवाहक को अन? सुगन्धि च तत् सरसं च तत् स्वच्छंच तत् पयः च सुगन्धिसरसस्वच्छपयः सुगन्धिसरसस्वच्छपयस: कुरकं पात्रं सुगन्धिसरसस्वच्छपयस्कुरकम् आनय // 237 // ગુજરાતી - ત્યારે નલરાજા બોલ્યો કે, અરે નોકરીમાંથી જળ લાવનાર અહીં કોણ હાજર છે? સુગંધી, સરસ તથા નિર્બલ જલની आशापो? // 2390 हिन्दी :- तब नलराजा ने कहा कि, "अरे / नौकरो में से जल लानेवाला यहाँ कोई हाजीर है? सुगंधि, अच्छे और निर्मल जल की झारी लावो?" // 237 // मराठी :- तेव्हा नलराजा म्हणाला की, "अरे। नौकरामएन पाणी आणणारा इथे कोणी उपस्थित आहे काय? सुगंपि, छान, आणि निर्मल पाण्याची झारी आणा?" ||237|| English :- At this King Nal said that anyone from among the servants should bring some scented fine and sweet water in a pitcher. क्षणं स्थित्वा पुरो वीक्ष्या पार्श्वत: पृष्ठतोऽपि च // सर्वत: शून्यमालोक्य / ब्रीडयाऽधोमुखोऽभवत् // 238 // अन्वय :- क्षणं स्थित्वा पुरे, पार्श्वत: पृष्ठत: सर्वत: वीक्ष्य अपि च शून्यम् आलोक्य वीडया अधोमुख: अभवत् // 238 // Page #235 -------------------------------------------------------------------------- ________________ AND SHARISTORISTIARISHere श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SandesawerssageassagarMYA SEEEEEEEE विवरणम् :- क्षणं किश्चित्कालं स्थित्वा पुरः पुरत: पार्श्वत: उभयो: पक्षयोः पृष्ठतः पश्चात् सर्वत: इतस्तत: वीक्ष्य आलोक्य अपि च शून्यं रिक्तम् आलोक्य कोऽपि न विद्यते इति आलोक्य व्रीडया लज्जया अधोमुखः अभवत् // 238 // . सरलार्थ :- क्षणं स्थित्वा पुरः पार्श्वत: पृष्टतः सर्वत: वीक्ष्व च रिक्तम् आलोक्य लज्जयां अधोमुखः अभवत्॥२३८॥ ગુજરાતી:-પછી ક્ષણવાર રાહ જોયા બાદ આગળ, પડખે તથા પાછળ, એમ સર્વે બાજુએ શૂન્યકાર જોઈને તે લજજાને લીધે નીચા भुषोयो.॥२३८॥ हिन्दी :- 'फिर थोड़ी देर बाद राह देखकर आगे, पीछे, बाजु में ऐसे सभी ओर देखकर लज्जा से उनका मुँह नीचा हो गया // 238 // मराठी :- नंतर थोडा वेळ वाट पाह्न समोर, आजुबाजुला, मागे इकडेतिकडे सर्व बाजूंनी कोणी नाही हे पाह्न लाजेने त्याने मान खाली घातली. / / 238 // English:- Then after sometime he saw in all directions and having understood that he is in a forest and no one is there to answer his call, his head fell in shame, for he couldn't concile to Damyanti's request. भैम्यूचे देव किमिद- ममिधत्ते स्म नैषधिः॥ - संस्कारः प्राक्तनो देवि, ह्येवं विलपयत्यसौ॥२३९॥ अन्वय :- भैमी झूचे देव / किमिदम् अभिधत्ते स्म / नैषधिः अवदत् देवि! असौ प्राक्तनसंस्कार: एवं विलपर्याते // 239 // विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती झूचे अवादीत-हे देवा किम् इदम् अभिधत्ते वदति स्म / निषधस्य अपत्यं पुमान् नैषधि; नल: अवदत्-हे देवि! असौ प्राग भव: प्राक्तन: प्राक्तनश्चासौ संस्कारश्च प्राक्तन-संस्कारः एवं विलपयति वादयति॥२३॥ सरलार्य :- दमवन्ती अवदत् - हे देव किम् इदं वदति स्म / नल: अभणत् देवि। असौ प्रागभवसंस्कारः हि एवं विलपवति / / 239|| Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #236 -------------------------------------------------------------------------- ________________ One Searnesterestoresses श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीणरित्र enevaReNAGRamesnesentaries રાતી:-તારે મયંતી બોલી કે હે સ્વામી આ શું બોલો છો? તારે નલરાજાએ કહ્યું કે, હે દેવી! ખરેખર પૂર્વધી પડેલો આ સંસ્કાર એમ બોલાવે છે.૨૩થા तबदमयंती कहने लगी कि, "हे नाथ। क्या कह रहे हैं?" तब नलराजाने कहा, "हे देवी। सचमुच संस्कारवश ऐसा कहने लगा"॥२३९॥ मराठी:- तेव्हा दमयंती म्हणाली की,"हे स्वामी। हे तुम्ही काय म्हणत आहात?" तेव्हा नलराजा म्हणाला की, "हे देवी। खरोखरच पूर्व जन्मातील संस्कार मला हे बोलायला भाग पाहीत आहे." ||239 // English - Then Damyanti asked her husband as to what he was blabbering. At this Nal replied that his old way of orderinig hasn't left him yet. NEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE . रोदिति स्माथ वैवी, राजोचे देविमा रुवः॥ अहं पतिश्च पत्तिश्चे-दानी तेऽत: स्थिरीभव // 240 // अन्यय:- अथ वैवी रोदिति स्म राजा अचे देविमा रुषः। इदानीम् अहं ते पतिश्च पत्तिश्चास्मिा अत: स्थिरीभव // 24 // विवरणम:- अथ विदर्भाणां राजा वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदी दमयन्ती रोदिति स्म अरुदत् / राजा भूचे अवादीत हे देवि! मा रुदःमा रुदिहि। इदानीं तव पतिश्च पत्तिश्च सेवकश्च अहम् एव अस्मिा अत: न स्थिरा अस्थिरा अस्थिरा स्थिरा भव स्थिरीभव। मा चिन्तां कार्षीः॥२४॥ सरतार्थ :- अथ दमयन्ती अरोदीत् - राजा अवोचत् देवि! माझदिहि। इदानीम् अहमेव तव पतिश्च सेवकश्व अस्मिा अत: स्थिरीभव।।२४०।। ગુજરાતી:- પછી દમયંતી રડવા લાગી, તારે નલરાજાએ (તેણીને) કહ્યું કે, હે દેવી! તું રડ નહીં, કેમ કે આ સમયે તારો સ્વામી, તેમ જ નોકર પણ હું જ છું, માટે તું શાંત થા. 240 Page #237 -------------------------------------------------------------------------- ________________ ASTHARASADHANARRAHAN श्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीचरित्रम् areanerateRARSerg हिन्दी:- फिर दमयंती रोने लगी तब नलराजा (उसे) कहने लगा कि, "हे देवी। तू रोना नही, क्यों कि इस समय तेरास्वामी नौकर सब कुछ मैं ही हूँ इसलिये शांत हो जा।"॥२४०॥ मराठी :- नंतर दमयंती रह लागली तेव्हा नलराजा तिला म्हणाला की, "हे देवी। त् रह नको, कारण या वेळी तुंझा पती, तुझा नोकर मीच आहे. म्हणून आता त् शांत हो."॥२४०।। English - Then Damyanti broke down and started to weep. Then Nal requested her to not to weep and said that he was a servant to her at this moment so he asked her to clam down, and relax. कुतोऽप्यानीय पानीयमेष सम्पादयामि ते इत्युदित्वा परिक्रम्याऽचिन्तयत् खिन्नमानसः / / 241 // अक्षय :- कुत: अपि पानीयम् आनीय एष: ते सम्पादयामि इति उदित्या परिक्रम्य खिन्नमानस: अचिन्तयत् // विवरण :- कुत: अपि पानीयं जलम् आनीय लात्वा एषः अहं ते तुभ्यं सम्पावयामिवदामि। इतिएवं उदित्वा भणित्या परिक्रम्य खिन्नं मानसं यस्य सः खिन्नमानस: नल: अचिन्तयत् व्यचारयत्। FC सरलार्थ :- कुतः अपि जलम् आनीव एषः अहम तुभ्यं ददामि / तां एवं भणित्वा परिक्रम्य विमानस: नल: व्यचारवत् / ગુજરાતી :- ગણે ત્યાંથી પાણ જળ લાવીને તને આપું છું, એમ કહી આગળ ચાલીને ખેદયુક્ત હદયવાળો નલરાજ વિચારવા बामा, हिन्दी :- कहीं से भी जल लाकर तुझे देता है ऐसा कहकर आगे चलते हुए खेदयुक्त हृदयवाला नलराजा विचार करने लगा की, HLEELRELESELFASLELEASE Madesiausesidesevideshevidepeshatositoriansevige_ 213 auseduservatisevaisevaisodeisodaiseshigoshot PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #238 -------------------------------------------------------------------------- ________________ OKEo stagedesisekshetrovidese(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ) Hasta godesividesisesides मराठी :- कुठूनही पाणी आणून तुला देतो. असे सांगून पुढे चालत खेदयुक्त अन्त:करणाने नलराजा विचार करू लागला की, // 241 // English - King Nal said to her that he will &ring her some water from somewhere around. Having said thus he stood up and walked ahead and with a heart full of dolour and gloominess thought to himself. %%%%%%%%% क्व तद्भूभङ्गभग्नान्य - राज्यं साम्राज्यमुज्ज्वलम्॥ क्व चावस्थेयमधुना। मृगद्वन्द्वानुकारिणी॥२४२॥ अन्वय:- तद्भूभङ्गभग्नान्यराज्यम् उज्ज्वलं साम्राज्यं क्य? अधुना च मृगद्वन्द्वानुकारिणी इयम् अवस्था क? // 242 // विवरणम् :- तद् तस्य भुवौ तद्भुवौ / तम॒वोः भङ्गः तद् धूमङ्गः तद्भूभङ्गेन भग्नानि तद्भूभङ्गभग्रानि। अन्येषां राज्यानि अन्यराज्यानि / तद्भूभङ्गभनानि अन्यराज्यानि यस्मिन् तद् तद्भूभङ्गभग्रान्यराज्यम् उज्ज्वलं तेजस्वि सम्राज: भाव: साम्राज्यं क्व / अधुनाच मृगाणां द्वन्द्वानि मृगबन्दानि मृगद्वन्द्वानि अनुकरोतीत्येवं शीला मृगद्वन्द्वानुकारिणी इयम् अवस्था क्य॥२४२॥ सरलार्थ :- तद्भूभङ्गभद्मान्यराज्यम् उज्ज्वलं साम्राज्यं व? अधुनाच मृगद्वन्दानुकारिणी इयम् अवस्था छ? // 242 / / ગુજરાતી:- ફક્ત એક ભ્રકુટી ચડાવવાથી ન થયાં હતાં બીજા રાજયો જેનાથી એવું તે (બાર) નિર્મલ રાજ્ય માં અને આ સમયે હરણના યુગલનું અનુકરણ કરનારી આ મારી અવસ્થા માં? ૨૪રા हिन्दी :- केवल एक भ्रूकुटि चढाने से नष्ट हुए हैं दूसरे राज्य जिस सेमें, ऐसा (मेरा) निर्मल राज्य कहाँ? और इस समय मृग के युगल . का अनुकरण करनेवाली मेरी अवस्था कहाँ? // 242 / / 她听听听听听听听听听听听听听听听听听微 %%%%%% RAPAMunratnagari Page #239 -------------------------------------------------------------------------- ________________ ORPHARINAARIRAINRead श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Presents RSSRANASI मराठी :- केवळ भुवया चढविल्यानेच ज्यातील इतर राज्ये नष्ट होत होती ते माझे उज्ज्वल साम्राज्य कोठे। आणि आता हरणांच्या जोडप्यांचे अनुकरण करावे लागणारी ही अवस्था कोठे? // 242|| English :- With a heavy heart, he thought to himself that where is his spotless and serene kingdom from where, with just an uplift of an eyebrow he could rain and destroy a kingdom and now he is just like a deer who is in a state of being harmlesss and a destitute. FEEFFECT न य: पात्रं दृशो पि, वचसो मनसोऽपि वा। तमप्यर्थ विधिः पुंसामयं घटयते खलः // 243 // अन्वय :- य: पृशो: पात्रं ना वचस: मनस: अपि पात्रं ना तम् अपि खल: अयं विधिः पुंसां घटयते॥२४॥ विवरणम् :- य: दृशो: नयनयो: पात्रं विषयःन। य::दृग्गोचरः न भवति / वचस: वचनस्य मनस: अपि पात्रं विषयः न भवति। तम् अपि खल: दुर्जन: अयं विधि: भाग्यं पुंसां घटयते॥२४३॥ सरलार्थ :- य: नवनवोः विषय: न / वचस; मनसः अपि पात्रं न / तम् अपि दुर्जनः विपिः पुंसां घटयते॥२४॥ ગજરાતી:- જે નજરે પણ એવું ન હોય, જે વચનો વડે બોલાવું પણ ન હોય, અથવા જે ચિંતવવામાં પણ આવતું ન હોય, તેવું કાર્ય આદુ વિધાતા મનુષ્યોના સંબંધમાં ઘટાવી મૂકે છે.al૨૪૩ हिन्दी :- जोनजर से भी न देखा हो, जो वचन से भी न बोला हो अथवा जो मानवी चिंतन में भी न आता हो, ऐसा कार्य भी यह दुष्ट विधाता मनुष्य के संबंध में अमल में लाता है // 243|| OFFFFFFF P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #240 -------------------------------------------------------------------------- ________________ RANSFERREARRIERRIAGRA श्रीजयशेखरसूरिविरचितं श्रीनलषभयन्तीचरित्रम् RAHARANPasswoM मराठी :- जे होळयाने पाहिले नाही,जे वचनाने बोलले नाही, आणि जे मानवी चिंतनात पण येत नाही, असे कार्य पण हा दर विधाता मनुष्याच्या बाबतीत पडवून आणतो. // 24 // English:- He continued thinking that, a forlorn incident which he had never heard of, nor he had ever spoken of, nor he had ever seen, has occured with them. He then asked the almightly creator as to why he had made them experience such an unhappy and a miserable incident. इति ध्यायन् सरो वीक्ष्य, पुटैराहत्य तत्पयः॥ अपीप्यत्तृषिताम् देवी, छत्रीकृतकरो नलः॥२४॥ आन्धया :- इति ध्यायन् सर: वीक्ष्य तत्पय: पुटै: आहत्य छत्रीकृतकरो नल: तृषितां देवीम् अपीप्यत् // 24 // विवरण :- इति एवं ध्यायन चिन्तयन्, सर: कासारं वीक्ष्य अवलोक्य तस्य सरस: पय: जलं: तत्पयः। पुटैः पर्णपुटैः आहत्य आवाय नछत्रम् अच्छत्रम् / अच्छत्रं छत्रं कृत:करः येन सः छत्रीकृतकरः। नल: तृषितां पिपासितां देवीं वमयन्तीम् अपीप्यत् अपाययत् // 24 // सरलार्य :- इति चिन्तवन् सरः निरीक्ष्य तत्पदः पर्णपुटै: गृहीत्वा छत्रीकृतकर: नल: तृषितां देवीम् अपाववत् // 244 / / ગુજરાતી:- એમ વિચારતા એવાનલરાજએ (એક) તળાવ જોઇ, તેમાનું જળ (પાંદડાઓના)પડિયામાં લાવીને, તૃષાતુર થયેલી દમયન્તીને, પોતાના હાથને (તેણીના મસ્તક પર) છત્રરૂપે ધરીને તેને પાયું. हिन्दी :- ऐसा विचार करते हुए नलराजा ने एक तालाब देखा, और उसमें का जल लेकर, तृषातुर (प्यासी) दमयन्ती को खुद के हाथ से उसे पिलाया // 24 // 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 ॐ Page #241 -------------------------------------------------------------------------- ________________ OMHARASHTRARANARASATI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRASANTARA T HI मराठी:- असा विचार करीत असतांना नलराजाला एक तलाव दिसला. त्या तलावातून पानाच्या द्रोणाने पाणी घेऊन तहानेने " व्याकुळ झालेल्या दमयन्तीला नलाने स्वत:च्या हाताने डोक्यावर छत्र धरून तिला पाजले. // 244|| English :- As he was deep in thought, he happened to see a lake. He then made a parasol of leaf and holding in his hand and collecting some water took it to the thirsty Damyanti and made her to drink it in his own hands and then dropped some fe drops on he heated head. पादौ संवाहयामास, खिन्नायाश्च पदे पदे॥ दत्तहस्तावलम्बाश्च, कापि क्वाप्यनयत् पथि // 245 // अन्वय:- पथि पदे पदे खिन्नाया: पादौ संवाहयामासा दत्ताइस्तावलम्ब: च क अपिक्क अपि अनयत् // 24 // विवरणम् :- पथि मार्गे खिन्नाया; क्लान्तायाः तस्या: दमयन्त्याः पादौ चरणौ संवाहयामास।हस्ताभ्याम् पीडयामास / वत्त: हस्तेन हस्ताभ्यास वा आलम्ब: आश्रय: येन स:दत्तहस्तावलम्बः चक्क अपि यत्र कुत्रापि अनयत् // 25 // सरलार्य :- मानें क्लान्तायाः दमयन्त्याः चरणो संवाहयामास / दत्तहस्तावलम्ब: च तां वत्रकुत्रापि अनवत् / / 245|| ગજરાતી:-વળી પગલે પગલે થાકી જતી દમયંતીના પગો નળરાજા ચાંપવા લાગ્યો તથા ક્યાંક ક્યાંક પોતાના હાથનો ટેકો દઈને તેને માર્ગમાં ચલાવવા લાગ્યો.nl૨૪પા, हिन्दी :- थकी हुइ दमयंती के पाँव नलराजा दबाने लगे और कहाँ कहाँ खुद के हाथ का सहारा देकर उसे चलाने लगे॥२४५॥ मराठी:- रस्त्यात चाल्न चालून दमयन्ती धकली. म्हणजे नलराजा तिचे पाय दाबीत असे व तिचा हात धरून तिला कोठे कोठे नेत असे. // 24 // English - Then King Nal pressed the feet of the exhausted Damyanti. Then as they proceeded on their Journey, Damyanti rested her head on Nal's shoulder. ॐ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #242 -------------------------------------------------------------------------- ________________ ORATrrpot violejgarwdergoav श्री जयशंग्यरसारविरचितं श्रीनलदमयन्तीचरित्रम SuprevenguesearnguagrPANNA SEEEEEEESota स्नातोत्थेवाथ स्वेदाम्भ:प्लुतागी भीमभूः श्रमात् // कियदद्यापि गन्तव्यमित्यूचे नैषधिं मुहुः॥२४६॥ अन्यय:- अथ श्रमात् स्वेदाम्भ:प्लुताङ्गी भीमभू: स्नातोत्था इव अद्यापि कियद् गन्तव्यम् इति नैषधिं मुहुः ऊचे॥२४६॥ विवरणम् :- अथ श्रमात् स्वेदस्य अम्भ: जलं स्वेदाम्भः। स्वेदाम्भसा प्लुतम अङ्गशरीरंयस्था: सास्वेवाम्भ:प्लुताङ्गी। भीमात्भवति इति भीमभूः भीमाङ्गजा दमयन्ती। आदौ स्नाता पश्चाद् उत्था स्नातोत्था इव अद्यापि किय गन्तव्यं गमनीयम् इति एवं निषधस्य अपत्यं पुमान् नैषधि: नल: तं नैषधिं मुहुः वारंवारमूचे अवोचत् // 246 // सरलार्थ :- अथ श्रमात् स्वेदाम्भ:प्लुतानी दमयन्ती स्नातोत्था इव अयापि किय गन्तव्यम् इति नलं वारंवारम् अपृच्छत् / / 246 // ગુજરાતી :- વળી જાણે સ્નાન કરીને ઊઠી હોય એવી રીતે થાકને લીધે પસીનાથી ભીંજાયેલા શરીરવાળી દમયંતી, હજ કેટલુંક ચાલવાનું છે? એમ વારંવાર નળરાજને પૂછવા લાગી..૨૪૬ हिन्दी :- जैसे की स्नान करके उठी न हो। इसी तरह पसीने से भीगी हुई दमयंती बारबार नलराजा से पूछने लगी, कि और कितना चलना बाकी है // 246 / / मराठी :- नंतर श्रमामुळे सर्व शरीर यामाने ओलेचिंब झाल्यामुळे जण काय नुकतेच स्नान करून बाहेर आलेली दमयन्ती अजून किती चालावयाचे आहे! असे सारखे नलराजाला विचारू लागली. // 246 // English :- Damyanti was drenched with sweat as though she had just, had a bath. Then the tired Damyanti kept on asking Nal again and again as to how long a journey they had to travel more. 飞听听听听听听听听听听听听听听听听听“最 अचीकथनल: साश्रु-ररण्यं शतयोजनम्॥ विंश एव हि भागोऽस्याद्यापि देव्यतिचक्रमे // 247 // अन्वय:- नल: साश्रु: अचीकथत् अरण्यं शतयोजनम् अस्ति।हे देवि! अद्यापि अस्य विंश एव भाग: अतिचक्रमे // 27 // ___PP.AC. GunratnasuriM.S. Page #243 -------------------------------------------------------------------------- ________________ 5 One And SRIVASTARPRASHere श्रीजयशेग्वरसरिविरचितं श्रीनलदमयन्तीचरित्रम Indreasedodendussocussagsar 卐 विवरणम् :- नल: अश्रुणा सह वर्ततेऽसौ साश्रुः रूदन अचीकथत् अकथयत् कथयामास / अरण्यं विपिनं योजनानां शतं शतयोजनम् अस्ति। हे देवि! अद्यापि अस्य अरण्यस्य विंश एव भाग: आवाभ्याम् अतिचक्रमे उल्ललचे॥२४७॥ सरलार्य :- नल: साश्रुः अकथयत्-अरण्यं शतयोजनं वर्तते। हे देवि। अयापि अस्व अरण्यस्व विंश एव भाग: आवाभ्याम् अतिचक्रमे // 247|| ગુજરાતી:- ત્યારે નળરાજા આંખોમાં આંસુ લાવી કહેવા લાગ્યો કે, આ જંગલ એકસો વજનનું છે, અને હે દેવી! હજુ આપણે તેનો વીસમો ભાગ જ ઓળંગી શક્યા છીએ. 247 हिन्दी :- तब नलराजा आँखो में आँसूलाकर कहने लगे कि, यह जंगल एक सौयोजन का है, और हे देवी! अभी तक हमने उसका . बीसवां ही भाग पार किया है / / 247|| मराठी:- तेव्हा नलराजा होळयात अश्रू आणून म्हणाला-हे देवि। हे जंगल शंभर योजन आहे, आपण अजून त्याच्या विसावा भाग ओलांडला आहे. ||247|| English :- At this Nal's eyes were filled witih tears and he said to her that the forest was a hundred yojan long (800 miles) and they had only crossed twenty yojans. (160 miles) 555 तापमल्पय मार्तण्ड / भूमे कोमलताम् भज॥ पन्था संहर दीर्घत्वमासन्नीभव कुण्डिन // 248 // . अन्वय :- मार्तण्डा तापम् अल्पया हे भूमे। कोमलतां भजा हे पन्थाः। दीर्घत्वं संहर। हे कुण्डिन / आसन्नीभव // 248 // विवरणम् :- हे मार्तण्ड सूर्य। त्वं तापम् उष्णताम् अल्पय अल्पं कुरुष्या हे भूमे। त्वं कोमलस्य भाव: कोमलता तां कोमलतां भज अङ्गीकुरुष्व / पन्थाः। मार्गी त्वं दीर्घस्य भाव: दीर्घत्वं संहरा हे कुण्डिना त्वम् न आसन्न: अनासन्नः। अनासन्न: आसन्न: भव आसन्नीभव समीपवर्ती भव // 248 // P.P.AC.Gunratnasun M.S. Page #244 -------------------------------------------------------------------------- ________________ MPARANAgrsesBRANAMRATARRA श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SHARRARRIANRAMANANTAsadarline S सरलार्य :- हे दिवाकर / त्वं तापम् अल्पव। हे भूमे। त्वं कोमलतां भजा हे पन्थाः त्वं दीर्घत्वं संहर। हे कुण्डिन। त्वम् आसलीभव // 248 / / ગુજરાતી - હે સૂર્ય, તારો તાપ ઓછો કરે છે પૃથ્વી , કોથળપણાને ધારણ કર.. હે માગી તુ તારી લંબાઈને સંકોરી લે તથા કુંડિનપુર નગરી તુ નજીક આવ I w248. हिन्दी :- हेसूरजा तू तेराताप कम कर / हे पृथ्वी / तू कोमलता धारण कर। हे मार्ग। तू तेरी लंबाई कम कर और हे कुंडिनपुर नगर। तूनजदीक आ जा? // 248 // मराठी:- हे सूर्या व तुझा ताप कमी करा हे पृथ्वी त् कोमलता धारण करा हे मार्गा त् तुझी लांबी कमी करा आणि हे कुंठिनपुरा त् जवळचा जवळ ये? // 248 // English :- He then asked the sun to decrease its scorching heat, then asked the ground to attain softness then asked the road to decrease its length and asked Kundinpur town to come closer. म प्रमाता भीमाजामेतां, हन्त पीडयथेह किम्॥ क्षते क्षिपथा किं क्षारमा, दु:स्थिते किमु निर्दया: // 249 // अन्वय:- हन्त श्रमार्ताम् एतां धीमजाम् इह किं पीडयथ। अथ क्षते क्षारं किं क्षिपथ / दुःस्थिते किमु निर्दया भवथ // 249 // विवरणम् :- हन्त खेदे। श्रमेण आर्ता नमार्ता तां श्रमार्ताम् एतां भीमात् जाता भीमजा तांभीमजा दमयन्तीम् इह अस्मिन् अरण्ये किं पीडयथ / अथ क्षते व्रणे क्षारं किं क्षिपथा दु:खेस्थितः दुःस्थितः तस्मिन् पुःस्थिते किमु किमर्थ निर्गता दया येभ्य: ते निर्दया: दयारहिता: कठोरा: भवथ // 249 // सरलार्थ :- हन्त श्रमार्ताम् एतां दमयन्तीम् इह किं पीडयथ / अप क्षते क्षारं किं क्षिपथा दुःस्थिते किमु निर्दवाः भवध / / 249 / / ગુજરાતી:- અરે થાકથી પીડાયેલી આ દમયંતીને તમો (સઘળા) કેમ અહીં સંતાપ ઉપજાવો છો? તેણીના ઘા પર તમો મીઠું કેમ છાંટો છો? તથા દુ:ખ પામતી આ દમયંતી પ્રત્યે તમો શા માટે નિર્દય થાઓ છો? m249o. Page #245 -------------------------------------------------------------------------- ________________ INHARASADARPANANTHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTSAPTSAPTSHATRAPARIYA Korr हिन्दी:- अरे! थकान से पीडित इस दमयंती को तुम सब क्यों संतापित करते हो? उनके घाव पर तुम नमक क्यों डालते हो और दु:खित दमयंती के प्रति तुम क्यों निर्दय बनते हो? // 249 // मराठी :- अरे! श्रमाने पीडलेल्या दमयन्तीला तुम्ही वेवे कां पीडा देत आहात. जखमेवर मीठ का टाकत आहात. संकटात निर्दय का होत आहात. // 249|| English :- He then asked as to why they (sun, ground, road) are harrassing the forlorn Damyanti and why are they being so harsh and tyranical to the delicate Damyanti. किम् मेघ मेघातपत्रं धत्से न संप्रति॥ स्वाजन्यावसरोऽयं हीत्युपालभत तान्नलः॥त्रिभिर्विशेषक।२५०॥ घ अन्वय :- हे मेघ! सम्प्रति मेघातपत्रं किं न धत्से। अयं स्वाजन्यावसरः / हि नल: तान् उपालभत॥ विवरणम् :- मेघ/ जलय! सम्प्रति साम्प्रतं आतपात् प्रायते इति आतपत्रं छत्रम्। मेघः एव आतपात्रं मेधातपत्रं किं न धत्से / धारयसि। अयं स्वश्चासौजनश्च स्वजन: स्वजनस्य भावःस्वाजन्यं स्वाजन्यस्य अवसर: स्वाजन्यावसरः। स्वजनताया: अवसरः अस्ति इति नल: तान् उपालभत // 250 // भर सरलार्थ :- हे वारिदा साम्प्रतं मेघातपत्रं किं न पसे / अयं स्वजनताया: अवसरः अस्ति इति नलः तान् उपालभत // 250 / / 'ગુજરાતી :- અરે મેઘાતુ આ સમયે મેઘાડંબરરૂપ છત્રને દમયંતી પર કેમ ધારણ કરતો નથી? ખરેખર સજજનપણું દેખાડવાનો આ અવસર છે, એ રીતે નલરાજ તેઓને ઉપાલંભ આપવા લાગ્યો. 250 प हिन्दी:- अरे मेघ ! तू इस समय मेघाडंबररूप छत्र को दमयंती पर क्यों धारण नही करता? सचमुच सज्जनता दिखाने का यही समय है, इस प्रकार नलराजा उनको उपालंभ देने लगा।॥२५०॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #246 -------------------------------------------------------------------------- ________________ QStendedviedissageshwaryavr श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रंम Moviessagessagessawgionline मराठी:- अरे मेया। त्या वेळी मेघाडंबररूपी छत्र दमयंतीवर कां धारण करीत नाहीसा खरोखरच सज्जनपणा दाखविण्याची हीच वेळ आहे, अशा प्रकारे नलराजा त्यांचा उपालंभ करीत होता. // 250 / / English :- Then King Nal addressing the rain asked it as to why it cannot shower itself on Damyanti. He continued saying that if at this time when they are undergoing torments and harrassment and are not helped then these are not the signs of respectable gentle beings. In this way Nal reviled and taunted the God of rain, Varun. एवमुल्लपतोस्तस्मिन्नरण्ये गच्छतोस्तयोः॥ प्रतीकाराऽक्षमोऽस्ताद्रौ, हियेवान्तर्दधौ रविः // 25 // अन्वय:- एवम् उल्लपतो: तस्मिन् अरण्ये गच्छतो: तयोः प्रतिकाराऽक्षम: रवि: हिया इव अस्ताद्रौ अन्तर्दधौ॥२५॥ विवरणम् :- एवम् इति उल्लपतो: परस्परम् आलपतोः तस्मिन् अरण्ये विपिने गच्छतो: व्रजतो: तयोः नलदमयन्त्योः प्रतिकाराय प्रतिकर्तुम् अक्षमः प्रतिकाराक्षम: रविः सूर्य: हिया लज्जया त्रपया इव अस्ताय अस्तस्य वा अद्रि: गिरिः अस्ताद्रि: तस्मिन् अस्ताद्रौ अन्तर्दधौ अन्तर्हितः अभवत् बभूव // 25 // सरलार्थ :- एवं परस्परम् आलपतोः तस्मिन् गहने व्रजतो: तयोः नलदमयन्त्योः प्रतिकर्तुम् अक्षमः सूर्यः लज्जया इव अस्ताचले अन्तर्हितः अभवत् / / 251 // ગુજરાતી:- એમ બોલતાં બોલતાં તે જંગલમાં તેઓ બન્ને જતાં હતાં. એવામાં તેઓ પર ઉપકાર કરવાનો ઉપાય શોધવામાં નિષ્ફળ બનેલો સૂર્ય પણ જાણે લજ્જિત બની અસ્તાચલ પર અદ્દશ્ય થયો. 251. हिन्दी :- ऐसा बोलते हुए वे दोनों जंगल में जा रहे थे, इतने में उन पर उपकार करने में असमर्थ ऐसा सूरज भी लज्जा आती हो उस प्रकार अस्ताचल पर्वत पर अदृश्य हो गया॥२५१॥ FEBEEFFatta नाह Page #247 -------------------------------------------------------------------------- ________________ DROID APRIVARSAMPURPRISear श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Madandramdevdocuserciseaspeer मराठी :- असे आपसात बोलत अरण्यातून जात असता जण काय त्यांचा प्रतिकार करण्यास असमर्थ झालेला सूर्यही लाजेने अस्ताचल पर्वतावर अदृश्य झाला. // 251 // English :- So speaking thus, both continued their journey. Just then the sun set itself in the west asthough it was hidding its face for it couldn't solve the problem of its utmost heat which was harrassing them. StaySEEEEEEER भैम्याः कृते ततस्तस्याः, नल: कङ्केलिपल्लवैः॥ पल्यङ्घरचयाश्चक्रे, तूलीलीलामलिम्लुचम्॥२५२॥ अन्वय:- तत: तत्र नल: कङ्केलिपल्लवै; भैम्याः कृते तूलीलीलामलिमलुचं पल्यवं रचयाचक्रे // 252 // विवरणम् :- तत तदनन्तरं तत्र तस्मिन् अरण्येनल: कलेल्या: अशोकस्य पल्लवैः किसलयैः कङ्केलिपल्लवै: भीमस्य अपत्यं स्त्रीभैमी तस्याः भैम्या: दमयन्त्याः कृते दमयन्त्याः हेतो: तूल्या: लीला तूलीलीला तूलीलीलाया: मलिम्लुच: चोरः तुलीलीलामलिम्लुच: तंतूलीलीलामलिम्लुचं कार्पासलीलामलिम्लुचं चोरं पल्यवंशय्यां रचयाश्चक्रे॥२५२॥ सरलार्य :- ततः तस्मिन् विपिने नल: कलिपल्लवैः दमयन्त्याः हेतो: कासलीलाचोरां शटयां रचयाचक्रे // 252 / ગુજરાતી :- પછી ત્યાં નલરાજાએ અશોક વૃક્ષનાં કોમલ પાન વડે દમયંતીને સૂવા માટે, કોમળ રૂની ભરેલી પથારીનો પાર તિરસ્કાર કરે એવી શવ્યા બનાવી..૨૫૨ા. हिन्दी :- फिर नलराजा ने अशोक वृक्ष के कोमल पत्तों से दमयंती को सोने के लिए कोमल रूई से भरी हुई शय्या का भी तिरस्कार करे ऐसी शय्या बनायी // 252 // मराठी:- नंतर नलराजाने अशोक वृक्षाच्या कोमल पानांनी दमयंतीलाझोपण्यासाठी मऊ कापसाने भरलेल्या बिछान्याचा (गादीचा) पण तिरस्कार करणारी शव्या बनविली. ||25|| P.P.AC.Gunratnasuri.M.S Page #248 -------------------------------------------------------------------------- ________________ - R atestersARPANARAS श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् Neelerseasesentestatisex English - Then Nal prepared a mattress out of the soft and tender leaves of Ashoka tree which even spumed and discarded a mattress of soft delicate cotton as it was a way beyound compare. अथोवाच प्रियामेवमत्र तल्पेऽतिकोमले॥ . कुरु श्रमापनोवत्वं, देवि निद्राविनोदतः // 25 // अन्वय:- अथ प्रियाम् एवम् उवाच - देवि / अत्र अतिकोमले तल्पे निद्राविनोदत: श्रमापनोदत्वं कुरु॥२५॥ विवरणम् :- अथ प्रियां दमयन्तीम् एवम् इति उवाच उवाद-हे देवि। अत्र अस्मिन् अतिकोमले अतिशयेन कोमले तल्पे शयने निव्या विनोद: निद्राविनोद: तस्मात् निद्राविनोदत: निद्रया मनोविनोदनेन श्रमस्य अपनोदत्वं श्रमापनोवत्वं कुरुश्रमम् अपसारय // 253 // सरलार्थ :- अप दमवन्तीम् एवम् उवाच-हे देवि / अत्र अतिकोमले तल्पे निद्रवा मनोविनोदनेन श्रमम् अपसारव / / 253|| ગુજરાતી:- પછીનલરાજાએ પોતાની પ્રાણપ્રિયા દમયંતીને એમ કહ્યું કે હે દેવી! આ અનંત કોમલ પથારી પર આનંદથી નિદ્રા बनतुं नाथादू२३२. // 25 // हिन्दी :- फिर नलराजाने अपनी प्राणप्रिया दमयंती से कहा कि, हे देवी! इस अत्यंत कोमल शय्या पर तू आनंद से निद्रा ले और तेरी थकान दूर कर. // 253|| ठी :- नंतर नलराजा आपल्या प्राणप्रिया दमयंतीला म्हणाला- "हे देवी। या अत्यंत कोमल अशा बिछान्यावर त् आनंदाने झोपून तुझा थकवा दूर करा."॥२५॥ English :- Then Nal who loved his wife whole heartedly said her to lie on the matress and relax and be refreshed as she was weary with exhaustion. Shailesteressdrsiongossages s estar 224 revealestorestatesearneasansenge senterstoost Page #249 -------------------------------------------------------------------------- ________________ atmasas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र ARRARASHTRASARASHTRA ... अथ भैम्यवदन्नाथ, ग्राम: सम्भाव्यतेऽन्तिके। ... भाकृतानि गवामत्र, श्रूयन्ते यददूरतः॥२५४॥ अन्वय :- अथ भैमी अवदत्-हे नाथ ! अन्तिके ग्राम: सम्भाव्यते अत्र यद् अदूरत: गवां भासतानि श्रूयन्ते.॥२५॥ विवरणम् :- अथ भीमस्य अपत्यं स्त्री भैमी दमयन्ती अवदत् अवादीत उवाद-हे नाथ! अन्तिके समीपे ग्राम: सम्भाव्यते / यद् अत्र न . दूरः अदूरः तस्मात् अदूरत: गवां भासतानि श्रूयन्ते आकर्ण्यन्ते // 25 // सरलार्थ :- अथ दमवन्ती अवदत् - हे नाथ / समीपे ! यामः सम्भाव्यते। यद् अत्र अदरत: गवां भाङ्कतानि श्रूयन्ते // 254 / / કે ગુજરાતી:- ત્યારે દમયંતીએ કહ્યું કે, હે સ્વામી! આટલામાં કોઈ ગામ નજીક હોય એમ લાગે છે, કેમકે અહીંનજીકમાં જ ગાયોના ભાંભરવાનો અવાજ સંભળાય છે.ર૫૪ , व हिन्दी :- तब दमयंती ने कहा कि, हे नाथ ! यहाँ आसपास कोई गाँव है ऐसा लगता है, क्यों कि यहाँ नजदीक ही गाय के चिल्लाने की आवाज सुनाई दे रही है // 254 // . मराठी:- तेव्हा दमयंती म्हणाली की, हे स्वामी। येथे जवळपास कोणते तरी गाव आहे, असे वाटते, कारण की जवळच गावींच्या हंबरण्याचा आवाज ऐक् येत आहे. // 254 / / English: Then Damyanti told her husband that it seems that there is a village close-by as she could hear the mooing of the cows. गम्यतां नाथ तत्तत्र, हित्वाऽरण्यम् स्मशानवत् // गृहान्तरेव निभीकैर्येन सौख्येन सुप्यते॥२५५॥ अन्यय:- तद् नाथ स्मशानवत् अरण्यं हित्वा तत्र गम्यताम् / येन गृहान्तरेव निर्भीक: सौख्येन सुप्यते // 255 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #250 -------------------------------------------------------------------------- ________________ REPBABoresaHEARN श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRESISTERTAIRohresengessehrestedronge विवरणम्:- तत् तस्मात्नाथ स्मशानेन तुल्यं स्मशानवत् अरण्यं वनं हित्वा त्यक्त्वा तत्र तस्मिन् ग्रामे गम्यताम् / येनग्रहस्य अन्त: गृहान्तः एव निर्गता भी: येभ्यः येषां व ते निर्भीकास्तैः निभीक भयरहितैः सुखम् एव सौख्यं तेन सौख्येन सुप्यते।२५५॥ सरलार्य :- तस्मात् हे नाथ स्मशानेन तुल्वम् अरण्वं त्यक्त्वा तस्मिन् वामे गम्यताम् / चेन गृहान्तः एव भवरहितैः सौम्येन सुप्यते // 255|| ગજરાતી માટે સ્વામી!સ્મશાન જેવા આ જંગલતને આપણે તે ગામમાં જઈએ, કે જેથીમાં આપણે નિર્ભયપણે સુખે. सुशी . // 25 // हिन्दी.. इसलिये हे स्वामी / स्मशानसमान इस जंगल को छोड कर हम उस गाँव मे जायेंगे, वहाँ किसी घर के अंदर निर्भयतासे, सुखचैन से सो जायेंगे। // 255 // मराठी:- त्वासाठी हे स्वामी। वा स्मशानासारख्या जंगलाला सोहन आपण त्या गावी जाऊ की, ज्यामुळे तेथे कोणाच्या तरी घरी आपण निर्भयपणे सुखाने झोप. // 255|| English - So, she told her husband that they should leave this forest which seemed like a graveyard to her. and go to the village and go to somebody's house and have a nap with utmost bliss and a heart which is at peace. नलोऽवादीदरण्ये हि, ग्रामोनास्त्यत्र कातरे॥ मिथ्यादृशामयं किन्तु, तापसानामिहाश्रमः // 256 // अन्यय:- नल: अवादीत् कातरे / अत्र अरण्ये ग्राम: नास्ति। किन्तु अयं मिथ्यावृशां तापसानाम् सह आश्रमः अस्ति // 256 // विवरणम:- नल: अवादीत् अवदत् - कातरे भयभीते / अत्र अस्मिन् अरण्ये विपिने ग्राम: नास्ति। किन्तु अयं मिथ्या दृक् येषां ते मिथादृशः तेषां मिथ्यादृशाम् / तापसानाम् इह आश्रमः अस्ति॥२५६॥ P.P.AC. Gund sporespressorisanusand r eduseduserseases8888RIBRO Page #251 -------------------------------------------------------------------------- ________________ SARASHARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sh a rpoor cg Sessi सरलार्य :- मलः अवदत् हे भयभीते दमवन्ति / अस्मिन अरण्ये ग्राम: नास्ति / किन्तु मिष्याशां तापसानाम् इह आश्रमः अस्ति // 256 // ગજરાતી:- તારે નારાજએ કહ્યું કે, હે ભયભીત થયેલી પ્રિયે!ખરેખર આ જંગલમાં કોઈ ગાબ નથી, પરંતુ અહીં મિશ્રાષ્ટિ તાપસીનો આશ્રમ છે. ર૫દા हिन्दी.. तब नलराजा ने कहा कि हे भयभीत होनेवाली प्रिये! सचमुच इस जंगल में कोई गाँव नहीं है, लेकिन यहाँ मिथ्यादृष्टी तापसों का वह आश्रम है // 256 // मराठी:- तेव्हा नलराजा म्हणाला-हे भित्रे। खरोखरच था जंगलात कोठेही गाव नाही, येथे मिवाटी तापसांचा आश्रम आहे. // 256 // . English - Then Nal said to Damyanti who was overcome with fright that there was no village as such in the jungle and it was only a hermitage of a lot of illusive non-jains. ffFFFFost मिथ्यादृशां च सम्पर्कः, सम्यग्दर्शनदूषकः॥ . अलं क्षीरविनाशाय, न सौवीरच्छटापि किम् // 257 // अन्वय:- मिथ्यादृशां सम्पर्क: सम्यक्वर्शनदूषकः अस्ति। सौवीरच्छटापि क्षीरविनाशाय अल न किम्? // 257 // विवरणम् :- मिथ्यादक येषां ते मिथ्यादशः तेषां मिथ्यावृशांचसम्पर्क: सहवास: सम्यक्च सदवर्शनंषसम्यकदर्शन सम्यकदर्शनस्य दूषक: सम्यवर्शनदूषकः अस्ति। सौवीरस्य तक्रस्य छटा सौवीरच्छटा अपि क्षीरस्य दुग्धस्य विनाशः क्षीरविनाश: तस्मै क्षीरविनाशाय अलं समर्था न किम्? यथाऽल्येनैव तक्रांशेन दुग्धस्य विनाशो भवति तथा मिथ्यावृशामल्पोऽपि सहवास: सम्यक्त्वं दूषयति॥२५७॥ P.P.AC.GunratnasunMS: Page #252 -------------------------------------------------------------------------- ________________ ANGRRRRRRRRRRBASNESSPATI श्रीजयशेखरसूरिविरचितं श्रीनलवषयन्तीयरित्रम् ATTRAN Sheviseaseantones सरलार्थ :- मिथ्यारशा सम्पर्क: सम्बन्ध: सम्यक्दर्शनदृषकः अस्ति। सौवीरच्छटाऽपि तक्रस्य लेशोऽपि मिथ्याशामल्पोऽपि सम्बन्ध: सम्यक्त्वं दूषयति। यथा तक्रस्य लेशोऽपि दुयं विनाशयति। क्षीरविनाशाय समर्था न किम? // 257 / / ને ગુજરાતી:- વળી (ત્યાં જવાથી) તે મિથ્યાટિતાપસીનો પરિચય આપણાં સમત્વને દોષિત કરનારો થાય, કેમકે કાંજીનો છાંટો પણ શું દૂધનો વિનાશ નથી કરતો? ૨૫થા हिन्दी :- फिर वहाँ जाने से उस मिथ्यादृष्टि तापसों का परिचय अपने सम्यकत्व को दूषित करनेवाला होगा, क्यों कि कांजी का एक ही छिंटा क्या दूध का विनाश नही करता? // 257|| मराठी:- मिथ्याष्टी लोकांचा सहवास (सम्बन्ध) सम्बकत्वाचा नाश करतो. ताकाचा एक पेंबसुब्दा काय प बिघडवीत नाही? // 257|| Tor English :- Damyanti who was a staunch jain considered it impure to mix around with the illusive non-jains. Just as a drop of starch spoils milk, in the same way she considered it unchaste to even meet them. NEEEEEEEEEEEEEEEEEEEEEEEEEE मास्म भैषी: सुखेनैव, स्वपिहि त्वमिहेव तत्॥ स्वयं स्यां तव येनाहं, यामिक: सौविदल्लवत्॥२५८॥ अन्वय:- तत् त्वं मा भैषी: स्मा इह एव सुखेनैव स्वपिहि। येन अहं स्वयं तव सौविदल्लवत् यामिक: स्याम् // 258 // विवरणम् :- तत् तस्मात् त्वं मा भैषी: मा बिभीहि / इह एव अस्यां शय्यायाम् एव सुखेन एव स्वपिहि निद्राहि / येन अहं स्वयं सौविदल्लवत् दण्डधारी यामिकवत् तव यामिक: स्याम् // 258 // सरलार्थ :- तत् त्वं मा बिभीहि। इह एव सुखेनैव स्वपिहि। येन अहं स्वयं तव सौविदल्लवत् वामिक: स्याम् / / 258 / / ગુજરાતી :- માટે તું ડર નહીં? અને સુખેથી અહીં જ નિદ્રા કરી કેમકે હું પોતે તારી ચોકી કરનારો છું.i૨૫૮ हिन्दी :- इसलिये तू डर मत ? और सुख चैन से यहीं सो जा? क्यों कि मैं खुद तेरी चौकी करनेवाला हूँ। // 258 // Page #253 -------------------------------------------------------------------------- ________________ OMROPHORAHASANGHARSA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANSISTANTRASRANASI मराठी :- त्यासाठी त्याबरू नको? या शय्येवरच सुखाने झोप. मी स्वतः पहारेकऱ्याप्रमाणे तुझा पहारेकरी आहे. // 258 / / English :- So, King Nal said to Damyanti not to feel afraid and relax with utmost peace as he himself is going to guard and protect her. अथ प्रच्छादयामास, स्वांशुकार्धन संस्तरम।। प्रच्छदेनेव पल्यङ्घ, भरतार्धमहीपतिः॥२५९॥ अन्वय:- अथ भरतार्धमहीपतिः प्रच्छदेन पल्यङ्कम् इव स्वांशुकान संस्तरं प्रच्छादयामासा॥२५९॥ विवरणम् :- अथ भरतस्य अर्ध भरतार्धमा मला: पृथ्व्याः पतिः महीपतिः। भरतार्धस्य महीपतिः भरतार्धमहीपतिः नल: प्रच्छाधते अनेन इति प्रच्छदः तेन प्रच्छदेन पल्यः पर्यः इव स्वस्य अंशुकं वस्त्रं स्वांशकम् / स्वांशकस्य अर्ध स्वाशका तेन स्वांशुकान अर्धवस्त्रेण इत्यर्थ: संस्तरं शय्यां प्रच्छादयामास आच्छादयामास // 259 // सरलार्ष:- अप भरतार्थमहीपतिः नल: प्रच्छदेन पल्यहम् इव स्वस्व अर्धवस्त्रेण दमयन्त्याः शय्याम आच्छादयामास // 259 / પર ગજરાતી:- પછી અર્ધ ભરતખંડના અધિપતિ એવાનલરાજાએ, ઓછાડ વડે પલંગની શયાનેટકે. તેમ પોતાના પહેરવાના અર્ધ વસ્ત્ર વડે તે શયાને આચ્છાદિત કરી. ર૫લા हिन्दी :- फिर अर्धभरत खंड के अधिपति, नलराजा, चद्दर से जैसे पलंगकी शय्या को ढौंकते है, उसी तरह खुद के पहनने के अर्ध वस्त्र से उस शय्या को आच्छादित किया||२५९॥ मराठी:- नंतर अर्पभरतखंडाचा अधिपती-नलराजाने चादरीने जसा पलंगावरचा बिछाना झाकून टाकतात त्याप्रमाणे स्वत:च्या अविनाने त्या बिछान्याला आच्छादित केले. English - Then the monarch of the half of the Bharatschetra taking off his half garment from his body covered the mattress, as a bedsheet covers up a mattress. 听听听听听明明明明明明明明明明明听“敬 P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust Page #254 -------------------------------------------------------------------------- ________________ OMGHarseastweearnearesangrej श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BeasterstotrseoRASADRINAARIPEDIA * FELFIEFITLEMALERS स्मृतपश्चनमस्कारा, नतदेवगुरुक्रमा॥ अस्वपी भीमजासत्र, भृङ्गीव कमलोदरे॥२६॥ अन्वय:- तत्र स्मृतपश्चनमस्कारा नतदेवगुरुक्रमा भीमणा कमलोवरेभृनीव अस्वपीदा॥२६॥ विवरणम:- तत्र तस्यां शय्यायां पञ्चच ते नमस्काराः च पत्रनमकाराः। स्मृताः पश्चनमस्कारा: यया सा स्मृतपश्चनमस्कारा, देवश्च गुरुश्व येवगुरू। देवगुर्वो; क्रमौ पायौ देवगुरुक्रमौ / नतौ देवगुरुक्रमी यया सा नतदेवगुरुक्रमा। भीमात् जायते इति भीमजा दमयन्ती कमलस्य उदरं कमलोदरं तस्मिन् कमलोदरेभृङगी भ्रमरी इव अखपीत सुष्वाप // 260 // सरलार्य :- तस्यां शय्यायां स्मृतपञ्चनमस्कारा नतदेवगुरुक्रमा दमयन्ती कमलोदरे भृतीव अस्वपीदा वथा भ्रमरी कमलोदरे स्वपिति। तथा दमयन्त्यपि पञ्चनमस्कारान स्मृत्वा देवगुवाः पादौ नत्वा च तस्यां शव्यायां सुप्वापा।२८०।। ગુજરાતી:- પછી પંચપરમેષ્ટિને નમસ્કાર કરી, દશાંતીદેવગુરૂના ચરણોમાં નમસ્કાર કરીને, ભમરી જેમ કમળમાં સૂએ, તેમને શમા પર નિદ્રાધીન બની..ર૬૦ दी :- फिर पंचपरमेष्ठि का स्मरण कर के दमयंती देवगुरू के चरणोम नमस्कार कर के भंवरा जैसे कमल के अंदर सोता है, उसी प्रकार वह शय्या पर निद्राधीन हुई॥२६०॥ मराठी:- नंतर ज्याप्रमाणे भ्रमरी उदरात झोपते. त्याप्रमाणे दमयन्ती पंच परमेष्ठी नमस्कारांचे स्मरण करून व देवगुरूंच्या च वन्दन करून त्या शय्येवर झोपली. // 26 // English: Then she memorized the Navkar Mantra and bowed down to the Arihant and just as a wasp sleeps inside a lotus, in the same way Damyanti slept on the matress. Page #255 -------------------------------------------------------------------------- ________________ S Sandeepvideemes श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PTesents ARMSA8050 EEEEEEEEEE निद्राणायांचं वैवभ्यां, नलश्चिन्तां प्रपत्रवान्। अहो मे वासनं कीदृग, मनोवाग्दृक्पथातिगम् // 26 // अन्वय:- वैदभ्या निद्राणायां च नल: चिन्तां प्रपत्रवान्। अहो मनोवाग्रहपथातिगं मे वासनं कीदृक्॥२६॥ . विवरणम् :- विदर्भाणाम् ईश्वरः वैदर्भः। वैदर्भस्य अपत्यं स्त्री वैवीं तस्यां वैदयां वमयन्त्यां निद्राणायां च नल: चिन्तां प्रपन्नवान् सचिन्त: अभवत्। अहोमनश्चवाचदृशौचमनोवान्दृश:मनोवाग्दृशांपन्था: मनोवाग्दृगपथ: मनोवाग्दृग्पथं अतिगच्छति इति मनोवाक्दृग्पथातिगं मे मम वासनं बनवासः कीदगा॥२६॥ सरलार्थ :- वैदा निद्राणायां च नलः सचिन्तः अभवत्-अहो! मनोवाकाठपधातिग: मम वनवासः कीदग् // 26 // ગુજરાતી:- પછી દમયંતી નિદ્રાધીન થયા બાદ નકરાજ વિચારવા લાગ્યો કે, અહો! મન, વચન તથા ટિના વિષયમાં પણ ન આવી શકે, એવો આ મારે કેવો વનવાસ ભોગવવો પડ્યો છેTu૨૦૧૫ हिन्दी :- फिर दमयंती सोजाने के बाद नलराजा विचार करने लगा कि, अहो / मन, वचन, और दृष्टि के विषय में न आसके, ऐसा यह मुझे कैसा वनवास भुगतना पडा है // 261 // मराठी:- दमयंती झोपून गेल्यानंतर नलराजा विचार करू लागला-अरे / मन, वचन आणि दृष्टीच्या पण विषवात न येणारा, असा कसा वनवास मला भोगावा लागत आहे. // 21 // Enylish :- As Damyanti fell off to sleep, King Nal thought to himself that he was to bear the torments of such a wondering life, of which he had never thought of nor spoke of, nor seen. Pappuranarsansrsangraphwaranandurange_231 andrvansurvsnasexsanneesrusaneouse P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #256 -------------------------------------------------------------------------- ________________ - - patanesels श्रीजयशेखरसूरिविरचितां श्रीनलदमयन्तीचरिश्रम् SRBANTARAVAR RAHARASTRASANNEL दूरोदरेण यद्राज्य -परिभ्रंशोऽनुजादपि। व्यसनस्यापि सा चूला, श्वशुराश्रयणं तु यत् // 262 // अन्वय :- दूरोवरेण अनुजादपि यद् राज्यपरिभ्रंशः। यत् श्वशुराश्रयणं तु सा व्यसनस्यापि चूला // 26 // विवरणम् :- दूष्यम् उदरं यस्य तद् दूरोदरं तेन दूरोदरेण धूतेन / अनुजायतेऽसौ अनुज: तस्मात् अनुजात कनीयसः भ्रातु: कूबरात राज्यस्य राज्यात परिभ्रंश: राज्यपरिभ्रंश: इति यत् व्यसनं तस्यव्यसनस्य सङ्कटस्य यद्श्वशुरस्य आश्रयणं श्वशुराश्रयणं सा चूला परिसीमा शिखरम् अस्ति।।२६२॥ सरलार्थ :- यूतेन लयुभ्रातुः वरात् राज्यस्य परिभ्रंश: व्यसनम् / तत्र वद् श्वशुराश्रयणं सा तु तस्य सङ्कटस्व परिसीमा अस्ति। धातुः सकाशात् राज्यभ्रंशापेक्षया श्वशुराश्रवणं व्यसनस्य पराकाष्ठा वर्तते। इत्यर्थः।।२२।। ગુજરાતી:- જુગાર રમવા નાનાભાઇથી રાજ્ય પરથી ભ્રષ્ટ થવારૂપ એક તો જે મહાકષ્ટ થયું છે. તેમાં પણ હવે જે અસરને ધરે જઈ તેનો આશ્રય લેવો, એ તો કષ્ટ પર શિખાસમાન જાણવું.૨૬૨ :- जुआ खेलते खेलते छोटेभाई द्वारा राज्य से भ्रष्ट होना यह तो महाकष्ट हुआ ही, उसमें भी अब जो ससुर के घर जाकर आश्रय लेना, यह तो कष्ट पर शिखासमान है // 262 // मराठी:- पतात लहान भावाकड्न राज्यभ्रष्ट होण्याच्या संकटापेक्षा सासऱ्याच्या घरी आश्रव करण्याचा प्रसंग संकटाची पराकाष्ठा असून महान संकट आहे.॥२६॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 of English:- King Nal thought it was more destressing to even think of taking help and support from a father in-law, which seemed like pinnacles crashing down on his problem. This was a more tormenting thought than just losing a kingdom to a younger brother in a game of dice. Dastagevsdesheenatandardesawarenes 232 R ROASTERRORINAaradhana Page #257 -------------------------------------------------------------------------- ________________ ORNHRusanusageseasesose श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SABRussundasena स्यायेषां व्यसनार्तानां, नराणां श्वशरो गतिः॥ नूनं निर्गतिकास्तेऽत्र, पशवो नररूपिणः // 26 // अन्वय:- एषां व्यसनार्तानां नराणां श्वशुर: गति: स्यात् / नूनं निर्गतिका: ते अत्र नररूपिण: पशव: सन्ति // 26 // विवरणम् :- एषां, व्यसनैः सङ्कटैः आर्ता व्यसनार्ताः तेषां व्यसनार्तानां नराणां मनुष्याणां श्वशुरःगति: आश्रय: स्यात् / ननं निर्गता गतिः येषां ते निर्गतिका: अगतिका: निराश्रयाः ते अत्र नरः रूपं येषां ते नररूपिणः पशवः सन्ति // 26 // GE सरलार्य :- * एवां सङ्कट: पीडितानां मनुष्याणां श्वशुरः आश्रय: स्यात् न्नं निराश्रवाः ते अत्र नररूपिणः पशवः सन्ति / संकटः पीडिता वे नरा:श्वशुरमाश्रयन्तिा न्नं ते नररूपिणः पशवः सन्ति।।२६३।। ગુજરાતી:-દુ:ખથી પીડિત થયેલા પુરુષો (પોતાના) સસરાનો આધાર લે છે તેઓને ખરેખર અહીંહાલ બેહાલથએલાખનન રૂપ ધરનારા પશુઓ જાણવા. 263 3 हिन्दी :- जो दु:खी आदमी खुद के श्वसुर का आधार लेते है, वे सचमुच हालबेहाल हुए मनुष्य का रुप धारण करनेवाला पशु है // 263|| मराठी:- दःखांने पीडित झालेले जे पुरुष स्वत:च्या सासन्याचा आधार घेतात, ते खरोखरच मनुष्याचे रूप धारण करणारे पशच आहेत. // 26 // English - The man who takes the help of his father-in-law when he is in atmost distress, is not considered a man but a beast in the form of a man.. . Relavanaurangzsawgusardresgroupasana233 P.P.AC. Gunratnasuri M.S. guNAPRupeesrendrsanusandragupdate Jun Gun Aaradhak Trust Page #258 -------------------------------------------------------------------------- ________________ REAM PRASusandasentsRANBIRMS श्रीयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SReseaRABINARIBANARIRAL तवं मुखमादाय, हित्वनां वल्लभार्मापा। अज्ञातचर्ययैवाहं, भ्रमाम्येकोऽवधूतवत् // 26 // अन्वय :- तद् वल्लभाम् अपि हित्वा ऊध्र्व मुखम् आदाय अज्ञातचर्ययैव अहम् एक: अवधूतवत् भ्रमामि // 26 // विवरणम् :- तद् तेन कारणेन वल्लभाम् अपि पत्नीम् अपि हित्वा त्यक्त्वा ऊध्र्व मुखं आदाय कृत्वा न शाता अज्ञाता अज्ञाता चासौ चर्या च अज्ञातचर्या तया अज्ञातचर्यया एव अहम् एक: अवधूतेन-तुल्यं अवधूतवत् योगीवत् प्रमामि॥२६॥ सरलार्थ :- तेन कारणेन पत्नीम् अपि त्यक्त्वा ऊर्वमुखं आदाय अज्ञातचर्ययैव अहम् एक: योगीवत् भ्रमामि / / 264|| અને ગુજરાતી:- માટે હવે આ સ્ત્રીને પણ તજીને, ઉચું મુખ રાખી, કોઈને ઓળખી શકે એવો વેબદલો કરીને એકલો જ હું અવધુત જોગીની પેઠે (પૃથ્વી પર) ભ્રમણ કરું. 264. हिन्दी :- इसलिये अब इस स्त्री को छोडकर ऊंचा मुँह कर, कोई भी पहचान न पाये ऐसा वेष परिधान कर मैं अकेला ही इस पृथ्वी पर भ्रमण करूंगा॥२६४॥ मराठी:- म्हणन आता मी या स्त्रीला पण सोहन उंच मुख करून, कोणी पण ओळखणार नाही असा पोषाख परिधान करून मी एकटाच अवताप्रमाणे या पृथ्वीवर फिरत राहीन. // 264 // English - Then he decides to leave Damyanti and with a feeling of self-respect and disguising himself he shall wonder about alone without identifing himself. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗激 Meen uswasterstuRISSARDARB/ 234 JetsROPAROSARORISRPRISEMERVANTRASIBEOS Page #259 -------------------------------------------------------------------------- ________________ OAMROSARORASARASHANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्राम RASHARADARASAlasses अपाय: कोऽपि नैवास्याः, स्वयं शीलानुभावताः / / शीलं सतीनां वर्मेव, सर्वाङ्गरक्षणक्षमम् // 26 // अन्वय :- अस्या: स्वयं शीलानुभावत: कोऽपि अपाय: न भविष्यति। सतीनां शीलं वर्ष कवचाम् इव सर्वाङ्गरक्षणक्षमम् अस्ति // 26 // विवरणम् :- अस्या: दमयन्त्या: स्वयं शीलस्य चारित्रस्य अनुभाव: शीलानुभावः तस्मात् शीलानुभावत: क: अपि अपाय: का अपि हानि: न भविष्यति / सतीनां शीलं चारित्रं वर्म इव कवचम् इव सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि सर्वानानां रक्षणं सर्वाङ्गरक्षणं सर्वाङ्गरक्षणे क्षमं समर्थ सर्वाङ्गरक्षणक्षमम् अस्ति // 26 // सरलार्थ :- * दमयन्त्या: स्वयं शीलानुभावत: का अपि हानि: न भविष्यति / सतीनां शीलं कवचम् इव सर्वाभरक्षणक्षमम् अस्ति। यथा . कवचं सर्वाङ्गरक्षणं करोति। तथा सतीनांशीलकवचं सतीनां सर्वाणि अङ्गानि रक्षति। अत:शीलवत्या: दमयन्त्या: कोडप्यपाय: न भविष्यति।।२६५॥ ગુજરાતી :- વળી આ મહાસતી દમયંતીને તેણીના પોતાના શીલના પ્રભાવથી કંઇ પણ વિદન થવાનું નથી, કેમ કે સતીઓનું શીલવત, તેણીના સર્વ અંગોનું રક્ષણ કરવામાં સમર્થ એવાં બખ્તરસમાન છે 265aa हिन्दी :- फिर ऐसी महासती दमयंती को उस के खुद के शील के प्रभाव से कुछ भी बाधा होनेवाली नही, क्यों कि सतीओं का शीलव्रत उनके सब अंगो का रक्षण करने में समर्थ, ऐसा बख्तरसमान है / / 265 // मराठी:- आणि अशा महासती दमयंतीला तिच्या स्वत:च्या शीलाच्या प्रभावाने काही पण विघ्न येणार नाही कारण की, सतीचे शीलव्रत तिच्या सर्व अंगांचे रक्षण करण्यास समर्थ आहे. // 265|| English :- Damyanti being a chaste woman can protect herself due to her virtues and amiable nature, as the chaste quality of such a faithful woman can protect all the parts her body. RomaaspurmarwarsawardsRTISRO P.P.AC. Gunratnasuri M.S. 235 AuguPARDABB CATIONS Jun Gun Aaradhak Trust Page #260 -------------------------------------------------------------------------- ________________ REngagressseursessedese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीची PateagasaRATRASTRIBRARE इदानी चास्ति सुप्तेयं, श्रमान्निर्भरनिद्रया॥ तयामि परमेतस्या, मत्संव्यानार्धमस्त्यधः // 266 // अन्वय :- इदानीम् इयं श्रमात् निर्भरमिया सुप्ता अस्ति। तद् यामि / परं मत्संव्यानार्धम् एतस्या: अधः अस्ति // 26 // विवरणम् :- इदानीम् अधुना इयं दमयन्तीश्रमात् निर्भराचासौ निद्राच निर्भरनिद्रा तया निर्भरनिद्रया प्रगाढनिद्रया सुप्ता अस्ति। तद तस्मात् यामि गच्छामि। परं मम संव्यानं वस्त्रं मत्संव्यानम् / मत्संव्यानस्य अध मत्संव्यानार्धमा मम परिधानाधम् एतस्या: दमयन्त्या:शरीरस्य अधः अस्ति।२६६॥ सरलार्य :- इदानीम् इयं दमयन्ती श्रमात् प्रगाढनिद्रया सुप्ता अस्ति / तद् गच्छामि / परं मम परिपानार्थम् एतस्याः दमयन्त्याः अप: अस्ति // 26 // ગુજરાતી:-વળી આ સમયે થાકથીતે ભરનિદ્રામાં સૂતેલી છે, માટે હું ચાલ્યો જાઉં, પરંતુ મારું પહેરવાનું અધું વસ તેણીના શરીર नीचे भाडंछ.॥२६॥ हिन्दी :- फिर इस समय वह थकान से भर निंद मे सोई है, इसलिये मैं चला जाऊंगा, लेकिन मेरा आधा वस्त्र उसके शरीर के नीचे दबा हुआ है||२६६॥ पराठी:- आता थकल्यामुळे दमयन्ती गाढ झोपेत आहे, त्यामुळे मी येन निय्न जातो. परंतु माझे अर्पवस्त्र तिच्या शरीराखाली दबले आहे. // 26 // English :- He thought that he should leave at once as she is fast asleep as she is tired and weary. But then he thought that his half garment of his body is pressed down under her body. SEEEEEEEEEE Page #261 -------------------------------------------------------------------------- ________________ AMOedeejashwateRARAM श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् INSTANTRASBARISHABANARTISTER ततस्तन्निर्दयत्वेन, निलूनप्रेमबन्धनः॥ छिननि पल्लवच्छेद, संव्यानमसिनाधुना // 267 // अन्वय :- तत: निर्दयत्वेन निक्षूनप्रेमबन्धन: अहम् अधुना असिना तत् संव्यानं पल्लवच्छेदं छिनमि॥२६७॥ विवरणम:- ततः तदनन्तरं निर्गता दया यस्मात् स निर्दय: निर्दयस्य भाव: निर्दयत्वं तेन निर्दयत्वेन दयारहितत्वेन प्रेम्णः बन्धनानि प्रेमबन्धनानि नि:शेष लूनानि निनानि / निनानि प्रेमबन्धनानि येन सः निलूनप्रेमबन्धन: अहम् अधुना असिना खगेन तत् संव्यानं तत्परिधानं वस्त्रं पल्लवम् इव पल्लवच्छेदं छिनधि।२६७॥ सरलार्य :- तदनन्तरं दवारहितत्वेन निलनप्रेमबन्धन अहम् अधुना असिना तत्परियानं पल्लवम् इव छिननि। अहं निर्दवो भूत्वा सर्वाणि प्रेमबन्धनानि छित्त्वा अधुना खगेन तत्परिवानं छिननि।।२६७|| ગજરાતી:- પરંત હવે નિયપાણાથી જેના પ્રેમનું બંધન તૂટી ગયું છે એવો હું, આ સમયે તલવાર વડે (અર્ધભાગથી) આ વ કાપી નાખ્યું. ર૬૭ हिन्दी :- लेकिन अब निदर्य भाव से जिसका प्रेम का बंधन तूट गया है ऐसा मैं इस समय तलवार से इस वस्त्र को काट डालूँ॥२६७|| मराठी:- परंतु आता मी निर्दयपणे सर्व प्रेमबंधने तोहन तलवारीने त्या वस्त्राचे तुकडे करतो. // 267|| 5555555 English :- But as he was not able to pull out the other half of his garment as she might wake up, so he made his heart strong and keeping aside his emotions, he decides to cut off the garment. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #262 -------------------------------------------------------------------------- ________________ SHOPRABBosseexstore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRestaTARTINATISHTANTRASENA अथोचे खड्गमाधत्स्च, स्वन्निधिफलं सखे॥ किं कृपालुरिवासि त्वम्, यदद्यापि विलंबसे // 268 // अन्वय:- अथ खड्गम् ऊचे-सखे / स्वसन्निधिफलम् आधत्स्व / त्वं किं कृपालुः इव असि / यद् अधापि विलम्बसे॥२६॥ विवरणम :- अथ अनत्तरंखड्गम् असिम् ऊचे अवोचत् सखे। मित्र | स्वस्य सन्निधि: सान्निध्यं समीपता स्वसन्निधिः स्वसन्निधेः फलं स्वसन्निधिफलम् आधत्स्व गृहाण। त्वं किं कुपालु: दयालुः इव असि। यद् अद्यापि अधुना अपि विलम्बसे // 268 // ' सरलार्थ :- अथ असिम् अवोचत् सखे / स्वसन्निधिफलं गृहाण / त्वं किं दयालु: इव असि / यद् अद्यापि विलम्बसे // 268 // ગજરાતી :- પછી નલરાજા પોતાની તલવારને કહેવા લાગ્યો કે, અરે મિત્ર! તારી નજીકમાં રહેલાં ફલનો તું સ્વીકાર કરી તું દયાળની પેઠે કેમ બેઠો છે? હજુ પણ (આ કાર્ય માટે વિલંબ કર્યા) કેમ કરે છે? 268 हिन्दी.. फिरनलराजाखुद की तलवार से कहने लगा कि, अरे साथी। तेरे नजदीक में रखे हुए फल कोतूस्वीकार कर? तू इस तरह क्यों बैठा है? और इस कार्य के लिये और भी विलंब क्यों कर रहा है ?||268 // OFFEESEE से.. नंतर नलराजा आपल्या खगास म्हणाला- मित्रा। स्वत:च्या सानिध्याचे फळ धारण कर. तू काय कपाल् माणसासारखा आहेस की, अजूनही विलंब करीत आहेस. // 268 // alish - Then Nal asked his sword (when he finds that he cannot bring himself to do the required work) as to why it is not able to accept the fruit which is close to it. P.P.AC.GunratnasuriM.S R eppensivemseveral 238 engvegsew8TBUSBISWWBABVARANGERBS8O5d Page #263 -------------------------------------------------------------------------- ________________ PRASA D श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PospagesmRASHTRAPage प्रेमग्रन्थिरपि च्छिन्ना, सदयेनापि मेहदा॥ करुणासव निस्त्रंश, संव्यानच्छेदने ऽपि का // 269 // अन्वय:- सदयेन अपि मेहदा प्रेमग्रन्थि: अपि च्छिन्ना। निस्त्रंशा तव संव्यानच्छेदने अपि का करुणा? // 26 // विवरणम् :- दयया सह वर्तते इति सदयम, तेन सदयेन सकृपेण अपि मे मम हुदा मनसा प्रेम्ण: ग्रन्थि: प्रेमग्रन्थिः अपि च्छिन्ना अच्छिधत। निस्त्रंश! निर्दय असे कृपाण तवसंव्यानस्यच्छेदनं संव्यानच्छेदनं तस्मिन् संव्यानच्छेदने वस्त्रछेदने अपि का करुणा? // 269 // . सार्य :- सकृपेण अपि ममहदा प्रेमवन्धिः अपि अच्छियत। तद हे निर्दव कृपाणा तव वस्त्रच्छेदने का कळणा? शीघ्रं वस्त्रं छेदया।२६९।। ગુજરાતી:- દયાળુ એવા મારા હૃદયે જ્યારે પ્રેમની ગ્રંથિને પણ છેદી નાખી, ત્યારે અરે નિર્દય ઉપાણી તને આ વય છેદવામાં શાની કરુણા આવે છે? aa269 हिन्दी :- दयालु हृदयवाले मैने प्रेम की ग्रन्थि को भी छेद डाला, तब अभि हे निर्दय कृपाण ! तुझे इस वस्त्र को छेदने मे करुणा क्यों आ रही है? // 269|| . मराठी:- माझ्या दवाळु अन्त:करणाने प्रेमाची वान्धी छेदन टाकली. पण हे निर्दव स्वा। तुला हे वस्त्र छेदण्यास कसली दवा येत आहे. // 26 // NE9595555 English :- Then he wonders as to why when he had made his heart, harsh and has decided to break the ganglion of love then why does his heart still shiver to cut off the garment. RPENSATRISAngreuseoQuTPSNAPRIS239Pagesmaussegusarguessageser@NARCOR Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #264 -------------------------------------------------------------------------- ________________ O BSTRUSTARTINARTS श्रीजयशेखरसूरिविरचितं श्री लक्ष्मयन्तीचरिभANARTechNewsARATI आज्ञातं हस्तसाहाय्यं निस्त्रिंशोऽपि समीहते। प्रसार्य दक्षिणं हस्तं कृपार्दोऽथ तमूचिवान्।।२७०॥ मान्छाय:- आ: शातम् / निस्त्रिंश: अपि हस्तसाहाय्यं समीहते। अथ कृपाम्र: स दक्षिणं हस्तं प्रसार्य तमूचिवान् // 27 // म :- आ: ज्ञातम् / इति स्मरणे। निस्त्रिंशः कूरोऽपि निर्दयोऽपि निस्त्रिंशः खङ्गः, हस्तस्य साहाय्यं हस्तसाहाय्यं समीहते इच्छति॥ इति कृपयाऽऽद्रः कृपार्दो नलो दक्षिणं हस्तं करं प्रसार्य तं दक्षिणकरमूचिवान् उवाचा // 27 // र सरलार्य :- - आ: ज्ञातम् / निर्दयः खड्कोऽपि हस्तसाहाय्यमिच्छति / इति दक्षिणं हस्तं प्रसार्य कृपाद्रों नलस्तमवोचत् / / 270 / / અને ગુજરાતી:- અરેહવે માલુમ પડ્યું આ નિર્દય તલવાર પણ હાથની મદદની ઇચ્છા કરે છે. (એમ વિચારી) જમણો હાથ લાંબો કરીને આડે હદયવાળો નલરાજા તે હાથને કહેવા લાગ્યો કે, 270 हिन्दी :- अरे। अब मालुम हुआ कि इस निर्दय तलवार को भी हाथ की मदद लगती है। ऐसा विचार कर दांया हाथ बढाकर कृपा से आर्द्र नलराजा उस हाथ से कहने लगा कि, // 270|| मराठी:- हां। आता माहित झालें की, या निर्दय तलवारीला पण हाताच्या मदतींची जरूर असते. असा विचार करून उजवा हात लांब करून कृपेने आर्द्र झालेला नलराजा त्या हाताला असें म्हणाला. // 27 // English:- He then says that the cruel sword has to still take the help of the hand. He then puts forward his right hand and spoke to it with must feelings of mercy. Page #265 -------------------------------------------------------------------------- ________________ शाश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र का HE अयि दक्षिणहस्त त्वं, दक्षिणोऽसि वृथा कृतः। निर्दक्षिण्यशिरोरत्नं, यदकृत्यं चिकीर्षसि // 271 // अन्वय :- अयि दक्षिणहस्त! त्वं दक्षिणो वृथा कृत: असि / यदकृत्यं चिकीर्षसि निर्दाक्षिण्यशिरोरत्नम् असि // 27 // विवरणम् :- अयि हे दक्षिणश्चासौ हस्तश्च दक्षिणहस्त: तत्सम्बुध्दौ हे दक्षिणहस्त त्वं दक्षिण: उदार: सरल: वृथा व्यर्थ कृत: असि। / यद अकृत्यम् अकार्य कर्तुम् इच्छसि चिकीर्षसि / दक्षिणस्य भाव: पाक्षिण्यमा निर्गतं दाक्षिण्यं येषां ते निर्वाक्षिण्याः। निर्दाक्षिण्यानां शिरसि रत्नं शिरोरत्नं निर्दाक्षिण्यशिरोरत्नमसि॥२७॥ सरलार्य :- हे दक्षिणहस्त त्वं दक्षिणः व्यर्थ कृत: असि / यद अकार्यम् चिकीर्षसि निर्दवशिरोरत्नम् असि।।२७११॥ ની ગુજરાતી:- અરે જમણા હાથી, ડહાપણવાળો છે, એવો ઈલ્કાબતને ખોટો જ મળેલો છે કેમકે તું જ્યારે આવું અકાર્ય કરવાની ઈચ્છા કરે છે, ત્યારે તો તુ દક્ષતા વિનાનાનિયોમાં મુકુટસમાન છે, (અથાન નિદર્યનો સરદાર છે.) 271 हर हिन्दी:- अरे दांया हाथ ! तु बहुत समजदार हैं, ऐसा इल्काब तुझे फुकट में ही मिला है, क्यों कि जब ऐस अकार्य करने की इच्छा करता है तब तो तू दाक्षिण्य बिना के निर्दयों में मुकुटसमान है, (याने तु निर्दयों का सरदार है)॥२७१॥ हे मराठी:- हे दक्षिण (उजव्या) हाता। तुला विनाकारणच दक्षिण (उदार) बनविले आहे. कारण तं अकार्य करण्याची इच्छा करीत आहेस. म्हणून त् दाक्षिण्यरहित पुरुषांचा शिरोमणी आहेस.॥२७१।। English :- When Nal was still fighting between love and being unkind, and still couldn't decide whether to cut the garment or not, he asks his right hand as to why, when it is so clever and understanding and has taken the harsh decision of being unkind then it surely is the most harsh and crown of the crueliest. AugdAPDRABossemomdaseeRERONS Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #266 -------------------------------------------------------------------------- ________________ GANGBRANBARBosswaragoश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8ART-BRINCRBABoss यदिवा घूतकारस्थ, न नामाकृत्यमस्ति ते॥ तद् गृहाण कृपाणं त्वं, हुं विधेहि द्विधांशुकम्॥२७२॥ अन्वय:- यदिवा घूतकारस्य तेन नामाकृत्यमस्ति। तद् त्वं कृपाणं गृहाण / हुं अंशुकं द्विधा विधेहि // 272 // र विवरणम् :- यदिवा घूतं करोति इति घूतकारः तस्य घूतकारस्य ते तव न नाम कर्तुम् अयोग्यम् अकृत्यम् किमपि अस्ति। तद् तेन कारणेन त्वं कृपाणं खड्गं गृहाण। हम अंशकं वस्त्रं द्विधा विधेहि छिन्धि // 272 // सरलार्थ :- यदिवा प्तकारस्थ तव न नाम अकृत्यम् अस्ति / तेन त्वं असिं गृहाणा हुम वस्त्रं छिन्धि // 272 / / ગુજરાતી:- અથવા જુગાર રમનારા એવાતને ખરેખર કંઈ પણ અકાર્ય છે જ નહીં, માટે તુ ખડગ ગ્રહણ કરી અને વચના બે કરી નાખી 272aa. हिन्दी :- जुआ खेलनेवाले के लिये यह कुछ भी अकार्य नही है, इसलिये तु खडग ग्रहण कर और इस वस्त्र के दो टुकडे कर डाला // 272 / / मराठी :- जुगार खेळणाऱ्या तुला जर कोणतेही अकार्य नाही. तर त् खङ्ग वाहण कर आणि वा वस्त्राचे दोन तुकडे करून टाक।।२७२।। English :- He then says that there is nothing improper for a man who gambles. So he decides to take a good hold of the sword and make two pieces of the garment. GanesiasmusawalNSARANASANART- 242 BANARASHTRIANBORRORISTRATISHERPROO Page #267 -------------------------------------------------------------------------- ________________ ARMERRIARRRRRRIAGRANASIAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANDARANASISARTANTRAPATI stoLESEEEEEEEEEEE तत तथा कृते तेनांशुके भैम्या: पटाञ्चले॥ वर्णान् स्वशोणितेनैताँ - लिलेख निषधाधिपः // 273 // अन्वय:- ततः तेन अंशुके तथाकृते निषधाधिप: स्वशोणितेन भैम्या: पटाधले एतान् वर्णान् लिलेख // 27 // विवरणम् :- ततः तदनन्तरं तेन अंशुके वस्त्रे तथाकृते च्छिन्ने सति निषधानाम् अधिपः निषधाधिप: नल: स्वस्य शोणितं स्वशोणितं तेन स्वशोणितेन स्वरक्तेन भीमस्य अपत्यं स्त्रीभैमीतस्या:भैम्या: दमयन्त्याः पटस्य अथल: पट्टाचल: तस्मिन् पट्टाश्चले एतान् वर्णान् लिलेख अलिखत्।।२७३॥ सरलार्थ :- तदनन्तरं तेन वोन अंशुके छिन्ने सति निषधाविपनलः स्वरक्तेन दमवन्त्याः वस्त्राशले एतान् वर्णान् अक्षराणि लिलेखा।२७।। ગુજરાતી:- પછી તે ખગે વચને કાપી નાખ્યા બાદ, નિષધદેશના અધિપતિ એવા નલરાજાએ પોતાના રૂધિર વડે દમયંતીના વચને છે. આવી રીતના અક્ષર લખ્યા -273 हिन्दी :- फिर वे वस्त्र को काटने के बाद निषध देश के अधिपती ऐसे नलराजाने,खुद के खुन से दमयंती के वस्त्र पर इस प्रकार अक्षर लिखे - // 273|| मराठी:- नंतर त्या खजाने वस्त्र छेदल्यावर नलराजाने आपल्या रक्तांने दमयन्तीच्या पदरावर अशी अक्षरे लिहिली. // 27 // English:- Then the monarch of Nishad cuts off the garment and with his own blood writes on the garment of Damyanti. Poessengesangrsawarsaapussehrsdarsanarsever 243 vephrsasasusawarsansarsawkumeetsangrwanseREST P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #268 -------------------------------------------------------------------------- ________________ Min d i SAREYASHASRASADRISश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 888888BARABAR यात्यथवाऽसौ विदर्भेषु, दक्षिणस्यामितो वटात् // कौशलेषूत्तरस्यां तु, योरन्यतरेण तत्॥२७॥ अन्वय :- इत: वटात् दक्षिणस्याम् असौ अध्या विदर्भेषु याति। उतरस्यां असौ अध्वा कौशलेषु याति। तत् बयो: अन्तरेण * -1 // 27 // विवरणम :- इत: अस्मात वटात वृक्षात् दक्षिणस्याम् असौ अध्या मार्ग: विदर्भविशेषु यातिगच्छति। उत्तरस्यां असौ मार्ग: कौशलेष देशेषु यातिगच्छति। तत् बयो: अन्तरेण मध्ये. // 274 // सरलार्थ :- अस्मात् वटवृक्षात् दक्षिणस्याम् असौ मार्ग: विदर्भदेशेषु गच्छति। उत्तररस्वां असौ मार्ग: कौशलदेशेषु गच्छति तत् दयो: मध्ये - -1|274|| - ગુજરાતી :- આ વડથી દક્ષિણ દિશા તરફનો માર્ગ વિદર્ભદશ તરફ જાય છે તથા ઉત્તર દિશા તરફનો માર્ગ કોશલદેશ તરફ જાય છે, भाटे तेज भागोमांधी मार्ग-1॥२७॥ - हिन्दी :- इस वटवृक्ष से दक्षिण दिशा का मार्ग विदर्भ देश की ओर जाता है, और उत्तर दिशा का मार्ग कोशल देश की ओर जाता है ।इसलिये उस दोनो मार्गमें से एक मार्ग -1|274 // मराठी :- या वटवृक्षाच्या दक्षिणकहील हा मार्ग विदर्भदेशाकडे जातो, आणि उत्तरेकडील मार्ग कोशलदेशाकडे जातो, मात्र वा . दोन्ही मार्गामधून एका मार्गाने-॥२७४|| 《骗骗骗骗骗骗骗骗骗骗骗听听听听听發 A English :- He writes that, to the south of the oak tree lies the road towards the state of Vidharba and towards its north lies the state of Koshal. So he asks her to take one of the two roads. Page #269 -------------------------------------------------------------------------- ________________ ORPRETARARIANRAINRAISASRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASPARASHTRIANRARASHTRARATAPERS यथारुचि व्रजेद्धाम्नि, पैतृके श्वाशुरेऽथवा॥ नासन्नोऽपि भविष्यामि, स्वजनानामहं पुनः॥युग्मम् // 275 // अन्वय :- यथारुचि पैतृके धाम्निव्रजेत् वा अथवा श्वाशुरेधाम्नि व्रजेत् पुनः अहं स्वजनानाम् आसन्न: अपिन भविष्यामि॥२७५॥ विवरणम् :- रुचिमनतिक्रम्य यथारुचि यथेच्छं पितुः आगतं पैतृकं तस्मिन् पैतृके धाम्निगृहे वेश्मनिव्रजेत् गच्छेत् / अथवा श्वशुरस्येदं श्वाशरं तस्मिन् श्वाशरे धाम्निगृहे व्रजेत् गच्छेत् अहं पुन: स्वस्य जनाः स्वजनाः तेषां स्वजनानाम् आसन्न: समीपवर्ती अपिन भविष्यामि।२७५॥ सरलार्य :- यथाचि पैतृके गृहे गच्छेत् अथवा श्वशुरे वेश्मनि गच्छेत् अहं पुनः स्वजनानाम् समीपम् अपि न भविष्यामि / / 275 / / - ગુજરાતી :- જેમ તને રૂચે તેમ કાં તો તું પિયર જજે અથવા સસરાને ઘેર જજે. હું તો હવે તે સગાંસંબધીઓની નજીક પણ આવવાનો નથી. 275 हिन्दी :- जैसा तुम्हे ठीक लगे वैसे एक तो मायके जानाया फिर ससुराल जाना। अब तो मैं इस सगे संबंधियों के नजदीक तक नहीं आऊंगा॥२७५॥ ठी:- जसे तुला रुचेल त्याप्रमाणे त् एक तर माहेरी जा किंवा सासरी जा. मी मात्र आता नातलगांच्या जवळपास कोठेच असणार नाही. // 27 // English :- He asks her to decide which road she should take whether to her in-laws or to her parents and he adds that he will never ever come closer to any of the relatives. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #270 -------------------------------------------------------------------------- ________________ MPSARAMBASAweedeossege श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSTRIBadeeohaseenAPAN त्यामुबोढुं तवा तत्र, तादृगर्थिर्गतोऽस्म्यहम्।। ईदृग्वेश: प्रिये सोऽहं, गच्छंस्तत्र अपेन किम् // 276 // अन्वय:- हे प्रिये / तवा तत्र त्यां वोढुं तादृगर्थि: अहं गत: अस्मि / स: अहं ईदृग्वेश: गच्छन् न पे किम् // 276 // विवरणम् :-हे प्रिये / तवा विवाहात्पूर्व तत्र तस्मिन् नगरे त्वां वोढुं परिणेतुं सा इव दृश्यते इति तादृशी- तादृशी ऋषिः यस्य सः तावृगर्छि: तावृगवैभवसम्पन्न: अहंगत: अस्मि / स: अहम् इयम् इव दृश्यते ईदृशी ईदृशी दशा यस्य सः ईवृग्वश: इत्थं पुरवस्थ: गच्छन्न पे किं न लज्ने किंन जिमि किम् // 276 // सरलार्य :- हे प्रिये / तदा विवाहात् पूर्व तागवैभवसम्पन्नः अहं त्वां परिणेतुं तस्मिन् नगरे गतः आसम् / सः अहम् इदानीमीरश्यां दुरवस्थायां तत्र गच्छन् न लज्जे किम्।।।२७६॥ ગુજરાતી:- હે ાિતે સાયે તને પરણવા માટે હું કેવા પ્રકારની સમૃદ્ધિ સહિત ગયો હતો હવે આવી દશાવાળો થઈને ત્યાં જતાં धुंधुं०२म1607 // 27 // हिन्दी :- हे प्रिये / उस वक्त मैं तुझ से शादी करने के लिए कैसी समृद्धि से आया था। अब ऐसी दशा में क्या शरमाउंगा नहीं? // 276|| मराठी:- हे प्रिये। त्या वेळेला मी तुझ्याशी लग्न करण्यासाठी मोठया समृब्बिसहित त्या नगरात आलो होतो, आता या वाईट स्थितीत असतांना मला तेथे जाण्याची लाज वाटणार नाही काय? // 276 // English :- Then King Nal asked her addressing her as "OLove" that when he had come for the swayamvar, he had come with great pomp and style and with profuse prosperity and he adds asking her if it will be proper to go there now in this state. FFEEEEEEEES Page #271 -------------------------------------------------------------------------- ________________ REGNANTRAgreemesgrate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eBosHO Pार इति वर्णान् लिखित्वाथ, बभाषे खेदविकलः॥ रुदन्नि:शब्दमुद्वाष्प-लोचनो गद्गवाक्षरमा॥२७७॥ अन्यय:- इति वर्णान् लिखित्वा अथ खेदविल: उद्बाष्पलोचन: रुदन निःशब्दम् गद्गदाक्षरं बभाषे॥ विवरणम् :- इति एवं वर्णान् शब्दान् लिखित्वा आलिख्य अथ खेदेन विखल: खेदविहल: उद्गतानि बाष्पाणि अश्रूणि ययोः ते उद्बाष्पो उद्बाष्पेलोचने यस्य सः उद्बाष्पलोचन: साचुलोचन: रुवन् सन् निर्गता:शब्दा: यस्मिन् कर्मणियथा स्यात् तथा नि:शब्दम् गदगदानि अक्षराणि यस्मिन् कर्मणि यथा स्यात् तथा गद्गदाक्षरं बभाषे अभाषत // 277 // सरलार्य :- एवं शब्दान् लिखित्वा अथ खेदविहल: साश्रुलोचन: रुदन सन् निःशब्दं गदगदाक्षरम् अभाषत / / 277|| ગુજરાતી:- એવા અક્ષરો લખીને ખેદથી ગભરાયેલો નારાજ, મુખથી બોલ્યા વિના, આંખોમાં આંસુઓ લાવીને ગદ્ગદિત કરી 2014 बायो, // 27 // हिन्दी:- इस प्रकार के अक्षर लिख कर शोक सेव्याकुल नलराजा, मुख से बोले बिना, आँखों में आंसुलाकर गद्गदित कंठ से रोने लगे॥२७७॥ मराठी:- अशा प्रकारची अक्षरे दमयन्तीच्या पदरावर लिहह्न दुःखाने व्याकुळ झालेला नलराजा होळयात अश्रु आणून हुंदके देत देत रह लागला. // 277 English - Then after having written thus, and feeling afraid of dolour and melancholy, there were tears in his eyes and was affected with tragic emotions. ShreseparsanarssagessegusawunloNewsNews247 upswersuangzsansarvsnasengeRCH P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #272 -------------------------------------------------------------------------- ________________ 3D "3:41. AMRAParsandestoresensensus श्रीशयशेखरसूरिविरचित श्रीतलवभयन्तीचरित्रम् aspatrisanerdersangregislikes यामो वयं सखे चूत, भ्रात: केसर हेऽर्जुन। ममाकार्यविधायित्वं, यूयं वित्थ स्म मा हदि // 278 // अन्वय:- हे सखे चूत / वयं यामः। हे भ्रात: केसरी हे अर्जुन / मम अकार्यविधायित्वं यूयं हदि मा वित्थ स्म // 27 // विवरणम् :- हे सखे। मित्र| चूत आम्रवृक्ष / वयं यामः गच्छामः। हे भात: बन्धो / केसर / हे अर्जुन / मम कर्तुम् अयोग्यम् अकार्यम् अकार्य विदधातीत्येवंशील: अकार्यविधायी। अकार्यविधायिन: भाव: अकार्यविधायित्वं अयोग्यम् आचरणं यूयं हदि मनसि मा वित्थ स्म जानीथ स्म // 278 // सरलार्थ :- हे सरखे। आम्रवृक्षा वयं गच्छामः हे भ्रात: केसर / हे अर्जुन मम अयोग्याचरणं - व्यं हृदि मा जानीथ स्म // 278 // કે ગુજરાતી:- હે મિત્રસરખા આયવૃશાહે ભાઇસરખાકેસરવૃતિશાહે અર્જુનવણી મારા આ કાર્યના આચરણને તમને તમારાં હૃદયમાં ધારણ કરશો નહીં. 278 हिन्दी :- हे साथी समान आम्रवृक्षा हे भाई केसरवृक्ष / और हे अर्जुनवृक्ष / मेरे इस अयोग्य आचरण को तुम तुम्हारे हृदय में धारण मत करना // 278 // र मराठी : हे मित्रासारख्या आम्रवृक्षा। हे भावासारख्या केसरवृक्षा। हे अर्जुनवृक्षा! माझे अयोग्य आचरण (वागणे) तुम्ही मनात ठेवू नका. // 278 // English :- Then he spoke to the mango tree as a friend, to the saffron tree as a brother and to the Arjun tree, asking them not to take it to heart, for doing such improper thing, of leaving Damyanti. Page #273 -------------------------------------------------------------------------- ________________ ARTPHRASIRORAIPORT श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARASHTRAPARANASNA क्क कूबरस्य घूतेच्छा, नलस्याक्षर्जयः कच॥ क वैदाः परित्यागः, सर्वाप्येषा विधे: कृतिः // 279 // अन्वय:- क कूबरस्य घूतेच्छा क्व च अक्ष: नलस्य जयः। क वैर्दा: परित्याग: एषा सर्वा अपि विधेः कृतिः // 27 // वरणम् :- ककूबरस्य घूतस्य इच्छा घूतेच्छा।कच अक्षः पाशैः नलस्य जय: कविवर्भाणाम् ईश्वरः वैवर्भ:वैवर्मस्य अपत्यं स्त्री वैवीं तस्याः वैदा: दमयन्त्याः परित्यागः / एषा सर्वा अपि विधेर्दुर्भाग्यस्य कृतिः॥२७९॥ सरलार्य :- कबरस्व यतेच्छा। कच अक्षैः नलस्व जवः। कदमवन्त्याः परित्यागः / एषा सर्वा अपि दुर्भाग्यस्य कृतिः अस्ति।।२७९॥ ગુજરાતી માં કૂબેરને જુગાર રમવાની ઇચ્છામાં પાસાઓ વડે તેનું નલને જીતંતુ અને કાંદમયંતીનો તાગ અરેરે આ સઘળું વિધાતાનું (વિપરીત કાર્ય છે.) 279 हिन्दी :- कहाँ कुबेर को जुआ खेलने की इच्छा? कहाँ पासों से नल को जीतना? और कहाँ दमयंती का त्याग? अरेरे / यह सब विधाता का (विपरीत) कार्य है // 279 // सपना मराठी:- कबेराला यत खेळण्याची इच्छा होणे. फासे टाक्न नलराजाला जिंकणे आणि जलराजाने दमयन्तीचा त्याग करणे.हा. सर्व दुर्भाग्दाचा खेळ आहे. // 279|| English :- King Nal says that its the work of the almighty creator for having made Kubar to gamble, and to let him win and to sacrifice Damyanti. of P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #274 -------------------------------------------------------------------------- ________________ 888888888 GSTRAgadragoasporspora श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 इत्युक्त्वालोक्य वक्त्राब्जं, देव्या: साश्रु व्यचिन्तयत् // अपश्यद्यां न सूर्योऽपि, शङ्कयेव पुरा मम // 280 // अन्वय:- इति उक्त्वा देव्या: वक्त्राब्जम् आलोक्य साश्रु अचिन्तयत्। पुरा सूर्य: अपि मम शङ्कया इव यां न अपश्यत् // 28 // विवरणम् :- इति एवं उक्त्वा प्रणित्या देव्या: दमयन्त्या: वक्त्रम् एव अब्जं वक्त्राब्जं मुखकमलम् आलोक्य निरीक्ष्य अश्रुभिः सह वर्तते इति साश्रु व्यचिन्तयत् व्यचारयत् / पुरा पूर्व सूर्यः अपि दिवाकरः अपि मम शङ्कया इव यां दमयन्तीं न अपश्यत्न ददर्श // 28 // सरलार्य :- एवं भणित्वा देव्या दमयन्त्याः मुखकमलं निरीक्ष्य साश्रु व्यचारयत्। पूर्व सूर्यः अपि मम शङ्कया इव दमयन्तीं न अपश्यत् li૨૮૦ગા. ગુજરાતી:- એમ કહી દમયંતીના મુખકમલ તરફ જોઈને, આંખોમાં આંસુ લાવી નલરાજ વિચારવા લાગ્યો કે, જાણે પૂર્વે મારી શંકાથી (કારાથી ડરીને) જેને સૂર્ય પણ જોઈ શક્યો નથી, 280. हिन्दी :- ऐसा कह कर और दमयंती के मुख की ओर देख कर, आँखो में आंसुलाकर नलराजा विचार करने लगा कि, पहले मेरी शंका से (मुझसे डरकर) जिस को सूर्य ने भी देखा नही है / / 280 // - मराठी :- असे म्हणून आणि दमयंतीच्या मुख कमलाकडे पाह्न, डोळ्यात अश् आणन नलराजा विचार करू लागला की, पूर्वी माझ्या भीतीनेच जण सूर्यसुखा पाहू शकत नव्हता. / / 280 / / English : So saying thus, he sees the soft face of Damyanti and bringing tears in his eyes, he wondered if the sun, having understood, that he will be leaving Damyanti left off from the east and set itself in anger in the west. Page #275 -------------------------------------------------------------------------- ________________ ORRORSadavBose श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् souveos son . शुत्क्षामाङ्गीविशरणा, प्रावृतैकपटाम्बरा॥ वनभूमौ हहा सेयं, शेते भीमसुताधुना // 28 // gi अन्वय :- हहा सा इयं भीमसुता क्षुत्क्षामाजी विशरणा प्रावृतैकपटाम्बरा अधुना बनभूमौ शेते॥२८॥ गम् :- हहा खेदे सा इयं भीमस्य सुता तनया भीमसुता दमयन्ती क्षुधा क्षामं क्षुत्क्षामं क्षुत्क्षामम् अङ्गं यस्याः सा क्षुत्क्षामाजी विगतं शरणं रक्षणं यस्याः सा विगतशरणा अशरणा एकं च तत् पटाम्बरंच एकपटाम्बरं प्रावृतं एकपटाम्बरं यया सा प्रावृतैकपटाम्बरा, एकवस्त्रधरा अधुना इदानीं वनस्य भूमि: वनभूमि: तस्यां वनभूमौ शेते स्वपिति // 28 // सरलार्य :-. हहा। सा इवं भीमसुता दमयन्ती क्षुत्क्षामाजी अशरणा एकवस्त्रपरा अधुना वनभूमौ स्वपिति / / 281 // kગજરાતી - તે આ દમયંતી, અરેરે! શ્રદ્ધાથી શીણ શરીરવાળી, તથા પહેરેલા ફક્ત એક જ એકવડાં વસવાળી આ વખતે આવી (42) बनी मि 52 सूती छ। // 28 // 卐हिन्दी :- ऐसी वह दमयंती, अरेरे। क्षुधा से क्षीण शरीरवाली, सिर्फ एक ही वस्त्र में और थकी हुई इस भयंकर जंगल की भूमि पर सोई हुई है॥२८१॥ मराठी :- , अरेरे। ती ही भुकेने क्षीण शरीर झालेली जिचे रक्षण करणारा कोणीही नाही. एक वस्त्र नेसलेली दमयन्ती आतां वनातील जमिनीवर झोपली आहे. // 281 // REnglish :- So, he says that, this Damyanti who is famished with hunger and who has turned feeble and effete due to exhaust and weariness, is here lying on the ground with just one garment covering her in this deadly and hazardous jungle. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #276 -------------------------------------------------------------------------- ________________ ARTHAMANARRANPersodevras श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RajasthaATRINARISTIANRela इति ध्यात्वावदत् कर्म - चण्डाल: सैष नैषधिः॥ याति देवि कठोरात्मा वजेणेव विनिर्मितः // 28 // पर अन्यय :- इति ध्यात्वा अवदत्-हे देवि! सैष कर्मचण्डाल: नैषधिः वज्रेण इव निर्मित: कठोरात्मा याति // 28 // विवरणम् :- इति एवं ध्यात्वा विचार्य अवदत् उवाद अवादीव-हे देवि। स एषः कर्मणा चण्डाल: कर्मचण्डाल: निषषस्य अपत्यं पुमान नैषधि: नल: वज्रेण इव निर्मित: रचित: कठोरः निष्ठुरः आत्मा यस्य स: कठोरात्मा यातिगच्छति॥२८॥ सरलार्य :- एवं विचार्य अवदत् हे देवि। सैष कर्मचण्डाल: नेपपिः नल: वजेण इव निर्मित: कठोरात्मा गच्छति // 28 // SEEEEEEEEEEF5555555 ગજરાતી:- એમ વિચારીને (મનમાં) કહેવા લાગ્યો કે, હે દેવી! આ કર્મચંડાલ નૈષધપતિનલરાજને જાણે વજળી પડ્યો હોય નહી! એમ કઠોર હૃદયવાળો બની ચાલ્યો જાય છે. 282 दी:- ऐसा विचार करते हुए विधाता से कहते है कि, हे देवी! यह कर्मचण्डाल निषधपुत्र नलराजा मानो पत्थर का बना हो। कठोर हृदयवाला होता जा रहा है||२८२॥ मराठी:- असा विचार करून नलराजा म्हणाला- हे देवि। हा कर्मचांडाल निषधाधिपति नलराजा जण वजानेच यहविला आहे. तो अतिशय कठोर निर्दय बनून जात आहे. // 282 / / English :- So Nal addressing himself as a scavenger who is the cheiftain of Naushad, takes himself of being a man of iron who is heartless and walks off with a heavy heart of memories. Page #277 -------------------------------------------------------------------------- ________________ OMGARHIRRITISBI श्रीजयशेखरसूरिविरचितं श्रीनलदर्भयन्तीचरित्रम् INBCRISHRSINHATSAPPESARSEN पदानि कतिचिद् गत्वा स्वं प्रत्यूचेऽभ्यसूयया। आ: पाप श्वपचाधीश, नल स्वकुलपांशन // 28 // 1:- कतिचिद् पदानि गत्वा अभ्यसूयया स्वं प्रति ऊचे-आ: पाप श्वपचाधीश स्वकुलपांशन नला॥ गम:- कतिचिद् पदानि गत्वा ब्रजित्वा अभ्यसूयया असूयया ईय॑या स्वं प्रति ऊचे अवोचत् - आ: पाप | श्वानं पचन्ति इति श्वपचा:श्वपचानाम् अधीश: श्वपचाधीश:, स्वस्य कुलं स्वकुलं स्वकुलस्यपांशन: कलयः स्वकुलपांशन: तत्सम्बुध्दौहे स्वकुलपांशन स्वकुलकलङ्कनल! // 283 // सलार्य :- “कतिचित् कानिचित् पदानि गत्वा ईय॑या स्वं प्रति अवोचत् - आः पाप / चण्डालाधीश / स्वकुलकलंक। नल // 28 // ગુજરાતી:- પછી કેટલાંક પગલા આગળ જઈને, નલરાજ તિરસ્કારથી પોતાના આત્માને કહેવા લાગ્યા કે, અરે પાપી! અરે ચાંડાલ શિરોમણિ! અરે કુલકલંક નલી૨૮૩ हिन्दी :- फिर कुछ कदम आगे चलकर नलराजा तिरस्कार से अपनी आत्मा से कहता है कि अरे पापी! चांडाल शिरोमणिा अरे कुलकलंक नल! // 28 // मराठी :- नंतर काही पावले पुढे चाल्न तिटकाऱ्याने स्वत:लाच म्हणाला- अरे पाप्या / चाण्डाल शिरोमणे / कुलकलंक नला। ||28|| English :- After taking a few steps and condemning himself tells his soul that he is a sinner and a diadem who is now an untouchable for he has degraded his family's pedigree. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #278 -------------------------------------------------------------------------- ________________ S NYOOBravenouseotuveoduserous श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिश्रम् PRASADRISPENDRAPRASADIO एकाकिनीमिमां भर्तृ - रक्तां भक्तां महासतीम् / / वने सन्त्यज्य निर्यासि, हहा विश्वस्तवश्चक॥ युग्मम् // 28 // अन्वय :- हा विश्वस्तवश्चक भर्तृरक्तां भक्तां महासतीम् एकाकिनीम् इमां बने सन्त्यज्य निर्यासि // 28 // विकरणम् :- हा विश्वस्तस्य वधक: विश्वस्तवधक: तत्सम्बुद्धौ हे विश्वस्तवथका भर्तरि रक्ता भर्तृरक्ता तां भर्तृरक्ता पत्यनुरागिणीं भक्तांभजनशीलां, महती चासौ सतीच महासती तां महासतीम्, एकाकिनीम् इमांदमयन्तीं वने विपिने सन्त्यज्य निर्वासि निर्गच्छासि॥२८॥ सरलार्थ :- हहा विश्वस्तवञ्चक भर्तृरक्तां भक्तां महासतीम् एकाकिनीम् इमां दमयन्तीं वने मुक्त्वा निर्गच्छसि // 284|| EE - ગુજરાતી:- (પોતાના સ્વામીમાં રત બનેલી, ભક્તિવંત, અને મહાસતી એવી આ દમયંતીને આવા (ભયંકર) જંગલમાં એકલી छोडीन, अरे विश्वास ! (84) याल्यो छ ! हिन्दी :- स्वामी में अनुरक्त पतिभक्त और महासती ऐसी इस दमयंती को ऐसे भयंकर वन मे एकाकी छोड कर, अरे विश्वासघाती तू क्यों चला जा रहा है // 284 / / मराठी :- अरेरे। हे विश्वास यातक्या नला! पतीवर प्रेम करणाऱ्या, पतीच्या भक्तीत (सेवेत) रमणाऱ्या, पतिव्रता दमयन्तीला एकटीलाच - वनात सोहन त् निघून जातोस. // 284|| English:- Damyanti who loves her husband wholeheartedly, who is pious and who believes in just one husband, has been left by Nal, by deceiving her in this horrorful forest. ME Page #279 -------------------------------------------------------------------------- ________________ DONTARose श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् auspresso NEP . इत्यात्मानमधिक्षिप्य, बध्ध्वा मूर्ध्नि कराञ्जलिम्॥ पत्न्या: सहायकं कर्तुं, सोऽभ्यधावनदेवताः॥२८५॥ अन्यय :- इति आत्मानम् अधिक्षिप्य पत्न्या: सहायकं कर्तुं कराञ्जलिं मूर्ध्नि बध्वा स: वनदेवता: अभ्यधात् // 285 // विवरणम् :- इति एवम् आत्मानम् अधिक्षिप्य तिरस्कृत्य पत्न्या: दमयन्त्याः सहायकं कर्तुं करयो: अअलि: कराञ्जलि: तं कराअलिं मूर्ध्नि मस्तके बध्वा: स: वनस्य देवता: वनदेवता: अभ्यधात् अवदत् // 285 // सरलार्य :- एवम् आत्मानं तिरस्कृत्व पत्न्या: दमयन्त्याः सहायकं कर्तुं कराञ्जलिं ललाटे बन्दवा स: वनदेवताः अवदत् / / 285 / / ગુજરાતી:- એ રીતે પોતાના આત્માનો તિરસ્કાર કરીને, તથા મસ્તક પર બન્ને હાથ જોડીને, નારાજ (પોતાની) પત્નીને સહાય કરવા માટે વનદેવીઓને કહેવા લાગ્યો કે, ૨૮પા हिन्दी :- इस प्रकार अपनी आत्मा का तिरस्कार कर, और मस्तक पर दो हाथ जोडकर नलराजा अपनी पत्नी की सहायता के लिये वनदेवीयों से कहने लगा कि, // 285 // 5 55555 मराठी:- अशाप्रकारे स्वत:चा तिरस्कार करून मस्तकावर दोन्ही हाथ जोहन तो नलराजा स्वत:च्या पत्नीच्या मदती करिता वनदेवीना असे म्हणाला-11२८५|| English :- Nal disdains his soul and keeping his hand on his forhead he appeals to the Goddess of the forest to protect his wife Damyanti. PalpaSuvomgawgadugdispowgoodDANA PP.AC.Gunratnasuri M.S. 255 PRASAugusmauspeedRROSHANGRESS Jun Gun Aaradhak Trust Page #280 -------------------------------------------------------------------------- ________________ elim OMMEGHARTAITRINSERINARIANHARIAN श्रीजयशेखरसूरिविरचितं श्रीनलषयन्तीचरित्रम् astotrestigistatistire - मातरः शृणुतेयं सा, भीमभूपालपुत्रिका। विधाय यद्वपुर्वेधा, जात: शिल्पिगणाग्रणीः // 286 // अन्वय:- मातरः शृणुत यद् वपुर्विधाय वेधाशिल्पिगणाग्रणी: जात: सा श्यं भीमभूपालपुत्रिका अस्ति॥२८॥ विवरणम:-हेमातरः/वनदेवता: शृणुता यस्या: दमयन्त्या: वपुः यद्वपुः विधाय निर्माय वेधा निर्माता शिल्पम एषाम् अस्ति इति शिल्पिन: शिल्पिनांगण:शिल्पिगण: शिल्पिगणस्य अग्रणी:शिल्पिगणाग्रणी:जातः।साइयं भीमश्चासौभुवं पालयति इति भूपाल: च भीमभूपालः। भीमभूपालस्य पुत्रिका तनया भीमभूपालपुत्रिका दमयन्ती अस्ति॥२८॥ पसरलार्य :- हे मातरः वनदेवता:! शृणुत! ब्रह्मा यस्याः दमयन्त्याः शरीरं निर्माण शिल्पिगणावणी: जातः / सा इयं भीमनपस्व तनया दमयन्ती अस्ति / / 286 // ગજરાતી:- ખાતાઓ તમે સાંભળો? જેનું શરીર બનાવીને વિધાતા, કારીગરોના સમૂહમાં શિરોમણિ થયેલ છે. તે આ ભીમ રાજની પુત્રી દમયંતી છે. ૨૮દા हिन्दी:- एमाताओ। तुम सुनो। जिस का शरीर निर्माण कर के विधाता कारीगरों के समूह में शिरोमणि हुई है, वह भीमराजा की पुत्री दमयंती है // 286|| मराठी:- हे मातांनो / तुम्ही ऐका? जिचे शरीर बनवून विधाता कुशल कारागिरांचा शिरोमणी बनला आहे. ती ही भीम राजाची मुलगी दमयन्ती आहे. // 286 // English :- Nal addressing the Goddesses as "O mothers" asked them to give him a ear and told them that the God who has become the best among all creators after creating a body like Damyantis is the daughter of King Bhimrath. Page #281 -------------------------------------------------------------------------- ________________ ANGRAHASANRNAMRAPARANASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANTARASHARASTRITISRORISAPNA त्यक्तायाः कर्कशेनास्याः, सत्या: पत्या निरागसः॥ यूयं स्थ शरणं मास्म, नलवद् भूत निष्ठुरा:॥२८७॥ HD अन्यय:- कर्कशेन पत्या त्यक्तायाः निरागस: अस्या: सत्या: यूयं शरणं स्था नलवद् निष्ठुरा: मा भूत स्म // 287 // विवरणम:- कर्कशेन कठोरेण पत्या भ; त्यक्ताया निर्गतम् आग: अपराध: यस्याः सा निरागा: तस्याः निरागस: निरपराधाया: अस्याः सत्या: दमयन्त्या: यूयं शरणं रक्षका: स्थ। नल: इव नलवद् निष्ठुरा: कठोरा: माभूत स्म॥२८७॥ सरलार्थ :- कठोरेण भा त्यक्तायाः निरागसः अस्थाः सत्या: दमयन्त्या: व्यं शरणं स्थ। नलवद निष्ठुरा: मा भूत स्म / / 287 / / ગુજરાતી - વનદેવીઓ) કઠોર હૃદયના પતિએ તજેલી, અને નિરપરાધી એવી આ દમયંતીની તકો શરણરૂપ (આધારરૂપ) ' છો, માટે તમો નારાજની પેઠે નિર્દય થશો નહીં.૨૮૭ हिन्दी.. (हे वनदेवीओ) कठोर हयद के पति ने छोडी हुई और निरपराधी ऐसी इस दमयंती के तुम शरणरूप (रक्षक) हो इसलिये तुम नलराजा की तरह निर्दय मत बनो। / / 287|| RSSFERESS मराठी : (हे वनदेवींनो) कठोर हृदयाच्या पतीने सोडलेल्या निरपराधी अशा वा दमयंतीला तुम्ही शरणरूप (रक्षक) आहात. यासाठी तुम्ही नलराजासारखे निर्दव बन् नकार / / 287|| English :- He continued saying and asking them to take good care of Damyanti who is stainless at heart and who is deserted by her husband and appealed to them not to be harsh on her as he himself was. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #282 -------------------------------------------------------------------------- ________________ SHOOSBABossecausewaseer श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् enessBelRANASANAMRIDEOS पीनाथ / निद्रायाः छेदः नाश निलपति इत्येवंशीला वा विलानबाष्पतरजतींवृशं वृति निद्राछेवे कमेकान्त, गतोऽसीति विलापिनी॥ दिशोदिशं क्षिपन्ती चा, बाष्पकल्लोलिनी दृशम् / / 288 // अन्वय:- निद्राछेदे मे कान्त व गत: असि? इति निद्राछेदे विलापिनी च बाष्पकल्लोलिनों दृशं दिशोदिशं क्षिपन्ती। विवरणम् :- हे मे मम कान्त | पते | हे नाथ। निद्राया: छेद: नाश: निद्राछेदः, तस्मिन् निद्राछेदे निद्रानाशे (यदा निद्रा अपगता तवा) क गत: असि? इति एवं विलाप: अस्याः अस्तीति, विलपति इत्येवंशीला वा विलापिनी बाष्पाणां कल्लोला: लहर्य: बाष्पकल्लोला: बाष्पकल्लोला: अस्याः सन्ति इतिबाष्पकल्लोलिनीतांबाष्पकल्लोलिनींबाष्पतरजतींदृशंदृष्टिं एकस्याः दिश: अन्यां दिशं क्षिपन्त।।२८८॥ सरलार्थ :- हे मम प्रिय / क गत: असि? एवं निद्रायामपगतायां विलापिनी बाष्पतरणवती रष्टिं एकस्याः दिश: अन्यां दिशं क्षिपन्ती l288 ગુજરાતી:- નિદ્રા ઊડ્યા બાદ, હે મારા સ્વામી ! આપ ક્યાં ગયા છો? એમ કહી વિલાપ કરશે, અને ઝરતા આંસુઓથી નદીરૂપ થયેલી પોતાની દષ્ટિને એક દિશામાંથી બીજી દિશામાં ફેંકશે. 288 हिन्दी :- निद्रा पूर्ण होने के बाद, हे मेरे स्वामी। आप कहाँ गये? ऐसा कह कर विलाप करेगी और बहते हुए आसुओं की नदीसमान बनी हुई अपनी दृष्टि एक दिशा से दूसरी दिशा में डालेगी॥२८८॥ * मराठी:- झोपेतून उठल्यावर (जागी झाल्यावर) हे नाथा तुम्ही कोठे गेला? असा विलाप करणारी दमयन्ती अश्रृंच्या पारा वाहात असलेली दृष्टी एका दिशेकहन दुसऱ्या दिशेकडे टाकील. (इकडे तिकडे पाहात राहील.||२८८॥ English :- He says that when she wakes up she will be asking around as to where her husband has disappered and just as the river flows from one direction to another, in the same way her eyes will be flowing around in search of him from one direction to another. NEEEEEEEEEEEE Page #283 -------------------------------------------------------------------------- ________________ PROGRASHTRESEAssosree श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम् NewsMeezaadevsSAPPRPAN किं बहूक्तेन युष्माभि-र्ममा प्रार्थनयानया॥ यथाऽसौ कुण्डिनाध्वानं, वेत्ति कार्य तथा प्रगे॥२८९॥ अन्वय:- किंबहु उक्तेन यथा प्रगे मम अनया प्रार्थनया असौ कुण्डिनाध्यानं वेत्ति तथा युष्माभि: कार्यम् // 28 // विवरणम् :- किंबहुनाउक्तेन यथा प्रगे प्रात:काले प्रभातसमये मम अनया प्रार्थनया विज्ञप्तया असौ दमयन्ती यथा कुण्डिनाध्यानं कुण्डिनस्य अध्वामार्ग: कुण्डिनाध्वा, तंकुण्डिनाध्वानं कुण्डिननगरस्यमार्गवेत्ति तथायुष्माभिः कार्यम् तस्यै कुण्डिनपुरस्य मार्गों दर्शनीयः॥२८९॥ सरलार्य :- किंबहुना कधनेन प्रभातसमये मम अनवा प्रार्थनवा असौ दमयन्ती यथा कुण्डिनावानं जानीत तथा युष्माभिः कार्यम् 11289 // કે ગુજરાતી - વધારે કહેવાથી શું? આ મારી વિનંતીથી તે પ્રભાતે કુંડીનપુરનો માર્ગ જાણે, તેમ તમારે કરવું.ર૮૯ हिन्दी :- अब अधिक क्या कहना? मेरी प्रार्थना से यह प्रात:काल कुंडिनपुर का मार्ग पहचाने, ऐसा आप करना // 289 // मराठी :- अधिक सांगून काय उपयोग?.माझी आपणांस अशी विनंती आहे की, सकाळी उठल्यावर दमयन्ती कुंडिनपुराचा मार्ग जाईल. असे तुम्ही करा.॥२८९|| English - So he appeals to the Goddesses to take good cave of her and help her to understand at dawn which direction to take towards Kudinpur. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #284 -------------------------------------------------------------------------- ________________ AMPARANSISTANTRIBata श्रीयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् MANNARRANTI SAHISAPANERela इत्युक्त्वा गन्तुमारेभे, चौरवन्निष्ठुरः पुरः॥ मा जागरीदियमिति, मन्दं मन्दं रुदन्नलः // 29 // अन्यय :- इति उक्त्या निष्ठुर: नल: रुदन इयं माजागरीत् इति चौरवत् मन्दं मन्दं पुरः गन्तुम् आरेभे॥२९॥ विवरणम् :- इति एवं उक्त्वा भणित्वा निष्ठुरः कठोरः दयाहीन; नल: रुदन रोक्नं कुर्वन इयंदमयन्तीमा जागरीत इति एवं चौरेण तुल्यं चौरवत् मन्दं मन्दंशनैः शनैः पुरः अग्रेगन्तुं व्रजितुं आरेभे प्रारब्धवान् // 290 // सरलार्य :- एवम् उक्त्वा निष्ठुरः नल: रुदन् सन् इयं दमयन्ती मा जागरीत् इति चौरवत् शनैः शनैः अवो गन्तुम् आरेभे // 290 / / ગુજરાતી - એમ કહીને નલરાજા નિર્દય થઈને રડતો રડતો દમયન્તી જાગી ન જાય એમ વિચારી ચોરની પેઠે ધીમેધીમે આગળ ચાલવા લાગ્યો. 200 हिन्दी :- ऐसा कहकर निर्दयी नलराजा रोने लगा, यह दमयंती कहीं जाग न जाय ऐसा विचार कर के चोरो के समान वह धीरे धीरे आगे की ओर चलने लगा॥२९०॥ मराठी:- असे म्हणून नलराजा निर्दव होऊन रह लागला, व दमयंतीला जाग येऊ नये म्हणून चोराप्रमाणे तो हळूहल पुढे चाल लागला. // 29 // English - So saying thus, he began to weep. But suddenly realizing that she might wake up with the sound of someone weeping, he like a robber, slowly and carefully stole away from there. Page #285 -------------------------------------------------------------------------- ________________ PROGRAPARORARRESPRSANSARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARORASRPRATARATARRANTIPela दयितां वलितग्रीवः, पश्यन सुप्तां मुहुर्मुहुः॥ - तावद्ययौ यावदभूल्लोचने गोचरे हि सा॥२९१॥ न अन्यय :- सुप्तां दयितां वलितग्रीव: मुहुर्मुहुः पश्यन् सा यावत् लोचनगोचरे अभूत् तावत् ययौ // 29 // विवरणम :- सप्तां शयितां दयितां पत्नी दमयन्तीं वलिता ग्रीवा येन स; वलितग्रीव: मुहर्मुहः वांरवारं पश्यन् अवलोकयन् स: सा . दमयन्ती यावद लोचनयो: नयनयोःगोचर विषये अभूत् अभवत् बभूवा तावद् ययौ अगच्छत् जगाम इयाय // 29 // सरलार्य :- सुप्तां पत्नी वलितवीव वारंवारम् अवलोकयन्स: नलः सा दमयन्ती यावद नवनविषये अभवत् तावद् अगच्छत्॥२९॥ ગજરાતી-પછીનલરાજ (ભા) સુતેલી (પોતાની) શ્રી દયની ને પાછળ વારંવાર જોતો જોતો જ્યાં સુધી તે દેખાઈમાં સધી જોતો રહ્યો. l291 हिन्दी :- फिर वह नलराजा वहाँ सोई हुई अपनी पत्नी दमयंती को बारबार पीछे मुडकर देखता हुआ जबतक वह दिखायी देती थी वहाँ तक देखता चला गया / / 291 // मराठी:- नंतर नलराजा तेथे झोपलेल्या दमयंतीकडे मान वळवून वारंवार पाहत दमयन्ती दृष्टीच्या टप्यात येईल तेथपर्यंत चाल्न गेला.|२९१॥ English :- Then King Nal, as he walked away from Damyanti, kept on staring at her till she was covered up by trees. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢“敬 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #286 -------------------------------------------------------------------------- ________________ ...ORGETRIANBadiseoduseoduseodes श्रीजयशेखररिविरचितं श्रीनलदमयन्तीचरित्रम् ResearSoRARRANARASIYA दध्यौचेतां हहानाथां, शयानां गहने बने। भक्षयेद्यदि सिंहो वा, व्याथ्रो वा का गतिस्तदा।।२९२॥ अन्य :- सः पथ्यौपाहा एताम् अनाथां गहने वने शमानां यदि सिंह वा व्याधः वा भक्षयेत् तदा का गति: भविष्यति।२९२॥ विवरणम् : स: नल: दध्यौ - अध्याय चहहा खेदे एताम् न विद्यते नाथ: यस्याः सा अनाथा तां अनाथां निराधारां गहने भयबरेचने विपिने शयानां सुप्तां यदि सिंह:शार्दूल: वा व्याघ्र: वा भक्षयेत् खादेत् तदा तर्हि का गतिः भविष्यति।२९२॥ . . सरलार्य :- स: व्यचारयत हहा! एतां निराधारां भयङ्करे विपिने सुप्तां यदि सिंह: वा व्याघ्रः वा भक्षयेत् तदा का गतिः भविष्यति।।२९२।। ગજરાતી:- પછીતે વિચારવા લાગ્યો કે, અરેરે નિરાધારપણે આવા ભયંકર જંગલમાં સુતેલી, એવી આ દમયંતીને કદાચ સિંહ અથવા વાઘ મારીને ખાઈ જશે, તો શું હાલ થશે?u૨૯૨ हिन्दी :- फिर वह विचार करने लगा कि अरेरे। इस भयंकर जंगल में निराधार सोयी हुई दमयंती को बाघ या सिंह मारकर खाजायेंगे तो क्या हाल होगा?॥२९॥ म मराठी :- नंतर तो विचार करू लागला कि अरेरे या भयंकर जंगलात एकटी झोपलेल्या दमयंतीला समजा सिंह किंवा वाथानी मारून खाल्ले तर तिचे काय हाल होतील?||२९|| English :- He then thought that it would be very some wild beast devours this forlorn Damyanti. preseagengruguageBuluseursandar 262 entrangemeARRussiaTRIBAISRO Page #287 -------------------------------------------------------------------------- ________________ ARTHARASHTRusareensuspa श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् enousewaresentzABASAHASANRAISE EPS अत: सूर्योद्रमं यावद्रक्षाभ्येतामहं प्रियाम्॥ प्रत्यूषेच व्रजत्वेषा, स्वैरमेकतराध्वना // 29 // अन्यश्च :- अत: सूर्योद्रमं यावत् एतां प्रियाम् अहं रक्षामिा प्रत्यूषे एकतराऽध्वना असौ स्वैरं व्रजतु // 29 // परणम् :- अत: अस्मात् कारणात् सूर्यस्य दिवाकरस्य उद्गम: उदय: सूर्योद्गम; तंसूर्योद्गमंसूर्योदयं यावत् एतां प्रियांवमयन्तीम् अहं रक्षामि। प्रत्यूषे प्रभाते एकतस्चासौ अध्या च एकतराध्या तेन एकतराध्वना उभयो: एकतरेण मार्गेण असौ दमयन्ती स्वैरं यथेच्छं व्रजतु गच्छतु // 293 // सरलार्थ :- अस्मात् कारणात् सूर्योदयं यावत् एतां प्रियां दमवन्तीम् अहं रक्षामि। प्रात:काले उभयोः एकतरेण मार्गेण असो दमयन्ती वधेच्छं गच्छतु / / 293 // :- ધાટે સૂર્યનો ઉદય થાય ત્યાં સુધી હું મારી આ પ્રિયાનું રક્ષણ કર્યું અને પછી પ્રભાતે ઈચ્છા મુજબ બેમાંથી એક માર્ગે લે તે ચાલી જાય.૨૯૩ हिन्दी :- इसलिये सूर्योदय होने तक मैं मेरी प्रिया का रक्षण करूं, और फिर सुबह वह अपनी इच्छा से दोनो में से किसी एक मार्ग पर चली जाएगी॥२९३|| मराठी:- वासाठी सर्वोदय होईपर्यंत मी माझ्या प्रियेचे रक्षण करीन, सकाळ झाल्यानंतर ती आपल्या इच्छेने दोन मार्गापैकी एका / मार्गाने जाईल. // 293|| . English - Then he decides that he will take care of his love till dawn and then he shall leave, leaving her to decide, which road of the two should be taken. Roadsupasanasaurseasesaparsanozrsadnousewar ' 263 gusappressasurseryavarsawarsansacswatest P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #288 -------------------------------------------------------------------------- ________________ BRRIANBRITBPSAIBABIBधीजयशेखरसूरिविरचितं श्रीनलमयन्तीचारिणम् ARABAD - नलोऽथ तैरेव पदैर्वलित: पतितार्थिवत् // लठन्तीं भुवि भैमी च, परिभाष्य व्यचिन्तयत् // 29 // अन्वय :- अथ नल: पतितार्थिवत् तैः एव पदैः वलित: भुवि लुठन्ती भैमी परिभाष्य व्यचिन्तयत् // 29 // विवरणम् :- अथ नलः: अस्य अस्ति इति अर्थी। पतितश्चासौ अर्थी च पतितार्थी पतितार्थिना तुल्यं पतितार्थिवत् पतितधनिकवद् तैः एव पदैः वलित:भुवि पृथ्व्यांलुठंन्तीं आलोटन्ती भीमस्य अपत्यं स्त्री भैमी तां भैमींदमयन्ती परिभाव्य विज्ञाय अचिन्तयत् व्यचारयत्॥२९॥ सरलार्थ :- अप नलः पतितपनीवत् तै: एव पदैः वलितः पृष्ट्याम् आलोटवन्ती दमयन्ती विज्ञाय व्यचारवत् / / 294|| ગુજરાતી:- પછી નલરાજા ખોવાઈ ગયેલા ધનવાળાની પેઠે તેજ પગલે ત્યાંથી પાછો વળ્યો, તથા જમીન પર સુતેલી દમયંતીને જોઈને વિચારવા લાગ્યો કે, 294 हिन्दी :- * फिर नलराजा पतित धनवान के समान उसी समय वापस लौटा तथा जमीन पर सोई हुइ दमयंती को देखकर विचार करने लगा कि,॥२९४॥ ELFALFASHEESELEYALALFVEYELFIES मराठी :- नंतर नलराजा पतित झालेल्या धनवानाप्रमाणे त्याच पायांनी मागे वळला आणि जमिनीवर लोळणान्या दमयंतीला पाह्न विचार करू लागला.॥२९४|| English - Then Nal with a heavy heart as though it is about to break out of sorrow retraced his steps back to where Damyanti was lying. Page #289 -------------------------------------------------------------------------- ________________ Ple ave श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Pvdo s एकवस्त्रा हहा भैमी, स्वपित्येकाकिनी वने। अहो नलस्य दाराणामसूर्यम्पश्यताद्भुता // 295 // अन्यय :- हहा एकवस्त्रा भैमी एकाकिनी वने स्वपिति। अहो! नलस्य दाराणाम् असूर्यम्पश्यताद्भुता वर्तते // 29 // जिविवरणम् :- हहा खेदे। एक वस्त्रं यस्याः सा एकतस्त्रा भीमस्य अपत्यं स्त्री भैमी दमयन्ती एकाकिनी वने स्वपिति। अहो | नलस्य दाराणां पत्नीनां सूर्यं न पश्यन्ति इति अंसूर्यपश्या: असूर्यम्पश्यानां भाव: असूर्यम्पश्यता अद्भुता आश्चर्यकारिणी वर्तते // // 29 // सरलार्य :- हहा ! एकवस्त्रा दमयन्ती एकाकिनी वने स्वपिति / अहो ! नलस्य पत्न्याः असूर्यम्पश्यता अद्भुता वर्तते // 295 / / ગુજરાતી :- અરે રે ફક્ત પહેરેલા એક જ વસ્ત્રવાળી આ દમયન્તી એકલી જંગલમાં સુતી છે, અહો! નલરાજાની રાણીનું આ मार्थ, सूर्यने पान५j (नुभो!) // 28 // हिन्दी :- * अरेरे! सिर्फ एक ही वस्त्र धारण की हुई यह दमयंती एकाकी वन में सोयी है। अहो! नलराजा की राणी का आश्चर्य सूरज को भी देखने नही है। / / 295|| मराठी :- अरेरे। फक्त एकच वस्त्र परिधान केलेली ही दमयंती एकटी जंगलात झोपलेली आहे, अहो। नलराजाच्या पत्नीचे सूर्याला न पाहाणें आश्चर्यकारक आहे. // 29 // A English - He wondered that this delicate Damyanti who is lying there alone with just a garment over her in this forest will even make the rising sun put his face down in shame. . हहा वनचरीवेयं, जज्ञे मत्कर्मदोषतः॥ जीवन् मृतस्तदत्राहं, हताश: करवाणि किम् // 296 // 3 अन्वय:- हहा मत्कर्मदोषत: वनचरी श्व इयं जज्ञे। तद् अत्र अहं जीवन्मृत: हताश: किं करवाणि // 296 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #290 -------------------------------------------------------------------------- ________________ ORGARRAHABArtersdese श्रीजयशेखरसूरिविरचितं श्रीनलषप्रयन्तीचरित्रम् MIRRORESTORAGNReventioeng जितु विवरणम् :: हहा | मम कर्माणि मत्कर्माणि मत्कर्मणां दोष: मत्कर्मदोषः तस्मात् मत्कर्मदोषत: वने धरति इति वनचरी जो सजाता इयं दमयन्ती। तद तेन कारणेन अत्र अस्याम् अटव्यां जीवन सन् अपि मृत: मृतवद् अस्मिाहता आशा यस्य सः हताश: निराश: किं करवाणि? किं करवै। मम कर्मणां दोषादेवश्यं दमयन्ती वनवरी इव संजाता। अत: अहंजीवन सत्रापि मृतोऽस्मिा / 296 // सरलार्थ :- हहा। मत्कर्मदोषत: इयं दमयन्ती वनचरी इव जज्ञे। तद् अत्र अहं मृतवद अस्मि परं निराश: अहं किं करवाणिा कि कर // 296 // ગુજરાતી:- અરેરે! મારા કર્મોના દૂષણથી આ બિચારી જંગલમાં રખડતાં પશુસરખી દશાને પ્રાપ્ત થઈ માટે હું તો અહીંછલી છતાં પણ મુઆ સરખો છું, અરે હતાશ થયેલો હું હવે શું કરું? ૨૯દા. हिन्दी:- अरेरे। मेरे कर्म के दोष से यह बेचारी को वन में भटकते हुए पशु के समान दशा प्राप्त हुई। और मैं तो यह जीवित होते हुए भी मृतक के समान हूँ, अरे। निराश हो गया हूँ, मै अब क्या करूं? // 296 / / मराठी :- अरेरे। माझ्या कर्माच्या दोषामुळे या बिचारीला जंगलात भटकणाऱ्या पशुसारखी दशा प्राप्त झाली आहे। त्यामुळे मी दोये जिवंत असूनसुप्दा मेल्यासारखा आहे, परंतु हताश झालेला मी आता काय करू? // 29 // English - Then Nal cursed himself for having done such an immeritable deed as to make this poor and tender Damyanti wonder about in the forest like beasts and also because he being an alive man is just like a dead man who cannot take care of his wife. And thought sadly with a sigh what is he supposed to do now. नाये सत्यप्यनाथेयं, निर्मदाप्युन्मदिष्णुवत् // भूमिसुप्तापि दृष्टयं, ही नलप्रलयाय न / / 297 // अन्वय:- मयि नाथे सति अपि इयम् अनाथा निर्मया अपि उन्मविष्णुवत् भूमिसुप्तापि दृष्टा इयं नलप्रलयाय न॥२९७॥. PreseducestususustaTORRORINAwariseree 266_D ARBARRRRRRRRORISSASURNAMEAPRISISANSAR Page #291 -------------------------------------------------------------------------- ________________ OMPHORRORISARREARRIANRASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRATABASANTARSeg 卐 विवरणम् :- नाथे पत्यौ सति अपि मयि, इयं न विद्यते नाथ: यस्याः सा अनाथा नाथरहिता / निर्गत: मदः यस्याः सा निर्मदा अपि卐 उन्मविष्णुः इव, भूमौ समा शयिता इयं दृष्टा अपि नलस्य प्रलयाय विनाशाय कथं न भवति / नलं किमर्थन विनाशयति।।२९७॥ सरलार्य :- मवि नाघे सति अपि इवं दमवती अनाथा, निर्मदा अपि उन्मदिष्णुवत् इवं भूमौ शविता हा अपि नलस्य विनाशाय कि न भवति / / 297|| ગુજરાતી:- હું નાથ છતાં પણ આ અનાથ સરખી થયેલી, મદરહિત છતાં પણ ઉન્મત્તની પેઠે (નિરાંતે) જમીન પર સૂતેલી મા દેખાય છે, છતાં પણ નવના વિનાશ માટે (નિમિત્ત) થતી નથી (અર્થાત આવા નિદર્યનલનો કેમ વિનાશ કરતી नधी?) // 28 // हिन्दी:- मैं नाथ होते हुए भी अनाथ जैसी हो कर, मदरहित होते हुए भी उन्मत्त जैसे जमीन पर सोयी हुई दिखाई दे रही है, फिर भी नल का विनाश क्यों करती नही? // 297|| मराठी:- मी नाप अस्न सुप्दा अनाथ झालेली ही दमयंती, मदरहित असून सुब्बा उन्मत्ता प्रमाणे जमिनीवर झोपलेली दिसत आहे, तरीपण नलाचा विनाश का करीत नाही? // 297|| English :- He says that, Damyanti will be taken as an orphan, even after having a husband. She seem to be lying on the ground with no feeling of vanity or arrogance but she seems to be insane and intoxicated with anger, but still does not finish him. इयमेकाकिनी त्यक्ता, मयारण्ये दुरात्मना। प्रबुध्दा प्राणितेनापि, त्यक्ष्यते स्पर्धयेव मे॥२९८॥ अन्वय :- दुरात्मना मया अरण्ये एकाकिनी त्यक्ता इयं प्रबुध्दा मे स्पर्धया इव प्राणितेन अपि त्यक्ष्यते // 298 // ॐ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #292 -------------------------------------------------------------------------- ________________ RETARIANESABoarn श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् dowendrease Boadseasesasex विवरणम् :- दुष्टः आत्मा यस्य सः दुरात्मा तेन दुरात्मना मया अरण्ये विपिने एकाकिनी त्यक्ता इयं दमयन्ती यदा प्रबुध्दा जागरिता भवेत् तदा मम स्पर्धया इव प्राणितेन जीवितेन अपि त्यक्ष्यते // 298 // सरलार्य :- दुरात्मना मया अरण्ये एकाकिनी त्यक्ता इयं दमयन्ती प्रबुप्दा चेत् मम स्पर्षया इव जीवितेन अपि त्वक्ष्यते // 298 // ગુજરાતી :- મેંદબંધિએ આ દમયન્તીને એકલી વનમાં તાજેલી છે, અને તેથી જ્યારે તે જાગશે, ત્યારે (ભાગમાં) મારી સ્પર્ધા કરતી હોય તેમ તે શરીરને પણ ત્યજશે. (અર્થાત તે અપઘાત કરી મરણ પામશે.)u૨૯૮ हिन्दी... मैं दर्बुद्धि से इस दमयंती को अकेली वन में छोडकर आया हूँ, जिस से वह जब जागेगी तब वह मानो मेरी स्पर्धा में शरीर का त्याग करेगी (याने आपघात से मर जायेगी।) // 298 // 'मराठी:- दुष्ट बुब्दी असलेल्या मी दमयन्तीला एकटीला अरण्यात सोडले आहे. जेव्हा ती जागी होईल तेव्हा तिला जण काय माझ्या स्पने प्राणसुदा सोडून जातील. ती प्राणत्याग करील. // 298 // English :- King Nal then says that it was his stupidity and evil-mindedness to have left Damyanti in the jungle, for which when she wakes up and understands his action which is done, might not be able to control herself and might commit a tragedous deed. %%%听听听听听听%%%%%%%% . तत: पतिव्रतामेतां, विप्रतार्य न यास्यते॥ दु:खं वापि सुखं वापि, सार्धमस्त्वनयैव मे // 29 // अन्वय :- तत: पतिव्रताम् एतां विप्रतार्य न यास्यते। दु:खं वापि सुखं वापि मे अनया सार्धम् एव अस्तु // 29 // विवरणम् :- तत तदनन्तरं पति: एव व्रतं यस्याः सा पतिव्रता तां पतिव्रतां सतीम् एतां दमयन्तीं विप्रतार्य विप्रलभ्य न यास्यते मयान गम्यते। दु:खं वापि सुखंवा अपि मे मम अनया दमयन्त्या साधंसह एव अस्तु // 29 // / सरलार्य :- तदनन्तरं पतिव्रताम् एतां दमयन्तीं विप्रलभ्य गन्तुं न युज्यते। दुःखं वापि सुखंवापि मम अनया सह एव अस्तु / / 299 / / Page #293 -------------------------------------------------------------------------- ________________ ORIGITARTSAPNRoRARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARANASINORTsBesBASANAPAN RPS છે. ગુજરાતી:- માટે આ પતિવ્રતા દમયંતીને છેતરીને મારે જવું લાયક નથી, દુ:ખ અથવા સુખ મારે તેણીની સાથે જ સહન કરવું વ્યાજબી છે. 29 हिन्दी :- इसलिये इस पतिव्रता दमयंती को छोड़कर जाना अच्छा नही, दु:ख अथवा सुख मुझे उस के साथ भोगना ही अच्छा है // 299|| मराठी:- म्हणून या पतिव्रतां दमयंतीला सोडून जाणे योग्य नाही, दुःख किंवा सुख मी तिच्यासोबतच सहन करणे योग्य आहे. // 299|| English :- So he thinks that, it is not proper to leave a chaste and a faithful wife as Damyanti. He adds that he should accompany her in happpiness and in sadness and this is the only appropriate thing to do. एक एवाथवारण्ये, व्यपायशतसङ्कले॥ स्वकर्मफलवज्जीवः, कृच्छाण्यनुभवाम्यहम्॥३००॥ अन्वय:- अथवा जीव: स्वकर्मफलवत् व्यपायशतसङ्कले अरण्ये अहम् एक. एव कृच्छ्राणि अनुभवामि // 30 // विवरणम :- अथवा जीव: स्वस्य कर्माणि स्वकर्माणि, स्वकर्मणां फलानि स्वकर्मफलानि स्वकर्मफलैः तुल्यं स्वकर्मफलवत् यथा जीव: कर्मफलानि एक: एव अनुभवति तथा विशेषेण अपाया: व्यपाया: व्यपायानांशतं व्यपायशतं, व्यपायशतेन सङ्कलं व्यपायशतसङ्कलं तस्मिन् व्यपायशतसङ्कले अनेकशतसङ्कटव्याते अरण्ये वने अहम् एकएव कृच्छ्राणि दुःखानि अनुभवामि // 30 // सरलार्य :- अथवा जीवः यथा स्वकर्मफलं एकः एव अनुभवति तथा अनेकशतसङ्कटव्यासे बने अहम् एक एव दुःखानि अनुभवामि // 300 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #294 -------------------------------------------------------------------------- ________________ * marwestersNRNATARRAधीशयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् eBANBARABANERABAR ગજરાતી :- અથવા જીવ જેમ એકલો જ પોતાના કર્મોનાં ફળ ભોગવે છે, તેમાં હું પણ એકલો જ સેંકડો વિનોથી ભરેલા આ aning:मोनेलो.॥3000 हिन्दी.. अथवाजीव जैसे अकेला ही अपने कर्मों के फल भोगता है, वैसे ही मैं अकेला ही सेंकडो विघ्नो से भरे इस जंगल में रहकर दुःखो को भोगूंगा||३००। मराठी:- जीव जसा एकटाच आपल्या कर्माचे फळ भोगतो त्याप्रमाणे अनेक संकटांनी व्यापलेल्या या वनात मी एकटाच दःख भोगीन. // 300 A English:- Just as a soul has to alone bear up all the fruits of his/her own deeds in the smae way Nal decides to stay in the jungle and bear up the many obstacles and woes and anxieties. असौ पुनर्ममावेशं दृष्ट्वा लिखितमश्चले। स्वजनावासमासाद्य, देवीव सुखमेधताम् // 301 // अन्वय:- असौ पुन: अञ्चले लिखितं मम आदेशं दृष्ट्वा स्वजनावासम् आसाध देवी इव सुखम् एधताम्॥ विवरणम् :- असौ दमयन्ती पुन: अचले लिखितं मम आदेशम् आज्ञां दृष्ट्वा अवलोक्य निरीक्ष्य स्वस्य जना: स्वजना: स्वजनानाम् आवास: स्वजनावास: तं स्वजनावासम् पितृगृहम् आसाध प्राप्य देवी इव सुखम् एषतां वर्धताम् // अनुभवतु।।३०१॥ पद सरलार्य :- असौ दमवन्ती पुन: अश्वले लिखितं मम आज्ञां निरीक्ष्य स्वजनावासं प्राप्य देवी इव सुखं वर्षताम् / / 301| પ ગુજરાતી :- અને આ દમયંતી તો તેના વચને છેડે લખેલી મારી આશાને જોઈને પોતાના પિયરે જઈને દેવીની પેઠે ભલે સુખ. लोग.॥30॥ हिन्दी:- और दमयंती अपने वस्त्र के पालव पर लिखी हुई मेरी आज्ञा को देखकर अपने मायके जाकर देवीसमान सुख का भोग करे मराठी:- पण ही दमयंती तिच्या पदरावर लिहिलेला माझा आदेश पाह्न, आपल्या माहेरी जाऊन देवीप्रमाणे सुख भोगो. // 301 // thamasantasangasles s uesdouses 270 udasRORABARISRORISRORISSASANAADAMISHRA - Page #295 -------------------------------------------------------------------------- ________________ ANON SHRISHISHESARIRASANSARSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SASARASHTRANSARASHTRAPATRA English - And Damyanti, when she wakes up and reads the message at the end of the garment, will collect her emotions and going to her parent's house, will live a life of a noble woman, in peace and gaiety, as per his order. एवमेतद्विनिश्चित्य, तत्र निर्वाह्य यामिनीम्॥ प्रबोधकाले वैदास्तिराधत्ते स्म नैषधिः // 302 // चः३०॥ अन्यय :- एवम् एतद् विनिश्चित्य तत्र यामिनी निर्वाय वैदा: प्रबोधकाले नैषधि: तिराधत्ते स्म॥३०२॥ विवरणम् :- एवम् इति एतद् विनिश्चित्य निर्णयं कृत्वा तत्र तस्याम् अटव्यां यामिनीं रात्रि निर्वाह्य यापयित्वा विदर्भाणाम् ईश्वरः वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी तस्याः वैदा: दमयन्त्याः प्रबोधस्य काल : प्रबोधकाल: तस्मिन् प्रबोधकाले जागरणसमये निषधस्य अपत्यं पुमान् नैषधि: नल: तिराधत्ते स्म अदृश्योऽभवत् // 302 // सरलार्य :- एवम् एतद विनिश्चित्य तस्याम् अटव्यां रात्रि निर्वाह्य दम्यन्त्याः जागरणसमये नल: अदृश्योऽभवत् // 302| ઉતર ગુજરાતી :- એવો વિચાર કરીને ત્યાં રાત્રિગાળીને, દમયંતીનો જાગવાનો સમય થતાં જ નલરાજા ત્યાંથી અદશ્ય થયો.૩૦ हिन्दी:- इसप्रकार उसने निश्चय किया तथा वहाँ रात बिताकर दमयंती के जागने का समय होते ही नलराजा वहाँ से अदृश्य हो गया प्र. मराठी:- असा निश्चय करून व तेथे रात्र घालवून दमयंतीची जागे होण्याची वेळ होताच नलराजा तेवून अश्व झाला. // 302 / / English - So having decided, he spent the night and at dawn when it was time for Damyanti to wake up, Nal disappeared from there. तत: कुकुमरागाया-मिव प्राच्यां प्रियागमे / / प्रभाप्रकाशवेलायां भैमी स्वप्ने व्यलोकयत् // 30 // अन्वय:- ततः प्रियागमे कुछमरागायाम् प्राच्यां इव प्रभाप्रकाशवेलायां भैमी स्वप्ने व्यलोकयत // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #296 -------------------------------------------------------------------------- ________________ HAPRASAnswersusarsanars श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASHASTRIPPERSTARNAGely पर विवरणम:- ततः तदनन्तरं प्रियस्य आगमः तस्मिन् प्रियागमे कुखमस्य राग: इव राग: यस्याः सा कुश्मरागा। तस्यां कुलमराणायां रक्तवर्णायाम् इव प्राच्या पूर्वस्यां दिशि प्रभायाः प्रकाश: प्रभाप्रकाश: प्रभाप्रकाशस्य वेला तस्यां प्रभाप्रकाशवेलायां अरुणोदये भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्वप्ने व्यलोकयत् अपश्यत् // 30 // सरलार्य :- तदनन्तरं प्रियागमे रक्तवर्णायाम् इव प्राच्याम् अरुणोदये दमयन्ती स्वप्ने अपश्यत् / / 30 / / ગુજરાતી:- અરુણોદય સમયે પૂર્વ દિશા જાણે (પોતાના) સ્વામીના આગમન સમયે કેસરના રંગવાળી બની. એ વખતે દમયંતીએ सनमा (नीयेruया भुम),॥30॥ हिन्दी:- अरूणोदय के समय पूर्व दिशा मानो अपने स्वामी के आगमन से केशर के रंगसमान हुी तब दमयंतीने स्वप्न में देखा, // 30 // मराठी:- आपल्या प्रियकराच्या आगमनाच्या वेळी पूर्व दिशा केशरच्या रंगाप्रमाणे लाल झाली असता अरुणोदयाच्या वेळी दमयंतीने एक स्वप्न पाहिले.।।३०३।। English:- Then Damyanti during the arrival of the sun at daybreak, when the horizon seemed like the colour of saffron, she had a dream. FASEASESH FFFFFFFFFFFFFFFFFEf . अहमारोहमुत्फुल्ले फलिते चूतपादपे॥ तत्फलान्यम्यहं भृङ्गी- गीतिप्रीतिवशंवदा // 30 // अन्वय:- अहम् उत्फुल्ले फलिते चूतपादपे आरोहम् / भृङ्गीगीतिप्रीतिवशंवदा तत्फलानि अहम् अधि॥३०॥ विवरणम् :- अहम् उत्फुल्ले विकसिते फलिते पादैः पिबति इति पादप: वृक्ष: चूतस्य आम्रस्य पादप: चूतपादपः, तस्मिन् आमपादये चूतपादपे आरोहम् / भृङ्ग्या: गीति: भृङ्गीगीतिः। भृङ्गीगीतौ प्रीतिः भृङ्गीगीतप्रीतिः / भृजीगीतिप्रीते: वशं वदति इति वशंवदा भृङ्गीगीतिप्रीतिवशंवदा तस्य फलानि तत्फलानि अहम् अभिखावामि॥३०॥ Page #297 -------------------------------------------------------------------------- ________________ GHARRORISAMRAPARASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTHABARORISTRATAPNA सारलार्थ :- अहं विकसिते आम्रवृक्षे आरोहम् / भृङ्गीगीतिप्रीते: वशा अहं तत्फलानि आम्रफतानि खादामि // 304 // ગુજરાતી:- જાણે હું પ્રતિત થઈને ફળદ્રુપ થયેલા આંબાના વૃક્ષ પર ચડી છું તથાભમરીઓનાગુંજરવાથી આનંદને વશ થઈ તરત मागोमा छु.॥30४॥ हिन्दी :- जैसे मैं प्रफुल्लित होकर फलों से लदे आम्र वृक्षपर चढी हूँ तथा भंवरो के मधुर गुंजन से आनंदित होकर तुरंत आम्रफलो का स्वाद लेती हूँ। ||304 // मराठी :- मी प्रफुल्लित होऊन फळांनी लदबदलेल्या आंबाच्या झाडावर चढली आहे. भुग्यांच्या मधुर गुंजनामुळे आनंदित व मोहित होऊन आंब्याचा स्वाद घेत आहे. // 304 / / English - She dreant that she with almost gaiety had climbed a tree with countless mangoes and enjoying the pleasant sound of wasps, started to taste the tempting mangoes, on a very fertile ground. उदमूलि च चूत:स, सहसा वनहस्तिना॥ ततोऽहमपतं भूम्यां, सुपळफलवत् क्षणात् // 3050 अन्यया:- सहसा वनास्सिना सथतः उपमूलि तत: अहं सुपरफलवत् क्षणात् भूम्याम् अपतम् // 30 // विवरणम:- सहसा अकस्मात् बनस्य इस्तीगण: वनहस्ती तेन वनहस्तिना वनगजेन सःचूत: आम्रवृक्षः उपमूलि उत्खासः / ततः तदनन्तरम् आईसष्ठ पार्क सपळं सुपक्कं च तद फलंच सुपक्कफलं सुपरफलेन तुल्यं सुपकफलवत् क्षणात भूम्याम आपतम् अपसय 4305 // पसरलार्य :- अकस्मार बजहस्तिमा सः आम्रवृक्षः उत्खातः / तदनन्तरम् अहं सुपछफलवत क्षणात् भग्वाम् अपतम् / यथा सुपवर फलं . क्षणमात्रादेव भूमो पतति तथा अहं इनहस्तिना आम्रवृक्षे उत्स्वाते क्षणात्भमा वपतम्।।३०५।। હિટ ગુજરાતી:- પરંતુ એકદમ કોઈ જંગલી હાથીએ (આવીને) આંબાના વાળને મૂળમાંથી ઉખેડી નાખ્યું અને તેથી અતિ પાકેલા ફળની પેઠે જાણવામાં હું તે પરથી જમીન પર પડી. ૩૦પા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #298 -------------------------------------------------------------------------- ________________ ARNEGISTRANBarendrseogarg श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RessagesertsRUSHTRANSAR Cr हिन्दी:- परंतु उसी समय कोई जंगली हाथी ने आकर उस आमके वृक्ष को जड सहित उखाड फेंका। जिस से पके हुए आम की तरह पलभर में मैं वक्षपर से जमीन पर गिर पडी // 305 // मराठी:- परंतु त्याच वेळी एक जंगली हत्ती तेथे आला व त्याने आंब्याच्या झाडाला मुळासकट उपट्न टाकले. त्यामुळे पिकलेल्या फळाप्रमाणे क्षणभरांत मी झाडावरून खाली पडले. // 30 // English :- But at that time a wild elephant arrived there and uprooted the mango tree and Damyanti fell off the tree like a over-riped mango, in no time. अथ जागरिता भैमी, पुरोऽनालोक्य नैषधिम॥ यूथभ्रष्टा कुरङ्गीव, दिश: पश्यन्त्यचिन्तयत् // 306 // अन्यय :- अथ भैमी जागरिता पुरः नैषधिम् अनालोक्य यूथभ्रष्टा कुरजीव विश: पश्यन्ती अचिन्तयत् // 30 // विवरणम:- अथ श्रीमस्य अपत्यं स्त्री भैमी दमयन्ती जागरिता प्रबुध्दा। पुरः अग्रत: निषधस्य अपत्यं नैषधिः तं नैवधि नलम् न आलोक्य अनालोक्य यूथात् समूहात भ्रष्टायूथभ्रष्टा कुखी इवमृगीव दिश: पश्यन्ती निरीक्षमाणाअचिन्तयतव्यचारयत // 30 // सरलार्य :- अथ दमवन्ती जागरिता पुरत: नलम् अनालोक्य वृधभ्रष्टा मृगीव दिश: पश्यन्ती व्यचारवत् / वदा दमवन्दी जागरिता अभवत्। तदा सा पुरः नलं न अपश्यत्। तेन सा धात् भ्रष्टा मृगी इव व्याकुला भूत्वा इतस्तत: दिशः अवलोक्य व्यचिन्तयत्।।३०६॥ ગુજરાતી - હવે નિદ્રામાંથી જાગેલી દમયંતી (પોતાની પાસે નલને ન જેવાથી ટોળામાંથી વિખૂટી પડેલી હરિણી પેઠે ચારે દિશાઓ તાતી વિચારવા લાગી કે, ૩૦દા हिन्दी :- तब निद्रासे जागी हुई दमयंतीने अपने पास नल को न पाकर झुंड मे से बिछडी हुई हरिणी के समान चारो दिशाओ की ओर देखते हुए सोचने लगी, // 306 // FREEEEEEEEEEEEEEEEEELESELF I Page #299 -------------------------------------------------------------------------- ________________ ARRESTERNATRAPadhreedev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MeaguelessessesedesesamsRIPAT मराठी:- नंतर झोपेतून उठलेली दमयंती आपल्या जवळ नल नसल्याचे पाहन कळपातून वेगळी झालेल्या हरिणीप्रमाणे व्याकुळ होऊन चारही दिशांकडे पाहून विचार करू लागली, // 306 / English :- Now when Damyanti woke up and not finding her husband next to her, kept wondering, which seemed like a deer who has strayed away from her flock, and is having a look in all directions. आ: पपाताऽत्यहितं मे, मम दैवमगात् धम्॥ यदलक्ष्मीमिवात्याक्षीत, प्राणेशोऽप्येवमत्र माम् // 307 // अन्वय :- आः। मे अति अहितं पपाता मम दैवं कृधम् अगाद। यद् प्राणेश: अपि माम् अत्र एवम् अलक्ष्मी श्व अत्याक्षीद // 307 // वरणम् :- आ: मेममनहितं अहितं अतिशयेन अहितम् अत्यहितं पपात आजगामा ममदैवं कृषक्रोधम् अगाव / अध्यदा यद . प्राणानामशःप्राणेश: अपिमाम् अत्र अस्याम् अटव्याम् एवम एकाकिनींनलक्मी:अलक्मी: तां अलक्मीमध्वजत्याशीव अत्यजत् तत्याज॥३०७॥ सरलार्य :- आः / मे अत्यहितम् आजगामा मम दैवं अकुप्यत्। वद प्राणेशः अपि माम् अस्मिन् वने अलक्ष्मीम् इव एकाकिनीम् अत्यजत् / / 307 // ગજરતી :- અરેરે !ાતિપાપ પ્રગટ થયું અને દેવ(પણ) મારા પર કોપાયમાન થયો છે જેથી મારા પ્રાણવા આ રીતે ERead MAIN. // 30 // अरेरे। मेरा अतिपाप प्रकट हुआ और देव का भी मेरे उपर कोप हुआ जिससे मेरे प्राणप्रियने भी इस तरह दरिद्रतासे मेरा त्याग किया // 307 // मराठी:- अरेरे। माझे महापाप ओढवले. देव माझ्यावर कोपले. कारण माझ्या प्राणप्रिय पतीने सुप्दा मला अलक्ष्मीप्रमाणे या अरण्यात एकटीलाच सोहन दिले. // 307|| SPEES5 हिन्दी : PP.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust . . Page #300 -------------------------------------------------------------------------- ________________ - - AMRPATRINANGIPRABASEARCीजयशेखरसूरिविरचितं श्रीतलवषयन्तीकरित्र BARREARRAHASRARRIANARAwant h English :- She wonders that her husband who she loved more than her own life has abandoned her in such a cruel way, signifies that she is a big sinner and even the Gods have shown a wrathful displeasure towards her. यदिवा यदि मर्यादां, मुश्वब्धिः कदाचन। भुश्चेवेत्कौमुदीमिंदुस्तदा मुछेत्रलोऽपि माम् // 308 // अन्यथ:- यदिवा यदि कदाचन अधि: मर्यादां मुञ्चेत् चेत् इन्दुः कौमुदीं मुभेत् तवा नल: अपि मां मुश्चेत् // 30 // C विवरणम् :- यदिवा अथवा यदि कदाचन अब्धि: आप: पीयन्ते यस्मिन् इति अग्भिः सागरः मर्यावां सीमां मुश्चेत् त्यजेत् चेत्, इन्दुः " चन्द्र: कौमुदी ज्योत्स्ना चन्द्रिकां मुश्चेत् त्यजेत् तदा नल: अपि मां मुञ्चेत् // 308 // सरलार्थ :- अथवा यदि कदाचन सागरः सीमां त्यजेत् चेत् चन्द्रः चन्द्रिका त्यजेत् तदा बलः अपि मां त्यजेत्॥ यथा सागरः मर्यादां न त्यजति / चन्द्रः चन्द्रिकां न विजहाति / तथा नल: अपि मां त्वक्तुं न शक्नोति // 308 / / જે ગુજરાતી:- અથવા જે મહાસાગર કદાચ મર્યાદા મૂકે અથવા ચંદ્રએ કદાચ ચાંદનીને છે, તો આ નલરાજ પણ મારો તાગ કરે. 13000 हिन्दी:- अथवा कदाचित् महासागर अपनी मर्यादा छोड देया चंद्र चांदनीको छोड़ दे तो नलराजा भी मेरा त्याग कर सके। // 308 // मराठी :- किंवा जर महासागर आपती मर्यादा सोहील. चन्द्र चांदणीचा त्याग करील तरच नलराजा सुब्दा माझा त्याग करील. ||308 // English :- Or just if an ocean can crose its limts, or just if the moon can forsaked its own light then same way Damyanti says that King Nal too can abandon and desert her. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗發 Page #301 -------------------------------------------------------------------------- ________________ PROPERTISRORISRRRISRORISEARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARDAROSAROMANTERASIYA नून मे मुखशौचार्य, पानीयानयनाय तत्॥ . मत्प्रेमप्रेरित इव, जगाम क्वापि नैषधिः॥३०९॥ अन्यय: नूनं मत्प्रेमप्रेरितः इव नैषधि: मे मुखशौचार्य तत् पानीयम् आननाय क्यापि जगाम // 309 // विवरणम् :- नूनं निश्चित मेमममुखस्यशौचं मुखशौचमा मुखशौचाय इवं मुखशौचार्थमयि प्रेममत्प्रेम। मत्प्रेम्णाप्रेरितःमतोमप्रेरितः इव तत् पानीयं जलं आननाय लातुं निषधस्य अपत्यं पुमान् नैषधि:नल: क्यापि कुत्रापि जगाम अगच्छत् // 30 // सरलार्य :- नूनं मविप्रेमप्रेरित: इव नल: मम मुखशुप्यर्थ जलं लातुं क्वाऽपि अगच्छत् / / 309 // ગુજરાતી :- મારું મુખ ધોવા માટે, મારા પ્રેમથી પ્રેરાઈને પાણી લાવવા નલરાજા ક્યાંક ગયા હોય એવું સંભવી શકે. 30 हिन्दी :- सचमुच मेरा मुख धोने के लिए, मेरे प्रेम से प्रेरित होकर जल लाने के लिये (नलराजा) कहीं गये हो, ऐसा लगता है // 309|| मराठी:- खरोखरच माझ्यावरील प्रेमाने प्रेरित होऊन नलराजा मला मुखशुदी करण्यासाठी पाणी आणून देण्याकरीता कोठेतरी गेला आहे. असे वाटते. // 709 / / English :- She then wonders if Nal out of overwhelming love for her has gone in search of water, to wash her face. POSEEEEEEEEEEE माह यद्वा विद्याधरी काचि-दायाताऽत्र कथश्चन॥ नलं स्मरमिवालोक्य, निन्ये रमयितुं ध्रुवम् // 310 // अन्वय:- यद्वा काचिद् विद्याधरी कथश्चन अत्र आयाता स्मरम् इव नलम् आलोक्य ध्रुवं रमयितुं निन्ये॥१०॥ विवरणम् :- यत् का अथवा काचिद् विधा:धरति इति विद्याधरः विद्याधरस्य स्त्री विद्याधरी कथञ्चन कथश्चित रीत्या अत्र अस्मिन वने आयाता आगता स्मरं कामदेवम् इव नलम् आलोक्य दृष्ट्वा ध्रुवं निश्चितं रमयितुं निन्ये अनयत् // 310 // PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak-Trust Page #302 -------------------------------------------------------------------------- ________________ OHOPNBRANPSARPRAVASANABAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् EngueRANSATTARAINBossesseDYA NEPS सरलार्थ :- अथवा काचिद विधापरी व्यावद रिमन विपिने आगता आसीत्। कामदेवम् इव नलं निरीक्ष्य पूर्व रमवितुम् अनयत् // 31 // * ગુજરાતી - અથવા કોઈક વિદ્યાધરી અહીં કોઈ પણ રીતે આવી ચડેલી લાગે છે, તથા કાળદેવસરબતે નલરાજાને જોઇને તેની સાથે) વિલાસ કરવા માટે તેને ઉપાડી ગઈ લાગે છે. 310 दी :- अथवा कोई विद्याधरी यहाँ पर किसी तरह आयी हो और कामदेव जैसे नलराजाको देखकर अपने साथ विलास करने के लिए ये उन्हें उठाकर ले गई हो, ऐसा लगता है।।३१०॥ किंवा कोणीतरी वियापरी येथे आली असेल, कामदेवासारख्या सुंदर नलराजाला पाहून त्याच्याबरोबर विलास करावा म्हणून त्यांना उचलून घेऊन गेली असावी. असे वाटते. // 310 / / DE English:- Ora Demi-goddess must have arrived here and seeing Nal (Who is like Cupid in all respects) must have lifted and taken him to have a jolly good and amorous time with him. मराठी: EE सेवभूस्तद्वनं तेऽमी, शाखिनस्ते शिलोच्ययाः॥ . स एकोनयनानन्दी, नलो नालोकयते पुनः॥३११॥ AGE अन्वय:- सैव भूः तद्वनं अमी ते शाखिन: ते शिलोच्चया: पुन: नयनान्दी स एक: नल: न आलोक्यते॥३१॥. विवरणम् :- सा एव भूः पृथ्वी अस्तिा तद् एव वनम् अस्तिा अमी ते शाखा: येषां सन्ति इति शाखिन:ते वृक्षाः। ते शिलानाम् उब्वयाः राशय: शिलोच्चया: शिलाराशय: पर्वता: सन्तिा किन्तु नयने आनन्दयति इत्येवंशील: नयनानन्दी स एक: नल:न आलोक्यते। न दृश्यते॥३१॥ सरलार्य :- सा एव पृथ्वी अस्ति। तद् एव वनम् अस्ति। अमी ते वृक्षाः सन्ति / ते एव पर्वता: सन्ति। किन्तु नवनान्दी सः एक: नलः न निरीक्ष्यते // 311 // P.PAr Gunatnasur Page #303 -------------------------------------------------------------------------- ________________ d ee ONSTIPARISHASURTAsususanam श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sensesaasusensusarSun છે ગુજરાતી:- તે જ આ ભૂચિ છે, તે જ આ વન છે, તે જ આ વૃક્ષો છે તથા તે જ આ પત્થરના ઢગલા પડ્યા છે પરંતુ અાંખોને આનંદ | ઉપજાવનાર તે એક નલરાજા જ (અહી) જોવામાં આવતા નથી.૩૧૧ नहिन्दी :- वही यह भूमि है, वही यह वन है, वही ये वृक्ष है तथा वही पत्थर के ढेर है परंतु आँखो को आनंद देनेवाले एक नलराजा ही यहाँ दिखाई नहीं दे रहे हैं।॥३११॥ अमराठी:- तीच ही भूमि आहे, तेच हे वन आहे, तेच हे वृक्ष आहेत. तेच पर्वत आहेत. परंतु डोळ्यांना आनंद देणारा केवळ एक म नलराजाच दोघे दिसत नाही. // 311|| English :- She then says that the ground, the forest and the clouds (made of stones) are all the same. But King Nal, whose presence gives pleasancy to the eyes, is not present here. MP595 क इत्यनल्पविकत्पौषव्याकुलालोकयदिश:॥ प्रियमप्रेक्ष्य च क्वाऽपि, स्वप्नार्थ पर्यभावयत् // 312 // अन्वय :- इति अनलपविकल्पौघव्याकुला दिश: आलोकयत् क्याऽपि प्रियम्अप्रेक्ष्य स्वप्नार्थ पर्यभावयत् // 12 // विवरणम् :- इति एवं नाल्पा: अनल्या: अनल्याश्च ते विकल्पाश्चअनल्पविकल्या: अनल्पविकल्पनाम् ओघ: समूहः अनल्पविकल्पौषः अनल्पविकल्पौधेन व्याकुला विहला अनल्पविकल्पौघव्याकुलासा दमयन्ती दिश: आलोकयत् परं क्वापि कुतः अपि प्रियं नलंन प्रेक्ष्य अप्रेक्ष्य स्वप्नस्य: स्वप्नार्थ: तं स्वप्नार्थ पर्यभावयत् व्यचारयत् // 312 // भारलार्य :- इति अनल्पविकल्पोपव्याकुला दमयन्ती दिशः निरक्षत क्वाऽपिच प्रिवं नलम् अनालोक्य स्वप्नार्थव्यचारवत्। इत्येवमनेकै: ___विकल्पैः व्याकुला दमयन्ती इतस्ततः दिश: अवलोक्य प्रियं नलं नाऽपश्यता तदा सा दृष्टस्य स्वप्नस्य अर्थ व्यचारयत्।।३१२॥ વિજાતી:- એવી રીતે અનેક પ્રકારના વિકલ્પોના સમૂહથી ગભરાયેલી દમયંતી બધી દિશાઓ તરફ જેવા લાગી, પરંતુ કયાંય પોતાના સ્વામીન ન જેવાથી તે અનનો અર્થવિચારવા લાગી, ૩૧૨ના Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #304 -------------------------------------------------------------------------- ________________ MONGRAHASRANAGANRS श्रीणयशेखरसूरिविरचितं श्रीनलषमयन्तीचरिश्रम् shasavagestorest हिन्दी :- इसप्रकार अनेक विकल्पो से व्याकुल होकर दमयंती चारों दिशाओं की ओर देखने लगी। फिर भी अपने स्वामी को न पाकर उस स्थान का विचार करने लगी॥३१२॥ मराठी:- याप्रमाणे अनेक विकल्पाच्या समूहामुळे याबरलेली दमयंती चारही दिशाकडे पाहू लागली. पण आपला स्वामी नलराजान दिसल्यामुळे ती त्या स्वप्नाच्या अर्थाचा विचार करू लागली. // 312|| English :- In this way Damyanti experienced fright with all such ambiguious doubts and kept looking around in all directions. But after a continuous vainful search she sat thinking about the meaning of her dream. पुत्रपुष्पफलैराख्यो, यश्चूत: स नलो नृपः॥ स राज्यसुखसंभोगो, यत्फलास्वादनं मम॥३१॥ अन्वय :- पत्रपुष्पफलैः आढय: य: चूत:स नलनृपः। यत् मम फलास्वादनं स: राज्यसुखसम्भोग: अस्ति // 31 // विवरणम् :- पत्राणि च पुष्पाणि च फलानि च पत्रपुष्पफलानि तैः पत्रपुष्पफलै: आढय: युक्त: य: चूत: आम्रवृक्ष: स: नलनृपः। यत् मम फलस्य आस्वावनं फलास्वावनं स: राज्यस्य सुखं राज्यसुखी राज्यसुखस्य सम्भोग: राज्यसुखसम्भोगः अस्ति // 343 // . सरलार्य :- पत्रपुष्पफले: युकः वः आम्रवृक्षः स नलनृपः अस्ति / यत् मम फलास्वादनं स: राज्यसुखसम्भोगः अस्ति / / 3 / / ગુજરાતી :-પત્રો, પુષ્પો તથા ફળોથી યુકત આપવૃક્ષ, તેનલરાજ અને તેના ફળોનો જ મેં સ્વાદ લીધો તે રાજ્યસુખનો ભોગવટો આગવો.ll૩૧૩ हिन्दी:- पत्तों, फुलों, तथा फलों से युक्त वह आम्रवृक्ष जैसेनलराजा है, और उन फलो काजोस्वाद मैन लियावह राजसुख का भोग समझो। // 31 // NEEEEEEEEEEEEEEEEEEEEEP Page #305 -------------------------------------------------------------------------- ________________ SmSHARASHTRATHIRANSKARAM श्रीजयशेखरसूरिविरचितं श्रीनालदमयन्तीचरित्रम् ISBosseDRAMRAPARINTRIPeng ने मराठी :- पाने, फुले, व फळांनी युक्त आम्रवृक्ष नलराजा आहे, आणि मी त्या फळांचा जो स्वाद येतला तो राज्यसुखाचा भोग आहे. // 31 // Sa English - She comes to a conclusion that the leaves, flowers and the fruits of the mango tree is King Nal in that form and the taste of fruits is the taste of the happiness found in the kingdom. वन्यगन्धगजेन्ण, यश्चासावुदमूल्यत॥ स एष नैषधेर्दैवा- द्राज्यविभ्रंशविप्लवः॥३१॥ अन्वय :- बन्यगन्धगजेन्द्रेण यश्च असौ उदमूल्यत / सः एष: दैवात् नैषधे: राज्यविभ्रंशविप्लव: // 31 // विवरणम्:- बने भव: वन्यः। गन्धगजानाम इन्द्रः गन्धगजेन्द्रः वन्यबाउसौ गन्धगजेन्द्र: च. तेन बन्यगन्धगजेन्द्रेणं बन्यमदोन्मत्तहस्तीन्द्रेण यच असौ आम्रवृक्षः उपमूल्यत उत्रवातः सः एषः दैवात भाग्यात निषधस्य अपत्यं पुत्रः नैषधि: नल: तस्य नैषधे: नलस्य राज्यात विभ्रंश: राज्यविभ्रंश: राज्यभ्रंशात विप्लव: राज्यभ्रंशविप्लव: अस्तिा॥३१॥ सरलार्य :- वन्दमदोन्मत्तहस्तीन्द्रेण वदच असो आम्रवृक्षः उत्रवातः स एष: भाग्यात् नलस्व राज्यविभ्रंशविप्लव: अस्ति। वन्यगजेन आम्रवृक्षस्वोन्मीलनं दुर्दैववशात् नलस्व राज्यभ्रंशनमिवाऽस्ति।।३१४॥ ગુજરાતી - જંગલી ઉન્મત્ત હાથીએ જે વૃક્ષને મૂળમાંથી ઉખેડી નાખું, તે દેવયોગે આગલરાજનો રાજ્યથી જ થવાનો ઉપદ્રવ पी. // 14 // हिन्दी :- जंगली हाथीने जैसे वह वृक्ष जड सहित उखाड दिया वह देवयोग से नलराजा का राज्य से भ्रष्ट होने का संकेत है // 314 // मराठी :- जंगली हत्तीने तो वृक्ष मुळासकट उपट्न टाकला. तो देवयोगाने नलराजाचे राज्य भ्रष्ट होण्याचा संकेत आहे. // 17 // English: The wild and fanatic elephant who had uprooted the tree meant the downfall of Nal. Means he had lost the kingdom to his brother Kubar. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Truse Page #306 -------------------------------------------------------------------------- ________________ REPARHAIRSINHereutzerse श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् dodaseedseasestassessNEYA न Prerana अब यत्पसिला प्रसूता सवियोग: विखारभूत् // __ स्थप्नेनानन जाने ई, कुर्लभं प्रियदर्शनम् // 31 // ... अन्धय:- अहं यत् धूतात् पतितास नियाद वियोग: अभूता अनेन स्वप्नेन आई जाने प्रियदर्शन पुलमा अस्ति॥३१५॥ विवरणम :- आई यत् यस्माद धूताव आमवृक्षात् पतिता तत् तेन प्रियाव नलात वियोग: अभूत अभवत अनेन स्वप्नेन अहं जाने प्रियस्य दर्शनं प्रियदर्शनं युःखेन लभ्यते इति दुर्लभम् अस्ति // 31 // सरलार्य :- अहं वत् आम्रवृक्षात् पतिता तेन प्रियात वियोग: अभवत्। अनेन स्वप्नेन अहं जानामि प्रियदर्शन दुर्लभम् अस्ति।।३१७|| ગુજરાતી - વળી હું જે વૃક્ષથી પડી, તે સ્વામીથી શ્વારો વિયોગો , આ સ્વપ્નથી હું એક અનુમાન કરું છું કે, હવે ધારા | सामील छे.॥३१॥ . हिन्दी:-' और जो आमवेम से.मैं नीचे गिरी वह स्वामी से मेरा वियोग था। इस स्वप्न से मै ऐसा अनुमान करती हैं, कि अब मेरे स्वामी का दर्शन हो दम है॥३१५॥ मराठी:-आणि मी आम्रवृक्षामनाली पहली, तो माथा स्वामींचा वियोग आहे. या स्वप्नावरून मला असे वाटते की, आता माझ्या स्वामीचे दर्शन दुर्लभ आहे. // 31 // English: She then says her all theant, her seperation from her husband, and the dream meant, that it would be difficult to dequire and audience with her husband again. PERMERIEEEE DAR ... ततो रोदितुमारल्या, भुक्तकण्ठं विवर्भजा। स्त्रीणां प्रकृतिभीरूलां, भवेद्बयं किमापदि // 316 // अन्यथ:- ततः विष्र्धजा मुक्तकण्ठं रोवितुम् आरब्धा / प्रकृतिमीरूणां स्त्रीणां आपदि धैर्य भवेत् किम // 31 // विवरणम् :- ततः तदनन्तरं विदर्भमादमयन्ती मुक्त: कन्ठः यस्मिन् कर्मणि यथा स्थात् तवामुक्तकण्ठ रोवितम् आरब्धा / प्रकृत्या םפםפםפםפםפם Page #307 -------------------------------------------------------------------------- ________________ HEARNATAsiasasesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )NepawadiseasesaARISITY Edit भीर प्रकृतिक्षीरवः तासां प्रकृतिकोकणा स्त्रीणां आषधि व धीरता भवेव कि? // 316 // सरलार्य :- तदनन्तरं दमयन्ती मुक्तकण्ठं रोदितुम् आरब्या प्रकृतिभीरूणां स्त्रीणां आपदि पेय भवेत् किम् // 316 // ગુજરાતી:- પછી તે દશાંતી એકદમ પોકાર કરીને રડવા લાગી, કેમ કે સ્વભાવથી જ બીકણ એવી રસીઓને સંકટ સબવે કેટલીક धी२०४२? // 16 // हिन्दी:- फिर दमयंती जोर से रोने लगी, क्योंकि स्वभाव से भीरु ऐसी स्त्रीयों को संकटसमय में कहां तक धीरज रहे?॥३१६॥ मराठी:- नंतर दमयंती जोराने रह लागली कारण हळव्या स्वभावाच्या स्त्रियांना संकटाच्या वेळी पर्व कसे असणार। // 31 // English :-Then Damyanti couldn't control her emotions and burst out crying, for how long can a soft-hearted woman have patience and keep her composure during a calamity and when is left in a lurch. हहा नाथ त्वया कि, त्यक्ता किं भारकृत्तव।। स्वनिर्भोक: कदापि ख्यात, सिम्मु ध्याशष्य योगिनः॥३१७॥ अन्धय :- हा नाथा त्वया अहं किम् त्यक्ता? किं आई लाक्ष मारकृत् / योगिनः स्वनिर्मोक: कयापि भाराय स्थात् किमु // 317 // विवरणम् :- हा खेदोहेनाथ। त्वया अहं किं त्यक्ता शुलता किं आईतवाधारं करोति शतिधारकृत् अभवम् / भोगः अस्य अस्ति इतिभोगी, तस्य भोगिनः सर्पस्थ स्वस्य नियोक: स्वनियोंक: किशुकषाविभाराव स्यात् // 317 // सरलार्य :- हहा नाथा त्ववा अहं किं त्यक्ता? किं तव भारत अवतम्। सर्पस्व कदापि स्वनिमांक: किमु भाराव स्वात्। वथा सर्पस्वतः निर्माक: धाराव न भवति। तथा पत्युः पतितताभार्या भाराव न भवति। अत: त्वं मां किममुञ्चः / / 317 // ગરાતી:- અરે સ્વામી આપે મારો શા માટે ત્યાગ કયો? શું હું આપને ભારે પડી હતી? શું સર્પને કોઇ પણ દિવસે કાંચળી ભાર કરનારી થામ છો? 3171 P.P.AC. Gunratnasuri M:S. Jun Gun Aaradhak Trust Page #308 -------------------------------------------------------------------------- ________________ NintenderSHAVश्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीचरित्रम् MARRESTERRANARASHTRASAIRAGeles हिन्दी:- अरे स्वामी ! आपने मेरा त्याग क्यों किया? क्या मैं आप के लिए भारी थी? क्या सर्प को अपनी काचली भी कहीं भारी - पडती है? // 317 // मराठी:- अरे स्वामी। तुम्ही माझा त्याग का केला? काय मी तुम्हाला जडझाली होती? कधी साला आपली कात भारी होते कावा // 17 // English - Then as she was weeping she asked her husband the reason for deserting her, was she a burden to him or does a snake ever feel that its slough is a burden to it? दीनाहं प्रार्थये युष्मान्, हंहो काननदेवताः॥ सध: प्रसघ भर्ता मे, दर्श्यतां तत्पथोऽथवा // 318 // अन्वय:- हहो काननषेवताः। अहं दीना युष्मान् प्रार्थये / मे प्रसघ सध: मे भर्ता वर्श्यतां अथवा तत्पथ: वर्क्ष्यताम् // 318 // जन विवरणम्:- होहम्भो। काननस्य देवता: काननदेवता: अहं दीना दु:खितायुष्मान प्रार्थये विज्ञापये। मे मयि प्रसधर्माय प्रसन्ना भूत्वा . सद्यः शीघ्रं झटिति मम भर्ता पति: वय॑ताम् अथवा तस्य नलस्य पन्थाः मार्गः तत्पथ: पीताम् // 318 // सरलार्य :- हम्भो वनदेवताः / अहं दीना युष्मान् प्रार्थये। मवि प्रसन्ना: भूत्वा सत्वरं पति: दर्यताम् अथवा नलस्य मार्ग: दर्यताम् // 3 VT ગજરાતી:- વનદેવીઓlહુદીન થઈને આપને પ્રાર્થના કરું છું કે, મારા પર કૃપા કરીને, તુરત મારા સ્વામીને દેખાડો અથવા મને તેમનો માર્ગ દેખાડોTi૩૧૮ हिन्दी:- हेवनदेवियों। मैं दीन होकर आपसे प्रार्थना करती हूँ कि मुझपर कृपा करके तुरंत मेरे स्वामी के दर्शन कराओ, अथवा मुझे उनका मार्ग दिखाओ। // 318 // मराठी:- हे वनदेवींनो। मी दीन होऊन तुमची प्रार्थना करते की माझ्यावर कृपा करून मला माझ्या स्वामीचे दर्शन या किंवा मला . त्यांचा मार्ग दाखवा. // 18 // NEEEEEEEEEEEEEEEEEEEEEEEEEEET Page #309 -------------------------------------------------------------------------- ________________ ISISTANTRASTROPRABORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAPNARABANARTNERSeeg - English - Then Damyanti appealing to the Goddesses of the forest asked them to see her forlorn plight and asks them to help her meet her husband or atleast show her the way he has taken. पक्कवालुबवत् पृथ्वि, स्फुट त्वत्कोटरे, यथा॥ प्रविश्य प्राप्य पातालं, येन प्राप्नोमि निर्वृतिम् // 319 // अन्वय :- पृथ्वि? पक्कवालुङ्गवत् स्फुट / यथा त्वत्कोटरे प्रविश्य पातालं प्राप्य येन निवृत्तिं प्राप्नोमि // 319 // विवरणम् :- रेपृथ्वि भूमे। पक्वश्चासौ वालश्च पववालुङ्गः / पक्कवालुङ्गेन तुल्यं पक्कवालक्षवत् स्फुट / यथा तव कोटरं उवरम् त्वत्कोटरं तस्मिन् त्वत्कोटरे तवोदरे प्रविश्य पातालं प्राप्य येन निर्वृतिं सुखं प्राप्नोमि॥३१९॥ सरलार्थ :- रे भूमे / पक्कवालुवत् स्फुट। यथा त्वत्कोटरे प्रविश्व पातालं प्राप्य निर्वृतिं प्राप्नोमि // 319|| ગજરાતી - અરે પથ્થીત પાકેલાં ચીભડાંની પેઠે ફાટી જા કે જેથી તારી કોતરમાં પ્રવેશી પાતાળમાં જ હું શાંતિ પામું.i૩૧૯ हिन्दी.. अरे पथ्वी त पके हए खरबुज के समान फट जा जिस से मै तुझ में प्रवेश कर के पाताल मे जा कर शांति प्राप्त कर // 319 // मराठी:- हे पृथ्वी / त् पिकलेल्या वाळकाप्रमाणे फुट्न जा? जेणे करून मी तुझ्या उदरात प्रवेश करून पातळात जाऊन शांति मिळवू शकेन. // 319|| English - Then Damyanti pleads to the earth to burst open as an over-riped musk-melon, so that she can enter it and stay in peace and harmony in the under world. एवं च विलपन्ती सा, बाष्पौधैः पतयालुभिः॥ कुल्याभ्यामिव दृष्टिभ्यां, सिञ्चतिस्म वनदुमान् // 320 // अन्वय :- एवं च विलपन्ती सा कुल्याभ्याम् इव दृष्टिभ्यां पतयालुभि: बाष्पौधैः वनदुमान् सिञ्चति स्म॥३२०॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #310 -------------------------------------------------------------------------- ________________ ANGRestauseogresenge Rate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANRAISARTANTRATHISRRIAL - विवरणम् :- एवम् इति च विलपन्ती विलापं कुर्वती सादमयन्तीकुल्याभ्याम् इव कृत्रिमसरिद्भ्याम् इव दृष्टिभ्यां नेत्राभ्यां पतयालुभिः बाप्पाणाम् अश्रूणाम् ओषा: समूहाः यायोधाः तै: बाष्पौषै: वनस्य गुमा: वृक्षाः वनदुमा: तान बनतुमान सिथति स्म असिथित् // 320 // सरलार्य :- इति विलपन्ती सा दावन्ती कुल्याभ्याम् इव नेत्राभ्यां पतयालुभि: बाप्पोप: वनवृक्षान् असिबत् / / 320 // ગુજરાતી :- એવી રીતે વિલાપ કરતી, દમયંતી નહેર સમાન પોતાની) બન્ને આંખોમાંથી પડતા આંસુઓના સહથી વનાનાં વૃક્ષોને સિંચવા લાગી. 320 हिन्दी :- इसप्रकार विलाप करती हुई दमयंती नहर समान अपनी दोनों आँखो से बहते आंसुओं से वृक्षो को सिंचने लगी। // 320 // मराठी :- असा विलाप करणान्या दमयन्तीने पाटातून पडणाऱ्या पाण्याप्रमाणे डोळ्यातून वाहाणाऱ्या अश्रृंनी वनातील वृक्षांना सिंचन केले. // 32 // English :- In this way Damyanti began to bring out her emotions and lamentation in the from of tears. And began to water the inves around with her overflowing emotions. 明明听听听听听听听听听听明明明明明 जलं विना म कुत्रापि, प्रज्ज्वलद्विरहानला॥ निर्वृति प्राप सा तसे, शफरीव शिलातले // 329 // अन्वय:- थथा तो शिलातले शफरी निर्वृतिं न शाप तथा नलं विना प्रज्ज्वलबिरहानला सा कुत्रापि निवृतिं न प्राप॥३२॥ विवरण :- यथा तसे शिलावा: तलं शिलातलं तस्मिन् शिलातले शफरी मत्स्यी निवृतिं सुखं न प्राप्नोति तथा नलं विना विरह: अनल:श्व विरहानल: प्रज्ज्वलन् विरहानल: यस्था: सा प्रज्ज्वलव विरहानला सावमयन्तीकुत्रापि सुखेन प्राप॥३२॥ - सरलार्य :- यथा तसे शिलातले मत्स्वः सुखं न प्राप्नोति तथा नलं विना विरहानतेन प्रज्ज्वलन्ती प्रज्ज्वलदविरहानला सा दमयन्ती कुत्रापि सुखं न प्राप / / 321 // Page #311 -------------------------------------------------------------------------- ________________ OMSRANAMATPATRANBABA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARABINDRAPARANASANATA ગુજરાતી :- જેમ (સર્વના તાપથી) તપેલી શિલા પર માછલી સુખાન પામે, તેમનલ વિના દમયંતી વિરહપી આરિણી થત માં પણ સુખ પામી નહીં. 321il. हिन्दी :- जैसे सूर्यकिरणों द्वारा तपी हुई शिला पर मछली तडपती है वैसे नल के बिना दमयंती विरहरूपी अग्नि मे जलती हुई कहीं भी सुख प्राप्त न कर सकी // 321 // मराठी:- उन्हाने तापलेल्या दगडावर मासे जसे सुख मिळवत नाहीत, तडफडतात, त्याप्रमाणे नलराजाच्या विरहानाने जळणारी दमयन्ती नलावादन कोठेही सुख मिळवत नव्हती. // 321 // English :- Just as a fish fulminates and writhes for life on a rock when the hot rays of the sun has heated it, in the same way Damyanti's wandering in the forest, was like a tunnel of fire where she was forced to go through in search of her beloved but to no avail. भाव्यत्येवमारण्यानि, दृष्ट्रावर्णान् पटाश्चले। प्रियप्राप्त्येव सा प्रीता * ऽवाचयद्विकचेक्षणा // 322 // अन्यथ:- एवम् अरण्याने शाम्यन्ती पटाचले वर्णान् दृष्ट्या विकचेक्षणा सा प्रियप्राप्त्या इव प्रीता अवाचयत् // 32 // विवरण:- एवम् इति अरण्यानिवनानिमाम्यन्ती विचरन्ती सती पटस्य वस्त्रस्य अशल: पटाचल: तस्मिन् पटाचलेवान शब्दान पृश्या अवलोक्य प्रियस्यनलस्य प्राप्तिः प्रियप्राप्तिः, तथा प्रियप्राप्त्या इव प्रीताआनन्दिता विकचे विकसितेईसणेवस्थाः सा विकणा , विकसितनाशना अधाशयत वाचयामास||३२२॥ सरतार्थ :- एवं वनानि विचरन्ती सती बस्त्राशले शब्दान निरीक्षव प्रिवस्व प्राप्त्या इव आनन्दिता सा दमवन्ती विकस्वरनवना अवाचवत् પ કે ગુજરાતી :- આવી રીતે વીઘાં વિચરણ કરહી દશક્તીએ પોતાની સાડીના આંચલ પર લખેલા આશરો જેવા અને પતિની પ્રાપ્તિના અાનંદને પ્રાપ્ત કરીને આખો મોટી કરી તેં એ અક્ષરો વાંચવા લાગી. 322 骗骗骗骗骗骗骗骗骗明明明明明明明城 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #312 -------------------------------------------------------------------------- ________________ MANOversaatrapoduissorseeश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् smsesBaggBii हिन्दी:- इस प्रकार जंगल में भटकती दमयंतीने खुद के वस्त्र के आंचल पर लिखे हुऐ अक्षरो को देखकर जैसे अपने पति का मिलाप ' नही हुआ हो वैसे आनंदित हो कर आँखे बडी कर के पढ़ने लगी॥३२२॥ मराठी:- याप्रमाणे वनात भटकत असतांना दमयंती स्वत:च्या वस्त्राच्या पदरावर लिहिलेली अक्षरे पाहन जसे जण आपल्या पतीची प्राप्ती झाल्याप्रमाणे आनंदित होऊन डोळे मोठे करून ती अक्षरे वाच लागली. // 322 / / English - Then as she was wandering about, she happened to see the message written on her garment. She was so overjoyed, as though she was having a meeting with her beloved and she read it with atmost concentration and with big eyes. अन्वय :- सा अचिन्तयत्-प्रिय: मां मुक्त्वा देहेन एव अगमत् किन्तु आदेशव्यपदेशेन मन: मदभ्यणे अमुचत् // 323 // विवरणम् :- सा दमयन्ती अचिन्तयत् व्यचारयत् / प्रिय: नल: मां मुक्त्वा त्यक्त्वा देहेन शरीरेण एव अगमत् अगच्छत् / किन्तु आदेशस्य व्यपदेश: व्याज: आदेशव्यपदेश: तेन आदेशव्यपदेशेन मन: हृदयं मम अभ्यर्ण मदभ्यणे तस्मिन् मवभ्यणे मत्समीपे अमुञ्चत् मुमोच // 323 // सरलार्य :- सा दमयन्ती व्यचारवत् - प्रिय: मां त्यक्त्वा शरीरेण एव अगच्छत्। किन्तु आदेशव्याजेन मन: मम समीपे अमुञ्चत् / / 323 / / ગુજરાતી:- પછી તે વિચારવા લાગી કે, મારા સ્વામી મને છોડીને ફકત શરીરથી જ દૂર થયા છે, આ લખેલી આશા પરથી લાગે છે કે તેમણે પોતાનું હદય તો મારી પાસે જ મૂક્યું છે..૩૨૩ Page #313 -------------------------------------------------------------------------- ________________ OMGaesesamasteeursday श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Napersdesesepsashursdese हिन्दी :.. फिर वह विचार करने लगी कि मेरे स्वामी मुझे छोडकर केवल शरीर मात्र से दूर गये हैं, वैसे लिखी हुई आज्ञा के बहाने . उन्होंने अपना हृदय तो मेरे पास ही रखा है ||323|| मराठी:- नंतर ती विचार करू लागली की, माझे पती मला सोड्न फक्त शरीरानेच दर गेले आहे, पण आज्ञेच्या मिषाने त्यांनी त्यांचे मन माझ्याजवळच सोडले आहे. // 323|| English - Then she thinks that her beloved has only left her bodily but through the message it signifies that his heart is still here with her. गुवदिशमिवालयं, पत्यादेशमिमं मम॥ यथोक्तं विदधानाया, नेह लोकेऽस्ति दूषणम् // 324 // अन्यय :- गुवदिशम् इव अलङ्यम् / इमं पत्यादेशम् यथोक्तं विदधानाया: मम इह लोके दूषणं नास्ति // 32 // विवरणम् :- गुरो: आदेश: आज्ञा गुवदिश: तंगुवदिशम् इवनलयः अलङ्घ्यः तम् अलङ्ध्यं पत्यु:आदेश: पत्यादेश: तंपत्यादेशम् / उक्तम् अनतिक्रम्य यथोक्तम् उक्तानुसारेण विदधानायाः कुर्वत्याः आचरन्त्या: मम इह अस्मिन् लोके जगति दूषणं नास्ति॥३२४॥ सरलार्थ :- गुर्वादेशम् इव अलङ्प्यम् इमं पत्यादेशम् उक्ताऽनुसारेण कुर्वत्याः मम इह लोके दृक्षणं नास्ति // 324|| ગુજરાતી :- ગુરૂમહારાજની આજ્ઞાની જેમ નહીં ઉથાપવા જેવી આ મારા સ્વામીની આજ્ઞાને પાળવાથી મને આ લોકમાં પણ हो५लामानोनधी.॥२४॥ हिन्दी .. गरूमहाराज की आज्ञा के समान मेरे स्वामी की आज्ञा को पालने से मुझे इस लोक में भी दोष नही लगेगा // 324 // मराठी:- गुरुच्या आज्ञेप्रमाणे माझ्या पतीचा आदेश मला अलंप्य आहे. म्हणून त्यांच्या सांगण्याप्रमाणे त्या आदेशाचे पालन करणान्या मला या जगात काहीच दोष नाही. // 324 / / FRIEFFFFFFFEESENEFFFFFF Roasdiseasesawarsansustagranevaravsanse '289 evasaesraesusawarsansusawarseasusawsarees P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #314 -------------------------------------------------------------------------- ________________ - Himanseraderedabeleaseenes(क्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् asangranevageserevalesantar English :- Just as one has to give an ear to the commands of a priest, in the same way Damyanti decides to listen to her love's command as it is not a disgrace nor a difility in the world to cherish and nurture her husband's wishes. . तथापि पैतृकं वेश्म, नि:शंका भर्तुराज्ञया। _स्त्रीणां परिभवायैव, श्वाशुरंतु पतिं विना // 325 // अन्वय :- तद्भर्तुः आज्ञया नि:शङ्का पैतृकं वेश्म यामि / पतिं विना श्वाशुरंतु स्त्रीणां परिभवाय एव भवति // 325 // विवरणम् :- तद् तस्मात् भर्तुः पत्यु: आज्ञया आदेशेन निर्गता शङ्का यस्याः सा निःशङ्का शङ्कारहिता अहं पितुः आगतं पैतृकं वेश्म गृह यामि गच्छामि। पितृगृहं यामि। यत: पतिं भर्तारं विना श्वशुरस्य इदं श्वाशुरं गृहं स्त्रीणां परिभवाय एव भवति // 32 // सरलार्थ :- तस्मात् पत्युः आज्ञया निशङ्का अहं पैतृक गृहं गच्छामि / पतिं विना श्वाशुरं गृहं स्त्रीणां परिभवाय एव भवति। पतिं विना श्वशुरगृहे निवासः पराभवाय एव भवति।।३२५|| ગુજરાતી :- માટે હવે આ મારા સ્વામીની આજ્ઞાથી નિ:શંકપણે હું પિતાને ઘરે જાઉં, કેમ કે ભર્તાર વિનાનું સાસરું સ્ત્રીઓને દુ:ખદાયક જ નિવડે છે 325 हिन्दी:- इसलिये अब मैं मेरे स्वामी की आज्ञा से बिना किसी शंका से पिता के घर जाती हैं; क्यों कि पति के बिना उसका ससुराल स्त्री के लिये दु:खदायी है // 325 // मराठी:- यासाठी आता मी माझ्या पतीच्या आज्ञेप्रमाणे नि:संकोचपणे माझ्या वडिलांच्या घरी जाईन, कारण पतीशिवाय सासरघर स्त्रीसाठी दुःखदायक आहे. // 325|| English :- So, she decides to accept her beloved's command and without any doubt and dauntlessly proceeds towards her father's house because the father-in-law's house without a husband will seem very painful and a troublesome one. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #315 -------------------------------------------------------------------------- ________________ and TRANARISANAMSANRARASHTRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SReserestoresentsBRARAN इति निचित्य वैदर्भी, दक्षिणस्यां वटदुमात् / / नलाक्षराणि नलवन्मन्यमाना चचाल सा॥३२६॥ अन्वय:- इति निश्चित्य नलाक्षराणि नलवत् मन्यमाना सा वैदर्भी वटदुमात् दक्षिणस्यां चचाल // 326 // विवरणम् :- इति एवं निश्चित्य निर्णयं कृत्वा नलस्य अक्षराणि शब्दा: नलाक्षराणिनलेन तुल्यं नलवत् मन्यमाना सा विदर्भाणामीश्वरः वैदर्भः वैदर्भस्य अपत्यं स्त्री वैदर्भी दमयन्तीवट एव तुम: बटमः तस्मात् वद्वमात् वटवृक्षात् दक्षिणस्यां विशायां चचाल अचलत् अचालीत् / अर्थात् विदर्भान् चचाला।३२६॥ सरलार्थ :- एवं निर्णयं कृत्वा दमयन्ती नलाक्षराणि नलवत् मन्यमाना वटवृक्षात् दक्षिणस्यां दिशावाम अचलत् / / अर्थात् विर्भान प्रत्यचलत्।।३२६॥ ગજરાતી :- એમ નિશ્ચય કરીને દમયંતી, નલરાજના અક્ષરોને નલરાજાની જેમ માનતી, વડના વૃક્ષથી જમણી તરફની દિશામાં याबाबी . // 326 // हिन्दी:- ऐसा निश्चय कर के वह दमयंती, नलराजा के अक्षरों को नलराजा के समान मानकर, वटवृक्ष की दक्षिण दिशा की ओर चलने लगी।३२६॥ मराठी: असा निश्चय करून ती दमयंती नलराजाच्या अक्षरांना नलराजा प्रमाणे समजून वटवृक्षाच्या दक्षिण बाजूने विदर्भ देशाकडे चालू लागली. // 326 // English :- So having decided and taking Nal's words as Nal himself saying it, she turned towards the right of the oak tree and walks along the path to her father's kingdom PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #316 -------------------------------------------------------------------------- ________________ .... wer murar - - -- Angoorwwseware श्रीजग्रशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MandassagessagavantasvssiAPATI RasESSES क्षुधाकशला: शार्दूला:, दृषदोऽपि जिघत्सवः / / . . नांतिकेऽप्यभवंस्तस्याः, कृशानोरिव भीरवः // 327 // अन्वय:- कृशानो: इव भीरव: क्षुधाकशला: दृषदः अपि जिघत्सव: शार्दूला: कृशानो: इव तस्या: अन्तिके अपि नाभवन् / विवरणम् :- कृशानुः हुताशन: तस्मात् कृशानो: अने:इव भीरख: यथा भीरव: अग्नेः समीपमप्यागन्तुं न शवनुवन्ति तथा क्षधया कशला: भीषणा: क्षुधाकशलाः, दृषदःप्रस्तरान् अपि अत्तुम् इच्छव: जिघत्सव:शार्दूला: सिंहा: तस्याः दमयन्त्या अन्तिके समीपे अपिन अभवन् // 327 // सरलार्थ :- अोः इव भीरवः क्षुपया भयङ्कराः प्रस्तरानुपलानपि खादितुमिच्छवः सिंहा: अ :इव तस्याः दमयन्त्याः भयेन तस्याः समीपेऽपि नाऽभवन। नाऽऽसन।।३२७|| . ગુજરાતી:- જાણે પત્થરોને પણ તોડીને ખાઇ જવાની ઇચ્છા કરતા અને ભુખથી ભયંકર બનેલા સિંહો પણ અગ્નિસરણી એવી તે દમયંતીથી જાણે ડરી ગયા હોય તેમ તેણીની નજીક પણ આવી શક્યા નહીં. 32aaaa हिन्दी:- मानो पत्थरों को भी तोडकर खा जानेकी इच्छा करते हो ऐसे भूखसे व्याकुल शेर भी अग्नि जैसी उस दमयंती से डर कर उसके नजदीक भी आ नही सके // 327 / / मराठी:- जणू काही दगडाला पण तोड्न खाऊन टाकण्याची इच्छा करणारे भुकेने भयंकर बनलेले सिंह पण त्या अद्विसमान अश्या दमयंतीला जणू काय भिऊन तिच्याजवळही येऊ शकले नाही.॥३२७|| English - The lion who is straying around in search of food is so hungry, that he is even capable of breaking the stones and having them. But as he sees Damyanti he is overcome with fright as she is a mass of fire blazing in brightness. MastatusdasensuserNASANATANTRussuremar_ 292ausamsu T HARVARMEResham OFFFFFFFFFFFFE Page #317 -------------------------------------------------------------------------- ________________ parvariouTRAugusarals VHA-MAawaratARATATARAIABBReme श्रीजयशेखरहरिविरचितं श्रीनलदमयन्तीचरित्रम Serving Jinshasan श्रीखणजबर हरि शववाद महाधर कैन पारापमान बार विव-883689 त प्रतिवन्तिमाघे स्व-छछायामप्यसहिष्णवीर लेना 073763 द्विपास्तेऽप्यत्यजन् भीतास्तां सिंहीमिव दूरतः॥ ३वार यन gyanmandir@kobatirth.org गग अन्वय:- प्रातदान्तभ्रमात् स्वच्छायाम् अपि असहिष्णव: ये द्विपा: ते अपि भीता: सिंहीम् इव तां दूरत: एव अत्यजन् // 328 // विवरणम् :- प्रतिगता: दन्तिनः प्रतिदन्तिनः। प्रतिदन्तिनः इतिभ्रमः प्रतिवन्तिभ्रमः तस्मात् प्रतिदन्तिभ्रमात् - एते प्रतिदन्तिन: सन्ति इति भ्रमात् स्वस्य छाया स्वच्छाया तां स्वच्छायाम् अपिन सहिष्णव: असहिष्णव: स्वच्छायामपि प्रतिदन्तिनो मत्वा विभ्यतः।ये द्वाभ्यां मुखशुण्डाभ्यां पिबन्ति इति विपा: गजा: ते अपि भीता: सिंहीम श्व तांदमयन्तीं दूरतः एव अत्यजन् // 32 // सिरलार्थ :- स्वच्छावामवलोक्य तामपि प्रतिदन्तिन: मत्वा विभ्यतः गजा: सिंहीमिव तां दमयन्ती दरत एवाऽ त्यजना भयाकुला गजा वथा सिंही दूरतः त्यजन्ति तथा तां दमयन्तीमपि दूरत एव अत्यजन।।३२८॥ T:- મન હાથીની ભ્રાંતિથી જેઓ પોતાના પડછાયાને પણ સહન કરી શકતા નથી, એવાકર જંગલી હાથીઓ પણ તેણીને સિંહણ માનીને ડરી ગયા હોય તેમ તેણીને દૂર જ છોડીને જતા હતા.૩૨૮ हिन्दी :- दुश्मन हाथी की भ्रांति से जो स्वयं की परछांयी भी सहन नही कर सकते, ऐसे क्रूर जंगली हाथीभी उसे शेरनी मानकर मानो डर गये हो। वैसे उसे दूर ही छोड कर जाते थे // 328 // मराठी:- स्वत:च्या सावलीलाच प्रतिहत्ती समज्न सहन न करणारे जंगली हत्ती सिंडिणीप्रमाणे असलेल्या दमयन्तीला जण काय पावरूनच तिच्यापासून दूरच राहात असत.।।३२८॥ English :- An elephant who has turned cruel by just seeing is own shadow and estimating it as the enemy elephant's shadow gets ready to have a dual with it. But even such an elephant who is blazing manger, will not be able to confront Damyanti as it sees a deadly tigress in her. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #318 -------------------------------------------------------------------------- ________________ showcasesevedeogaon श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARMSANSARHARASTRoleg LOOSEBEER धत्ते श्यामत्वमद्यापि, यद्यमश्यामलं नभः॥ स्पृष्टो वृष्ट्येव यदृष्टया, दव: सोऽप्युपशान्तवान् / 329 // CE अन्वय:- यधुमश्यामलं नम: अद्यापि श्यामत्वं धत्ते। वृष्ट्याइव यदृष्ट्या स्पृष्टः स: दवः अपि उपशान्तवान् // 329 // विवरणम् :- यस्य धूमःयधूमः, यधूमेन श्यामलं श्यामवर्ण यधूमश्यामलं नभः आकाशम् अद्यापि अधुना अपि श्यामस्य कृष्णस्य भाव: श्यामत्वं पत्ते। वृष्ट्या इव यदृष्ट्या वृशा स्पृष्टः सः धव: दावाग्निः अपि उपशान्तवान् // 329 // न सरलार्थ :- दावाोः एमेन श्यामलं नभः अयापि श्यामवर्ण वर्तते। सःदवः अपि इदानीं दृष्टया इव तदृष्टया उपशान्तवान् , उपाशाम्यत्।।३२९|| ગુજરાતી - જે દાવાનળના ધૂમાડાથી મલીન થયેલું આકાશ હજુ પણ શ્યામપણાને ધારણ કરતું હતું, તે દાવાનળ પણ મેઘવૃષ્ટિ સરખી દમયંતીની દૃષ્ટિ પડવાથી શાંત થઈ ગયો. 329o हिन्दी:- जिस दावानल के धुओं से मलीन होकर आकाश अभी तक कालीमायुक्त था, वह दावानल भी दमयंती की मेघवृष्टि समान दृष्टि पडते ही शांत हो गया // 329 // 卐 मराठी :- ज्या दावानलाच्या पुराने मलीन झालेले आभाळ अनसुबा श्यामपणाला धारण करीत आहे. तो दावानल पण मेघवृष्टिसारखी त्या दमवंतीची दृष्टि पडताच शांत झाला. // 329|| A English :- The smoke which has been emited by the forest confragration has made the sky dirty and insipid as ever. But the glimpse of Damyanti which seem like the roaring rain, has even scared the confragration and has calmed it down. FFFFFFFFFFFF Page #319 -------------------------------------------------------------------------- ________________ CHOOTBARAHIResised श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम sensusandevedoesdesesentsnase FEELES __ फटाटोपेन ये रेजु-बूंतच्छत्रा श्वावनौ। अभ्यसर्पन ते सर्पा, यां नागदमनीमिव // 330 // की अन्थय :- ये सर्पा: फटाटोपेन अवनौ घृतछत्रा श्व रेजु: ते सर्पा: नागवमनीम् इव याम् न अभ्यसर्पन् // 330 // विवरणम :- ये सर्पाः भुजङ्गाः फटानां फणानाम् आटोपः विस्तारः फटाटोपः, तेन फटाटोपेन फणाविस्तारेण, अवनी भूमौ घृतानि छत्राणियैःतेधृतछत्राः इव रेजुःशशुभिरे। तेस: नागान् वाम्यति इति नागदमनीनागदमनकारिणीम् औषधिम् श्व यां दमयन्तीन अभ्यसर्पन // 330 // र सरलार्य :- ये सर्पा: फणाविस्तारेण भूमौ पत्रछत्रा इव शुशुभिरे। ते सर्पा: नागदमनीम् इव यां दमयन्तीं न अभ्यसप॑न् / / 330 // પછી ગુજરાતી:-હાણોના આડંબરથી જાણે (પોતાને માથે છત્રો ધરતા હોય એમ પૃથ્વીપર (ભમતા) સર્પો પણ તે દમયંતીને નાગદમની नामलीभीपपिनी मानीनतेनीसन्मुपजावीयाना.॥330॥ व हिन्दी :- फनो के विस्तार से मानोवे (अपने) सिर पर छत्र धारण करते हैं ऐसे पृथ्वीपर (भ्रमण करनेवाले) सर्प भी उस दमयंती को नागदमनी नामक औषधी के समान समझकर उसके पास भी आ नहीं सके // 330 // मराठी :- आपल्या डोक्यावर विस्तृत फणारूपी छत्र धारण करून पृथ्वीवर शोभणारे सर्प दमयंतीला मागदमनी नावाची औषधी समजून तिच्याजवळ येत नव्हते. 1330 // English - The protraction and size of a hood of a Shesha-serpent seems like an umberalla on one's head. In the same way all the types of snakes on the earth, used to take Damyanti as the deadly medicinal herb, (Nagdamni) and used to leave her alone. SEEEEEEE Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #320 -------------------------------------------------------------------------- ________________ messodesandeeodevanauspoश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASApassedusandesh SPE उपसर्गान केऽप्यन्ये, मार्गे तामुपयुद्ववुः॥ पतिव्रतत्वमेवेह, योषितां हाङ्गरक्षकम् // 33 // अन्यय :- * अन्ये केऽपि उपसर्गा:मार्गे तां न उपदुवयुः / इह पतिव्रतत्वम् एव योषिताम् अङ्गरक्षकम् अस्ति॥३३१॥ विवरणम् :- अन्ये अपरे केऽपि उपसर्गाः उपद्रवा: मार्गे तां दमयन्तींन उपदुद्रुवुः न पीडयामासुः। इह अस्मिन् जगति पति: एव व्रतं . यस्याः सा पतिव्रता। पतिव्रताया: भाव: पतिव्रतत्वम् एव योषितां स्त्रीणाम् अङ्गानां रक्षकं अगरक्षकं अस्ति॥३३॥ सरलार्य :- अन्ये केऽपि उपसर्गा: मार्गे तां दमयन्तीं न अपीडवन् / इह लोके पतिव्रतत्वमेव योषिताम् अङ्गरक्षकम् अस्ति।।३३१|| ગજરાતી:- વળી બીજી કોઈ પણ ઉપસર્ગોએ માર્ગમાં તાણીને ઉપદ્રવ કર્યો નહીં, કેમ કે આ જગતમાં સ્ત્રીઓનું પતિવ્રતાપણું જ नाशरीर २४२नाउँछ.॥33१॥ न्दी:- फिर और किसी भी उपसर्गोंने उसके मार्ग में उपद्रव नही किया क्यों कि इस जगत में स्त्रीओं का पतिव्रताव्रत ही उसके शरीर का रक्षण करता है।३३१॥ मराठी:- नंतर दुसन्या कोणत्याही उपसांनी तिला मार्गात त्रास दिला नाही. कारण की, या जगात स्त्रीचे पतिव्रताव्रत हेच तिच्या शरीराचे रक्षण करणारे आहे. // 331 // English - Then no other calamity decided to create chaos or a protentious phenomenon on the way because only a religious vow of virtuous and a chaste wife in this world can take care of herself. E AEEEEEEEER EEEEEE विसंस्थुलितकेशी सा, वनेचरवधूरिव / / जलदेवीव सर्वाङ्ग-प्रस्वेवसलिलप्लुता // 332 // अन्वय:- विसंस्थुलितकेशी सा वनेचरवधूः इव सर्वाङ्गप्रस्वेदसलिलप्लुता जलदेवी इव दृश्यमाना॥३३२॥ मा Page #321 -------------------------------------------------------------------------- ________________ ORRESPORTeepBIPoes श्रीजयशेवग्मृरिविचितं श्रीनलदमयन्तीचरित्रम ES Sepmoregorprder विवरणम्:-विसंस्थुलिता: अस्ताव्यस्ता: केशाः यस्याः सा विस्yलितकेशी सा दमयन्ती वने चरति इति बनेचरः वनेचरस्य वधः बनेचरवष: वनचरी इव सर्वाणिच तानि अङ्गानि च सर्वाङ्गानि। सङ्गेिषु प्रस्वेदः सर्वाङ्गप्रस्वेदः सर्वाङ्गप्रस्वेदस्य सलिलं सर्वावस्वेदसलिलम् / सर्वाङ्गप्रस्वेदसलिलेन प्लुता सर्वोनप्रस्वेदसलिलप्लुता। सा दमयन्ती जलस्य देवी जलदेवी इव दृश्यमाना॥३३२॥ पसरलार्थ :- अस्ताव्यस्तकेशी सा दमयन्ती वनचरी इव अदृश्यता सर्वाङ्गेषु प्रस्वेदसलिलेन आ सा जलदेवी इव अश्वत / / 332|| Eન ગરતી :- વિખરાઈ ગયેલા કેશવાળી તે વનમાં ભમતી રાક્ષસી સરખી દેખાવા લાગી તથા શરીર પર પસીનાના જલ વડે ભીંજાવલી જલદેવી અરબી ભાસવા લાગી. ૩૩રા हिन्दी:- बाल बिखर जाने से वह वन में घूमनेवाली राक्षसी के समान दिखने लगी और पूर्ण शरीरपर पसीने के जल से भिग जाने से जलदेवी समान दिखने लगी // 332 // मराठी:- या सिब्दज गेल्याने ती वनात फिरणाचा राक्षसीप्रमाणे वाटू लागली, तर तिचे पूर्ण शरीर यामाने ओलेचिंब झाल्यामुळे ती जलदेती सारखी पण भासू लागली. // 332|| English :- As her hair was strewn about due to utmost sadness, she seemed like a demi-Godess roaring about in the forest. And as she had taken a dip in the river of pespiration, she seemed to be a Goddess of aqua (water). SEShaskar कण्टकिदुमचर्ष-क्षरतुधिर सीकरा॥ रम्भेव कथमप्याप्त काश्मीरविरलच्छटा॥३३॥ अन्यय:- कण्टफिमसाक्षरतकाधिरसीकरा कथम् अपि आप्तकाश्मीरविरलच्छटा रम्भा श्व दृश्यमाना सा॥ passedusgudesseduseupussoo nReso Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #322 -------------------------------------------------------------------------- ________________ ARRANA 20: 00PORON श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARAB8A8880002 less विवरणम:- कण्टका: येषां सन्ति इति कण्टकिन: कण्टकिनश्च ते तुमाश्च कण्टकिट्ठमाः कण्टकिट्ठमाणां सवर्ष: कण्टकिनमसहर्षः। रुपिरस्यरक्तस्यसीकरा: रुधिरसीकराः / कण्टकिनुमसङ्घर्षाव क्षरन्त: रुधिरसीकरा: यस्याः एतादृशी, कथम् अपिकथचिव जान अपि काश्मीरस्य केशरस्य विरलाश्च ता: छटाश्च काश्मीरविरलच्छटाः, आप्ता: काश्मीरविरलच्छटा: यया सामान आप्तकाश्मीरविरलच्छटा रम्भा अप्सरा: इव दृश्यमाना॥३३३॥ सरलार्य :- कण्टकितनुमसबर्षात् वस्या: शरीरात् रुपिरस्य बिन्दवः क्षरन्ति, एताशी अतएव कश्चिदपि यस्याः शरीरे केशरस्थ विरलाः छटा: सन्ति एतारशी सा रम्भा अप्सरा इव अदृश्यत / / 333|| ગુજરાતી - કટાવાળા વૃક્ષોમાં ઉઝરડાવાથી ઝરતા રૂધિરના બિંદુઓ વાળીતે દમયંતી, કોઇપણ રીતે થયેલા કેસરના છંટકાવવાળી રંભા નામની અપ્સરા સરખી દેખાતી હતી.i૩૩૩ हिन्दी. काँटे के वृक्षमें उलझ जाने से उसके शरीर पर जो घाव हो गये थे, उनमें से टपकते हुए खूनके बिंदूओवाली वह दमयंतीप किसी भी प्रकारसे केसरके छटकाववाली रंभानामक अप्सरा समान दिखने लगी। // 333|| मराठी:- काटेरी वृक्षांना खरचटल्यामुळे शरीरातून रक्ताचे थेंब गळत असलेली दमयंती केशराच्या विरलच्छटा असलेल्या रम्भा अप्सरेप्रमाणे दिसत होती. |333|| English :- Damyanti then happened to enter a thorny tree which was comouflaged with throns. When she came out of it she experienced horrorful bruises with blood oozing out of them. Now she seemed like a fairy (apsara) named Rambha who had saffron sprinkled all over her body. तमोग्रस्तेन्दुलेखेव, मारिणुहतधुतिः॥ व्रजति त्वरितं दाव * भयभीरू: करेणुवत् // 334 // अन्वय :- मागरणुहतधुति: तमोग्रस्तइन्दुलेखा इव दावभयभीरु: करेणुवत् त्वरितं सा व्रजति // 33 // Page #323 -------------------------------------------------------------------------- ________________ O R ANHDSARSAise श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assengersuspaceleasesents विवरणम् :- मार्गस्य रेणुः धूलि:मागरणुः। मारिणुना हता धुति: कान्ति: यस्याः सामागरणुहतधुति: अतएव तमोभि: अन्धकारैः - ग्रस्ता तमोग्रस्ता। इन्दो: लेखा इन्दुलेखा। तमोग्रस्ता चासौ इन्वुलेखाच तमोग्रस्तेन्दुलेखा इव दावात् भयं दावभयंकर दावभयात् भीरु: दावभयभीरु: करेणुवत् हस्तिनीवत् त्वरितं शीघ्रं सा दमयन्ती व्रजति // 334 // सरलार्य :- मार्गरेणुभिः दमयन्त्याः कान्ति: मलिना अभवत्। तेन सा अन्धकारेण वास्ता चन्द्रकला इव अदृश्यता स वनवतिभयात् - मारणतनी इव शीग्रंमठाच्छत् IMACHAR ४२वी (Imanda sdl.0336 / / EFFER - ગુજરાતી:-પાર્ગમાં ઉડતી ધુળથી નિસ્તેજ બનેલી દમયંતી અંધકારથી (વાદળાંથી) છવાયેલી ચંદ્રની કળા સરખી દેખાતી હતી. અને દાવાનળથી ભયભીત થયેલી હાથીણીની પેઠે ઉતાવળે પગલે ચાલતી હતી.૩૩૪ - हिन्दी :- रास्ते में उडनेवाली धूलसे जिसकी कांति लुस हुई है, ऐसी दमयंती अंधकार से ढकी चंद्र की कोर जैसी दिखने लगी और दावानल से भयभीत हुई हाथनी जैसी जल्दी जल्दी चलने लगी // 334 // / मराठी:- रस्त्यात उडणाऱ्या धुळीने जिची कांति लुप्त झाली आहे अशी ती दमयंती अंधाराने ग्रासलेल्या चंद्राच्या कलेसारखी दिसत ..' होती आणि दावानळाने भवभीत झालेल्या हत्तीणी सारखी लवकर लवकर चालत होती. // 334|| English :- The flying dust and smoke had concealed the lustre and glass of Damyanti. In the same way the moon too had become viewless due to the clouds covering it and only a phase of the moon could be seen. Damyanti ran faster like a she-elephant as she was afraid of a forest confragration, breaking out. FFFFFFFFFFFFFFFFS वसन्तसार्थवाहस्य, सार्थमावासितं पुरः॥ पश्यति स्म महाभोगं, कटकं क्षमापतेरिव // 335 // में अन्धय:- पुरः आवासितं वसन्तसार्थवाहस्य सार्थ श्मापते: महाभोगं कटकम् एव पश्यति स्म // 335 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #324 -------------------------------------------------------------------------- ________________ TOS eRopdaseesreesavBesreesav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RAPTARIRangasansar विवरणम:- पुरः पुरस्तात् आवासितं पुरः निवेशितं, साथ वहति इति सार्थवाहः / वसन्तश्चासौ सार्थवाहक्ष वसन्तसार्थवाह: तस्य वसन्तसार्थवाहस्य सार्थ गाया: पति:क्ष्मापति: पृथ्वीपतिः तस्य मापते: पृथ्वीपते: महान् आभोग: यस्य तत् महाभोगं काटई सैन्यम् हव पश्यति स्म अपश्यत् // 33 // सरक्षार्थ :- पुरः निशितं वसन्तसार्थवाहरव सार्थ पृथ्वीपते: महाभोगं सैन्यम् इव अपश्यत् / / 335 / / બાજરતી :- (એવામાં તે દમયંતીએ) જાના સૈન્યની પેઠે અત્યંત જાહોજલાલીવાળા અને પડાવ નાખીને પડેલા એવા વસંત * નામના સાર્થવાહને આગળના ભાગમાં જોયો..૩૩૫ जो हिन्दी :- (इतने में उस दमयंतीने) राजा के सैन्यके जैसे समष्टिवाले और पडाव डाले हुवसंत नामक सार्थवाह को सामने के भाग में देखा // 335 // मराठी:- इतक्यात दमयंतीने समारच वसन्त सार्थवाहाने उभारलेली छावणी राजाच्या लांबवर पसरलेल्या सैन्याप्रमाणे पाहिली. 13311 English :- Just then she happened to see a man who seemed like a king named Vasant with profuse prosperity and wealth, with an army and who had encamped there for a while. दध्यौ चापारकान्तार - निस्तारणमहारथः // लेभे यवत्र सार्थोऽयं, नूनं पुण्यलवोऽस्ति ततः // 336 // अन्वय:- सादध्यौ यद् अत्र अपारकान्तार निस्तारणमहारथ: अयं सार्थ: लेभो तत् नूनं पुण्यलव: अस्ति। विवरणम:- सायमयन्तीअध्यायतवध्यौ यद् अत्र अस्मिन् वने अपारंचतत् कान्तारंच अपारकान्तारं, अपारंकान्तारात निस्तारणम् अपारकान्तारनिस्तारणमा महान् चासौरथश्च महारथ: अपारकान्तारनिस्तारणायमहारथ: अपारकान्तारनिस्तारणमहारथः अपारविपिनात् पारयितुं महारथसदृश: सार्थ: सचः लेभो तत् नूनं निश्चितं पुण्यस्य लक: अंश: पुण्यलव: अस्ति॥३३६॥ // Page #325 -------------------------------------------------------------------------- ________________ PROGRasdasesameedeesre श्रीजयशेग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम MerdasudesevdarssessedISTANI सरलार्य :- सा दमयन्ती अचिन्तयत् यद अस्वाम् अटव्याम् अपारवनात् पारवितुं महारथसाश: अयं वसन्तसार्थवाहस्व सार्थः प्राप्तः। ॐ तत् ननं मम पुण्यलवः अस्ति / / 336 // ગજરાતી:-તારે તે વિચારવા લાગી કે, આ બહુ મોટા જંગલને ઉલંધી જવા માટે મહાન રથ સરખો અને આ સાર્થવાહનો મેળાપ 卐 पोछ, भरेष२ मा yeनोविधमान छे.॥33॥ . महिन्दी:- तब वह सोचने लगी कि, इस बहुत बड़े जंगल को पार करने के लिए महान् रथ के समान मुझे सार्थवाह का मिलाप हुआ है, उससे मैं जानती हूँ कि सचमुच अभी भी मेरे पुण्य का अंश विद्यमान है॥३३६॥ .. मराठी:- आणि ती विचार करू लागली की, या महारण्यात अपार वनातून पार करण्यासाठी महारथाप्रमाणे उपयोगी पडणारा हा वसंत सार्थवाहाचा संप प्राप्त झाला. त्यामुळे खरोखर अजूनही माझे पोहे पुण्य शिल्लक आहे. असे मला वाटते. // 336 / / CoEnglish :- Damyanti began to wonder that probably she had some luck left to have encountered some companions that seemed like eminents and great chariots to cross a huge and a dense jungle like this. NEF卐मक अथाश्वास्येव सायावत्तस्थौ तावत्स्यमन्ततः। क्रोडयूथमिव श्वानः, सार्थश्चौरैररुध्यत // 337 // अन्वय:- अथ सा दमयन्ती आश्वास्य सान्त्वयित्वा यावत् तस्यौ अतिष्ठत्। तावत् श्वानः कुक्कुरैः क्रोडानां शूकराणां यूथं समूहः कोडयूथम् इव समन्तत: आसमन्तात् चौर: सार्थ: अरुध्यता।३३७॥ पसरलार्य :- अथ सा दमयन्ती यावत् पर्वमास्थाव तस्थौ तावत् श्वानः शुकरधम् इव समन्तत: चौरः सार्थ: अरुप्यत / / 330|| ગુજરાતી:- પછીતે દમયંતી જરા શાંત થઈને જોવા માટે (સા) ઉમી રહી, તેવામાં કૂતરાઓ જેમ કરોના ટોળાને ઘેરી લે, તેમ ચોરોએ તે સાર્થવાહને ચારે તરફથી ઘેરી લીધો. ૩૩૭ના दु Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #326 -------------------------------------------------------------------------- ________________ MPSARANASANSARANAppreeze श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASRPRANAMAHARASHeeroeleg 2. हिन्दी ... फिर वह दमयंती शांत हो-कर देखने के लिये खडी रही, इतने में कुत्ते जैसे डुक्करों के झुंड को घेर लेते हैं, उसी प्रकार - चोरोन उस सार्थवाह को चारों ओर से घेर लिया // 337 / / मराठी:- नंतर ती दमयंती शांत होऊन पैर्य धारण करते, तोच कुत्रे जसे हुकरांच्या टोळीला येरतात, त्याप्रमाणे चोरांनी पण त्या साला चारी बाजूंनी घेरले.||३३७|| English - Then as Damyanti kept her cool, she suddenly sew a band of robbers encircling and occluding the camp just as a group of wild dogs envirous a group of pigs 骗骗骗频频编听听听听听听YH器 कृतान्तदूतानिव तांश्चौरानालोक्य सार्थिकाः॥ नष्टुमप्यशकन्नैव, भयेन स्तम्भिता इव // 338 // : अन्वय :- सार्थिका)कृतान्तदूतान् इव तां चौरान् आलोक्य भयेन स्तम्भिता इव नष्टम् अपि न अशकन् // 338 // विवरणम् :- सार्थस्य इमे सार्थिकाः कृतान्तस्य मृत्योः दूताः इव इति उत्प्रेक्षायां कृतान्तदूताः तान् कृतान्तदूतान् इव तान् चौरान स्तेनान आलोक्य निरीक्ष्य भयेन स्तम्भिता इव नष्टुं पलायितुम् अपि न अशकन्न अशक्नुवन् // 338 // सरलार्य :- सार्थिका: यमस्य दूतान् इव तान् चौरान दृष्ट्वा भयेन स्तम्भिता इव पलायितुम् अपि न अशकन् / / 338 // ગજરાતી :- યમના દૂતો સરખા તે ચોરોને અને સાર્થના માણસો જાણે ભય વડે જડાઈ ગયા હોય તેમ ત્યાંથી બિલકુલ નાસી मानली.॥33८॥ हिन्दी :- यम के दूत समान उन चोरों को देखकर भय के कारण स्तंभित से हो कर वे सार्थ के आदमी वहाँ से भाग भी नहीं सके // 338 // मराठी:- सार्थातील माणसे यमदताप्रमाणे असलेल्या त्या चोरांना पाहन जण काव स्तम्भित झाले व तेथून पळूनही जाऊ शकले नाहीत. // 338 // ragyEEEEEEEEEEEEEE Page #327 -------------------------------------------------------------------------- ________________ HIGHRANASANSARANASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Navagreedevendrseosaseast English - The people from the camp became still and stable with fright and couldn't run away as they had encounted a band of robbers who seemed like the messengers of the God of death (yama) to them. तवानीमववमी, हंहो मा भैष्ट सार्थिकाः॥ तेऽपिता मन्त्रवबाचमाकर्योत्तम्भिता: क्षणात् // 339 // .. प्रशन्वय:- तदानीं भैमी अववत-हंहो सार्थिकाः।मा भैष्टा तेऽपि तां मन्त्रवत्वाचम् आकर्ण्य क्षणात् उत्तम्भिताः। विवरणम:- तवानी तस्मिन् समये भीमस्य अपत्यं स्त्री भैमी अवदत् अवाद-हहो सार्थिकाः ययं मा भैष्टमा बिभीता ते अपि दमयन्त्या: तां मन्त्रः अस्याम् अस्ति इति मन्त्रवती। मन्त्रवती चासौ वाक्च मन्त्रवद्वाक् तां मन्त्रवद्वाचम् आकर्ण्य D श्रुत्या क्षणात उत्तम्भिता: स्तम्भिताः॥३३९॥ सरलाय :- तस्मिन् समये दमयन्ती अवदत्-हे सार्षिकाः मा बिभीत। ते सार्षिकाः अपि दमयन्त्याः तां मन्त्रवदवाचं निशम्य क्षणात् उत्तम्भिताः। स्तम्भिताः अभवन।।३३९|| વિજ રી:- તે વખતે દમયંતીએ કહ્યું કે, તે સાર્થના લોકો તમોડરશો નહીંએવીતેણીની મંત્રસરખી વાણી સાંભળીને તેઓ પણ ક્ષણવાર સુધી નિયલપાણે સ્થિર થઈ ગયો. 339 शहन्दी:- उस समय दमयंतीने कहा कि,हे सार्थ के लोगो, तुम बिलकुल भी डरना नहीं| इसप्रकार की मंत्र जैसी उसकी वाणी सुनकर वे भी पलभर के लिए निश्चल खडे हो गये // 339|| मराठी:- . तेव्हा दमयंतीम्हणाली-हेसार्षिक होतुम्ही यावरूनका! तिची ती मंत्रयुक्त वाणी ऐकून ते पण एका क्षणात निश्चलपणे स्थिर झाले. English - At this, Damyanti spoke to the campers saying that, they should gather courage and wipe away the fright from the hearts. In this way when they heard the soothing words of Damyanti, they were calm and immobile for a moment. 33malaganata पलभर के लिने कहा कि, हे सार्थ के PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #328 -------------------------------------------------------------------------- ________________ ORNMOSSAugusensegmusश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AssessmastraSewa . उवाच चौरानपिसा, रेरे गच्छत गच्छत॥... . रक्षितोऽयम् मया सार्थों, मानर्थम् कृषतात्मनः // 34 // अन्वय:- सा चौरान अपि उवाच-रेरेगच्छत गच्छत / अयम् सार्थ: मया रक्षितः। जात्मन: अनर्थम् मा कृषत // 340 // विवरणम् :- सा वमयन्ती चौरान स्तेनानापि उवाच रे रे चौरा यूयम् गच्छत गच्छत / व्रजत व्रजत / अयम् सार्थ: मया रक्षितः अस्तिा आत्मनः स्वस्य न अनर्थ तम् अनर्थम् मा कृषत मा कुरुध्वम् // 340 // सरलार्य :- सा दमवन्ती चौरान अपि अवदत्-रे रेगच्छत गच्छत। अवम् सार्थ: मवारक्षितः अस्ति। स्वस्व अनर्धम् मा कृषत॥३४०।। ગજરાતી:- પછીતે દમયંતીએ ચોરોને પણ કહ્યું કે અરેતમો અહીંથી ચાલ્યા જાઓ. આ સાર્થનું મે રક્ષણ કર્યું છે, નાહક તમારા जनन (तमे पोत)शी बापोना.॥30॥ हिन्दी:- फिर वह दमयंती चोरों से कहने लगी कि अरे। तुम यहाँ से चले जाओ। चले जाओ। इस सार्थ की रक्षा मैन की है। फिर तुम अपने अनर्थ को व्यर्थ में हीन करो॥३४०॥ अगदी:- नंतर दमयंती चोरांना म्हणाली की अरे। तुम्ही येथून चालले जा। चालले जा. मी या सार्थाचे रक्षण केले आहे, तुम्ही विनाकारण अनर्थ ओढवून घेऊ नका. // 340 // English :- Damyanti asked the band of robbers to scamp off as she has kept her cloak of protection over them. She adds that if any harm is done to them, they shall be the cause of their own ruinous downfall. 卐ges भूतात्तामिव वातुला - मिव पीतासवामिव // ' मन्वानास्तेऽपि चौरास्ताम्, न वैदर्भीमजीगणन् // 341 // . अन्वयः. ते अपि चौरा: ताम् वैदर्भीम् भूतात्ताम् श्व वातुलाम् इव पीतासवाम् एव मन्याना:न अजीगणन् // 34 // Page #329 -------------------------------------------------------------------------- ________________ AmsaulusandeeBastesandes श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRACINSTRINATUSantasangeet SE SEEEEEEEEEEEE द विवरणम् :- ते चौरा: अपि ताम् विदर्भाणाम् ईश्वर: वैदर्भ: वैदर्भस्य अपत्यम् स्त्री वैदर्भी ताम् वैदर्भीम दमयन्तीम् भूतेन पिशाचेन - आत्ताम् गृहीताम् भूतात्ताम् इव, वात: अस्याः अस्ति इति वातुला ताम् वातुलाम् इव, पीतम् आसवम् यया सा पीतासवा ताम् पीतासवाम् इव, मन्वाना: न अजीगणन् न अगणयन् // 341 // न सरलार्थ :- ते चौरा: अपि ताम् दमयन्तीम् भूतेन गृहीताम् इव दातुलाम् इव पीतासवाम् इव मन्वाना: न अजीगणन // 341 / / ગુજરાતી:- ભૂત વળગ્યું હોય એવી, કે વાયુના રોગવાળી, અથવા મદિરા પીધેલી માનીને, તે ચોરોએ દમયંતીની કશી દરકાર કરી नही.॥४१॥ हिन्दी :- उन चोरोने दमयंती को भूतों से ग्रसित, वायु रोग के रोगी के समान तथा मदिरापान की हुई हो ऐसा मानकर उसकी परवाह नहीं की॥३४१॥ म मराठी :- त्या चोरांनीसुब्दा दमयन्तीला जणू काय भूतांनी पछाहले आहे. वाताने वासले आहे, दारू पिऊन पुंद झाली आहे. असे समजुन जुमानले नाही.॥३४१।। 5 English - Taking Damyanti as a person who was subdued by an evil sprit or who is drunk or who is suffering from hypochondria, the robbers too did not take much notice of her. HEE995 सामुमोचाथ हुशाराष्टंकारानिव धन्विनाम्॥ दिशो दिशम् पलायन्ते, वायसा इव तस्कराः // 342 // अन्वय :- अथ सा धन्विनाम् टकारान् इव हुङ्कारान् मुमोच तदा तस्करा: वायसा इव दिशो दिशम् पलायन्ते // 342 // विवरणम :- अथ सा दमयन्ती धनू पि एषाम् सन्ति इति धन्विन: तेषाम् धन्विनाम् धनुर्धारिणाम टङ्कारान् टणत्कारान् इव हुङ्कारान् मुमोच अमुञ्चत् / तेन ते तस्करा: स्तेना: वायसा: काका: इव एकस्या दिश: अन्याम् दिशम् इतस्तत: पलायन्ते धावन्ति स्म॥३४२॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #330 -------------------------------------------------------------------------- ________________ Kaisestargiverdisective श्रीजयशेखरंपरिनिर्गचतं श्रीनलदमयन्तीचरिश्रम endiysansoriasiseases सरलार्य :- अथमा दमयन्ती धनुरिणाम टङ्कारान् इव हुङ्कारान् अमुञ्चत्। तेन स्तेना: वायसा इव एकस्या दिशः अन्याम दिशम् पलावन्ते स्मा पलावन्त।।३४२|| Sત ગુજરાતી:- પછી તે દમયંતી ધનુર્ધરના ટંકારનાદો સરખા હુંકારનાદો કરવા લાગી, ત્યારે તે સધળા ચોરો કાગડાઓની પેઠે એક દિશામાંથી બીજી દિશાઓ તરફ નાસવા લાગ્યા.૩૪રા हिन्दी:- . फिर वह दमयंतीधनुर्धर के टंकारनाद के समान हुंकार करने लगी, तभी सब चोरं कौओं की तरह एक दिशा से दूसरी दिशा की ओर भागने लगे // 342 // मराठी:- नंतर ती दमयंती धनुषराच्या टंकारनादाप्रमाणे इंकार करू लागली, तेव्हा ते सगळे चोर कावळ्यांसारखे एका दिशेकहन दुसऱ्या दिशेकडे धावू लागले.।।३४२।। English :- Then Damyanti roared and bellowed like the twang of a bow of an archer. This outcry of Damyanti bought fear in the hearts of the robbers and they began to run helter-skelter like crows. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗喝骗 सार्थलोकोऽवदन्नूनमसौन: कुलदेवता॥ चौरव्याघ्रमुरवादेषा * अन्यथास्मान् कथमाकृषत्॥३४३॥ आन्वय :- सार्थलोकः अवदत्-नूनम् असौ न: कुलदेवता / अन्यथा अस्मान् एषा चौरख्याधमुखात् कथम् आकृषत् // 343 // विवरणम् :- सार्थस्य लोक: जनः सार्थलोकः अवदत् - अवाद अवादीत - नूनम् निश्चितम् असौन: अस्माकम् कुलस्य देवता कुलदेवता अस्ति। अन्यथा अस्मान् एषाचौरा: एव व्याघ्राः, चौरा: व्याघ्राः इव वाचौरख्याघ्राः। चौरख्याघ्राणाममुखम्चौरख्याघ्रमुखम, तस्मात् चौरख्याघ्रमुखात् कथम् आकृषत् आकर्षता॥३४३॥ सरलार्य :- सार्यलोकः अवदत् - निश्चितम् असो अस्माकम् कुलदेवता वर्तते। अन्यथा अस्मान एषा चौरव्याग्रमुखात् कथम् आकर्षत -11343 // Page #331 -------------------------------------------------------------------------- ________________ ORGASANARRASARACHANDAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Stressalesales0 g ગુજરાતી:- તારે તે સાર્થના લોકો કહેવા લાગ્યા કે, આ સ્ત્રી ખરેખર અમારી કુલદેવી જણાય છે, જે એમ ન હોય તો તેણીએ जर .अमोने भारोपी पाधोना समाधीशनशामाटे छोया? // 33 // पर हिन्दी :- तब उस सार्थ के लोग कहने लगे कि, यह स्त्री सचमुच हमारी कुलदेवी मालूम होती है और अगर ऐसा न होता तो हमे इस . चोररूपी बाघों के मुँह से खिंचकर क्यों निकालती? // 343 // जिट मराठी :- तेव्हा सार्यातील लोक म्हणू लागले की ही स्त्री खरोखरीच आमची कुलदेवी आहे, नाही तर हिने आम्हांला या चोररूपी वायांच्या तोंडातून कशाला ओदन काढले असते? / / 343 / / English :- At tsis incident the campers speaking among themselves said that this woman seems to be their family Goddess or else how would she be able to pull them out of such danger as these robbers who seemed like lions to them who were out to devour them. 姆骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗嘴 सार्थवाहोऽपिताम् नत्वा, स्वामम्बामिव भक्तितः॥ प्रश्नयामास कासि त्वम्, माताम्यसि किम् वने॥३४४॥ अन्वय :- सार्थवाह; अपि ताम् स्वाअम्बाम् इव भक्तित: नत्वा प्रश्नयामास-मातर् त्वम् कासि? बने किम् भ्राम्यसि // 34 // विवरणम् :- सार्थवाह: वसन्तः अपि ताम् दमयन्तीम् स्वाम् स्वकीयाम् अम्बाम् मातरम् इव भक्तित: भक्तिवशात् नत्वा प्रणम्य प्रक्षयामास पप्रच्छ - हे मातर् हे अम्ब | त्वम् कासि? वने विपिने किम् भ्राम्यसि अटसि। // 34 // सरलार्य :- सार्थवाहः अपि ताम् दमयन्तीम् स्वकीयाम् मातरम् इव भक्ति - वशात् प्रणम्य अपृच्छत् हे अम्ब / त्वम् कासि / बने किम् भ्राम्वसि // 344 // રાતી:- પછી સાર્થપતિએ પણ તાણીને પોતાની માતાની પેઠે ભક્તિથી નમસ્કાર કરીને પૂછયું કે, હે માતાજી'તમો કોણ છો? અને આ જંગલમાં કેમ ભ્રમણ કરો છો? 344 hddeansexdasevandeshwwwkurSAesundarvidose_307 JawsexdesysansrsansadnesdeseNarenANARodri P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #332 -------------------------------------------------------------------------- ________________ ORNISHRASESSISTANTRANSISTS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Reservepassedressndasardar हिन्दी :- फिर उससार्थपतिने भी उसे अपनी माता के समान मान कर भक्तिपूर्वक नमस्कार कर के पूछा कि, हे माताजी! आप कौन हो? और इस जंगलमें क्यों भ्रमण कर रही हो? // 344 / / मराठी:- नंतर तो वसन्त सार्थवाह पण दमयन्तीला स्वत:च्या आईप्रमाणे भक्तिपूर्वक नमस्कार करून विचारू लागला-हे माते। त् कोण आहेस? या वनात का भटकतेस? / / 344 / / English :- Then the chieftain of the encampment taking Damyanti as his own mother and with utmost devotion and veneration, bowed down to her and asked her about her identity and as to why she was rambling alone in such a dangerous forest. सोदरस्येव तस्याथ, सार्थनाथस्य भैम्यपि॥ जन्मत: कथयामास, वृत्तान्तम् सर्वमात्मनः // 345 // अन्चय :- अथ भैमी अपि तस्य सोदरस्येव सार्थनाथस्य जन्मत: आत्मन: सर्ववृत्तान्तम् कथयामास // 345 // विबरणम् :- अथ भीमस्य अपत्यम् स्त्री भैमी दमयन्ती अपि तस्य समानम् उदरम् यस्य स: सोदरः तस्य सोदरस्य इव भ्रातुः इव सार्थस्य नाथ: सार्थनाथ: तस्य सार्थनाथस्य जन्मत: आरभ्य आत्मन: स्वस्य सर्वश्चासौ वृत्तान्तश्च सर्ववृत्तान्त: तम् सर्ववृत्तान्तम् सर्वाअखिलांकथाम कथयामास अकथयत् // 345 // सरलार्थ :- अथ दमयन्ती अपि तस्य भ्रातुः इव सार्थनाथस्य जन्मत आरभ्य स्वस्य अरिखलाम कथाम् अकथयत्।।३४५|| ગુજરાતી :- પછી દમયંતીએ પણ તે સાર્થવાહને પોતાના સહોદર ભાઇ સમાન માનીને, છેક જન્મથી માંડીને પોતાનું સઘળું વૃત્તાંત કહી સંભળાવ્યું. 345 हिन्दी :- फिर दमयंती ने भी उस सार्थवाह को अपना सहोदर भाई मानकर, जन्म से लेकर अपना पूरा वृत्तांत कह सुनाया // 345 // Page #333 -------------------------------------------------------------------------- ________________ LOKGetestrusterasendressies श्रीजयशेखरसारिविरचिती श्रीनलदमयन्तीप्चरित्रमा resulesteraseshitawenary मराठी :- मग दमयंतीने पण त्या सार्थवाहाला स्वत:चा सहोदर भाऊ मान्न, जन्मापासूनचा आपला सगळा वृत्तांत सांगितला. // 345 / / English - Then Damyanti too taking the Chef Vasant as her uterine brother, narrated her whole biography from her birth to her present situation. सोऽवदेहवि मे पूज्या, त्वम् मातेव स्वसेव च। भैमीति नलपत्नीति, धार्मिकीति सतीति च // 346 // अन्वय:- सः अवदत् हे देवि | त्वम् भैमी इति नलपत्नी इति धार्मिकी इति सतीइतिचमाता इव स्वसा श्व मे पूज्या असि॥३४६॥ विवरणम् :- स: वसन्त: सार्थपतिः अवदत् उवाद-हे देवि त्वम् भीमस्य अपत्यम् स्त्री भैमी इति, नलस्य पत्नी नलपत्नी इति, धर्मम् आचरति इति धार्मिकी इति, सती इति शीलवती इति, च माता इव जननी इव स्वसा इव भगिनी इव मे मम पूज्या अर्चनीया असि॥३४६॥ सरलार्य :- वसन्तसार्थपतिः अवदत् - हे देवि! त्वम् भीमरथनृपस्य तनया असि इति नलनृपस्व पत्नी इति, पर्मिकी इति, शीलवती इति, जननी इव भगिनी इव मम पूजनीवा असि // 346 // .... ગુજરાતી:- ત્યારે તે સાર્થપતિએ કહ્યું કે, હે દેવી! તુ ભીમરાજાની પુત્રી, નલરાજની પત્ની, ધર્મવતી તથા સતી હોવાથી માતાની પેઠે તથા બહેનની પેઠે મને પૂજવા યોગ્ય છે.al૩૪૬ . हिन्दी :- तब उस सार्थपतिने कहा कि, हे देवी! आप भीमराजा की पुत्री, नलराजा की पत्नी धर्मवती और सती होने से मातासमान और बहनसमान पूजने लायक हो // 346 / / 卐 मराठी: तेव्हा वसन्त सार्थपति म्हणाला-हे देवी। त् भीमराजाची मुलगी, नलराजाची पत्नी, धर्मवती आणि सती असल्यामुळे मला आई व बहिणीप्रमाणे पूजनीय आहेस. // 346 // न P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #334 -------------------------------------------------------------------------- ________________ RSSBABoosne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 888880SASHASANGHAGathe English - Then the chief, addressing her as a Goddess said that she who was the daughter of Bhimrath, wife of king Nal and who is a chaste and virtuous woman and a religious woman too, is worthy of veneration and adoration. किधोपकारक्रीतो हमेकागारिकनाशनात्॥ " तन्मे पवित्रयावास - मधमोऽस्मि ते ऽनघे॥३४७॥ अन्यय: हेअनघे / एकागारिकनाशनात् उपकारक्रीत: अहम् ते अधमर्ण: अस्मिा तत् मे आवासम् पवित्रय // 347 // विवरणम : नविघले अघम् पापम् यस्याः साअनघा तत्सम्बुद्धौ हे अनघे हे निष्पापे ऐकागारिकाणाम् स्तेनानाम् नाशनात् उपकारेण ॐ क्रीत: अहम् ते तव अधमर्णः ऋणी अस्मि। तत् तस्मात् त्वम् मे मम आवासम् गृहम् पवित्रय पवित्रम् कुरु // 347 // सरलार्थ :- हे निष्पापे! स्तेनानाम् नाशनात् उपकारेण क्रीत: अहम् तव ऋणी अस्मि / तस्मात् त्वम् मम आवासम् पवित्रम् कुछ॥३४७|| ગજરાતી:- વળી નિષ્પાપી દમયંતી!તમે આ ચોરોને નસાડી મારા પર ઉપકાર કરીને મને ખરીદી લીધો છે, માટે હવે તો મારા जापासने पवित्र रो? भईनमा 2ERg. // 47 // हिन्दी :- और हे निष्पाप दमयंती आपने इन चोरोंको भगाकर मुझपर आप उपकार करके मुझे खरीद लिया है, इसलिए आप मेरे आवास को पवित्र कीजिए क्यों कि मैं आपका कर्जदार हूँ॥३४७|| मराठी :- हे निष्पाप दमयंती। त्या चोरांना पळवून माझ्यावर उपकार करून मला खरीदले आहे म्हणून मी तुझा ऋणी आहे. माझ्या पराला पवित्र कर? ||347|| English :- And, he continues that this Damyanti who is sinless and who has made the robbers to flee, has made him her slave. He then asked her to enter his dwelling and bless it by her auspicious presence as he was endebted to her now. Page #335 -------------------------------------------------------------------------- ________________ O SSARASHTRIANGRERASARERANARAS श्रीजयशेस्वारसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANSTRUSHTRassettesamanar __ इत्युक्त्वा निजमावासम्, निनाय नलवल्लभाम् // . देवतामिव सार्थेश• स्तनाराधयति स्म ताम्॥३४८॥ अन्यय:- इति उक्त्वा सार्थेश: नलवल्लभाम् निजावासम् निनाय। तत्र ताम् देवताम् आराधयति स्म // 348 // णम :- इति उक्त्वा अवित्वा सार्थस्य ईश: सार्येश: नलस्य वल्लभा स्त्री पत्नी नलवल्लभा, ताम् नलवल्लभाम् नलपत्नीम् दमयन्तीम निजस्य स्वस्य आवास:गृहम् निजावास: तम् निजावासम् निनाय अनयत् / तत्र तस्मिन् गृहे स: ताम् देवताम् श्व आराधयति स्म। आराधयत्।।३४८॥ मेरेलाई :- एवम् भणित्वा सार्येश: नलपत्नीम् स्वावासम् अनयत् / तस्मिन् गृहे देवताम् इव ताम आरापयति स्म / / 348 // કરાતી:- એષકહીને સાર્થપતિ તેનલરાજની પટરાણી દમયંતીને પોતાના આવાસમાં લઈ ગયો, તથાસાંતે તેણીની દેવતાની पेठे स२०१२।२१। बायो.॥४८॥ हिन्दी:. ऐसा कहकर सार्थपति उसनलराजाकी पट्टरानी दमयंती को अपने आवास में लेगया, और वहाँ वह उसकी देवता की तरह आवभगत करने लगा // 348 // असठी:- असे म्हणून सार्थपती नलराजाच्या पत्नीला-दमयंतीला स्वत:च्या घरी घेऊन गेला आणि तेथे देवतेप्रमाणे तिची आराधना करू लागला. // 348 // Eglish :- So saying thus, he took King Nal's favourite wife in his camp and worshipped her and attended to her as if she was a God. Jun Gun Aaradhak Trust P.P.Ac. Gunratnasuri M.S. Page #336 -------------------------------------------------------------------------- ________________ Pstriasantassintastarajitasीणयशेखरसूरिथिरचित श्रीमलषमायाप्तीचारिणीमा sweasenaseelRASHASANNAena अत्रान्ततरे जग|च्चैर्घनो गन्धगजन्द्रवत् // पूजाक्षणध्वनद्वाघनादम् सस्मार भीमजा // 34 // अन्यय :- अत्रान्तरेगन्धगजेन्द्रवत् घन: उच्चैः जगर्ज / भीमजा पूजाक्षणध्वनवाद्यनादम् सस्मार॥३४९॥ विवरणम् :- अत्रान्तरे एतस्मिन् अन्तरे गन्धगजानाम् इन्द्र: गन्धगजेन्द्र: गन्धगजेन्द्रेण तुल्यम् गन्धगजेन्द्रवत् घन: मेघ: उच्चैः उच्चैःस्वरम् जगर्ज अगर्जत् / भीमात् जाता भीमजा भीमकन्या दमयन्ती पूजायाः क्षण: उत्सव: पूजाक्षण: / पूजाक्षणे ध्वनन्ति वाधानि पूजाक्षणध्वनद्वाधानि / पूजाक्षणध्वनद्वाधानाम् नादः पूजाक्षणध्वनद्वाधनादः, तम् पूजाक्षणध्वनद्वाद्यनादम् सस्मार अस्मरत् // 349 // सरलार्य :- एतस्मिन् अन्तरे गन्पगजेन्द्रवत् मेय: उच्चैःस्वरम् अगर्जत्। तदा दमयन्ती तद मेघगर्जनम् श्रुत्वा पूजोत्सवप्वनद्वायनादम् अस्मरत् / / 349|| અને ગુજરાતી:- એવામાં મદોન્મત ગંધહસ્તિનપેઠે મેઘ ગરજવા લાગ્યો, ત્યારે દમયંતી જિનેરની પૂજા સમયે વાગતા વાજિંત્રોના નાદને યાદ કરવા લાગી..૩૪૯ ॐ हिन्दी :- इतनेमे मदोन्मत गंधहस्ति की तरह मेघ गर्जना करने लगे, तब दमयंती जिनेश्वर की पूजा के समय बजते हुए वाजिंत्रो के नाद को याद करने लगी // 349|| मराठी :- इतक्यात मदोन्मत्त गंधहस्तीप्रमाणे ढग जोराने गर्जना करू लागला, तेव्हा दमयंतीला जिनेश्वराची पूजा करतांना वाजणाऱ्या वायांच्या नादाची आठवण झाली. // 349|| .. English:- Then, she heared thunuers in the sky which seemed like a mad elephant parading about. She thought that the sounds were the musical instruments played on the tune of the puja, which were being played when she used to perform the puja at her matemal home. Page #337 -------------------------------------------------------------------------- ________________ SomeoaasSARSASRA श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् EntestaTATERSTARTeag प्रससार घनध्वान्तम्, रोदसीरन्ध्ररोधनमा वध्यौ भैमी जिनेन्द्रार्चा - धूपधूम्यामिवोत्थिताम् // 350 // अन्वय:- रोदसीरन्धरोधनम् घनध्वान्तम् प्रससार। भैमी उत्थिताम् जिनेन्द्रार्चा - धूपधूम्याम् श्व दध्यौ॥३५०॥ विवरणम् :- रोदस्यो: रन्ध्रम रोदसीरन्धम् / रोदसीरन्प्रस्य रोधनम् रोषसीनरोधनम् भूम्याकाशयोः अन्तरालम् रुन्धत् धनम् च तद्ध्वान्तम् च धनध्वान्तम् प्रगाढान्धकारःप्रससार प्रासरत् / भीमस्य अपत्यम् स्त्रीभैमीदमयन्तीउत्थिताम् जिनानाम् इन्द्र: जिनेन्द्रः जिनेन्द्रस्य अर्चा पूजा जिनेन्द्रार्चा | जिनेन्द्रार्चाया: धूपा: जिनेन्द्रा धूपाः धूमानाम् समूह: धूम्या। जिनेन्द्रा_धूपानाम् धूम्या जिनेन्द्रा_धूपधूम्या। ताम् जिनेन्द्राधूिपधूम्याम् इवदध्यौ अध्यायत् चिन्तितवती॥३५०॥ दसरलार्य :- भम्वाकाशयोः अन्तराले कन्धत् प्रगाढीपकारः प्रासरत्। तमन्पकारसमूहम् दमयन्ती उत्थिताम् जिनेन्द्रार्चायपष्म्याम् इव अमन्यत / / 350 // ગજરાતી:-તે વખતે આકાશ અને પૃથ્વી વચ્ચેના પોલાણમાં મેઘનો અંધકાર રેલાઈ ગયો. ત્યારે દમયંતી તેને જિનેશ્વરપ્રભની પૂજા સમયે કરાતા ધૂપના ધૂમાડાનો સમૂહ જાણે ઊંચો ચડ્યો હોય તેમ માનવા લાગી 350 हिन्दी:- उस समय आकाश और पृथ्वी के बीच के रिक्तस्थान में बादलों का अंधकार फैल गया तब दमयंती उसे जिनेश्वर की पजा करते समय धूप का धुंवा ऊँचा चढा हो। ऐसा मानने लगी॥३५०॥ मराठी:- तेव्हा अन्तराळात सर्वत्र गाट अन्धकार पसरला. तो अंधकार जिनेश्वराची पूजा करतांना ओवाळल्या जाणाऱ्या पुपाच्या पुरांचा लोळ आहे. असे दमयन्ती समजली. // 350 // English - At that time, there appeared a clusler of dark clouds, in between the earth and the sky. Encountering this incident, Damyanti took it as the incense ot the burnt perfume which was emitted during the puja has risen and has clustered around there. 妙呢呢呢呢呢呢呢呢呢呢呢呢呢骗骗骗骗。 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #338 -------------------------------------------------------------------------- ________________ QOPSeaseszseeRANARRIAGRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSPRINGuruNewsMRANPagesandase lae दर्श दर्श च वैी। तडित्ताण्डवडम्बरम्॥ ब्रम्भ्रम्यमाणमस्मार्षीदारात्रिकमिवार्हतः॥३५॥ अन्वय :- वैदर्भी तण्डित्ताण्डवडम्बरं दर्श दर्श बम्भ्रम्यमाणम् अर्हत: आरात्रिकम् इव अस्माषात् // 351 // विवरणम् :: विदर्भाणाम् ईश्वरः वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी दमयन्ती, तडित: ताण्डवं तडित्ताण्डवं तडित्ताण्डवस्याडम्बरः तडित्ताण्डवाडम्बरः तं तडित्ताण्डवाडम्बरं दर्श दर्श दृष्ट्वा दृष्ट्वा पुन: पुन: भ्रमति इति बम्भ्रम्यमाणं पुन: पुन: भ्रमत् अर्हत: प्रभो: आरात्रिकं इव अस्मार्षीत् अस्मरत् सस्मार॥३५१॥ सरलार्थ :- दमयन्ती तडित्ताण्डवहम्बरं दृष्ट्वा दृष्ट्वा पुन: पुन: भ्रमत् अर्हतः आरात्रिकं इव अस्मरत्। आकाशे तडित: ताण्डवडम्बरमवलोक्या अर्हतः आरात्रिकामिव भ्रमति इति सा अस्मरत्।।३५१|| ગુજરાતી - વળી વીજળીના ચમકારાના આડંબરને નિરખીને દમયંતી જિનેશ્વરપ્રભુની પાસે ફેરવાતી આરતીની ક્રિયાને યાદ 'કરવા લાગી.i૩૫૧ म हिन्दी :- फिर बीजली के चमकार के आडंबर को देखकर दमयंती जिनेश्वरप्रभु के पासघूमती हुई आरती की क्रिया को याद करने लगी॥३५१॥ मराठी : __नंतर आकाशात चमकणाऱ्या विजेचे तांडवनृत्य पाह्न दमयंतीला पुन्हा पुन्हा जिनेश्वरप्रभूवरून ओवाळली जाणाऱ्या आरतीची आठवण झाली. // 3511 // Les English - Then there was a sudden lightening in the sky Damyanti at that time was worshipping Lord Jineshwar by moving a lighted lamp circularly around the idol, which made her to think that the lightening was the lighted lamp shining in the sky. att EEEEEFes Page #339 -------------------------------------------------------------------------- ________________ O ORIGendlessNTRASTRASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Spressnepalesesane दृष्टं वृष्टिजलैर्जातं, विरजस्कं महीतलम्॥ संवेगरसपूरेण, भैम्यार्चायां स्वचित्तवत् // 352 // अन्वय :- भैम्या वृष्टिजलै: विरजस्कं महीतलम् अर्चायां संवेगरसपूरेण विरजस्कं स्वचित्तवत् दृष्टम् // 352 // ॐ विवरणम् :- भीमस्य अपत्यं स्त्री भैमी तया भैम्या दमयन्त्या वृष्ट्या: जलानि वृष्टिजलानि तैः वृष्टिजलैः विगतं रज: यस्मात् तद् विरजस्कं मह्या: पृथ्व्या: तलं महीतलम् अर्चायां पूजायां संवेगस्य रस: संवेगरस: संवेगरसस्य पूरः संवेगरसपूरः तेन संवेगरसपूरेण वैराग्यरसपूरेण विरजस्कं रजोगुणरहितं स्वस्य चित्तं स्वचित्तं स्वचित्तेन तुल्यं स्वचित्तवत् दृष्टम्॥३५२॥ जसरलार्थ :- दमयन्त्या वृष्टिजलैः विरजस्कं रजोरहितं जातं पृथ्वीतलं पूजायां वैराग्यरसप्रेण विरजस्कं रजोगुणरहितं जातं स्वचित्तवत् दृष्टम् / / 352 // ગુજરાતી :- મેઘવૃટિના જલથી રજરહિત થયેલાં પૃથ્વીના તલને, દમયંતીએ વૈરાગ્યરસના પ્રવાહથી જિનેશ્વરની પૂજા સમયે "(પાપરૂપી રજથી રહિત થયેલાં) પોતાનાં નિર્મલ હૃદય સરખું હોય તેમ જોયું ૩૫રા हिन्दी :- मेघवृष्टि के जल से रजरहित बने पृथ्वी के तल को, दमयंती ने वैराग्यरस के प्रवाह से जिनेश्वर की पूजा करते समय (पापरूपी रज से रहित ऐसे) खुद के निर्मल हृदय समान देखा // 352 // प.मराठी :- मेघाच्या वृष्टीने पळरहित झालेले पृथ्वीतळ दमयंतीला जिनेश्वराच्या पूजेत वैराग्यरसाच्या पुराने रजोगुणरहित (पापरहित) निर्मळ झालेल्या आपल्या चित्ताप्रमाणे दिसले. // 352|| OdEnglish :- Just as the dusty ground was cleansed by a shower of rain, in the same way, Damyanti who was doing the puja of Lord Jineshwar whole heartedly experienced utmost peace within and felt as though she was cleansed from all sins. ffi Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri M.S. Page #340 -------------------------------------------------------------------------- ________________ andstesearwendreesBesधीनयशेश्वरसूरिविरचितं श्रीनालदमयन्तीचरित्रम् INBRANBReveagsasuTOPAN. MiaF अखण्डधारं तत्रासीद्, वृष्टिस्त्रैरात्रिकी तदा। शुभध्यानेन सा त्वस्थाद्धर्मस्थान इव स्थिता // 35 // अन्यय:- तवा तत्र अखण्डधारं त्रैरात्रिकी वृष्टिः आसीत्। किन्तु सा धर्मस्थाने स्थिता इव शुभध्यानेन अस्थात्॥३५३॥ विवरणम:- तवा तस्मिन् समये तत्र तस्यां अटव्यांना विद्यते खण्ड: यासांता: अखण्डाः / अखण्डा:धारा: यस्मिन् कर्मणि यथा स्यात् तथा अखण्डधारं सन्ततधारम् / तिसृषु रात्रिषु भवा त्रैरात्रिकी वृष्टिः त्रिरात्रपर्यन्तं सन्ततधारा वृष्टिः अभवत् किन्तु सा दमयन्ती धर्मस्य स्थानं धर्मस्थानं तस्मिन् धर्मस्थाने स्थिता इव शुभं च तद्ध्यांनंच शुभध्यानं तेन शुभध्यानेन अस्थात् अतिष्ठत् तस्थौ।।३५३॥ सरलाई :- तदा तत्र अखण्डयार रात्रिकीवृष्टिः अभवद किन्तु सा दमवन्ती-धर्मस्थाने स्थिता इव शुभप्यानेन अतिष्ठत्।।३५३।। ગુજરાતી - એ રીતે તે વખતે ત્યાં અખંડ ધારાથી ત્રણ રાત્રિ સુધી જવાની વૃષ્ટિ થઈ ત્યારે તે દમયંતી જાણે ધર્મસ્થાનમાં બેઠી હોય તેમશુભ ધ્યાન વડે સ્થિરચિત્તવાળી થઈ. 353 हिन्दी :- इसप्रकार उस समय अखंड धारा से तीन रात्रि तक जल की वृष्टि हुई तब वह दमयंती मानो धर्मस्थान में बैठी हो उसी प्रकार शुभ ध्यान से स्थिर चित्तवाली हो गयी॥३५३|| मराठी:- अशारीतीने तेव्हा तीन राप्रपर्वतं अखण्ड मुसळधार वृष्टी झाली. पण दमयंती मात्र जण काय धर्मस्थानात असल्याप्रमाणे शुभध्यानाने स्थिरचित्त झाली. // 35 // English :- In this way it rained very heavily for about three nights. Damyanti took this place as a religious place and the happening as a religious one and thus went into deep meditation. 塑骗骗骗骗骗骗骗骗骗骗骗骗骗明騙 FEELSEEEEEEECHE Page #341 -------------------------------------------------------------------------- ________________ ORIGeogrespressodeendassode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SResidesevdeossodewasenge वर्ष वर्ष पयोवाहे, परिश्रान्त इव स्थिते॥ भूयोऽपि भीमभूस्त्यक्त- सार्था प्रास्थित वर्त्मनि॥३५४॥ अन्धय:- पयोवाहे वर्ष वर्ष परिश्रान्ते व स्थिते भूयः अपि त्यक्तसार्था भीमभूः वर्त्मनि प्रास्थित॥३५४॥ विवरणम् :- पय: वहति इति पयोवाह: तस्मिन् पयोवाहे मेघे वर्ष वर्ष वृष्ट्वा वृष्ट्वा पुन: पुन: वृष्टवा परिश्रान्ते इव (इति उत्प्रेक्षायां) स्थिते सति स्थितवति सति भूयः अपि पुनरपि त्यक्तः सार्थ: यया सात्यक्तसार्था भीमात् भवति इति भीमभू: दमयन्ती वर्मनि मार्गे प्रास्थिता प्रयाणं अकरोत् // 35 // सरलार्थ :- मेये पुनः पुनः वृष्ट्वा परिश्रान्ते इव स्थितवति सति सार्थं त्यक्त्वा दमयन्ती पुन: मार्गे प्रयाणं अकरोत् // 354|| ક, અજરાતી:- પછી વરસાદ વરસી વરસીને જાણે થાકી ગયો હોય તેમ અટકી ગયો. પછી દમયંતી વળી પાછી સાર્થનો ત્યાગ કરીને પોતાને માર્ગે ચાલવા લાગી. 354 दी :- फिर वर्षा बरस बरस कर थक गयी तब दमयन्ती फिर अपने मार्ग पर चलने लगी॥३५४॥ मराठी :- नंतर पाऊस पहन पहन धक्न थांबल्यावर दमयंती पुन्हा सार्थ सोहन आपल्या मार्गाला चाल लागली. // 354|| English: Then it seemed that the clouds had exausted their stock of rain water and had stopped showering itself on the earth. Then Damyanti too decided to leave the campers and proceed on her journey. प्राणाधारं च चक्रे सा, निरवधैः फलादिभिः॥ चतुक्तिपोलीना, वियोगाधदिनादपि॥३५५॥ 3 'अन्यय:- सा वियोगाधविनात् अपि चतुर्दितपोलीना निरवधैः फलादिभिः प्राणाधारं चक्रे // 355 // P.P. Ac. Guriratnasuri M.S. -Jun Gun Aaradhak Trust Page #342 -------------------------------------------------------------------------- ________________ AnswergusARRANTERetuReBA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MBegusagesadursadverted विवरणम् :- सा दमयन्ती आदौ भवं आधं आघंवतद् विनंच आधदिनं वियोगस्य आधदिनं वियोगाधदिनं तस्मात् वियोगाधदिनात् अपि चतुर्थ आदौ येषां तानि चतुर्थादीनि / चतुर्थादीनि य तानि तपांसि च चतुर्थादितपांसि चतुर्थादितपस्सु लीना चतुर्थादितपोलीना निर्गतं, अवघं येभ्य: तानि निरवधानि तैः निरवधैः निर्दोषैः फलादिभि: प्राणानां आधार: प्राणाधार:तं प्राणाधारं चक्रे अकरोत् // 355 // सरलार्य :-.सा दमयन्ती नलवियोगस्व आयदिनात् आरभ्य चतुर्थादितपोलीना निरवयैः फलादिभिः प्राणाधारं चक्रे // प्राणान अधारयत्।।३५५॥ ગુજરાતી:-વળીદમયંતી (પોતાના ભર્તાર સાથેના) વિયોગના પહેલા દિવસથી માંડીને જ ઉપવાસ આદિ તપમાં લીન થઈ હતી. હવે તે નિર્દોષ ફળ આદિ વડે જીવનનો નિર્વાહ કરતી હતી.૩૫પા. हिन्दी :- दमयंती अपने वियोग के पहले दिन से लेकर उपवास आदि तप में लीन होकर निर्दोष फल आदि द्वारा प्राण धारण करने लगी // 355 // मराठी:- नंतर ती दमयंती (स्वत:च्या पतिसमवेत) वियोगाच्या पहिल्या दिवसापासून उपवास आदि तपात लीन होऊन निर्दोष फळ आदि घेऊन प्राणधारण करू लागली. // 355 / / English :- Damyanti, from the day she was seperated from her husband, started abstinating, did heavy penance and remained wholly on fruits. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“破 ज्वलदावानलं शैल * मिवोत्पिङ्गलकुन्तलम् // करालकत्रिकापाणिं, विधुद्वन्तमिवाम्बुदम् // 356 // अन्वय :- उत्पिङ्गलकुन्तलं ज्वलद्दावानलं शैलं इव करालकत्रिकापाणिं विधुद्वन्तं अम्बुदं इव राक्षसं सा अद्राक्षीत्। Page #343 -------------------------------------------------------------------------- ________________ OROSHAHISAPANABRead Se श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABoardouRASHARASHTRA विवरणम् :- ऊर्ध्वगता: पिङ्गला पीतवर्णाः कुन्तला: केशा: यस्य सः उत्पिङ्गलकुन्तल: तं उत्पिङ्गलकुन्तलं, अत एव ज्वलन्दावानल: यस्मिन् स: ज्वलद्दावनल: तं ज्वलत्दावानलं शैलं पर्वतं इव उपलक्ष्यमाणं, कराला चासौ कत्रिका च करालकत्रिका भीषणकत्रिका करालकत्रिका पाणौ यस्य स: करालकत्रिकापाणि: तं करालकत्रिकापाणिं अतएव विधुत: अस्यां सन्ति इति विद्युद्वान् तं विधुद्वन्तं अम्बूनि ददाति इति अम्बुदः तं अम्बुदं वारिदं इव उपलक्ष्यमाणं राक्षसं सा। अद्राक्षीत् / अपश्यत्।।३५६॥ सरलार्य :- उत्पिालकुन्तलम् अतएव ज्वलद्दावानलं पर्वतम् इव, भीषणकत्रिकाहस्तम् अत एव वियुदवन्तं जलदं इव उपलक्ष्यमाणं राक्षसं सा दमयन्ती अपश्यत् // 356 / / ગજરાતી:- એવામાં બળતા દાવાનળવાળા પર્વતની પેઠે ઊંચા ઉડતા પીળાકેશવાળા, વીજળીના ચમકારાવાળા મેઘની પેઠે હાથમાં પકડેલી ભયંકર કાતરવાળા, दी :- इतने में जलते हुए पर्वत के समान उंचे उडते हुए पीले केशोवाला, चमकती हुई बिजलीवाले बादल के समान, हाथ में भयंकर कैची ग्रहण किए,॥३५६॥ मराठी:- इतक्यात पिवळे केस वर उहत असल्यामुळे जळत असलेल्या वणव्याने युक्त असलेल्या पर्वताप्रमाणे दिसणारा व हातात भयंकर कातर असलेला म्हणूनच विजेने युक्त मेयाप्रमाणे दिसणारा राक्षस तिला दिसला. // 356 // English - Then suddenly she happened to see an ogre whose hair was yellow in colour and was as long as a mountain and dense as a forest confragration. He had a pair of sissors with him which shone like lightening in the sky. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #344 -------------------------------------------------------------------------- ________________ ORROmanaspassedusagesश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् engasemuserelagusedusenge PREHETFLEFFEELFIEFLEHEYENEFITS मुखरन्यविनिर्गच्छद् - विजिह्वसमजिह्नकम् // भयानकरसं मूर्त - मिवातिशयभैरवम्॥३५७॥ अन्वय:- मुखरन्धविनिर्गच्छद्विजिकसमजिक्लकम् अतिशयभैरवं मूर्त भयानकरसम् इवा राक्षस सा अपश्यत्॥३५७॥ विवरणम् :- मुखम् एव रन्धं पुखरन्छ पुखरन्धात् विनिर्गन्ती मुखरन्ध्रविनिर्गच्छन्ती वे जिले यस्य सः द्विजिह्वः द्विजिह्वेन समा जिला विजिलसमजिहा। मुखरन्ध्रविनिर्गच्छन्ती विजिह्नसमजिह्वायस्य सः, तंमुखरन्ध्रविनिर्गच्छद् द्विजिह्वसमजिह्वकम्, . अतिशयेन भैरव: अतिभैरव: तमतिभैरवं मूर्त भयानक: श्चासौं रसश्च भयानकरस: तं भयानकरसम् इव दृश्यमानं राक्षसमपश्यत्।।३५७॥ सरलार्थ :- मुखरन्प्रविनिर्गच्छददिजिह्वसमजिह्नकम् अतिशयेन भयानकम् अतएव मूर्तिमन्तं भयानकरसं इव रश्वमानं राक्षसं अपश्यत्।।३५७|| ગુજરાતી:-પૂબરૂપી ગુફામાંથી બહાર નીકળતી સર્પસરખી જીભવાળા, જાણે દેહધારી ‘ભયાનકરસ' જ હોય નહીં તેમ અત્યંત જય ઉપજાવનારા, 357 हिन्दी :- मुखरूपी गुफा से बाहर निकलती हुई सर्प समान जीभवाला, मानो देहधारी भयानक रस ही हो / ऐसा अत्यंत भय पैदा करनेवाला, राक्षस देखा॥३५७॥ मराठी:- मापाच्या मुखातून बाहेर नियणान्या जीभेप्रमाणे ज्वाच्या मुखातून जीभ बाहेर निघत आहे. असा अतिशय भयंकर जणं काव मूर्तिमंत भयानक रसच असा राक्षस तिला दिसला. // 357|| English - His mouth was as big as a huge cave and the wriggling tongue, wriggled like a venomous snake. And whose body was actually a testimonial evidence of fright means whose mere sight was frightful. 姻骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗骗骗 Page #345 -------------------------------------------------------------------------- ________________ Shas Ramdupesapnaesed श्रीजयशेवग्यर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Dipavasaasporaveedeeo . तमोमयमिव श्याम, संवीतव्याघ्रकृत्तिकम्।। - राक्षसं तत्र सादाक्षी - प्रेताधिपमिवापरम् // 358 // 卐अन्वय :- तमोमयं इव श्यामं संवीतव्याघ्रकृत्तिकम् अपरं प्रेताधिपम् इव राक्षस तत्र सा अद्राक्षीत् // 358 // विवरणम :- तमसां विकारः तमोमयः तं तमोमयं अन्धकारमयं श्व श्यामं कृष्णं, व्याघ्रस्य कृतिकं व्याघ्रकृत्तिकं व्याघ्रचर्म, संवीतं 5 . व्याघ्रकृत्तिकं येन सः संवीतव्याघ्रकृत्तिक: तं संवीतव्याघ्रकृत्तिकम् अपरं बितीयं प्रेतानाम अधिप:प्रेताधिप: तं प्रेताधिप इव राक्षसं तत्र तस्मिन् वने सा दमयन्ती अद्राक्षीत् अपश्यत् // 35 // 卐सरलार्थ :- अन्धकारमयम् इव कृष्णं, संवीतव्याघ्रचर्मकं परं प्रेतापिपं वर्म दमयन्ती तत्र कृष्णवर्ण व्यायचर्म वसानं द्वितीयं यमराजमिव राक्षसं अपश्यत्।।३५८॥ ગુજરાતી - અંધકાર જેવા શ્યામ રંગવાળા, શરીર પર જેણે વાઘનું ચામડું ઓઢેલું છે એવા, તથા જાણે બીજા યમરાજ જ હોય છે નહીં એવા રાક્ષસને દમયંતીએ ત્યાં જોયો. 358 हिन्दी, अंधकार जैसे श्याम रंग के शरीर पर वाघ्रचर्म धारण किया हुआ ऐसा लग रहा था जैसे दूसरा यमराज ही हो, ऐसे एक राक्षस को दमयंतीने वहाँ देखा॥३५८॥ मराठी:- जण काय अंधकारातून उत्पन्न झालेल्या काळाकुळकुळीत रंगाचा, वापाचे कातडे पांघरलेला जण काय दुसरा यमराजच असा राक्षस दमयंतीने त्या वनांत पाहिला. // 358 // 1 English - The environment had become dark and horrorful with fright. The ogre's body was not only jet black in complexion, but also had the fur and the mane of a lion. M seemed as though it was a second God of death (Yama). SLEEYEETESTFEEHEYENEFicals h ant . in PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust IAN Page #346 -------------------------------------------------------------------------- ________________ ReadReseelestateageीजयशेखरमणिविरचिन धोनलदमयन्ताचारि seatssaduveodresents Sae BLESSELSE FASLELESEYENEFIFA . रक्षोऽपि प्रेक्ष्य तामूचे, भोक्ष्येऽध त्वामहं शुभे॥ क्षामकुक्षिः क्षुधास्म्येष, सप्तरात्रमुपोषित:॥३५९॥ अन्वय:- रक्ष: अपि तां प्रेक्ष्य ऊचे हे शुभे / सप्तरात्रं उपोषित: अत: एव क्षुधा क्षामकुक्षिः अहं अध त्वां भोक्ष्ये // 359 // विवरणम् :- रक्षः राक्षस: अपि तां दमयन्तीं प्रेक्ष्य अवलोक्य ऊचे अवोचत् हे शुभे| सप्तानां रात्रीणां समाहारः सप्तरात्रम् उपोषित: अनशनः एषः अहं क्षुधा क्षुधया बुभुक्षया क्षामा कृशा कुक्षिः उवरं यस्य सःक्षामकुक्षि: कृशोवरः अस्मि अत अघ अहं त्वां भोक्ष्ये खादिष्यामि।।३५९॥ सरलार्थ :- राक्षस: अपि तां दमयन्ती अवलोक्य अवदत् हे शुभे / सप्तरात्रं उपोषितः एष: अहं बुभुक्षया कृशोदरः अस्मिा अत: अय अहं त्वां भक्षयिष्यामि।।३५९|| ગુજરાતી:- પછી તે રાક્ષસ પણ તેણીને જોઇ કહેવા લાગ્યો કે, હે શુભે! આજે હું તારું ભક્ષણ કરીશ, કેમ કે સાત રાત્રિનો ઉપવાસી એવો હું સુધાથી ખાલી ઉંદરવાળો છું. 359 हिन्दी :- फिर वह राक्षस दमयंती को देखकर कहने लगा कि, हे शुभे। आज मैं तुम्हें खाऊंगा। क्योंकि मैं सात दिन का भूखा हूँ // 359 // पराठी:- नंतर तो राक्षसही दमयन्तीला म्हणाला- हे शुभे। मी सात दिवस झाले उपाशी आहे. भुकेने माझे पोट कृश झाले आहे म्हणून मी आज तुला खाईन. // 359|| English - Then the goblin spoke to her saying that, he had abstinated for seven days and he is utterly hungry now and therfore wishes to devour her. 騙騙听听听听骗骗骗骗喝骗骗骗骗骗微 Page #347 -------------------------------------------------------------------------- ________________ dance Dog SwwareneNTARTA मजणशेवरव्यूनिविचिनं श्रीनामदयशन्तीमारित्रम ResusHORASHARABANING * तद् दुःश्रवमपि श्रुत्वा, दुरीक्ष्यमपि वीक्ष्य तम्॥ भीतापि धैर्यमालम्ब्य, जजल्प नलवल्लभा // 360 // अन्यय:. नलवल्लभा तद् दुःश्रवम् अपि श्रुत्वा दुरीक्ष्यम् अपि तं वीक्ष्य भीता अपि धैर्यम् आलम्ब्य तं जजल्प // 36 // विवरणम् :- नलस्य वल्लभा पत्नी नलवल्लभा दमयन्ती तत् दुःखेन श्रूयते इति दुःश्रवं श्रोतुं अशक्यं दुराकय अपि वचनं श्रुत्वा निशम्य, दुःखेन ईक्ष्यते दुरीक्ष्यं दुरालोक्यं अपितं राक्षसंवीक्ष्य आलोक्य भीता अपि धैर्य धीरताम् आलम्ब्य आश्रित्य ... तं राक्षसं जजल्प अजल्पत् // 360 // सरलार्थ :- नलवल्लभा तद्दुःश्रवं अपि वचनं निशम्य, दुरीक्ष्यं अपितं राक्षसं आलोक्य भीता अपि पैर्य आश्रित्य तं राक्षसं अजल्पत् | अवदत्।।३६०॥ ગુજરાતી - એ રીતે (કણથી) ન સંભળાય એવું પણ તે વચન સાંભળીને, તથા (ચક્રઓથી) ન જોઈ શકાય એવા તે રાક્ષસને જોઈને, ભયભીત થયા છતાં પણ ધર્મ રાખીને દમયંતીએ તેને કહ્યું કે, 360 हिन्दी :- इसप्रकार कानसेनसूनाजाय ऐसावह वचन सुनकर और (आँखोसे) नदेखाजाय ऐसे उस राक्षस को देखकर, भयभीत होते हुए भी हिंमत कर के दमयंती ने उससे कहा कि,॥३६॥ मराठी :- , नलराजाची पत्नी दमयन्ती कानाने ऐकण्यास अशक्य असे ते वचन ऐकून व डोळ्याने पाहाण्यास अशक्य अशा त्या भयानक राक्षसास पाह्न याबरली असता सुध्दा धैर्य धारण करून त्याला म्हणाली / / 360 / / English :- The ogre gave out a horrorful cry which one might not be able to hear and showed his horrorful self, which one might not be able to bear such a shuddering sight. But Damyanti stood there as a fortress and bluntly spoke to the ogre. REFEEEEEEEES Jun Gun Aaradhak Trust .. P.P.AC.Gunratnasuri M.S.. Page #348 -------------------------------------------------------------------------- ________________ P Ja owergrsanswergreezeras श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARABusandrvansseudrvangaseng जातस्य हि ध्रुवं मृत्यु - रकृतार्थस्य तद्भयम्। . आजन्मपरमाईत्या:, कृतार्थायास्तु तन में // 361 // 5 अन्वय:- जातस्य हि मृत्युः ध्रुवं अस्ति / अकृतार्थस्य तद्भयं अस्तु। आजन्मपरमाहत्या: कृतार्थाया: मे तद् न अस्ति // 36 // ॐ विवरणम् :- जातस्य उत्पन्नस्य लब्धजन्मन: हि मृत्यु: मरणं ध्रुवं निश्चितम् अस्ति। कृत: अर्थ: येन सः कृतार्थ: न कृतार्थ: अकृतार्थ: तस्य अकृतार्थस्य अकृतकृत्यस्य नरस्य तस्मात् मरणात् भयं तद्भयम् अस्तु / किन्तु जन्मनः आरभ्य आजन्मा अर्हत: इयम् आर्हती। परमा चासी आर्हती च परमाहती तस्याः परमाहत्या: अर्हतः परमभक्तायाः तथा कृतः अर्थ: यया सा कृतार्था तस्याः कृतार्थायाः कृतकृत्याया: मे मम तद् मृत्युभयं न अस्तु // 36 // पसरलार्थ :- उत्पन्नस्य हि मरणं निश्चितं अस्ति / अकृतकृत्यस्य मरणाभवम् अस्तु / किन्तु अर्हतः परमभक्तायाः कृतकृत्याचा: मम मृत्युभयं न अस्ति / / 361|| રાજરાતી:- (હ રાક્ષસી) જન્મેલા પ્રાણી માટે મરણ તો ખરેખર નિશ્રીત જ છે. પણ જે માણસે પોતાનું કાર્ય સાધેલું નથી, તેને - મૃત્યુનો ભય હોય છે. પરંતુ હું તો છેક જન્મથી માંડીને જૈન ધર્મનું આરાધના કરવાથી ઉતાર્થ થયેલી છું, માટે મરણનો ભય નથી. दी:- (हे राक्षस!) जन्म पाये हुए प्राणिओं के लिए मौत तो निश्चय ही आनेवाली है, परंतु जिस मनुष्यने अपना कार्य सिद्ध नही किया हो, उसे मृत्यु का भय है, लेकिन मैं आजन्म से जैनधर्म की आराधना करके कृतार्थ हो गयी हूँ। इसलिए मुझे मृत्यु का कोई भय नहीं है // 361 // मराठी :- (हे राक्षसां) जन्मलेल्या प्राण्याला मरण हे निश्चितच आहे, परंतु ज्या मानवाने स्वत:चे कार्य भाष्य केले नाही त्याला मृत्यूचे भव असते. परंतु मी तर जन्मापासून जैनधर्माची आराधना केल्यामुळे कृतार्थ झाली आहे, म्हणून मला मरणाचे भव नाही. 1361 // 16 English:- She says that every mortal being is bound and has to experience death. A being who hasn't accomplished his deeds, will surely be afraid of death, but she who has from birth, worshipped Lord Jineshwar and is satisfed in her religious deed. is not at all afraid of facing death. g tasir Page #349 -------------------------------------------------------------------------- ________________ O PARANAPRASANSARPRASARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तींचरित्रम् SRIRRIANRARASHTRANSARSBIdeas किंचाहं दुःखमोक्षाय, दुःखार्ता प्रार्थये मृतिम्॥ श्रीजर मन मापीर पैन माता त्वं मां नलवियोगाग्निदग्धांगी भोक्ष्यसे सुखम् // 362 // " लील लिव-5825EE अन्वय:- किश्चनलवियोगाग्निदग्धाङ्गी दुःखार्ता अहं दुःखमोक्षाय मृति प्रार्थये / त्वं मां सुखं भोक्ष्यसे // 362 // विवरणम:- किचनलस्य वियोग: नलवियोगः। नलवियोग: एव अग्निः नलवियोगाग्निः। नलवियोगाग्निना दग्धम् अहं यस्याः साहू नलवियोगाग्निदग्धाजी, दुःखेन आर्ता पीडिता दुःखार्ता अहं दु:खात् मोक्ष: मुक्ति: दु:खमोक्षः तस्मै दु:खमोक्षाय मूर्ति मरणं प्रार्थये विज्ञापये। त्वं मां सुखं भोक्ष्यसे // 362 // सरलार्थ :- किञ्च नलवियोगामिदग्यानी दुःखपीडिता अहं दुःखमोक्षाव मरणं प्रार्थये त्वं मां सुखं भोक्ष्यसे // 36 // ગુજરાતી:- વળી દુ:ખથી પીડાયેલી હું, દુઃખમાંથી છૂટવા માટે મરણની જ ઇચ્છા કરું છું તેમજ નલરાજના વિયોગરૂપી અગિથી બળી ગયેલા શરીરવાળી એવી મને તું સુખેથી ભક્ષણ કરી શકીશ, 362 हिन्दी :- और मैं दु:ख से पीडित होने के कारण दु:खों से छुटकारा पाने के लिए मरने की ही इच्छा कर रही है, नलराजा की वियोगाग्नि से मेरा शरीर जल रहा है इसलिए तू मेरा खुशी से भोजन कर सकते हो। // 362 // मराठी:- नलराजाच्या विरहरूपी अळीने माझे शरीर होरपन गेले आहे. मी दुःखाने पीति असल्यामुळे दुःखातून सुटण्यासाठी मरण्याची इच्छा करीत आहे. म्हणून त् मला सुखाने भक्षण करू शकशील.॥३६२|| English: So she says that she wishes to run away from woe and sadness and so she wishes to die as she is burning with woe as her husband King Nal has forcefully seperated himself from her so she asks him to devour her up. न ELESE SEEEEEEEEEEEEEE न ना PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #350 -------------------------------------------------------------------------- ________________ - NPNBINISTRIBUTENigaNPARIश्रीजयशेखरसूरिशिरचितं श्रीनलवामयन्तीचरित्रम् sawgreserevengesangeentevergroeles affAFFAFFAAAAAAAAAA अलं विलम्ब्य तद्भुक्ष्व मयात्मासौ तवार्पितः।। न विना मरणं येन, स्याद् दु:खानां जलाअलिः॥३६॥ अन्यय: तद विलम्भ्य अलं। मया असौ आत्मा तव अर्पित:भुक्ष्व / येन मरणं विना दु:खानां जलाआलि: न स्यात् // 36 // विक्षरणम् :- तत् तेन कारणेन विलम्ब्य अलमा विलम्बमा कुरु।मया असौ आत्मा शरीरं तव तुभ्यं अर्पित: दत्तः। श्व, भक्षय। येन मरणं मृत्यु विना दु:खानां जलस्य अञ्जलि: जलाञ्जलि: दुःखानां विनाश: न स्यात् // 363 // सरलार्य :- तद विलम्ब्य अलम् / मया अदः शरीरं तुभ्यं दत्तम् / भक्षय वेन मरणं विना दुःखानां विनाश: न स्यात् // 363|| ગજરાતી:- માટે હવે વિલંબ કરવાથી સંધ્યું, અને તું મારું, ભક્ષણ કરી મેં આ મારું શરીર તને સોંપી દીધું છે, કેમ કે હવે મરણ સિવાય મારો દુ:ખમાંથી છૂટકારો થઈ શકે તેમ નથી.i૩૬૩ हिन्दी:- अब तुम विलंब मत करो और मेरा भक्षण करो। मैने यह मेरा शरीर तुम्हें सौंप दिया है, क्योंकि अब मृत्यु के बिना मेरे दु:खों का अंत होनेवाला नहीं // 363|| TEEEEEEEEEEEEEEEEEEEEEES मराठी: आता विलंब न करता माझे भक्षण करा मी माझे हे शरीर तुला अर्पण केले आहे, कारण की आता मरणाशिवाव माझ्या दःखाचा अतहोणार नाही.||363|| English :- So she asks him not to delay or procrastinate and devour her up as she has placed herself in his hand this is the only path to peace and an irradication of her woe and sadness. Page #351 -------------------------------------------------------------------------- ________________ ORDERSARTesarsamrosaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assesseursanRSANRAINRITY परं परनरस्यास्मिन स्पृष्टा जातु पाणिना॥ त्वं च सप्रक्ष्यसि भुआनः, कष्टं मे तदरुन्तुवम् // 364 // :.' परं जातु परनरस्य पाणिनान स्पृष्टा अस्मि / त्वं च भुआन: मां साक्ष्यसि / तद् कष्टं मे अरुन्तुवं अस्ति // 36 // :- परं किन्तु जातु कदाचित् अपि परश्वासौ नरश्चपरनरः तस्य परनरस्य पाणिनाहस्तेननस्पृष्टा अस्मि।त्वंचभुआन: मां साक्ष्यसि / तत् कष्टं मे मम अरुन्तुर्व मर्मतुर्व वर्तते // 36 // सरलार्थ :- किन्तु कदाचिदपि परपुरुषस्व हस्तेन अहं न स्पृष्टा अस्मिा त्वं च भुजान: मां प्रक्ष्यसि। तत् कष्टं मम मर्मतुदं वर्तते // 364 // ગુજરાતી:- પરંતુ હે રાસી આજ સુધી પરપુરુષના હાથે મારાં શરીરને સ્પર્શ કર્યો નથી, અને તું મારું ભક્ષણ કરતી વખતે મારાં શરીરને સ્પર્હ કરીશ, એથી મારા મનમાં કષ્ટ થાય છે.૩૬૪ .. लेकिन हे राक्षसा आज तक कभी भी किसी परपुरुष के हाथों ने मेरे शरीर का स्पर्श नहीं किया है। तुम मेरा भक्षण करते समय मेरे शरीर को स्पर्श करोगे, बस इतना ही मेरे मन में कष्ट हो रहा है // 364 // मराठी:- परंतु हे राक्षसा। दुसन्या पुरुषाच्या हाताने माझ्या शरीराला कधीही स्पर्श केला नाही, आणि तू माझे भक्षण करतांना माझ्या शरीराला स्पर्श करशील, इतकेच माझ्या मनाला बोचणारे कष्ट होत आहे. // 364|| English :- But, she says, that never even once had a man ever touched her and now as he is going to eat her, he will to touching her. So she says that this is the only thing that eats her that now she have to be touched by a man. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #352 -------------------------------------------------------------------------- ________________ ORROSwasansodesness श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88888050sgade 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢慈 यातुधानस्तदाकर्ण्य, तस्याः सत्त्वेन विस्मितः॥ ऊचे तुष्टोऽस्मि कल्याणि / किं करोमि तव प्रियम्॥३६५॥ अन्वय:- यातुधानः तद् आकर्ण्य तस्याः सत्त्वेन विस्मित: ऊचे कल्याणि अहं तुष्टोस्मित्र किं प्रियं करोमि // 365 // विवरणम:- यातुधान: राक्षस: तद् आकर्ण्य तस्याः वचनं श्रुत्वा तस्याः दमयन्त्याः सत्त्वेन बलेन विस्मित: आश्चर्यचकित ऊचे अवोचत् हे कल्याणि आई तुष्टः प्रसन्न: अस्मिा तव किं प्रियं इष्टं करोमि विवा॥३६॥ सरलार्थ :- राक्षस: तस्या: वचनं निशम्य तस्याः दमयन्त्या: बलेन आश्चर्यचकित: अवोचत् - हे कल्याणि / अहं प्रसन्नोऽस्मि तव किं प्रियं करोमि / वदा।३६५|| ગુજરાતી:- પછી રાક્ષસ તેણીનાતે વચનો સાંભળીને, તથા તેણીની હિમ્મતથી આશ્ચર્ય પામીને બોલવા લાગ્યો કે, હેકલ્યાણી સતી! હું તારા પર પ્રસન્ન થયો છું, અને હવે તને આનંદ ઉપજે એવું શું કાર્ય કર્યું? ૩૬પા हिन्दी:- फिर वह राक्षस उसके वचन सुनकर तथा उसकी हिम्मत से आश्चर्यचकित होकर कहने लगा कि, हे कल्याणी सती। मैं तुम पर प्रसन्न हुआ हूँ, और अब तुझे आनंद प्राप्त हो ऐसा कौन सा कार्य करूं? // 365 // मराठी:- नंतर राक्षस तिचे ते बोलणे ऐकून व तिची हिंम्मत पाहून आश्चर्यचकित झाला आणि म्हणाला-हे कल्याणि सती। मी तुझ्यावर संतुष्ट झालो आहे, आता मी तुझे कोणते प्रिय कार्य का सांग. / / 365|| English - The ogre after having heard the words of Damyanti, was overcome with astonishment, And addressing her as a propitious and a chaste woman said that he was contented and acquiescent with her and asked her to place before him a deed, that will make her happy and blissful. Page #353 -------------------------------------------------------------------------- ________________ ONSTRATARNATARRANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARANARTANTRASARAMETERPAN सावधदि तुष्टोऽसि, चेत्त्वं ज्ञातासि किश्चन॥ तदावेदय भोः सम्यक, कदा मे प्रियसंगमः॥३६६॥ अन्याय:- सा असयत् यदि त्वं तुष्टः असि / किञ्चन शातासि चेत् तद् भो: सभ्यक् आवेदय मे प्रियसङ्गमः कैंदा भविषयति // 366 // विवरणम् :- सावमयन्ती अववत् उवाच यदि त्वं तुष्टः प्रसन्न: असिा किञ्चन किमपि ज्ञातासि बोलासिचेत् तद् भो: राक्षस। सम्यक सत्यं आवेदय निवेदया मे मम प्रियस्य सङ्गमः प्रियसङ्गमः कदा कस्मिन् समये भविष्यति // 366 // सरलार्य :- सा दमवन्ती अवादीत वदित्वं प्रसन्नः असिा किञ्चित् बोबासि चेत् तद भो: रक्षः सम्यक विज्ञापया मम प्रियस्थ सहगमः कदा भविष्यति // 36 // .. ગુજરાતી:-તારે દમયંતીએ તેને કહ્યું કે, તું મારા પર પ્રસન્ન થયો હોય, અને જે કંઈ જાણતો હોય, તોહે રાણસીકંપને ખરેખ સત્ય જણાવકે મારા સ્વામીનો જ્યારે મેળાપ થશે? 366 हिन्दी :- तबदमयंती कहने लगी कि, यदि तुम मुझपर प्रसन्न हुए हो, तथा कुछ जानते हो, तो हेराक्षसा तुम मुझेवास्तविक हकीकत बताओ कि मेरे स्वामी से मेरा मिलाप कब होगा? // 366|| मराठी :- तेव्हा दमवंती म्हणाली-हे राक्षसा! जर तू माझ्यावर संतुष्ट झाला असशील व काही जाणत असशील तर मला सांग की, - माझ्या पतीची भेट केव्हा होईल? // 39 // English - Then Damyanti asked him that if he is really pleased and contented with her and if he has the knowledge of everything, under the sun, then to please tell her truthfully as to when she will have the auspicious opportunity to meet her husband. NEEEEEEEEEEEEEEEEEEEEEELA 18. womaamananews PP.AC.Gunratnasuri M.S. Page #354 -------------------------------------------------------------------------- ________________ 080PadurgARPRANAVRANSAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANANDARASANPARENewsasardasRTAPag HE चिन्तयित्वा विभङ्गेन, पलाद: सोऽप्यचीकथत् / / प्रवासदिवसात्पूर्णद्वादशाब्दान्त्यवासरे॥३६७॥ अन्दय :- स: पलाय: अपि विभनेन चिन्तयित्वा अचीकथन्। प्रवासदिवसात् पूर्णद्वादशाब्दान्त्यवासरे तव प्रियः सङ्गस्यते॥३६७॥ विवरणम् :- स: पलं मांसम् अत्ति इति पलाव: राक्षस: विभङ्गेन विभङ्गज्ञानेन चिन्तयित्वा विचार्य अचीकथत् कथयामास अकथयत् प्रवासस्य दिवस: प्रवासदिवसः तस्मात् प्रवासदिवसात् बावश च तानि अब्दानि च बादशाब्दानि / अन्ते भव: अन्त्यः अन्त्यश्चासौ वासरश्च अन्त्यवासरः। पूर्णद्वादशाब्दानाम् अन्त्यवासरः पूर्णबादशाब्दान्त्यवासरः तस्मिन् पूर्णद्वादशाब्दान्त्यवासरे तव प्रियः सङ्गस्यते॥३६७॥ सरलार्थ :- स: राक्षस: अपि विभङ्गज्ञानेन ज्ञात्वा अकथयत्-प्रवासदिवसात् पूर्णद्वादशाब्दान्त्यवासरे तव प्रिंय: संगंस्यते // 367|| ગુજરાતી :- ત્યારે તે રાક્ષસે વિભંગણાનથી વિચારીને કહ્યું કે, તે સતી! આ પ્રવાસના દિવસથી માંડીને બાર વર્ષો પુરાં થયા બાદ तेनाहिसे. // 38 // हिन्दी :- तब उस राक्षस ने भी अपने विभंगज्ञान से सोचकर कहा कि, हे सती। इस प्रवास के दिन से लेकर बारह बरस पूरे होन के बाद उसके आखरी दिन। // 367|| मराठी :- तेव्हा त्या राक्षसाने आपल्या विभंगज्ञानाने विचार करून सांगितले की, हे सती। या प्रवासाच्या दिवसा पासून बारा वर्षे पूर्ण झाल्यानंतर त्याच्या शेवटच्या दिवशी. तुझा प्रिय नल तुला भेटेल. // 367|| English :- Then the orge with his knowledge said to her that from this day onwards and twelve years later and ".on the last day......... 騙騙喝騙听听听听听騙案明騙 R EFERE Page #355 -------------------------------------------------------------------------- ________________ OsmassassesNRNSAParavases श्रीजयशेखरसूरिविरचितं श्रीनाल्यरुणयन्तीयरित्रण asashaRevealesaHANTABA n g 騙騙騙騙喝騙騙呢呢呢呢呢呢呢呢呢呢 पितुर्वेश्मनि तिष्ठन्त्याः, पयोराशाविव श्रियः॥ स्वयमेवारातस्तत्र, प्रिय: सऑस्यते तव / / 368 // अन्वय :- पयोराशौ श्रियः इव पितुर्वेश्मनि तिष्ठन्त्याः तव प्रिय: तत्र स्वयमेव आगत: सङ्खस्यते // 368 // विवरणम् :- पयसा जलानां राशि: पयोराशि: तस्मिन् पयोरागौ जलनिधौ पितुहि इव तिष्ठन्त्याः पितुः जनकस्य भीमराजस्य वेश्माने गृहे तिष्ठन्त्याः तव प्रिय: पति: नल: तत्र स्वयमेव आगत: आयातः सङ्गस्यते मीलिष्यति // 368 // सरतार्थ :- सागरे पितुर्गृहे तिष्ठन्त्याः लक्ष्म्याः इव भीमराजस्व गृहे तिष्ठन्त्याः तव पति: नलः तत्र स्वयमेव आवात: मीलिष्यति // 368 // ગુજરાતી:-મહાસાગરમાં લક્ષ્મીની પેઠે તું તારા પિતાને ઘરે રહે. તારો સ્વામી ત્યાં પોતાની મેળે આવશે, અને ત્યાં તેની સાથે તારો મેળાપ થશે 368 हिन्दी :- महासागर में लक्ष्मी की तरह तुम तुम्हारे पिता के घर रहो। तुम्हारा पति वहीं आयेगा, और उनके साथ तुम्हारा मिलाप होगा।॥३६८॥ मराठी:- महासागरात लक्ष्मीप्रमाणे त् तुझ्या वडिलांच्या घरी राहत असतांना तुझा पती तेथेच येईल, आणि त्याच्यासह तुझे मिलन होईल. // 368 // English :- Just as Goddess Laxmi dwells in an ocean, in the same way when she will dwell in her father's house, her husband will come there and an union will take place. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #356 -------------------------------------------------------------------------- ________________ - Newsfsasursadress श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् talestatestallestigresentasterweigra किं चारण्ये क्लिशित्वालं नयामि त्वां पितुहि॥ क्षणमात्रेण कल्याणि / विधाय करसम्पुटे॥३६९॥ अन्वय:- किचकल्याणि / अरण्ये क्लिशित्वा अलम् / अहं त्वां करसम्पुटे निधाय क्षणमात्रेण पितुगृह नयामि // 36 // विवरणम:- किचकल्याणि / अरण्ये क्लिशित्वा क्लेशं सोल्वा अलम् / अहं त्वां करयोः सम्पुट: करसम्पुटः तस्मिन् करसम्पुटे निधाय निक्षिप्य क्षण एव क्षणमात्र तेन क्षणमात्रेण क्षणेन पितुः जनकस्य गृहे नयामि॥३६॥ FLEELFVELSELFILE HALFALFALF HENFUFFLFARE सरलार्य :- कि हे कल्याणि। अरण्ये विलशित्वा अलम् / अहं त्वां हस्तसम्पुटे गृहीत्वा क्षणेनैव जनकस्व गृहे नवामि // 19 // ગુજરાતી - વળી તે કલ્યાણી સતી! આ જંગલમાં લેશ પામવાથી સર્યું, હું મારા હસ્તસંપુટમાં ધારણ કરી તેને એક ક્ષણમાં જ તારા પિતાજીને ઘેર તેડી જાઉં.૩૬૯. हिन्दी: हेकल्याणिसती| इसजंगल में तेराक्लेशसमाप्त हुआ, मैं मेरे हाथों में धारण करके एक क्षणमें ही आपके पिताजी के पास ले जाऊंगा। // 369 // मराठी :- मग हे कल्याणि सती! या जंगलात दुःख सहन करणे पुरे. मी माझ्या हाताच्या ओंजळीत धरून तुला एका क्षणात तुझ्या वडिलांच्या घरी येऊन जातो. // 369|| SEEFFEEEEEEEEEEEEE English - Then the ogre continued saying that, her chargrin and tribulation in this forest is over and he will in a moment take her to her father's house in the hollow of his hands, joined togethers. Page #357 -------------------------------------------------------------------------- ________________ an disandeshLUB श्रीजयशेखग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम् PrasRANSRessodresswasenage साववद्यामि नैवाहं, परपुंसा सह क्वचित् / / प्रियसङ्गं कथयता, त्वयोपकृतमेव मे // 370 // LE अन्वय:- सा अवदत्-अहं परपुंसा सह क्वचित् न गामिा नियसङ्गमं कथयता त्वया मे उपकृतं एव // 370 // विवरणम् :- सा दमयन्ती अवदत्-अहं परश्चासौ पुमान् च परपुमान् तेन परपुंसा सह परपुरुषेण सह क्वचित् कुत्रापि न यामि गच्छामि। प्रियेण नलेन सङ्गमः प्रियसङ्गमः तं प्रियसङ्गमं कथयता अभ्यवधता त्वया मे उपकृतम् एव / त्वयाऽहम उपकृताऽस्मि एव // 370 // सरलार्थ :- सा दमयन्ती अवदत् अहं परपुरुषेण सह कुत्र अपि न गच्छामि / प्रियसङ्गमं कधवता त्वया मम उपकतम् एव / / 370|| હ ગુજરાતી:- ત્યારે દમયંતીએ કહ્યું કે, પરપુરુષ સાથે હું કયાંય પણ જતી નથી, મારા ભર્તારના મેળાપન વૃત્તાંત કહીને તો મારા પર ઉપકાર જ કર્યો છે 370 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 हिन्दी.. तब दमयंती ने कहा कि, परपुरुष के साथ मैं कहीं जाती नहीं हूँ, मेरे पति के साथ मिलाप का वृत्तांत कहकर तुमने मुझ पर उपकार किया है / / 370|| मराठी :- तेव्हा दमयंतीने म्हटले की, मी परपुरुषांसह कधी कुठेही जात नाही, माझ्या पतीच्या मिलनाचा वृत्तांत सांगून तू माझ्यावर उपकार केले आहे. // 370 / / English - Then Damyanti said that she dosen't go anywhere with another man. And he has done a great favour on her by describing about the meeting of her husband. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #358 -------------------------------------------------------------------------- ________________ Awarenka test श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRISAddres s अलमालप्य चान्यत्वं, व्रज पन्थाः शिवस्तव // सोऽयं रूपं प्रकाश्य स्वं, नत्वा तां मुदितोऽगमत् // 371 // अन्यय:- अन्यत् आलप्य अलम् / त्वं व्रजा तव पन्था: शिव: भवतु। अथ स स्वं रूपं प्रकाश्य तां नत्वा मुदित: अगमत् // 37 // विवरणम् :- अन्यत् आलप्य अलम् / अन्येन आलापेन अलम् | त्वं व्रज गच्छा तव पन्थाः मार्ग: शिव: कल्याण: भवतु। अथ स: राक्षस: स्वं निजं रूपं प्रकाश्य प्रकटय्य तां दमयन्तीं नत्वा प्रणम्य मुदित: आनन्दित: अगमत् अगच्छत् // 37 // सरलार्थ :- अन्येन आलापेन अलम् / त्वं गच्छ। तव मार्ग: कल्याण: अस्तु / अथ स राक्षस: निजं रूपं प्रकाश्य तां दमयन्तीं नत्वा आनन्दित: अगच्छत् / / 371|| ગુજરાતી - હવે બીજું કંઈ કહેવાથી સર્યું, તું જા! તારો માર્ગ કલ્યાણકારી થાઓ પછીતે રાક્ષસ પણ પોતાનું રૂપ પ્રકાશીને તથા તેણીને નમીને ખુશી થઈ (ત્યાંથી) ચાલતો થયો. 371 हिन्दी :- 'अब और अधिक क्या कहना, तुम जाओ. तुम्हारा मार्ग कल्याणकारी हो।' तब वह राक्षस अपना रूप प्रगट कर के उसके सामने नतमस्तक होकर वहाँ से चला गया / / 371 / / 1:- आता दुसरे काही बोल नहोस तू जा. तुझा मार्ग कल्याणकारी होवो. नंतर तो राक्षस पण आपले रूप प्रकट करून तिला नमस्कार करून आनंदित होऊन तेथून निघून गेला. // 371 / / English :-And she askes the Goblin not to say anything more and let his way be friendly and auspicious. Then the goblin bought to light his actual form, bowed down to her, accumulated blissful feelings in his heart and vanished away from there. मराठा Page #359 -------------------------------------------------------------------------- ________________ S ARREsdcauseserevRRRRABoares श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RABARRAROBARBARRASRAE EEEEEEE भूषणान्यङ्गरागांश्च, ताम्बूलं रक्तवाससी॥ नावास्ये विकृतीचाहमाप्राणेश्वरसङ्गमात् // 373 // अन्वय:- आ प्राणेश्वरसङ्गमात् अहं भूषणानि अङ्गरागश्च ताम्बूलं रक्तवाससी विकृती: चन आवास्ये // 37 // विवरणम :- प्राणानाम ईश्वरःप्राणेश्वर:प्राणेश्वरस्य सङ्गमः प्राणेश्वरसङ्गमः तस्मात् प्राणेश्वरसङ्गमात आपर्यन्तं यावत प्राणेश्वरसञ्जम: भभवति तावत् अहं भूषणानि अलङ्कारान् अङ्गानि रज्यन्ते इति अङ्गरागा: तान् अंतारागान ताम्बूलं रक्ते च ते वाससी च रक्तवाससी रक्ते वस्त्रे, विकृती: धृताविकषड्रसान्न आदास्ये न ग्रहीष्यामि॥३७३॥ सरलार्थ :- यावत् प्राणेश्वरसङ्गमः न भवति तावत् अहम् अलङ्कारान् अनविलेपनादिकं ताम्बूलं रक्त वस्त्रे षइविकती: न वाहीष्यामि // 373|| ગજરાતી - મારા પ્રાણપ્રિય સ્વામીનો મને મેળાપ ન થાય ત્યાં સુધી આભૂષણોને, શરીર પર વિલેપનને તાંબલને લાલરંગના વઅને, તથા કોઇપણ જાતની વિગઈને હું ગ્રહણ કરીશ નહીં.૩૭૩ हिन्दी :- जब तक मुझ से मेरे प्राणप्रिय स्वामीका मिलन नहीं हो जाता, तब तक मैं आभूषणो को, शरीर पर विलोपन को, तांबल को लाल रंग के वस्त्र को, छ: विगई को ग्रहण नही करूंगी॥३७३।। मराठी:- माझ्या प्राणप्रिय पतीचे मिलन होईपर्यंत मी अलंकार विलेपन तांबूल लाल वस्त्रे, व कोणत्याही प्रकारचे विकृती (तप, तेल आदि सहा रस) मी धारण करणार नाही. // 373|| English :- She vows that till she doesen't meet her husband (who is more loving to her than her own life), she will not wear any ornaments on herself, nor will she have betel leaves or nuts, nor will she wear a red grament, nor will she have any of such items, as milk, curds, ghee, oil, ta jaggery, or fried stuffs. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #360 -------------------------------------------------------------------------- ________________ R ango Presecruggopes(श्रीगयशेवग्यरिविनितं श्रीनग्ननमयन्तीचरित्रम 180887QrBRARASBHARASTRAB 1 दमयन्त्यपि विज्ञाय, प्रियसङ्गमानिर्णयम् // चकाराभिग्रहान् शीलनृपस्येवाङ्गरक्षाकान् // 372 // अन्यय:- दमयन्ती अपि प्रियसनमनिर्णय विज्ञाय शीलनृपस्य अङ्गरक्षकान् इव अभिग्रहान् चकार // 372 // विवरणम:- दमयन्ती अपि प्रियेण सनमः प्रियसङ्गमः प्रियसङ्गमस्य निर्णयः प्रियसनमनिर्णय: तं प्रियसङ्गमनिर्णयं विज्ञाय अवबुध्य शीलं एव नृपः शीलनृपः तस्य शीलनृपस्य अङ्गस्य शरीरस्य रक्षका: अङ्ग रक्षका: तान् अङ्गरक्षकान् इव अभिग्रहान् नियमान् चकार अकरोत् / शीलरक्षकान् अभिग्रहान् अकरोत् // 372 // सरलार्य :- दमयन्ती अपि प्रियसङ्गमनिर्णय विज्ञाय शीलनृपस्य अमरक्षकान् इव नियमान् चकार / / 372 / / ગજરાતી:- પછી દમયંતીએ પણ પોતાના ભરનો મેળાપ થવાનો નિર્ણય જાણીને, શીલરૂપી રાજના અંગરક્ષકો સમક્ષ નીચે જણાવ્યા મુજબના અભિગ્રહો ધારણ કર્યાi૩૭૨ા. हिन्दी :- फिर दमयंती भी अपने पति के मिलाप का निर्णय जानकर, शीलरुपी राजा के अंगरक्षक समान नीचे बताये हुए अभिग्रहों को धारण किया॥३७२।। मराठी:- नंतर दमयंतीने पण आपल्या पतीच्या संगमाचा निर्णय ऐक्न शीलरुपी राजाच्या अंगरक्षकाप्रमाणे खाली सांगितल्याप्रमाणे अभिवाह धारण केले. // 372 / / English - Then Damyanti, having heard the decision of the to be union of her husband and keeping a natural dispositon and her amiableness. She then decided to take and keep some vows, which will be her armour of her body, and shall gaurd her always. Page #361 -------------------------------------------------------------------------- ________________ S ORMessensuspeRAGRAP श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RedTARRASTAS EFSEEEEEEEEEEEEEEEE ' भूषणान्यङ्गरागांश्च, ताम्बूलं रक्तवाससी॥ नादास्ये विकृतीश्चाहमाप्राणेश्वरसङ्गमात् // 373 // अन्यथ :- आ प्राणेश्वरसङ्गमात् अहं भूषणानि अङ्गरागच ताम्बूलं रक्तवाससी विकृती: चन आदास्ये॥३७॥ विवरणम् :- प्राणानाम् ईश्वरः प्राणेश्वरः प्राणेश्वरस्य सङ्गमः प्राणेश्वरसङ्गमः तस्मात् प्राणेश्वरसङ्गमात् आ पर्यन्तं यावत् प्राणेश्वरसङ्गमः नभवति तावत् अहं भूषणानि अलङ्कारान् अङ्गानि रज्यन्ते इति अङ्गरागा: ताम्बूलं रक्ते च ते वाससी च रक्तवाससी रक्ते वस्त्रे, विकृती: घृतादिकषसान न आदास्ये न ग्रहीष्यामि।।३७३॥ सरलार्य :- यावत् प्राणेश्वरसङ्गमः न भवति तावत् अहम् अलङ्कारान अङ्गविलेपनादिकं ताम्ब्लं रक्त वस्ने षविकृती: न बहीष्यामि // 37 // ગજરાતી:- મારા પ્રાણપ્રિય સ્વામીનો અને મેળાપ ન થાય ત્યાં સુધી આભૂષણોને, શરીર પર વિલેપનને, તાંબૂલને, લાલરંગના વસ્ત્રને, તથા કોઇપણ જાતની વિગઈને હું ગ્રહણ કરીશ નહીં.૩૭૩ हिन्दी :- जब तक मुझसे मेरे प्राणप्रिय स्वामीका मिलन नहीं हो जाता, तब तक मैं आभूषणो को, शरीर पर विलोपन को. तांबल को लाल रंग के वस्त्र को, छ: विगई को ग्रहण नहीं करूंगी॥३७३|| मराठी:- माझ्या प्राणप्रिय पतीचे मिलन होईपर्यंत मी अलंकार विलेपन तांबल लाल वस्त्रे, व कोणत्याही प्रकारचे विकती (तप, तेल आदिसहा रस) मी धारण करणार नाही. // 373 / / English :- She vows that till she doesen't meet her husband (who is more loving to her than her own life), she will not wear any ornaments on herself, nor will she have betel leaves or nuts, nor will she wear a red grament, nor will she have any of such items, as milk, curds, ghee, oil, jaggery, or fried stuffs. NEESHESH P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #362 -------------------------------------------------------------------------- ________________ ARROWeddressRASSORasses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् gogasaRABolpasses अथ सा पथि गच्छन्ती, प्राप्यकं गिरिकन्दरम् / / अतिवाहयितुं वर्षा - स्तस्थौ तत्र महर्षिवत् // 374 // अन्वय :- अथ पथि गच्छन्ती सा एकं गिरिकन्दरं प्राप्य तत्र वर्षा: अतिवाहयितुं महर्षिवत् तस्थौ॥३७॥ विवरणम :- अथ सादमयन्ती पथि मार्गे गच्छन्ती सती एकं गिरेः पर्वतस्य कन्दरं गिरिकन्दरं प्राप्य लब्ध्वा तत्र तस्मिन् गिरिकन्दरे ॐ वर्षाः प्रावृदकालं अतिवाहयितुं महर्षिणा तुल्यं महर्षिवत् तस्थौ अतिष्ठत् // 37 // SAAT सरलार्थ :- अध मार्गे गच्छन्ती सती सा दमयन्ती एकं गिरिकन्दरं लब्ध्वा तत्र प्रावटकालं अतिवाहयितुं महर्षिवत् अतिष्ठत् / / 374 // ગુજરાતી:- પછી માર્ગે ચાલતાં તેણીને એક ૫ર્વતની અંદરગુકા પ્રાપ્ત થઈ, ત્યારે વર્ષાઋતુ વીતાવવા માટે દમયંતી મહાન ઋષિની પેઠે તે ગુફામાં નિવાસ કરીને રહી. 374 हिन्दी :- फिर रास्ते में चलते हुए उसे एक पहाड के अंदर गुफा प्राप्त हुई तब वर्षाऋतु व्यतीत करने के लिए दमयन्ती महान ऋषि के समान उस गुफा में रही। // 37 // मराठी :- रस्त्याने जाता जाता ती एका पर्वताच्या गुहेजवळ आली व पावसाळयाचे दिवस घालविण्यासाठी ती महर्षीप्रमाणे त्या गुहेतच राहिली. // 374 / / 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗機 finglish - Then on the way, She happened to see a cave, carved in a mountain. She then decided to spend the monsoons in the cave, just as an eminent and a pious priest. Nigale Page #363 -------------------------------------------------------------------------- ________________ INSAASANARASTRAMAN श्रीजयशेखरसूरिविरचितं श्रीनलदषयन्तीचरित्रम् SARKANPUReseseartTION दध्यौ खात्र स्थिताया मे, नाहनिम्बार्चनं विना॥ पय:पानमपि श्रेष्ठं, किं पुन: फलभोजनम्॥३७५॥ :- सा दध्यौ अत्र स्थिताया मे अहंबिम्बानं विना पयःपानं अपि न श्रेष्ठ पुन: फलभोजनं किम्? // 375 // . विवरणम् :- सा दमयन्ती दध्यौ अध्यायत् अत्र गिरिकन्दरे स्थिताया: मे मम अर्हतः बिम्बं अहविम्बं अर्हद्दिम्बस्य अर्चनं पूजनं आईबिम्बार्चनं विना पयस: जलस्य पानं पयःपान जलपानमपि न श्रेष्ठ नं उचितमा पुन: फलस्य भोजनं फलभोजनं किम्?॥३७॥ भरलार्य :- सा दमयन्ती व्यचारवत्-अत्र स्थितावा मम जिनप्रतिमार्चवं विना जलपानं अपि न श्रेष्ठं पुन: फलभोजनं किम्? / / 375|| ગુજરાતી:- પછી તે વિચારવા લાગી કે, અહીં રહેતાં જિનપ્રતિમાનું પૂજન કર્યા વિના જલપાન કરવું મારે માટે યોગ્ય નથી, ત્યારે ફળોનો આહાર કરવાની તો વાત જ શી કરવી? ૩૭પા : કે :पुहिन्दी :- फिर वह सोचने लगी कि, यहाँ रहते हुए मेरे लिए जिनप्रतिमा की पूजा किये बिना जलपान करना भी योग्य नही है तो, फलाहार कैसे किया जा सकता है? // 375 // नसठी:- नंतर ती विचार करू लागली की, येथे राहत असतांना मला जिनप्रतिमेचे पूजन केल्याशिवाय जलपान करणे सुखा योग्य नाही, तर मग फलाहाराबद्दल काय सांगावे? ||375|| Tenglish :- Then she thought to herself that if she dwells here then she cannot touch water until she does the puja and customary rites to Lord Jineshwar. Then where does the question of having fruits arise. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #364 -------------------------------------------------------------------------- ________________ their kesenis sensussuduvansrisers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NARAYASANTarseasesaHARASNAg भैमी बिम्बं ततः शान्ते:, स्वयं निर्माय मृण्मयम्॥ त्रिसन्ध्यं पूजयामास, वनगैः कुसुमैः स्वयम् // 376 / / पर अन्वय :- तत: भैमी स्वयं मृण्मयं शान्ते: बिम्बं निर्माय वनगै: कुसुमैः स्वयं त्रिसन्ध्यं पूजयामास // 376 // विवरणम :- तत: तदनन्तरंभीमस्य अपत्यं स्त्री भैमी स्वयं मृदः विकार: मृण्मयं शान्त:शान्तिनायस्य बिम्ब प्रतिमा निर्माय विरचय्य वनगैः वन्यैः कुसुमैः पुष्पैः स्वयं तिसृणां सन्ध्यानां समाहार: त्रिसन्ध्यं त्रिकालं त्रिवेलं पूजयामास अपूजयत् // 376 / / सरलार्थ :- तदनन्तरं दमयन्ती स्वयं मृत्तिकामयी शान्तिनाथस्य प्रतिमां रचयित्वा वनगैः कुसुमैः स्वयं त्रिसन्ध्यं अप्जयत् / / 376 / / જરાતી:- પછી દમયંતી (સા) પોતાને હાથે માટીની શ્રી શાંતિનાથ પ્રભુની પ્રતિમા બનાવી, વનમાં ઉગતાં પુષ્પો વડે પોતે ત્રિકાલ તેની પૂજા કરવા લાગી. 376o. हिन्दी :- फिर दमयंती ने वहां पर हाथों से मिट्टी की श्री शांतिनाथ प्रभु की प्रतिमा बनाई, वन के फूलों से त्रिकाल उस प्रतिमा की पूजा करने लगी।।३७६|| जमराठी :- नंतर दमयंती स्वत:च्या हातानी मातीची श्री शांतिनाथ प्रभूची प्रतिमा बनवून, जंगलात उमलणाऱ्या फुलांनी त्या प्रतिमेची त्रिकाल पूजा करू लागली. // 376 / / * English: Then Damyanti prepared an idol of Lord Shantinath with her own hands, out of mud. She then adorned it with bloomed flowers from teh jungle and worshipped it three times a day. -CHHIViindertionate Page #365 -------------------------------------------------------------------------- ________________ ORRO vedegree श्रीजयशेग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम PRAPTAPA gitation FFER सार्थवाहोऽपि सार्थान्त-स्तामप्रेक्ष्य महासतीम् // विश्वग्गवेषयन्नागात्, तत्रैव गिरिकन्दरे॥३७७॥ 卐 अन्वय :- सार्थवाह: अपि तां महासतीं सार्थान्त: अप्रेक्ष्य विश्वग्गवेषयन् तत्र एव गिरिकन्दरे आगात् // 377 / / वरणम् :- सार्थ वहति इति सार्थवाह: अपि तां महती चासौ सती च महासती तां महासती दमयन्तीं सार्थस्य अन्त: सार्थान्त: न प्रेक्ष्य अप्रेक्ष्य अनवलोक्य विश्वक आसमन्तात् सर्वत: गवेषयन शोधयन् तत्र एव गिरेः कन्दरः गिरिकन्दरः तस्मिन गिरिकन्दरे आगात् आगच्छत् // 377 // सरलार्थ :- सार्थवाहः अपि तां महासतीं दमयन्तीं सान्ति : अनवलोक्य सर्वत: गवेषवन् तत्र एव गिरिकन्दरे आगच्छत् / / 377|| ગુજરાતી:- પછી સાર્થવાહ પણ પોતાના પડાવમાં મહાસતી દમયંતીને નહીં જોતાં, તેને શોધતો શોધતો પર્વતમાં રહેલી તે ગુફા पासे भावी यो.॥30॥ हिन्दी :- फिर सार्थवाह भी अपने सार्थ में उस महासती दमयंती को न देखकर सभी जगह पर उसे तलाश करता हुआ पर्वत में स्थित उसी गुफा के पास आ पहुँचा // 377 // 3 मराठी :- नंतर सार्थवाह पण आपल्या सार्थाच्या आत त्या महासती दमयंतीला न पाहिल्यामुळे सर्व दर शोषत शोषत त्याच पर्वताच्या गुहेजवळ आला. 1309| English: The chef of the encampment was tensed and worried as Damyanti was nowhere to be found. Taking out a search party, in order to track her down, he ultimetly tracked her in the cave which was encaved in the mountain. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #366 -------------------------------------------------------------------------- ________________ ghargReadnesdarshaRepeate श्रीजयशेस्तरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् wiriderstasexdeseservedrootag प्रेक्षामासे च तत्रस्थां, भैमी कुशलशालिनीम्॥ बिम्बं श्रीशान्तिनाथस्य, पूजयन्ती समाधिना // 378 // BEA अन्वय:- तत्रस्था कुशलशालिनी समाधिना श्रीशान्तिनाथस्य बिम्बं पूजयन्ती भैमी प्रेक्षामासे // 378 // विवरणम् :- तत्र तिष्ठति तत्रस्थ तां तत्रस्थां, कुशलेन शालतेऽसौ कुशलशालिनी तां कुशलशालिनी समाधिना आनन्देन श्रीमद शान्तिनाथस्य बिम्बं प्रतिमा पूजयन्ती अर्चयन्तीं भीमस्य अपत्यं स्त्री भैमी तां भैमी प्रेक्षामासे प्रेक्षत // 378 // F 5 सरलार्थ :- सार्थवाह: तत्रस्थां कुशलशालिनी समापिना श्री शान्तिनाथस्य प्रतिमां पूजयन्तीं तां दमयन्तीं प्रेक्षत // 378 // કે ગુજરાતી:- પછી સાર્થવાહે ત્યાં શ્રેમકુશળ, શાંતિપૂર્વક શ્રી શાંતિનાથ પ્રભુની પ્રતિમાનું પૂજન કરતી દમયંતીને દીઠી..૩૭૮ हिन्दी :- फिर सार्थवाह ने वहाँ पर सकुशल दमयंती को शांतिनाथ भगवान की प्रतिमा की शांतिपूर्वक पूजा करते हुए देखा // 378 // मराठी :-. नंतर तेथे क्षेम-कुशलपूर्वक विराजमान असलेली व शान्तिपूर्वक श्री शान्तिनाथ प्रभूच्या प्रतिमेची पूजा करीत असलेली दमयंती सार्थवाहाला दिसली. // 378 // 她開明明劣劣呢呢呢呢呢呢呢呢呢明明听“微 FFFFFees English :- The search-party thus seen Damyanti doing the puja of Lord Shantinath with atmost peace and contentment. Page #367 -------------------------------------------------------------------------- ________________ ORMATRAP A Todase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् STARPRASAdevsness AAP तत: क्षणं सतत्रैव, द्वारिद्वा:स्थ इव स्थितः। तद्धर्मध्याननिध्यान - कौतुकोत्तानितेक्षणः॥३७९॥ अन्वय :- तत: तद्धर्मध्याननिध्यान-कौतुकोत्तानितेक्षण: स द्वा:स्थ: इव क्षणं तत्रैव द्वारि स्थितः // 379 // y विवरणम् :- तत: तदनन्तरं धर्मस्य ध्यानं धर्मध्यानम् / तस्याः धर्मध्यानं तद्धर्मध्यानम् / तद्धर्मध्यानस्य निध्यानं विचार: तधर्मध्याननिध्यानम् / तद्धर्मध्याननिध्यानात् कौतुकेन उत्तानितेईक्षणे येनस:तद्धर्मध्याननिध्यातकौतुकोत्तानितेक्षण: स:सार्थवाह: दमयन्त्याः धर्मध्यानविचारात कौतुकेन यस्य ईक्षणे उत्तानि विकसितेसंजातेस:सार्थवाहःद्वारितिष्ठति शति बा:स्थ इव तत्रैव द्वारिक्षणं स्थितः। यथा द्वारपाल:द्वारे तिष्ठति तथैव तस्या: धर्मध्यानेन आश्चर्यविकसितनयन: स: सार्थवाहः तत्रैव गिरिकन्दरे एव द्वारिक्षणं अतिष्ठत् // 379 // सरलार्थ :- तदनन्तरं दमयन्त्याः धर्मप्याजविचारात् कौतुकेन वस्व ईक्षणे विकसिते सः सार्थवाह: वथा द्वारपालः द्वारे तिष्ठति तथैव गिरिकन्दरे एव द्वारि क्षणं अतिष्ठत् / / 379|| ગુજરાતી:- પછી તેણીને ધર્મધ્યાન કરતી આશ્ચર્યચકિત નેત્રે એતો એ સાર્થવાહ થોડી વાર સુધી ગુફાના દ્વાર પર જ ઊભો રહ્યો. // 374 // हिन्दी :- फिर दमयंती के धर्मध्यान के विचार से आश्चर्यचकित होकर विकसित आँखवाला वह सार्थवाह क्षणभर तक द्वारपालकी तरह गुहाके दरवाजेपरही खडा रहा // 379 // म मराठी:-. नंतर तिच्या धर्मप्यानाच्या विचारांनी आश्चर्यचकित होऊन ज्याचे डोळे विकसित झाले आहे. तो सार्थवाह क्षणभर द्वारपालाप्रमाणे त्या गुफेच्या दारावरच उभा राहिला. // 379|| English - The chef was tongue-tied with astonishment at the threshold of the cave, when he happened to see Damyanti doing her customary austries with utmost devotion and veneration. P.P.AC. Gunratnasuri M.S... Jun Gun Aaradhak Trust Page #368 -------------------------------------------------------------------------- ________________ ORIESoapdapadiaposश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् STAR - अथार्चानन्तरं सापि, सुधासारकिरा गिरा॥ सद्य: स्वागतिकीभूय, सार्थवाहमवार्तयत् // 380 // अन्वय :- अथ अर्चानन्तरं सापि सुधासारकिरा गिरा सध: स्वागतिकीभूय सार्थवाहम् अवार्षयत् // 380 // विवरणम :- अथ अर्चाया: अनन्तरम् अर्चानन्तरं सा दमयन्ती अपि सुधाया: सार: सुधासार: सुधासारं किरति इति सुधासारकी: तया सुधासारकिरा अमृतवर्षिण्या गिरा वाण्या सध: स्वागतं करोति इति स्वागतिकी। न स्वागतिकी अस्वागतिकी। अस्वागतिकी स्वागतिकी भूत्वा स्वागतिकीभूय सार्थ वहति इति सार्थवाह: तं सार्थवाहम् अवार्तयत् वातो अकरोत // 380 // सरलार्य :- अथ पूजायाः अनन्तरं सा दमयन्ती अपि अमृतवर्षिण्या वाण्या सय; सार्थवाहस्य स्वागतं कुर्वाणा सार्यवाहेन वार्ताम् अकरोत् / / 380 // ગુજરાતી:- પછી દેવપૂજા કર્યા બાદ દમયંતી પણ અમૃતરસને વરસનારી વાણી વડે તુરત સાર્થવાહનું સ્વાગત કરીને તેની સાથે વાર્તાલાપ કરવા લાગી. 380. - फिर देवपूजा करने के पश्चात् दमयंती अमृतरस को बरसाती हुई वाणी द्वारा तुरंत ही सार्थवाह का स्वागत कर के उसके साथ वार्तालाप करने लगी // 380 // मराठी:- देवपूजा केल्यानंतर ती दमयंती पण अमृतरसाचा वर्षाव करणाऱ्या वाणीने त्या सार्थवाहाचे स्वागत करून त्यांच्याशी वार्तालाप करू लागली. // 380 / / English - Then Damyanti after finishing her customary rites, she at once welcomed the chef with sweet words (Which seemed like ambrosia flowing from her mouth) and began having a conversation with him. Page #369 -------------------------------------------------------------------------- ________________ esaadesandasensusaRASARAS श्रीयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम IssuesensuserseasARASTRAPAL SEBEEFFESSESEEEEEEEE श्रुत्वा तदा तदालापं, तापसा: केऽप्यदूरगाः॥ चातका श्व मेघाम्बु। तमापातुं समाययुः // 38 // अन्वय:- तवा तथालापं श्रुत्वा अदूरगा: केऽपि तापसा: चातका मेघाम्बु इव तम् आपातुं समाययुः॥३८॥ विवरणम्:- तवा तस्मिन् समये तयोः आलाप: तदालापः, तवालापं तयो: वार्तालापं श्रुत्वा निशम्य तथा के अपि दूरे गच्छन्ति इति दूरगा:न दूरगा: अदूरगा: समीपवर्तिन: तापसा: चातका: पक्षिविशेषा: मेघस्य अम्बुमेघाम्बुश्व यथा चातका: मेघाम्बु पातुम् आयान्ति तथा वार्तालापम् आपातुं समाययुः आगतवन्तः // 38 // :- तस्मिन् समये तयोः वार्तालापं श्रुत्वा केऽपि समीपवर्तिन: तापसा: यथा चातकाः मेयजलं पातुम आयान्ति तथा तं वार्तालापम आपातुम् आगतवन्तः / / 381|| કે શરતી:-તે વખતેતે વાર્તાલાપ સાંભળીને ત્યાં નજીકમાં રહેતા એવા કેટલાક તાપસો પણ, ચાતક પક્ષીઓ જેમ વરસાદનું જળ 6 : પીવા માટે તેમને વાર્તાલાપનું શ્રવણપાન કરવા આવ્યા.૩૮૧ - उससमय वह वार्तालाप सुनकर, वहाँ समीप में रहनेवाले ऐसे कितने ही तापस, चातक पक्षी जैसे बरसात के जलको पीने .आते हैं, उसी तरह उस वार्तालाप का श्रवणपान करने आए // 381 // ठी:- त्या वेळेलातोवार्तालाप ऐकन तिथे जवळ राहत असलेले कित्येक तापस पण चातक पक्षी जसे पावसाचे पाणी पिण्याकरिता घेतात त्याप्रमाणे त्या वार्तालापाचे श्रवणपान करण्यास आले. // 381 / / English :- As the discourse carried on, some medicants who were around doing penances, came there to hear the talk between Vasant and Damyanti just as the Chatak (A kind of cuckoo) Who comes only to drink the drops of water. 雙:听听听听听听听听听听听听听听听听。 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #370 -------------------------------------------------------------------------- ________________ D i seaseries(श्री यशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम NareseagusersearRavedaseRAPre adal मुवगरोपमधाराभि-वर्षतिस्म तदाम्बुवः॥ सर्वत: कुदिनीकर्तु - मिव विश्वम्भरालम्॥३८॥ .. ... ... अन्वय:- तवा अम्बुधः विश्वम्भरातलं सर्वतः कुदिनीकर्तुम् इव मुद्गरोपमधाराभि: वर्षति स्म // 382 // विवरणम् :- तवातस्मिन् समये अम्बुववाति इति अम्बुक: जलदः। विश्वं बिभर्ति इति विश्वम्भरा पृथ्वी। विश्वम्भराया: तल विधम्भरातलं पृथ्वीतलं सर्वत: न कुदिनम् अकुविनम् / अकुदिनं कुदिनं कर्तु कुदिनीकर्तुम् इव मुद्गरः उपमा यासां ताः मुद्गरोपमाः मुद्गरोपभाच ता: धाराश्च मुद्गरोपमधारा: मुद्गगरोपमधाराभिः मुसलधाराभि: वर्षति स्म। तवा मेष: अखिलं पृथ्वीतलं सस्यानादिभिः हरितं कतु मुसलधाराभिः ववर्ष // 382 // सरलार्य :- तदा वारिदः पृथ्वीतलं सर्वतः कुदिनीकतु हरितीकत मुशलपाराभिः अवर्षत् / / 382 / / ગુજરાતી :- હવે તે વખતે ચારેકોરથી જાણે પૃથ્વી તલને એક સરસું સપાટ કરવા માટે સાંબેલાધારે વરસાદ વરસવા લાગ્યો. // 30 // हिन्दी :- उस समय वहाँ पर ऐसी मुशलधार बरसात बरसने लगी जैसे चारों ओर से पृथ्वीतल को एक समान सपाट करने के लिए ही बरस रही हो।।३८२॥ मराठी:- तेव्हा चारही बाजंनी पृथ्वीतळाला एकसारखे सपाट व हिरवेगार करण्यासाठी जण मुसळधार पाऊस पडू लागला. // 38 // English - Then it rained like cats and dogs, as though the clouds wished to drain out all the rain-water in them and make the ground-level on all four-sides equal, as the weapon named Swage whose edge is so sharp and even on all sides. EFFEELINE Page #371 -------------------------------------------------------------------------- ________________ OROGRussagessazserRead श्रीजयंशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sedusewarerazssagessocussadasex MP3 धारासारैस्ताड्यमाना, नाराचैरिव वारुणैः॥ / ......रणभग्रा इवाभूवन, कान्दिशीकास्तपस्विनः // 38 // अन्यथ:- वारुणै: नाराचैः इव धारासारैः ताड्यमानाः तपस्विन: रणभना: कान्दिशीका: इव अभवन् // 38 // विवरणम:- वारुणैः भयरैः नाराचैः बाणैः इव धारासारैः धारावृष्टिभि: ताड्यमाना: घात्यमानाः हन्यमानाः तपस्विन: रणे भना: रणभना: कान्दिशीका: भयभीताः इव अभूवन् अभवन् / यथा भयंकरैः शरैःताइयमानाः रणभनावीरा भयभीता भवन्ति तथा भयङ्करैः धारासारैः तादयमानाः तपस्विन: भयभीता अभवन।।३८३॥ मरलार्य :- भवरेः बाणैः इव पारावृष्टिभिः हन्यमानाः तपस्विनः रणभमाः इव भवभीताः अभवन् / / 383 / / Rી:-તે વખતે ભયંકર બાણોસરખી વરસાદની ધારાઓથી તાડેન કરાતા એવાવેતાપસો, જાણે રણસંગ્રામમાં ઘાયલ થયા ना1ि " stiorg?" अन284141॥30॥ हिन्दी:- उस समय भयंकर बाणों के समान बरसात की धारा से वह तापस मानो रणसंग्राम में घायल हो गए हो और "अब कहाँ जाना?" ऐसी गभराहट में पड गये॥३८३|| मराठी:- तेव्हां वुबात भयंकर बाणांनी पायाळ झालेले वीर जसे भयभीत होऊन गोंधळात पडतात. त्याप्रमाणे भयंकर मुसळपार - पावसाने हैराण झालेले तपस्वी भयभीत होऊन गोंधळात पडले. // 38 // English - The rain was so heavy that it seemed that arrows twanged from one side of the battle-field to another and the friars around wondered as to where they should be taking shelter now as they seemed like they were injured in the deadly battle of the heavy rain, raining cats and dogs. P.PAC.GunrainasuriM.S. Page #372 -------------------------------------------------------------------------- ________________ %%%% 5 तानालोक्य तथावस्थान, कृपया भैम्यभाषत। हंहो मा भैष्ट मा भैष्ट,परित्रास्येऽहमम्बुदात् // 38 // अन्वय:- भैमी तान् तथावस्थान आलोक्य अभाषत हंहो कृपया मा भैष्ट / मा भैष्ट / अहम् अम्बुदात् परित्रास्ये॥३८॥ विवरणम् :- भीमस्य अपत्य स्त्री भैमी दमयन्ती तान तापसान् तथावस्थान भयभीतान् आलोक्य निरीक्ष्य अभाषत अवदत् हहो। कृपया मा भैष्ट मा बिभीत / मा भैष्ट मा बिभीत / अहं अम्बु ददाति इति अम्बुक; तस्मात् अम्बुदात् वारिदात परित्रास्ये रक्षिष्यामि // 38 // सरलार्य :- दमयन्ती तान तापसान तथावस्थान विलोक्य अभाषत हंहो कृपया मा बिभीत मा बिभीत अहं जलदात रक्षिष्यामि / / 384 / / ગજરાતી:-પછી તેવી દશાને પ્રાપ્ત થયેલા એવાતે તાપસીને જોઈને દમયંતી દયા લાવીને તેઓને કહેવા લાગી કે, હે તાપસો તમે रोना...शेना१२सायी ईतमा 20N. // 384 // हिन्दी :- फिर दमयंती उन तापसों को ऐसी अवस्था में देखकर कहने लगी कि, हे तापसो। आप डरोनही। डरोनही। इस बरसात से मैं तुम्हारा रक्षण करुंगी। // 384 // 1:- नंतर तशा भयभीत अवस्थेत असलेल्या तपस्व्यांना पाहन दमयंती म्हणाली-कृपा करून भिऊ नका, भिऊ नका, मी ह्या पावसापासून तुमचे रक्षण करीन. // 384|| English - Seeing the piteous situation of the friars, feeling of affection and sympathy protruded and swelled in her. And she told them not to be afraid and gather courage as she will free them such a disaster. %%%%%%$5555 1 Page #373 -------------------------------------------------------------------------- ________________ ORGausadewaseesecrease श्रीजयशंग्वग्मगिविरचितं श्रीनलदमयन्तीचरित्रम Hardwaapusagesgadwaasleeles एषा रेखां ततस्तेषा - मुत्कर्षाकर्षशृङ्खलाम्॥ . परिवेषमिवाकार्षीत, प्राप्तरेखा सतीव्रते॥३८५॥ अन्यय:- तत: सतीव्रते प्राप्तरेखा एषा तेषां उत्कर्षाकर्षश्रृङ्खलां परिवेषं इव रेखां अकार्षीत् // 385 // विवरणम् :- तत; तदनन्तरं सत्या: व्रतं सतीव्रतं तस्मिन् सतीव्रते प्राप्ता, रेखा यया सा प्राप्तरेखा एषा तेषाम् उत्कर्षस्य आकर्षः उत्कर्षाकर्षः, उत्कर्षाकर्षाय शृखला उत्कर्षाकर्षशृखला ताम् उत्कर्षाकर्षशृखला परिवेषं परिधि इव रेखाम् अकार्षीत् अकरोत् // 38 // सरलार्य :- तदनन्तरं सतीव्रते प्राप्तरेखा एषा दमयन्ती तेषाम् उत्कर्षाकर्षशृङ्खला परियिम् इव रेखाम् अकरोत् // 385 / / નવાની:- પછી સતીતમાં મોખરે એવી તે દમયંતીએ, વરસાદન્સ વેગને અટકાવવા સાંકળ સરખી કંડાળાં જેવી (જમીનપ૨) એક રેખા કરી..૩૮પા 3 हिन्दी, फिर सतीव्रत में जिसने पहला नंबर प्राप्त किया है ऐसी वह दमयंती ने, बरसाद के प्रवाह को रोकने के लिए जंजीर की तरह गोलाकार जैसी (जमीनपर) एक रेखा बनायी // 385 // राठी:- नंतर सर्व पतिव्रतामध्ये अवोसर असलेल्या त्या दमयंतीने त्या ढगांचा वेग रोखण्यासाठी साखळदंडाप्रमाणे एक गोलाकाराची रेषा जमिनीवर ओटली. // 385 / / English - Then this Damyanti who stands first among all woman in chastity and vituousness towards her husband, drew a chained circle to reduce the intensity and magnanimity of the rain. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #374 -------------------------------------------------------------------------- ________________ AKAndressagessundase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPSewasenasedusercossixe यद्यहं, शीलवत्यस्मि, मनोवचनकायतः॥ बहिर्वर्षन्त्वतो मे, ऋषिमण्डलकुण्डलात् // 386 // अन्यय:- यदि अहं मनोवचनकायत: शीलवती अस्मि तत: मेघा: ऋषिमण्डलकुण्डलात् बहि: वर्षन्तु // 386 // प्र विवरणम् :- यदि अहं मन: च वचनं च कायश्च मनोवचनकाया: तेभ्य: मनोवचनकायत: शीलम् अस्याः अस्ति शीलवती अस्मि ततः मेघा: वारिदा: ऋषे: मण्डलं ऋषिमडलं ऋषिमण्डलं एव कुण्डलं ऋषिमण्डलकुण्डलं तस्मात् ऋषिमण्डलकुण्डलात् बहिः वर्षन्तु // 386 // की सरलार्थ :- यदि अहं मनोवचनकायत: शीलवती अस्मि / तर्हि मेघाः ऋषिमण्डलकुण्डलात् बहिः वर्षन्तु / / 386 // अहातीsी जीभेलाको मन स्पयन समेinsी शीत लोकपिamjuीवार परमार DAR परस - हिन्दी फिर उसने कहा कि यदि म मन, वचन और काया से शीलवती हूँ तो इस ऋषिमंडल के दायरे के बहार ही यह बरसे PARASHARAMATA ॐ मराठी (नंतर तिने म्हटले की) जर मी मन, वचन आणि कायेने शीलवतो आहे तर या ऋषिमंडळाच्या वर्तुळाच्या बाहेर हा पाऊस पहो.॥३८girls F English :- Then she said aloud, that if she was well-behaved and of spotless character, from her mind, 2 words and body then let it rain outside of the drawn chained circle in which these frightened friars are standing. "... Page #375 -------------------------------------------------------------------------- ________________ S INDvsessedRANATRAPAGAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SadressesBasnewsNARASg ततस्तत्राम्बुलेशोऽपि, नाच्छावित इवापतत // उपला अप्यवाह्यन्त, जलौघेस्तबहिः पुनः॥३८७॥ A अन्वय:- तत: तत्र आच्छादित: इव अम्बुलेश: अपि न अपतता तबहि: जलौघैः उपला अपि अवाह्यन्त // 387 // विवरणम:- ततः तदनन्तरं तत्र आच्छादित इव अम्बुन: जलस्य लेश: अपि न अपतत् पपात / तस्य ऋषिमण्डलकुण्डलात बहि: तबहिः पुन: जलानाम् ओघा: समूहा: जलौघाः तें: जलौघै: वारिसमूह: उपला: शिला: अपि अवाहान्त // 387 // FE STEEN FEELESE सरलार्थ :- तदनन्तरं तत्र आच्छादित: इव जललेश: अपि न अपतत् किन्तु तदबहि: जलसम्है; शिला अपि अबाह्यन्त।३८७।। ગુજરાતી:-પછી જાણે આચ્છાદિત કરી દીધું હોય તેમને કુંડાળાની અંદર પાણીનું ટીપું પણ પડ્યું નહીં, અને તે કંડાળાની બહાર તો વરસાદના જલસમૂહમાં પત્થરની શિલાઓ પણ ઘસડાઈને તણાઈ જવા લાગી. 387 हिन्दी :- फिर मानो आच्छादित कर दिया हो इस तरह उस दायरे के अंदर पानी का बूंद भी गिरा नही, और उस दायरे के बाहर तो बरसाद के जलसमूह में शिलाएं भी बहने लगीं // 387 // मराठी:- मग जणू काय आच्छादित केले असावे याप्रमाणे वर्तुकाच्या आत पाण्याचा एक पेंबही पडला नाही आणि या वर्तुळाच्या बाहर तर पावसाच्या जलसमूहाने दगडाच्या शिलापण वाहन नेल्या. // 387|| Se English:- Then the rain suddenly stopped in the chained circle, like a miracle, as though a canopy was made above the medicants. But outside it rained so heavily that huge rocks began to flow in the लाप water that had began risingabove limit.. . ENSE P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #376 -------------------------------------------------------------------------- ________________ OROP NAGaNengwerSANSagayersus श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् gayaPASBIRAasantasARBARANA अम्बुदेनाम्बुधाराभि- धाँतो गिरिरराजत॥ धम्मिल्ल इव मेदिन्या:, स्निग्धांअनसमप्रभः // 388 // अन्यय: अम्बुवेन अम्बुधाराभि: धौत: गिरिः स्निग्धाञ्जनसमप्रभ: मेदिन्या: धम्मिल इव अराजत॥३८८॥ विवरणम:- अम्बुववाति इति अम्बुवः तेन अम्बुदेन, अप्बुन: धारा: अम्बुधारा: ताभिः अम्बुधाराभि: जलधाराभिः धौत: निर्मल: स्वच्छ:गिरिः पर्वत: स्निग्धं च तद् अञ्जनंच स्निग्धाञ्जनम् / स्निग्धाञ्जनेन समाप्रभा यस्य सः स्निग्धाञ्जनसमप्रभः मेविन्या: पृथ्ख्या : धम्मिल: केशपाश: इव अराजत रेजे॥३८८॥ FEEEEEEEEEEEEEEEEK मरलार्य :- मेघेन जलधाराभिः पौत: गिरिः स्निग्धाञ्जनसमप्रभः पृथिव्याः पम्मिल: स्निग्धकृष्णः केशपाश इव अशोभत / / 388 // વાતી:- વરસાદની જળધારાઓ વડે ધોઈ નાખેલો પર્વત, ચીકણા (ધારા) અંજન સરખી કાંતિવાળો પૃથ્વીના ચોટલા સરખો શોભવા લાગ્યો. 388 बरसाव की जलधाराओं से वह पर्वत धूलकर स्निग्ध अंजन जैसी कातिवाला होकर पृथ्वी के केशपाश के समान शोभा देता था।॥३८८॥ मराठी :- मेधाने मुसळधार पावसाने पुऊन टाकलेला पर्वत स्निग्ध काजळाप्रमाणे कान्ती असलेल्या पृथ्वीच्या काळयाभोर केशपाशाप्रमाणे शोभत होता. // 388 // English - The intensity of the rain had cleaned the whole mountain, which seemed like collyrium has been applied on the beautiful eyes of mother earth and it also seemed to increase the splendour and beauty of the tassels of the earth. Page #377 -------------------------------------------------------------------------- ________________ OMPARANASIANRASAIRASARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSTARPRASANTARAISENTS गह्वराणि तु तस्मिंश्च पय:पूर्णानि रेजिरे।। चिर्भटस्येव पुष्पाणि, प्रकटान्यन्तरान्तरा // 389 // अन्वय:- तस्मिन् पय: पूर्णानि गह्वराणि तु अन्तरा अन्तरा प्रकटानि चिर्भटस्य पुष्पाणि इव रेजिरे॥३८९॥ विवरणम् :- तस्मिन् पर्वते पयसा जलेन पूर्णानि पय:पूर्णानि गहराणि कन्दराणि तु अन्तरा अन्तरा मध्ये मध्ये प्रकटानि चिर्भटस्य पुष्पाणि कुसुमानि इव रेजिरे अशोमत॥३८॥ सरलार्थ :- तस्मिन् पर्वते जलपूर्णानि कन्दराणि मध्ये मध्ये प्रकटानि चिर्भटस्य कुसुमानि इव अशोभन्त / / 389 / / TREESHAFELTSELFELIELFALFALFALFASTE ગુજરાતી - વળી (તે વખતે) વરસાદના જળથી ભરાઈ ગયેલા તે પર્વતના કોતરો વચ્ચે ઉગી નીકળેલા ચીભડાંના વેલાનાં પુષ્પોની પેઠે થોભવા લાગ્યા..૩૮મા दी:- उस पर्वत की जल से भरी गुफायें खरबूज की लताओं में बीच बीच में खिले हुए पुष्पों के समान दिखाई देने लगे॥३८९॥ घर मराठी :- नंतर (त्या वेळेला) पावसाच्या पाण्याने भरून गेलेल्या पर्वताच्या गुहा मध्ये मध्ये असलेल्या वाळकांच्या फुलांप्रमाणे शोभत होत्या. // 389 / / English - After the water had drained away, the hills with little gaps in between them, seemed like beautiful . and splendid creepers of musk-melons on the earth joined together. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhark Trust Page #378 -------------------------------------------------------------------------- ________________ PR esuyasNBRANSPSNeere श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WASNRTANTRARRISRORNRAIPer स्वयं शीलप्रभावं तं दृष्ट्रा सर्वेऽवर्दस्ततः॥ नेदं रूपमियं शक्तिः , मानुष्या: संभवत्यपि // 390 // . y अन्वय :- तत: सर्वे तं स्वयं शीलप्रभावं दृष्ट्वा अवदन् इदं रूपं इयं शक्ति: मानुष्या: मनुष्यस्त्रियः न सम्भवति // 39 // विवरणम् :- ततः तदनन्तरं सर्वे तापसा: तं दमयन्त्या शीलस्य प्रभावः शीलप्रभाव: ते शीलप्रभावं स्वयं दृष्ट्वा निरीक्ष्य अवदन उक्तवन्तः। इदं रूपं, इयं शक्ति: अपि मानुष्या: स्त्रियः न सम्भवति // 39 // सरलार्थ :- तदनन्तरं सर्वे तापसाः अपि तं शीलप्रभावं स्वयं अवलोक्व अवदन् * इदं रूपं इवं शक्ति; अपि स्त्रियः न सम्भवति // 390 / / ગુજરાતી:- પછી પોતાની મેળે પ્રગટી નીકળેલા એવા તેણીના શીલવ્રતના પ્રભાવને જોઈને તેઓ સર્વે કહેવા લાગ્યા કે, આવું રૂપ અને આવી શક્તિ મનુષસીમાં તો સંભવે પણ નહીં. 39o ती :- फिर अपने आप प्रगट हुए उसके शीलव्रत का प्रभाव देखकर वे सभी तापस कहने लगे कि, ऐसा रूप और ऐसी शक्ती मनुष्य स्त्री में संभव नहीं है // 39 // . मराठी:- नंतर ते सर्व तापस आपल्या होळयांनी दमवन्तीच्या शीलाचा प्रभाव पाहन म्हणाले- असे रूप व अशी शक्ति मनुष्यत्रीमध्ये (नारीमध्ये) अस् शकत नाही. // 390 // English :- When the power of Damyanti being chaste and who was having a spotless character was disclosed, everyone around exclaimed at such an extraordinary deed and said that such a form and power doesn't exist in a mortal being. Page #379 -------------------------------------------------------------------------- ________________ ORTSAPTAPoeopodapada श्रीजयशंग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम dawoolapodepesawarupdale वसन्त: सार्थवाहोऽथ, पृच्छति स्म महासतीम्॥ आराधयसि कं देवं, त्वमरण्येऽप्यभी:शभे॥३९॥ अन्यय:- अथ वसन्तसार्थवाह: महासतीं पृच्छतिस्प हे शुभे| त्वं अरण्ये अपि अभी: कं देव आराधयसि // 39 // विवरणम् :- अथ अनन्तरं साथ हति सार्थवाहः / वसन्तश्चसौ सार्थवाहमा वसन्तसार्थवाहः। महती चासौ सतीच महासती सां महासतीं पृच्छतिस्मअपृच्छत् -हेशभत्विं अरण्ये कानने अपिन विभतेभी: यस्याःसअभी: निर्भयाकंदेवं आराधयसि? // 39 // सरलार्य :- अप वसन्तसार्थवाह: महासती दमयन्तीम् अपृच्छत् हे शुभे। त्वं कानने, अपि निर्भया कं देवं आरायवसि / / 391 / / ગુજરાતી:-પછી વસંત સાર્વવાહ મહાસતી દમયંતીને પૂછવા લાગ્યો કે, હે શુભે! તમે જંગલમાં પણ નિર્ભયપણે ક્યા દેવનું આરાધન કરો છો? 391 हिन्दी:- फिर वसंत सार्थवाह महासती दमयन्ती से पूछने लगे कि, हे शुमे। तुम जंगल में भी निर्भय होकर किस देव की आराधना करती हो||३९१॥ मराठी:- नंतर वसंत मार्यवाह महासती दमयंतीला विचारू लागले की, हे शुभा जंगलात निर्भव राहून कोणत्या देवाची आराधना करते? // 391 // English - Then the chief of the camp Vasant asked Damyanti as to which Goddess does she worship who had given her the prowess to stay dauntless and as a daredevil in such a deadly forest. is P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #380 -------------------------------------------------------------------------- ________________ ENEFF OPERSTARRRRRRR00 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABORTRAIBARusseless साथ तस्मै समाचख्यौ, देवोऽर्हन् परमेश्वरः॥ आराधयाम्यमुं नित्यं, तत्प्रभावाच्च मे न भीः॥३९२॥ अन्यय: अथ सा तस्मै समाचख्यौ-अर्हन् परमेश्वर: देव: अस्ति। अहं अमुं नित्यम् आराधयामि। तत्प्रभावात् मे भी: न॥३९॥ जविवरणम् :- अथ सा दमयन्ती तस्मै वसन्तसार्थवाहाय समाचख्यौ अकथयत् अर्हन अरिहन्त: परमश्चासौ ईश्वरश्च परमेश्वर: देव: __अस्ति। अहम् अमुं परमेश्वरं नित्यं प्रतिदिनं आराधयामि तस्य देवस्य प्रभाव: तत्प्रभावः तस्मात् तत्प्रभावात् मे मम भी: . नवर्तते // 392 // जसरलार्थ :- अथ सा दमयन्ती वसन्तसार्थवाहाय अकथयत्-अर्हन परमेश्वर: देवः अस्ति। अहम् अमुं नित्यं आराधयामि। तस्य देवस्य प्रभावात् मम भी: न वर्तते // 392 / / " ગુજરાતી - પછી દમયંતીએ તેને કહ્યું કે, આ પરમ ઇશ્વરશ્રી અરિહંતદેવ છે, અને તેમની હું હમેશાં આરાધના કરું છું, તથા તેમના 'प्राथी भने ( तनो)मय नथी.॥३८२॥ कहिन्दी :- फिर दमयंती ने उससे कहा कि, यह परम ईश्वर श्री अरिहंतदेव है, और उनकी मैं हमेशा आराधना करती है, और उनके प्रभाव से मुझे (किसी भी प्रकार का) भय नही है // 392 // ZP मराठी :- नंतर ती दमयन्ती सार्थवाहास म्हणाली- श्री अरिहंतदेव हेच परमेश्वर आहेत. मी त्यांची नेहमी पूजा करते. त्यांच्या प्रभावामुळेच मला (कोणत्याही प्रकारची) भीती नाही. // 392 / / English: Then Damyanti replied that she venerates daily and wholeheartedly only to the almighty and merciful, Lord Arihant and it is only due to his influence and majestic dignity that she is never afraid of anything. ECK Page #381 -------------------------------------------------------------------------- ________________ RAMESHRADHANTADRINA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्सीचरित्रम् NAYANAMAHARASTANDINATOPATI अर्हद्धर्म तत: सर्वमहिंसाधं सविस्तरम् // अतिप्रौढ इवाचार्यः, कथयामास शुबधीः // 393 // अन्वय :- ततः शुद्धधी: अतिप्रौढ: आचार्य: इव सर्वं सविस्तरम् अहिंसाघम् अर्हद्धर्म कथयामास // 39 // विवरणम् :- ततः तदनन्तरं शुद्धा पवित्रा धी: बुद्धिः यस्याः सा शुद्धधी: निर्मलबुद्धिः दमयन्ती अतिशयेन प्रौढः अतिप्रौढःशुलशी: आचार्य:इव सर्व विस्तरेण सहितं सविस्तरम् अहिंसा आधा यस्य स अहिंसाध: तमहिंसाधम् अर्हतः तीर्थकरस्य धर्म: आईखमः तं अर्हद्धर्म कथयामास अकथयत् // 393 // सरलार्य :- तदनन्तरं पवित्रमति: दमयन्ती अतिप्रौढ: आचार्यः इव सर्व सविस्तरम् अहिंसायम् अर्हबर्मम् अकथयत् // 39 // ગુજરાતી:- પછી શુદ્ધ બુદ્ધિવાળી દમયંતીએ (તેને અત્યંત ગીતાર્થ) ધર્માચાર્યની પેઠે જીવદયા અદિરૂપ સઘળો જૈનધર્મ વિસ્તાર સહિત કહી સંભળાવ્યો.in૩૯૩. दी:- फिर शुद्धबुद्धिवाली दमयंतीने अति प्रौढ आचार्य के समान जैनधर्म के अहिंसा आदि धर्म का विस्तृत वर्णन किया।॥३९३|| मराठी : मग शुब्बुदीच्या दमयंतीने त्याला अत्यंत गंभीर व गीतार्थ धर्मचार्याप्रमाणे अहिंसादिसगळा जैनधर्म विस्ताराने सांगितला. // 39 // English - Then this unadulterated and unsophistcated, Damyanti began to explain to him the of the jain religion, ragarding non-violence etc. just as a hierarch (preceptor) with profuse understanding explains to the lay-people. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #382 -------------------------------------------------------------------------- ________________ BAR BARB00 MOSTAASANITATAबीमयशेखरसूरिविरचितं श्रीमलषमवन्तीचरित्र मोडणितं धार्मामाका, लाघुकर्म तथाग्रहीत् // ताल्लाथान्यानुष्यं जन्मा, कृतकृत्थामामान्यत॥३९४॥ अन्वय: स: अपि तं धर्म आकर्ण्य लघुष्कर्मतच्या आग्रहीता ताल्लामात् भानुष जन्या कृतकृत्याय आमन्यात // 39 // विवरणम् :- स: वसन्तसार्थवाह: अपिलव्य अहधर्म आका निशम्य लघुनि कर्माणियस्य सा: लघुकर्या लघुकर्मणः भाषा: लघुकर्मता तया लघुकर्मतया अग्रहीत् जगाहा तस्य धर्षस्य लाभ: तल्लाम: तस्यात् तल्लाधात् मनुषस्य इदं यानुषं जन्म कृतं कृत्यं येन तत् कृतकृत्यम् अमन्यत॥३९॥ सरलार्य :- सः बसन्तसार्यवाह: अपि तं धर्म निशम्य लयुकर्मतया अग्रहीत्। धर्मस्व लाभात् मानुषं जन्म कृतकृत्यम् अमन्याता // 39 // ગતી :- પછીથકમ એવા સંત સ્વાર્થવાહે જૈન ધર્મ સાંભળીને તેનો સ્વીકાર કર્યો, નાથાને ધર્મની પ્રદક્ષિથી પોતાના ધનુષ भने माना // 360 हिन्दी:. फिर वसंत सार्थवाह भी लघु कर्मी जीव होने से (खुद के लघु कर्म होने से) जैनधर्म को सुनकर उसे स्वीकार किया और उस धर्म की प्राप्ति होने से मनुष्य जन्म को सफल मानने लगा // 394 // मराठी:- नंतर वसंतसार्थवाहाने लघुकर्मी असल्यामुळे जिनेश्वर भगवन्ताचा धर्म स्वीकार केला व शुद्ध धर्माचा लाभ झाल्यामुळे आपला मनुष्य जन्म सफल झाला. असे तो मान लागला. ||394|| English - Then the campers felt that probably they had less sins, so they had got the oppourtunity to understand the jain religion. They then accepted this jain religion and felt that they had done an auspicious deed in doing so. Page #383 -------------------------------------------------------------------------- ________________ OneP e sharaPASHTRANSare श्रीजलाशलारसारिविरचितं श्रीवलालगणन्सीमारिभाषा YASARITASA RASHTRA तापासा आपि ते तास्था दृष्टधर्मफला: स्वयम् // स्थीचाकुराईत धामी, शर्मदि कस्थ नाहरः॥३९५10 अन्यय :- . ते तापसा: आणि तस्याः दृष्टधर्मफला: स्वयम् आईतं थमी स्यीचाकुः / शधि कस्था आधर: ना // 39 // विवरणम् :- ते तापसा: अपि तस्या: दमयन्त्याः दृष्टं धर्मस्य फलं यैःते वृष्टधर्मफला: सन्त: स्वयम् आईत: अयम् आर्हतः तम् आईत धर्म स्वीचक्रुः शर्म सुखं ददाति इति शर्मदः तस्मिन् शदि कस्य आवरः न भवति // 39 // सरलार्थ :- तस्याः दमयन्त्याः धर्मस्व फलंदृष्ट्वा ते तापसा: अपि स्वयम् आर्हतं धर्म स्वीचकः। शर्मर्दे सुखदे करव आदरः न भवति // 39 // ગુજરાતી:- દમયંતીના ધર્મનું ફળ જોઈને તાપસીઓ પાશ્રીઅરિહંતપ્રભુના જૈનધર્મનો સ્વીકાર કર્યો, કેમકે સુખ આપનાર પ્રત્યે ओने 25? 1360 ती :- जिन तापसोने दमयंती के धर्म का प्रभाव देखा था उन तापसों ने भी अरिहंत प्रभु के जैनधर्म कास्वीकार किया क्योंकि जो सुख देने वाले के प्रति किसे आदर नहीं होगा। // 395 // मराठी:- दमयन्तीच्या धर्माचे फळ पाहन त्या तापसांनी पण श्री अरिहंतप्रभूच्या जैनधर्माचा स्वीकार केला. कारण की जो सुख देतो त्याच्याबद्दल कोणाला आदर वाटत नाही? / / 395|| English - The medicants around decided to accept the jain religion as they had experienced the deeds of Damyanti with their own eyes why would not, one accept the source of joy (Jain religion) with great respect?. P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #384 -------------------------------------------------------------------------- ________________ मिnि GARATARAVASTRAPAधीलपशेखरसूरिविरचितंबीगलवमयन्सीचरित्रम त्याज्यते स्म त्वाधर्मस्तु, कोऽभिमानो विटोकिनाम् // प्रासाखार्जुरखाधास्था। यद्धा किं रोचते खाला: // 396 // अन्वय:- विवेकिनां अभिमानः कः? अधर्म: तु त्यज्यते स्मा यक्षा प्रामखर्जुरखाशस्य खल: रोचते किम्? // 396 / / विवरणम् :- विवेकः एषां अस्ति विवेकिनः, तेषां विवेकिनां अभिमानः कः? परीक्षा कृत्या न धर्म: अधर्म: तु त्यज्यते स्मा यक्षा अथवा खर्जुरः एव खाध खर्जुरखाचं प्रासं खर्जुरखाचं येन सः तस्य प्रासखार्जुरखाधस्य खल: (डेप इति महाराष्ट्रभाषाया) रोचते किम्? न रोचते इति भावः // 396 // सरलार्य :- विवेकिनां अभिमानः कः? परीक्षां कृत्वा अधर्मः तु त्यज्यते स्मा अथवा प्राप्तखर्जुरखाथस्य खल: रोचते किम्? न रोचते // 396 // ગુજરાતી:- વિવેકી થાણસોને અભિમાન શાનું હોય છે કે તેઓ (પરીક્ષા કરીને) અધર્મનો તાગ જ કરે છે, અથવા જેને ખજૂર ખાવા માટે કાળ્યું છે, તેને શું બોળ ખાવાની રુચિ થાય ? 3964 हिन्दी :- विवेकी मनुष्यों को अभिमान कैसा? वे परीक्षा कर के अधर्म का त्याग करते हैं, अथवा जिस को खजुर खाने को मिलती है, उसे ढेप खाने की इच्छा कैसे होगी। // 396 / / मराठी :- विवेकी माणसाला कसला अहंकार? ते (परीक्षा करून) अधर्माचा त्यागच करीत असतात. किंवा ज्वाला खजुर स्वावला मिळाला, त्याला टेप कशी आवडणार? ||396 // English - A prudent and a discreet person will not accept anything pertaining to irreligion and wickedness after a thorough research and such a person will not have any pride too. In short, why will one wish to have fodder, when he is being offered dates.? FEEEEEEEEEEEEEEEEEEEEEEET PAPNACGunratnasuri M.S. Jun Gun Aaradhak Trust Page #385 -------------------------------------------------------------------------- ________________ ORPHANHAPAHARANASANAPAN भाजयशखरसारावराचत मानलपणचन्ताधारण AAAAAAAYASHA सार्थवाहोऽथा तन्नौवा- स्थापयन्नागरं वरमा / दभायन्तीती गुरुमिवाउनलसा: पर्युपासितुम् // 397 // अन्वय:- अथ अनलस: सार्थवाह: दमयन्तीं गुरुम् श्या पर्युपासितुं तत्र एक वरं नगरम् अस्थापयत् // 397 // विवरणम् :- अथ वसन्त: सार्थं वहति इति सार्थवाह: न विद्यते अलस: यस्य स; अनलस: प्रमादरहित: सन् गुरुम् इद दमयन्तीं . पर्युपासितुं सेवितुं तत्र तस्मिन् पर्वते एव वरं श्रेष्ठं नगरम् अस्थापयत् स्थापयामास // 397 // सरलार्य :- अथ वसन्तसार्थवाह: तां दमयन्तीं प्रमादरहितः सन् गुरुम् इव आराधयितुं तस्मिन् पर्वते एव श्रेहं नगरम् अस्थापयत् ||397|| ગુજરાતી :- પછી વસંત સાર્થવાહે પ્રભાદરહિત દમયંતીની ગુરુની પેઠે આરાધના માટે ત્યાં જ એક સુંદર નગર સ્થાપના કર્યું, ( सा ) // 8 // हिन्दी : फिर वसंत सार्थवाहने प्रमादरहित गुरु के समान दमयन्ती की आराधना करने के लिए वहीं पर एक सुंदर नगर स्थापन किया // 397 // मराठी:- नंतर वसंतसार्थवाहाने दमयंतीची प्रमादरहित गुरुप्रमाणे आराधना करण्यासाठी तेथेच एक सुंदर नगर स्थापन केले. // 397|| English:- Taking Damyanti as a Guru, Vasant built a city at that very place, so that she will not have any problem during her stay and he can venerate and pay his homage and reverence to Damyanti. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #386 -------------------------------------------------------------------------- ________________ 00-SAMANARTHANAमीणयशेखरसूरिविरचितं श्रीनलषमपन्तीचरित्रम् NHATSA PPINEr-agarwas प्राणुदास्तापसा: पांच - शतासङ्ख्या : किलात्र यत् / / तत्तापासपुरं नाम, तताः ख्यातं महीतले // 398 // अन्वय :- यत् किल अन पञ्चशतसङ्ख्या: तापसाः प्राजुलाः, ततः माहीतले तत् तापसपुरं नाम ख्याताम् // 398 // विवरणम् :- यत् किल नूनं अत्र अस्मिन् पर्वते पञ्च च तानि शतानि च पञ्चशतानि / पञ्चाशतानि संख्या येषां ते पञ्चशतसङ्ख्या : तापसा: प्रबुद्धा: बोध प्राप्ताः। ततः तस्मात् माझा: पृथ्व्या:तलं महीतलं तस्मिन् महीतले पृथ्वीपीठे तत् तापसानां पुरं तापसपुरं नाम ख्यातं प्रसिद्धम् // 398 // सरलार्य :- यत् किल पञ्चशतसंख्या: तापसा: अत्र बोपं: प्राप्ताः, तस्मात् पृथ्वीतले तत् तापसपुरं नाम प्रसिध्वम् / / 398 // ગુજરાતી:- અહીં પાંચસો તાપસ પ્રતિબોધ ચાખ્યા, તેથી ત્યારથી માંડીને તે નગરે પૃથ્વી પર તાપસપુરના નામથી પ્રખ્યાત થયું. 1388 // हिन्दी :- यहाँ पांचसौ तापसो ने प्रतिबोध प्राप्त किया इस लिये वह नगर पृथ्वी पर तापसपुर के नाम से प्रख्यात हुआ॥३९८॥ मराठी:- येथे पाचशे तापसांना बोष प्राप्त झाला म्हणून ते नगर तापसपुर नावाने प्रख्यात झाले. // 398 // English - Five hundered medicants dwelled there in order to attain vigilance and knowledge. In due course this city became famous as Tapaspur. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #387 -------------------------------------------------------------------------- ________________ OOGrastrasannadatest बीजलशेखरहरिविरचितं श्रीनालाबन्तीचरिश secretagesTHATANTRA चैत्यं श्रीशान्तिनाथस्य, तत्र सार्थाधिप: सुधी;॥ आचीकरन्महाकायं, कैलासादिमिवापरम् // 399 // अन्वय:- तत्र सुधी: सार्थाधिप: अपर कैलासादि इव महाकायं श्रीशान्तिनाथस्य चैत्यम् अचीकरत् // 399 // विवरणम् :- तत्र तस्मिन् तापसपुरे सुष्टु धी: बुद्धिः यस्य स; सुधी: सार्थस्य अधिपः सार्थधिप: अपरम अन्य कैलासश्चासौ अनिश्च पर्वतश्च कैलासाद्रिः तं कैलासाद्रि कैलासपर्वतम् इवा महान् काय: यस्य तत् महाकायं विशालं श्रीशान्तिनाथस्य चैत्यं मन्दिरम् अचीकरत् अकारयत् // 399 // सरलार्य :- तस्मिन् तापसपुरे सुबुद्धिः सार्धाधिपः वसन्त: अपरं कैलासपर्वतम् इव विशालं श्रीशान्तिनाथस्य जिनालयम् अकारयत् |399|| . ગુજરાતી - વળી ઉત્તમ બુદ્ધિવાન સાર્થવાહે માં બીજા કલાસ પર્વત સરખું શ્રી શાંતિનાથ પ્રભુનું અત્યંત વિશાળ જૈન મંદિર sing. // 48 // हिन्दी :- फिर बुद्धिमान् सार्थवाह ने तापसपुर नगर में दूसरे कैलासपर्वत के समान श्री शांतिनाथ प्रभु का अत्यंत विशाल जैनमंदिर बनवाया। // 399 // मराठी :- नंतर उत्तम बुद्धिमान सार्थवाहाने तेथे दुसन्या कैलासपर्वतासारखे श्री शांतिनाथप्रभूचे अत्यंत विशाल जैनमंदिर बांधले. ||399|| . English - Then the most brillant campers built a jain temple in honour of Lord Shri Shantinath, as immense and enormous as the mount Kailash. Page #388 -------------------------------------------------------------------------- ________________ T OMGARATARRARIANभीलवशेखरसूरिविरचितं मीनलवमयन्तीचरित्रम् - सार्थवाहस्तथान्ये च्य, वणिजस्तापसाश्च ते॥ अर्हद्धर्मरता: सार्वे, तानाध्यापुर्यथासुखम् // 400 // अन्वय:: तत्र सार्थवाह: तथा अन्ये बाणिज: ते ताणसाः सार्के आईधार्मरता: यथासुखम् अध्यूयुः // 40 // विवरणम् :- तत्र तस्मिन् तापसपुरे साथ वाहति इति सार्थना: बसन्त: तथा अन्ये अपरे वणिज: शेष्ठिन: ते तापसा: च सर्वे अर्हतः धर्म: आर्हद्धर्मः अर्हद्धर्मे रताः रक्ता: आईधर्मरता: सुखम् अनतिक्रम्य यथासुखम् अध्यूष: अध्यवसन् // 10 // सरलार्य :- तस्मिन् तापसपुरे वसन्तसार्थवाह: तथा अन्ये व्यापारिण: ते तापसाः च सर्वे अर्हदधर्मरताः यथा सुखम् अध्यवसन् / / 400 / / ગુજરાતી:- પછી ત્યાં વસંત સાર્થવાહ, તથા બીજા વ્યાપારીઓ, અને તે તાપસી, એ સર્વે લોકો શ્રી અરિહંતપ્રભુના ધર્મકાં રત वसुषेषी 21 141.00000 हिन्दी:- उस तापसपूर में वसंत सार्थवाह, दूसरे व्यापारी तथा वे तापस सभी लोग श्री अरिहन्तप्रभु के धर्म में रत होकर सुखपूर्वक रहने लगे।॥४०॥ EBABE BASEELUE HEEFREEEEEEEEEEEE मराठी :- नंतर तिथे वसंत सार्थवाह आणि दुसरे व्यापारी आणि ते तापस असे सगळे लोक श्री अरिहंतप्रभूच्या धर्मात रत होऊन सुखासमाधानाने राहू लागले. // 400 / / English :- Then the campers of Vasant, the bussinessmen and the monks, dipped themselves wholly in the ambrosia of the jain religion and remained there to taste its happiness for a long time to come. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #389 -------------------------------------------------------------------------- ________________ OR a seyawsreaucredaaree श्रीजयशग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Nawazwspareyansexessedusaree F .. तदा भैमी मध्यरात्रे, गिरेस्तस्यैव मूर्धनि॥ अपश्यदिव्यमुद्योतं, खद्योतीकृतभास्करम् // 401 // अन्वय :- तवा भैमी मध्यरात्रे तस्यैव गिरेः मूर्धनि खद्योतीकृतभास्करं दिव्यम् उद्योतम् अपश्यत् // 401 // विवरणम् :- तदा तस्मिन् समये भीमस्य अपत्यंस्त्री भैमी रात्रे: मध्यं मध्यरात्र: तस्मिन् मध्यरात्रे तस्य एव गिरेः पर्वतस्य मूर्धनि शिखरेनखद्योत: अखद्योतः। अखद्योत: खद्योतः कृतःखद्योतीकृत:खद्योतीकृत:भास्कर येनस:खद्योतीकृतभास्करः तं खद्योतीकृतभास्करं दिव्यम् उद्योत प्रकाशम् अपश्यत् // 40 // सरलार्थ :- तस्मिन् समये दमयन्ती तस्यैव गिरेः शिखरस्व अवाभागे खयोतीकृतभास्करं दिव्यमलौकिकम् उयोतम् अपश्यत्॥४०१॥ ગુજરાતી:-તે વખતે મધ્યરાત્રિએ તે જ પર્વતના શિખર પર, સૂર્યને પણ તમારા સરખો ઝાંખો કરનારો, એવો કોઇક દેવતાઈ પ્રકાશ દમયંતીએ જોયો.પ૪૦૧ ':. उस समय मध्यरात्रि के समय उस पर्वत के शिखर पर सूरज को खद्योत (जुगन) के जैसा करनेवाला ऐसा कोई देवताइ प्रकाश दमयंतीने देखा // 401 // .. 1:- तेव्हां मध्यरात्री त्या पर्वताच्या शिखरावर ज्याच्या पुढे सर्वपण खयोता (काजव्या) सारखा भासतो. असा दिव्य प्रकाश दमयन्तीने पाहिला.॥४०१|| ilesta English :- Then one midnight, Damyanti happened to see a celestial glare and brightness on the peak of the mount, of which even the sun was like a mere spek of light in front of that enormous glare. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #390 -------------------------------------------------------------------------- ________________ उत्पतन्त: पतन्तश्च सुरासुरनभश्चराः। अदृश्यन्त तया व्योम्नि, शकुन्ता इव सर्वतः // 402 // a अन्यय:- तया व्योम्नि शकुन्ता इव उत्पतन्त: पतन्तश्च सुरासुरनभश्चरा: अदृश्यन्त // 402 // विवरणम् :- तयादमयन्त्याव्योम्नि आकाशेशकुन्ता: विहजाः इव उत्पतन्त: ऊर्ध्वङ्गच्छन्त उड्डयमाना: पतन्त: अधः आगच्छन्त:न सुरा: असुरा:नभसि चरन्ति इति नभश्चराः। सुराश्च असुराश्च नभश्चराश्च विद्याधराश्च सुरासुरनभश्चरा: अदृश्यन्त। दृष्टा: // 402 // REEEEEEEEEEEEEEEE ગુજરાતી - વળી તેણીએ આકાશમાં પક્ષીઓની પેઠે ચોતરફથી ઉચે ઉડતા તથા નીચે ઉતરતા, એવાદેવ, દાનવો, તથા વિદ્યાધરોને कोस.॥४०२॥ हिन्दी :- फिर उसने आकाश में (आसमान) पंछीओं की तरह चारो ओर ऊँचे उडते हुए और नीचे उतरते हुए देवों, दानवों और विद्याधरों को देखा // 402 // मराठी : नंतर तिने आकाशात पक्ष्याप्रमाणे चारही बाजूस उंच उडत असलेले, आणि खाली उतरत असलेले असे देव, दानव, व वियाधर पाहिले. // 402 / / Ja English - Then she saw many gods, goblins and giants freely flying about in the sky on all four sides and also saw them walking down to earth. Page #391 -------------------------------------------------------------------------- ________________ OROPassedesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् desaweedeesinesssansaARASHTRA BidesiFE E EEEEEEEEEEEEE तदा ददम्भिनादौघैः, पौरा: सर्वे विनिद्रिताः॥ सम्भ्रमेणोन्मुखीभूता:, स्तनितेनेव केकिनः॥४०३॥ 2 अन्वय:- तदा स्तनितेन उन्मुखीभूता: केकिन: इव दुन्दुभिनादै: विनिद्रिता: सर्वे पौरा: सम्भ्रमेण उन्मुखीभूताः॥४०३॥ रणम्:- -तदातस्मिन् समये स्तनितेनमेघगर्जनेन केकिनः मयूरा: ऊध्वं मुखं येषां ते उन्मुखा:नउन्मुखाः। अनुन्मुखा: अनुन्मुखाः उन्मुखा:भूता: उन्मुखीभूता:भवन्ति। ऊर्ध्वमुखा: भवन्ति। तथादुन्दुभीनांनादा: दुन्दुभिनादा: तै: दुन्दुभिनादै: विनिद्रिता: विगतनिद्रा: सर्वे पुरेभवा: पौरा: सम्भ्रमेण उन्मुखीभूताः॥४०३॥ सरलार्थ :- तदा यथा मेघगर्जनेन मा: उन्मुखीभूताः भवन्ति तथा दुन्दुभिनादैः विनिद्रिता: सर्वे नगरजनाः सम्भ्रमेण उन्मुखीभूताः अभवन् / / 403 / / કે ગુજરાતી : તે વખતે મેઘનો નાદ સાંભળીને મયૂરપક્ષીઓ જેમ ઉચાં મુખવાળા થાય છે, તેમ દુંદુભિઓના નાદોના સમૂહથી સબળ નગરજનો આશ્ચર્યથી નિતારહિત થઈને ઉંચું મુખ કરી જોવા લાગ્યા. 403. हिन्दी :- उस समय मेद्य की गर्जना सुनकर मयूरपक्षी जैसे मुख ऊपर करता है उसी प्रकार दुंदुभिओं के नाद सुनकर सब नगरजन आश्चर्य से निद्रारहित होकर ऊंचा मुख कर के देखने लगे॥४०३|| मराठी :- त्या वेळेला मेयाच्या गर्जनेने मद्रपक्षी जसे आपले तोंड उंच करतात त्याचप्रमाणे नगाऱ्याच्या नादाने सगळे नगरजन आश्चर्याने निद्रारहित होऊन उंच तोंड करून पाहू लागले. // 403 / / 2 English:- Just as a peacock spreads its feathers and looks at the sky, when the rain is about to shower itself, in the same way the people of the new city woke up with the sound of kettle drums being played and began wondering as to where these sounds of the kettle drums being played are coming from. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #392 -------------------------------------------------------------------------- ________________ - PROGangasansasewSSAGRAM श्रीजयशैखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRassarasangasanet भैमी तदैव तैः सार्ध, वणिक्साघुशतापसैः॥ किमेतदिति जिज्ञासुः शैलमध्यारुरोह तम्॥४०॥ अन्वय:- तदैव भैमी किम् एतद् इति जिज्ञासुः तै: वणिक्सार्थेशतापसै: साधं तं शैलम् अध्यारुरोह॥४०॥ Songs विवरणम:- तदा एव तस्मिन् समये भीमस्य अपत्यंस्त्री भैमी दमयन्ती किम् एतद् इति एवं ज्ञातुम् इच्छ: जिज्ञासः सार्थस्य ईश: सार्थेश: वणिजश्च सार्थेशश्चतापसाश्चवणिक्सार्थेशतापसा: तैः वणिक्सार्थेशतापसै: साधं सहतं शैलं पर्वतम् अध्यारोह अध्यारोहत।।४०॥ सरलार्य :- तस्मिन् व समये दमयन्ती किम् एतद इति जिज्ञासुः तैः वणिक्साघुशतापसैः सह तं पर्वतम् अध्याझरोह // 404|| ગુજરાતી:- તે જ વખતે તે દમયંતી “આ શું હશે?" એમ વિચારી તે જાણવાની ઇચ્છાથી તે વણિકો, સાર્થવાહ તથા તાપસી समितपत ५२२१बाजी. // 404 // ती :- उस समय वह दमयंती, "यह क्या होगा?" यह जानने की इच्छा से व्यापारी, सार्थवाह और तापसो के साथ पर्वत पर चढने लगी! // 40 // मराठी :- त्या वेळेला ती दमयंती, "हे काय?" हे जाणण्याच्या इच्छेने त्या व्यापारी, सार्ववाह आणि तापस यांच्याबरोबर पर्वतावर चट् लागली. // 404|| English - Damyanti then, in order to find out the root cause of all this din began to climb the mount, along with the campers, bussinessmen and the medicants. Page #393 -------------------------------------------------------------------------- ________________ poprdessnopoderaepde श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Wardeduseddessedapadle Sati तत्रादृश्यत तैः सिंहकेशरिव्रतिनस्तदा। केवलोत्पत्तिमहिमा, क्रियमाण: सुरासुरैः॥४०५॥ अन्वय:- तदा तत्र समये तैः सिंहकेसरिवतिन: सुरासुरैः क्रियमाण: केवलोत्पत्तिमहिमा अदृश्यत॥४०५॥ विवरणम् :- तदा तस्मिन् समये तत्र तस्मिन् पर्वते तै: दमयन्तीवणिक्सार्थतापसै: सिंहकेसरिखतिन: सिंहकेसरी एवं व्रतमस्यास्तीति व्रतीमनि: तस्य सिंहकेसरिणतिन: सिंहकेसरिनाम्न: मुनेः सुराश्च असुराश्च सुरासुरा:तैःसरासरैः क्रियमाण: विधीयमान: केवलस्य उत्पत्तिः केवलोत्पत्तिः केवलोत्पत्ते: महिमा अदृश्यत अवालोक्यत॥४०५॥ सरलार्थ :- तदा तत्र तैः सिंहकेसरिमुनेः सुरासुरैः क्रियमाणः केवलोत्पत्तिमहिमा अदृश्यता॥४०५।। ગુજરાતી:-તે વખતે ત્યાં તેઓએ સિંહકેથરીનામના મુનિરાજનો, દેવો તથા દાનવોએ મળીને ઉજવાતો,કેવલજ્ઞાનની ઉત્પત્તિનો મહિમા નિહાળ્યો. ૪૦પા. 卐 हिन्दी :- वहाँ उन्होने सिंहकेशरी नामक मुनिराज का देवो और दानवो द्वारा मिलकर किया जानेवाला ऐसा केवलज्ञान की उत्पत्ति का महिमा देखा // 405 // मराठी:- तेव्हा त्या पर्वतावर त्यांची सिंहकेशरी नावाच्या मुनीला केवलज्ञान प्राप्त झाल्यामुळे देव आणि दानवांकडून साजरा केला जात असलेला केवलज्ञानोत्पत्तीचा महिमा महोत्सव पाहिला. // 405|| PREnglish :- Then as they reached on top of the mount, they sawa monk in meditation named Sinhakesari, who had just attained Supreme knowldge. They then began the religious oustries of veneration and devotion towards the monk. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #394 -------------------------------------------------------------------------- ________________ ARDOSRASTRassadore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8GBASEASASHTRUSBANARASBAND तत: प्रदक्षिणीकृत्य, तं मुनिं प्रणिपत्यते॥ उपाविशन् पुरस्तस्य, नायकस्येव सेवकाः // 406 // अन्वय :-- ततः तं मुनिं प्रदक्षिणीकृत्य प्रणिपत्य ते नायकस्य सेवका इव तस्य पुर: उपाविशन् // 406 // विवरणम् :- ततः तदनन्तरं तं केवलिमुनिन प्रदक्षिण: अप्रदक्षिणः / अप्रदक्षिणं प्रदक्षिणं कृत्वा प्रदक्षिणीकृत्य प्रणिपत्य नमस्कृत्य ते नयति इति नायक: तस्य नायकस्य सेवका इव तस्य केवलिमुन: पुरः अग्रे उपाविशन्। यथा सेवका: नायकस्य पुर: उपविशन्ति तथा ते दमयन्तीसार्थतापसा: केवलिमुनेः पुरः उपाविशन् // 406 // सरलार्थ :- तदनन्तरं तं केशरिव्रतिनं मुनिं प्रदक्षिणीकृत्य नमस्कृत्य च ते नायकस्य पुरः सेवका: इव तस्य पुरः उपाविशन्॥४०६॥ ગુજરાતી:-પછીતે મુનિરાજને પ્રદક્ષિણા કરીને, તથા વાંદીને તેઓ સધળા, રાજાની પાસે જેમનોકરો બેસી જાય, તૈમતે મુનિની पासेमेसी . // 406 // हिन्दी :- फिर वे मुनिराज को प्रदक्षिणा देकर, और प्रणाम कर के जैसे राजा के सामने नौकर बैठते हैं, उसी तरह वे मुनि के सामने बैठ गये॥४०६॥ मराठी:- नंतर ते मुनिराजाला प्रदक्षिणा घाल्न आणि नमस्कार करून जसे सेवक मालकासमोर बसतात तसे त्या मुलीच्या समोर जाऊन बसले. // 406 // English - The Gods who had arrived there to venerate towards the monk, first circumambulated around the monk and then sat in front of him, just as the servants and other men sit in front of the king in les utmost faithfulness. Page #395 -------------------------------------------------------------------------- ________________ ORAISAPTARASuspa श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eSTRARASTRA आगाद् गुरुर्मुनेस्तस्य, यशोमुद्राभिधस्तदा। सोऽपिनत्वा तमास्ते स्म, सेव्य: शिष्योऽपि केवली॥४०७॥ अन्वय:- तदा यशोभद्राभिध: तस्य मुनेः गुरु: आगात्। सः अपि तं नत्वा आस्ते स्मा केवली शिष्यः अपि सेव्यः॥४०७॥ विवरणम:- तदा तस्मिन् समये यशोभद्र: अभिधा यस्य सः यशोभद्राभिधः, तस्य केशख्रितिमुनेः गुरु: आगात् आगच्छत् / सःपर यशोभद्रः अपि तं केशरिव्रतिमुनि नत्वा प्रणम्य आस्ते स्म उपाविशत् / केवली शिष्यः अपि सेवितुं योग्य: सेव्यः अस्ति। // 407 // सरलार्थ :- तदा यशोभद्राभिष: तस्य केवलिमुनेः गुरुः आगच्छत्। सः यशोभद्रः अपि तं केवलिमुनिं शिष्यं नत्वा उपाविशत् / केवली शिष्यः अपि गुरुणा सेव्यः अस्ति / / 407|| ગુજરાતી:-તે વખતે તે મુનિરાજના યશોભદ્ર નામના ગુરુમહારાજ પણ ત્યાં આવ્યા, અને તે પણ તેમને વાંદીને ત્યાં બેઠા, કેમકે કેવલજ્ઞાની શિખ પણ ગુરુમહારાજને સેવવા યોગ્ય થાય છે. 407 हिन्दी.. उस समय मनिराज केयशोभद्र नामकगरुमहाराज भी वहाँ पर आये, और वह भी उन्हें प्रणाम करके वहाँ बैठ गए क्योकि केवलज्ञानी शिष्य भी गुरुमहाराज को सेवने योग्य होता है। // 407 // / मराठी :- त्या वेळेला त्या मुनिराजाचे यशोभद्र नावांचे गुरु महाराज पण तेथे आले, ते पण नमस्कार करून तेथे बसले. क केवलज्ञानी शिष्य पण गुरुमहाराजाला सेवण्या योग्य असतो. // 407|| English :- Just then the high-priest (Guru) of the monk Sinhakessari arrived there and bowing down towards his past-student, sat among the other men because now as his student has attained Supreme Knowledge, he has become more knowledgeable than his former Guru. (teacher). P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #396 -------------------------------------------------------------------------- ________________ ORIGHARAPardessehrar श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् MATRISARTANHeaseerseIRARAM ज्ञानी धर्ममथादिक्षदधर्मेंदुविधुन्तुदम्॥ . मोक्षसौख्यप्रतिभुवं भवखाण्डवपाण्डवम् // 408 // अन्वय:- अथ ज्ञानी अर्धेन्दुविधुन्तुदं मोक्षसौख्यप्रतिभुवं भवखाण्डवपाण्डवं धर्मम् अदिक्षत॥४०८॥ विवरणम् :- अथ ज्ञानम् अस्य अस्ति इति ज्ञानी।नधर्म: अधर्मः। अधर्म: एव इन्दुः अधर्मेन्युः। विधुतुदति इति विधुन्तुवः राहः अधर्मेन्दो: विधुन्तुदम् अधर्मेन्दुविधुन्तुदम् अधर्मचन्द्रग्रसने राष्ट्रमश्वं। सुखम् एव सौख्यम्। मोक्षस्य सौख्यं मोक्षसौख्यम्। मोक्षसौख्यस्य प्रतिभूः तं मोक्षसौख्यप्रतिभुवं मोक्षसुखसाक्षिणम् / भव: एव खाण्डवं वनं भवखाण्डवम् / पण्डो: अपत्यं पुमान् पाण्डव: अर्जुनः। 'भवखाण्डवे पाण्डव: भवखाण्डवपाण्डव: तं भवखाण्डवपाण्डवं “धर्म: संसारखाण्डववाहपाण्डव: झ्व वर्तते" तं धर्म अदिक्षत उपादिक्षत् // 408 // सरलार्य :- अयं ज्ञानी अधर्मचन्द्रवासने राहुम् इव मोक्षसौख्यसाक्षिणं संसारखाण्डवदाहे पाण्डवम् इव तं धर्म उपादिक्षत् // 408 // 卐 ગુજરાતી:-પછીતે કેવલી ભગવાન પણ અધર્મરૂપી ચંદ્રને પ્રસવાને રાહુસરખા, મોક્ષસુખ આપવામાં સાક્ષીભૂત તથા સંસારરૂપી વનનો નાશ કરવામાં હાથી સરખા એવા ધર્મનો ઉપદેશ દેવા લાગ્યા. I408. हिन्दी:- फिर वह केवली भगवान, भी अधर्मरूपी चंद्र को ग्रसनेवाले राहु के समान, मोक्षसुख देने के लिये साक्षीभूत, वैसे ही ज संसाररुपी वन का नाश करने में हाथीसमान धर्म का उपदेश देने लगे॥४०८॥ मराठी :- नंतर केवलीज्ञानी भगवानाने रांह जसा चन्द्राला वासून टाकतो तसा अधर्माला ग्रासून टाकणाऱ्या, मोक्ष सुखाला साक्षी असलेल्या व पंहुपुत्र अर्जुनाने खाण्डव वन जाळून टाकले त्याप्रमाणे संसाररूपीखांडव वनाला जाळून टाकणाऱ्या धर्माचा उपदेश केला. // 408 // English - During the Sermon given, the monk said that just as the saturn devours the moon, in the same way religion devours irreligion and cleanses it. The only way to attain the bliss of salvation is to an keep the religious vows devoutly. Just as the elephant can destroy a forest in the same way religion can destroy the bad ways of the world and clean it away. EFFFFFFFFF Page #397 -------------------------------------------------------------------------- ________________ ORONSTAR SHRIRASTRASuhase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BrussianRISHTRANBIRASAPNA भो भो भव्य भवारण्ये, भ्राम्यतां भविनामिह॥ दुर्लभा धर्मसामग्री, तां प्राप्योधमताधुना॥४०९॥ अन्वय:- भोभो भव्याः।भवारण्ये भ्राम्यताम् इह भविनां धर्मसामग्री दुर्लभा। अधुना तां प्राप्य उधमत // 409 // विवरणम:-भोभो भव्या:लोकाः भव: एव अरण्यं भवारण्यं तस्मिन् भवारण्ये भ्राम्यताम् इह भविण्को धर्मस्य सामग्री धर्मसामग्री दुःखेन लभ्यते इति दुर्लभा अस्ति। अधुना तां धर्मसामग्री प्राप्य लब्ध्वा उधमत। उपमं कुरुत॥४०९॥ सारलार्य :- 22 भव्याः भवारण्ये भ्राम्यतां भविनामिह धर्मसामवी दुर्लभा अस्ति / अधुना तां सामवीं प्राप्य उयमं कुरुत // 409 / / ગુજરાતી:- હે ભવ્યલોકો આ સંસારરૂપી વનમાં ભ્રમણ કરતા કરતા એવા ભવ્ય પ્રાણીઓને અહીંધર્મની સામગ્રી મળવી દુર્લભ छ, भाटेनेसावीनतमोलिमाटे) धरो.॥४०॥ हिन्दी:- हेमव्यलोगो। इस संसाररूपीवन में भ्रमण करनेवाले भव्य प्राणियों को यहाँ धर्म की सामग्री मिलनी दुर्लभ है, इसलिये यह सामग्री प्राप्त कर के अब (इस के लिये) उद्यम करो॥४०९|| मराठी:- हे भव्यलोक हो। वा संसाररूपी वनात भ्रमण करणाऱ्या भव्य जिवांना इथे धर्माची सामग्री मिळणे दर्लभ आहे, म्हणन ती सामवी मिळवून आता तुम्ही (त्यासाठी) उयोग करा? ||409 / / English :- Addressing the people as eminent souls, said to them that, this earth is like a forest, where mortals have to roam from one life to another. But only if one does meritable deeds, than only he can get the materials of jain religion to adorn it or it is very difficult to procure or accquire it. 373 PP.AC.Gunratnasuri M.S. Page #398 -------------------------------------------------------------------------- ________________ OROSeasrandurduser s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sealesedesevdasensusandeesemag गुरुव्याख्यार्णव श्रद्धाशुक्तौ स्वात्मा निवेश्यताम्। स्वकर्मविवरस्वातौ, येन, मुक्तात्मतां व्रजेत् // 410 // अन्वय:- स्वात्मा गुरुव्याख्यार्णव श्रद्धाशक्तौ निवेश्यतां येन स्वकार्मविवरस्वासौ मुक्तात्मतां व्रजेत्॥११॥ विवरणम:- स्वस्य आत्मा स्वात्मा। गुरो: व्याख्या गुरुव्याख्या गुरुव्याख्या एवं अर्णव: गुरुव्याख्यार्णवः तस्मिन गुरुव्यारख्यार्णव गुरुप्रवचनावि, श्रद्धा एव शुक्ति: श्रद्धाशुक्तिः तस्यां श्रद्धाशक्तौ निवेश्यतामा स्वस्य कर्म स्वकर्म / स्वकर्मणः विवरं स्वकर्मविवरं स्वकर्मविवरं एव स्वाति: स्वकर्मविवरस्वाति: तस्यां स्वकर्मविवरस्वातौ मुक्तानां आत्मामुक्तात्मा, मुक्तात्मनः भाव: मुक्तात्मता तां मुक्तात्मतां व्रजेत् // 410 // सरलार्थ :- युष्माभिः गुरुव्याख्यानरूपे सागरे श्रब्दाशुक्ती स्वात्मा स्थाप्यताम्। यदा स्वकर्मविनाशरूपस्वात्या: योगो भवेत् तदा सः आत्मा मुक्ततां व्रजेत् // 410 / / ગુજરાતી :-ગુરુમહારાજના ઉપદેશરૂપી મહાસાગરમાં રહેલી શ્રદ્ધારૂપી છીપમાં તમારા આત્માને સ્થાપના કરો કે જેથી તમારાં કર્મોન દૂર થવારૂપ સ્વાતિ નક્ષત્રનો યોગ થતાં જ તે આત્મા બોક્ષપણાને (મુક્તાફલપણાને) પ્રાપ્ત થશે..૪૧૦ हिन्दी :- गुरु महाराज के उपदेशरूपी महासागर में रहती हुई श्रद्धारूप छीपमें (शीप) तुम्हारे आत्मा को स्थापन करो कि जिससे तुम्हारे कर्मों को दूर होनेरुप स्वाति नक्षत्र का योग होते ही वह आत्मा मोक्ष को प्राप्त होगी। // 410 // मराठी:- गुरु महाराजांच्या उपदेशरूपी महासागरात श्रदारूपी शिंपल्यात तुम्ही आपला आत्मा स्थापन करा, म्हणजे तुमच्या कर्माचा क्षय रूप स्वाती नक्षत्राचा योग येताच आत्मा मोक्षाला जाईल (मुक्त होईल) // 410 / / English :- The priest says that one should have ardent and devout faith in the jain-religon, that it is capable to help a being to attain final liberation. Just as a conch feels strongly that when the fifteen lunar asterism (Swati), arises and it rains (during Diwali) than the drop of rain entering it, is bound to transform itself into a pearl. Page #399 -------------------------------------------------------------------------- ________________ OsmanssengueensusmRIRese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShreesosesenturtesantarPMNA अथ भैम्या यथादिष्टं, तत्तथैवान्यथापि वा। इत्यन्त:शंकिनं साधुरूचे कुलपतिं स तम्॥४११॥ अन्वय:- अथ भैम्या यथादिष्टं तत् तथैव वा अन्यथापि इत्यन्त:शशिनं तं कुलपतिं स साधु: ऊचे॥४११॥ विवरणम् :- अथ भीमस्य अपत्यं स्त्रीभैमी तया भैम्या आदिष्टम् अनतिक्रम्य यथादिष्टं तत् तथा एव वा अन्यथापि इति अन्त: शकते इत्यन्तः शङ्की, तमन्तः शतिनं कुलस्य पति: कुलपतिः तं कुलपति स: केशरिखती साधुः ऊचे अवोधत॥४११॥ सरलार्य :- अप दमयन्त्या यथादिष्टं तत् तथैव वा अन्यथापि इत्यन्तःशहिनं तं कुलपतिं स: केवलिसाघु: अवोचत् / / 411|| ગુજરાતી:-પછી દમયંતીએ (અમોને) ધર્મનો જે ઉપદેશ આપ્યો છે, તે તેમ જ છે કે, તેથી વિપરીત પણ ધર્મ છે? એવી હૃદયમાં શંકા કરતા, એવા તે તાપસોના, કુલપતિને તે કેવલી મુનિરાજે કહ્યું કે, 411 हिन्दी :- फिर दमयंतीने (हम को) धर्म काजो उपदेश दिया है, वह वैसे ही है कि उसके विपरीत भी धर्म है, ऐसी हृदय मे शंका करते हुओ तापसो के कुलपति को उस केवली मुनिराज ने कहा कि,॥४११|| मराठी:- नंतर दमयंतीने (आम्हाला) धर्माचा जो उपदेश दिला आहे, तो तसाच आहे की, त्याच्या विपरीत पण धर्म आहे, अशी मनात शंका करीत असलेल्या त्या तापसांच्या कुलपतीला ते केवली मुनिराज म्हणाले- 411 / / English - Then the medicants around wondered whether the sermon or incubation (Counsel) about religion given by Damyanti was contrary or preposterous to the religion mentioned by the Kevalmuni Gathering courage the highpriest of the medicants spoke to the Kevalmuni. 375 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #400 -------------------------------------------------------------------------- ________________ HEREGNORESTwsreasusindustries श्रीपयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् MARATRAPotassahasraepdaweine माशतिष्ठास्त्वमत्राहो, भैमी हि परमाईती॥ . श्रुतश्रुतरहस्यासी, गिरो नास्या: स्युरन्यथा // 12 // अन्वय:- अहो त्वं अत्रमा शशिष्ठाः / असौ भैमी श्रुतश्रुतरहस्या परमाईती अस्ति। अस्याः गिरः अन्यथा न स्युः॥१२॥ विवरणम:- अहो। त्वं अत्रमाशक्रियामा शङ्कस्व / असौ भैमीभीमस्य अपत्यं स्त्री भैमी दमयन्ती श्रुतस्य रहस्यं श्रुतरहस्यम। श्रुतं अतरहस्यं यया साश्रुतश्रुतरहस्या। परमाचासौ आर्हतीच परमाईती अस्तिा अस्या: दमयन्त्या: गिर: वचनानि अन्यथा मस्युः // 12 // सरलार्थ:- हो। त्वं अत्रमा शङ्कस्व / असो दमयन्ती श्रुतस्य रहस्यं आकर्णितवती परमाहतीच अस्ति / अत: दमयन्त्या: वचनानि अन्यथा न स्युः / / 412 // ગજરાતી:- કલપતિ. તે સંબંધમાં શંકા કરીશ નહી કેમકે આ દમયંતી પરમ જૈનધર્મી તથા આગમોના તત્ત્વોની જાણકાર છે, માટે તેણીના વચનોમાં જરા પણ શંકા કરવા જેવું નથી.i૪૧૨ા हिन्दी :- हे कुलपती! तू इस संबंध मे शंका मत कर। क्योंकि यह दमयंती परम जैन धर्मी, और आगमो के तत्व की जानकार है, इसलिये उसके वचन में जरा भी शंका करने जैसी नहीं है // 412 / / 灣听听听听听听听听听听听骗骗骗骗骗骗 मराठी:- हे कुलपति। तुम्ही हाविषवी मनात बिलकुल शंका करू नका. कारण की ही दमयंती अरिहंत भगवंताची परमभक्त आहे. वआगमांचे रहस्य जाणणारी आहे. म्हणून तिचे वचन कपीही असत्य (अन्यथा) होणार नाही.।।४१२|| English - Then the Kevalmuni addressing the high-priest as the patriarch said to him that he should not doubt Damyanti, who is very conversant and acquainted with the eminent and supreme jain religion and also of the hypothesis of the sacred holy books of the jains. Page #401 -------------------------------------------------------------------------- ________________ OKSanspareATRAPRA श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् spacuasaavadandrusands रेखया रक्षिताब्दासौ, सुदृष्टप्रत्ययैव वः॥ सार्थोऽप्यरक्षि चौरेभ्योऽनया हुशारमात्रतः॥४१॥ . अन्यय :- असौ रेखया रक्षिताब्दा अनया हुछारमात्रत: चौरेभ्य: सार्थ: अपि अरक्षिा व: सुदृष्टप्रत्यया एव वर्तते // 11 // विवरणम्:- असौ दमयन्ती रेखया रक्षिता: अब्दा: यया सा रक्षिताब्दा रक्षितमेघा वर्तते। अनया भूमौ वर्तलाकारां रेखां कृत्वा मेघाः निवारिता: अनयादमयन्त्यावारमात्रत:चौरेभ्यः स्तनभ्यः सार्थः अपि अरक्षि अरक्ष्यत। एवमेषाव: यष्माकं (यष्माभिः) सुछ दृष्टः सवृष्टः सदृष्टः प्रत्ययः अनुभवः यस्याः सा सुदृष्टप्रत्यया अस्ति। अस्याः दमयन्त्याः प्रभाव: यष्माभिः प्रत्यक्षदष्टः एव वर्तते // 413 // सरलार्थ :- असौ रेखवा मेयान निवारितवती। युष्माभिः एतत् प्रत्यक्षं दृष्टमस्तिा अनवा दमयन्त्या हुकरमात्रत: चौरेभ्यः सार्थः अपि अरक्ष्यत युष्माभिः एषः अनुभवः कृतः अस्ति // 41 // હરાની :-રેખા આલેખીતે અટકાવેલા વરસાદને તમે જોયો, એવી આ દમયંતીના ધર્મની તમોને સારી રીતે ખાતરી થયેલી જ છે. તેથી તેણીએ હા હુંકારાથી જ સમસ્ત સાર્થનું પણ ચોરોથી રક્ષણ કરેલું છે.al૪૧૩ हिन्दी:- लकीर खींचकर जिसने बरसात को रोका है, ऐसी दमयंती के धर्म की तुम्हें अच्छी तरह पहचान हुई है. वैसे उसने केवल हुंकार से ही समस्त सार्थ का भी चोरों से रक्षण किया है // 413 // मराठी:- रेखा ओदन हिने (१)पावसाला पण अटकविले आहे.(२)तसेच हिने केवल हुंकाराने समस्त रार्थाचे पण चोरापासन संरक्षण केले आहे. (3) अश्या रीतीने हा दमयंतीच्या धर्माची तुम्हाला चांगल्या प्रकारे खात्री झाली आहे.॥४१॥ English:- He continues that she not only saved the medicants from the ferocious rain by just drawing a line acroes, but also made the robbers to flee by just making an uproar, when they had come to loot the campers PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #402 -------------------------------------------------------------------------- ________________ RRBISHRASTRINATANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARISRPRASACSUBRARoRARASHe . अस्याः प्रतिव्रतत्वेन धर्मनिष्ठयापि च॥ शून्येऽपि पारिपार्श्विक्यो, देवता: शिवतातयः॥४१४॥ द्वारा अन्वय:- अस्याः पतिव्रतत्वेन धर्मनिष्ठतया अपि शून्ये अपि पारिपार्धिक्य: देवताःशिवतातयः सन्ति // 11 // विवरणम् :: अस्या; दमयन्त्याः पतिरेव व्रतं यस्याः सा पतिव्रता। पतिव्रताया: भाव: पतिव्रतत्वं तेन पतिव्रतत्वेन, धर्मे निष्ठा यस्याः सा धर्मनिष्ठा धर्मनिष्ठाया: भाव: धर्मनिष्ठता तया धर्मनिष्ठतया अपि शून्ये अरण्ये अपि परिपार्वे वर्तन्ते इति परिपार्श्विक्य: समीपवर्तिन्य: देवता: शिवं तन्वन्ति इति शिवतातयः सुखं विस्तारयन्त्यः सन्ति॥४१४॥ सरलार्य :- अस्याः दमयन्त्याः पतिव्रतत्वेन धर्मनिष्ठया अपि अरण्ये अपि समीपवर्तिन्य: देवताः सुरवं विस्तारयन्ति // 414|| ગુજરાતી - તેણીના પતિવતપણાથી, તથા ધર્મમાં નિશ્ચલપણાથી શૂન્ય જંગલમાં પણ દેવતાઓ તેણીનું સાંનિધ્ય કરીને શાંતિ आपे छ, 454 // हिन्दी :- उसके पतिव्रतापन से, और धर्म में निश्चलपन से शुन्य जंगल में भी देवता उसका सान्निध्य कर शांति देते है॥४१४॥ मराठी :- हिच्या पातिव्रत्यामुळे व धर्मनिष्ठेमुळे शून्य अरण्यात पण हिच्या सनिप्यात राहाणारे देवता सर्वत्र कल्याण पसरवितात. // 414|| English :- Damyanti was not only a chaste and a faithful wife, but also a staunch jain. Therfore, the Kevalmuni - continued that the Gods had themselves come down to soothe and pacify her. DAFA ENTEEEEEEEEEEEEEEEEE Page #403 -------------------------------------------------------------------------- ________________ SSISTRIANARASusuases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SevendrasusesusawanSSNOg अत्रान्तरे सुरः कोऽपि, सूरवद् द्योतयन्नभः॥ आगत्यानत्य साधुं च दमयन्तीमभाषत॥४१५॥ 卐 अन्वय':- अत्रान्तरे सूरवद् नभ: धोतयन् कोऽपि सुरः आगत्य साधुं च आनत्य दमयन्तीम् अभाषत // 415 // विवरणम् :- अत्रान्तरे अस्मिन् समये सूरेण सूर्येण तुल्यं सुरखद् नभः आकाशं द्योतयन् प्रकाशयन् क: अपि सुरः देवः आगत्य - केवलिसाधु च आनत्य नमस्कारं कृत्वा दमयन्तीम अभाषत अभणत् // 415 // जसरलार्थ :- अस्मिन् समये दिवाकरवद आकाशं प्रकाशयन् कः अपि सुरः आगत्य साधू च नमस्कृत्य दमयन्तीम् अभाषत // 415|| ગુજરાતી:- એવામાં કોઇક દેવ સૂર્યની પેઠે આકાશને તેજસ્વી કરતો ત્યાં આવીને, તથા તે મુનિરાજને વાંદીને દમયંતીને કહેવા पायो, // 41 // पर हिन्दी :- इतने में कोई देव सूर्य के समान आसमान को तेजस्वी करता हुआ वहाँ आकर मुनिराज को प्रणाम कर के दमयंती से कहने लगा कि, // 415 // मराठी:- इतक्यात सूर्याप्रमाणे आकाशाला प्रकाशित करणारा कोणी एक देव तेथे आला व मुनिराजाला नमस्कार करून दमयंतीला . म्हणू लागला की, // 415|| English :- Just than a God who was glamourous and blazing like the sun and whose presence lit the whole 2. sky, arrived there and bowing to the Kevalmuni spoke to Damyanti. Jun Gun Aaradhak Trust P.P.AC.Gunratnasur M.S. Page #404 -------------------------------------------------------------------------- ________________ Om sarsangsidesoseasesidesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् shreasesaptarashatasangategories मातस्तपोवनेत्राहमभूवं कर्पराभिधः॥: शिष्य: कुलपतेरस्य तेज:पुञ्ज इव ज्वलनः॥४१६॥ अन्धय:- हे भास: तपोवने बाई सेजाज्व लन श्व अस्य कुलपते: कर्पराभिध: शिष्य: अभूवम् / / 416 // विवरणम्:माला अत्र अस्मिन् तपोषने आई तेजसा पुनः समूहः तेज:पुन: ज्वलन:अग्निः इव अस्य * कुलस्य पति: कुलपतिः तस्य कुलपते: कर्परः अभिधा यस्य सः कर्पराभिध: शिष्य: अभूवम् अभवम् // 416 // तत्व मारलार्य :- हे मात। अस्मिन तपोवने तेज:पुनः ज्वलन: अग्रिः इव अस्य कुलपते: कर्पराभिषः शिष्यः अभवम् / / 416 // ગુજરાતી - હે બાતાજીઆ તપોવનમાં, જવલ્યમાન તેજના સમૂહસરખો, આ કુલપતિનો હું કર્પર નામનો શિષ્ય હતો. // 4160 FEEEEEEEEEEELCOME हिन्दी :- हे माताजी| इस तपोवन में जाज्वल्यमान तेज के समूह जैसे इस कुलपति का मैं कर्पर नाम का शिष्य था // 416|| पराठी:- हे माते। वा तपोवनात जाज्वल्यमान तेजाच्या समूहासारस्वामी या कुलपतीचा कर्पर नावाचा शिष्य होतो. // 416 // English - The God addressing Daryanti as a mother said that in this sacred grove he was once a student named Karpar to a very glorious and a bright teacher. Page #405 -------------------------------------------------------------------------- ________________ KOREARRIEROINodesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASTARTINATERPRISEASTRORAMA तपस्यन्तं च पश्चाग्रिमुख्यान्यपि तपांसि माम्॥ वचसाप्यभ्यनन्दन्त / नैते वनतपस्विनः॥४१७॥ अन्यय:- पञ्चाग्निमुख्यानि तपांसि तपस्यन्तम् अपि माम् एते बनतपस्विनः वचसा अपिन अभ्यनन्दन // 417 // विवरणम्:- पञ्च च ते अग्रयश्च पश्चाग्रयः, पश्चाग्रय: मुख्याः येषां तानि पधानिमुख्यानि तपांसि तपस्यन्तं तपःकुर्वन्तम् अपि माम एते वने वसन्त: तपस्विनः वनतपस्विन: वचनेन अपिन अभ्यनन्दन // 17 // एतेवने सलार्थ :- पहानिमुख्यानि तपांसि तपस्यन्तम् अपि माम् एते बनतपस्विनः वचनेन अपि न अभ्यनन्दन // 417|| - ગુજરાતી:-પંચારિઆદિતપતપતાએવા પણ મને આવનવાસી તપસ્વીઓએ વચનથી પણ મને ઉલ્લસિત કર્યો નહીં.૪૧થા हर हिन्दी :- पंचाग्नि आदि तप तपते हुए भी मुझे इन वनवासी तपस्वियोने वचन से भी उल्लासित नही किया॥४१७॥ 5 मराठी:- पंचाग्रि तप आदि खडतर तपे तपणान्या मला या वनांत राहणान्या ह्या तपस्व्यांनी वचनानेसदा कपी उल्लासित केले नाही. // 417 // English - He continued saying that he was in a practice of doing the austerity which is practised by sitting in the run and being surrounded on all four sides by burning logs of fire. (Panchagini Tap) But he lamentfully said that not a single monk ever praised him or boosted his practice. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #406 -------------------------------------------------------------------------- ________________ -- NOPHETRzsamsungasage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHATTERRArsenseisentain अपमानात्ततस्तेषां, क्रोधेन परवानिव। केशरीवदरीमध्या-निर्गतोऽहं तपोवनात् // 18 // अन्वय :- ततः तेषाम् अपमानात क्रोधेन परवान् इव अहं दरीमध्यात् केसरी इव तपोवनात् निर्गतः॥४१८॥ विवरणम:- तत: तदनन्तरं तेषांतापसानाम् अपमानाव क्रोधेन परवान् पराधीन: इव अहं यथावर्याःमध्य: दरीमध्य: तस्माददरीमध्यात गुहामध्यात् केसरी सिंहः निर्गच्छति तथा तपसे वनं तपोवनं तस्मात तपोवनात निर्गत; निरगच्छम् // 418 // सरलार्थ :- तदनन्तरं तेषां तापसानाम् अपमानात् क्रोधेन पराधीन: इव अहं गुहामध्यात् सिंहः निर्गच्छति तथा तपोवनात् निर्गत: // 418 // ગુજરાતી:- પછી તેઓના એવી રીતના અપમાનથી, કોધથી પરવશ થયેલાની પેઠે, કેસરીસિંહ જેમ ગુફામાંથી નીકળી જાય, તેમ હું આ તપોવનમાંથી નીકળી ગયો. 418 दी:- फिर उन्होंने किये हुए अपमान के कारण क्रोध से परवश होकर सिंह जैसे गुफामें से निकल जाते है उसी प्रकार मैं इस तपोवन से निकल गया // 418|| मराठी :- मग त्या तपस्व्यांनी केलेल्या अपमानामुळे क्रोधाने परवश होऊन मी सिंह जसा गुहेतून बाहेर निघतो तसा या तपोवनातून बाहेर निघालो. // 418 // English :- He was thus blazing with anger for such an insult bestowed upon him. And so with a heart swollen with self conceit, he like a lion of saffron complexion just walked away in disgust. SNEHEASEEEEEEEEEEEEERSEAS ..... Page #407 -------------------------------------------------------------------------- ________________ 8ARASHTRUSTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Swasee नीरन्ध्रध्वान्तरुद्राक्ष - स्तमायाममन्धवद् व्रजन्॥ अपतं गहरे क्कापि, सहसा गुण्डशैलवत् // 419 // अन्वय :- नीरन्ध्रध्वान्तरुद्धाक्ष: अहम् अन्धवत् तम् आयामं व्रजन् सहसा गण्डेशैलवत् क्वापि गहरे अपतम् // 419 // रणम् :- निर्गतं रन्धं यस्मात् स: नीरन्ध्रः सान्द्र: नीरन्ध्रश्चासौध्वान्तश्च नीरन्ध्रध्यान्त: प्रगाढं तमः, नीरन्ध्रध्वान्तेन प्रगाढतमसा. रुद्धे अक्षिणी यस्य स: नीरन्ध्रध्यारुन्तद्धाक्ष: प्रगाढतमोनिरुखनयन: अहम् अन्धक्षातमायाम प्रदेशं व्रजन् सहसाऽकस्मात् गणशैलवत् प्रत्यन्तपर्वत इव क्वापि गहरे गुहायाम् अपतम् // 419 // . सरलार्य :- सान्द्रतमोनिझदनयन: अहं अन्य: इव तं प्रदेशं गच्छन् अकस्मात् प्रत्यन्तपर्वत: इव वापि गुहायाम् अपसम् // 419|| મને ગુજરાતી:-પછી રાત્રિના અત્યંત ગાઢ અંધકારથી રોકાઈ ગયેલી છે જેની એવો હું આંધળાની પેઠે આલતો અચાનક પતિની ટોચ પરથી કોઈક ઊંડી કોતરમાં પડી ગયો.i૪૧૯તા. हिन्दी :- फिर रात को अत्यंत अंधकार से जिसकी दृष्टी रोकी गयी हे ऐसा मै अंधै की तरह चलते चलते अचानक पर्वत के किनारे से किसी एक गुहा में गिर गया॥४१९॥ मराठी:- नंतर रात्रीच्या गाढ अंधकाराने डोळ्यांना दिसेनासे झाल्याने आंधळ्याप्रमाणे त्या मार्गावरून चालत असता मी अचानक एखादा कडा दरीत कोसळावा त्याप्रमाणे एका गुफेत पडलो. // 419|| English - Then as a blind man who just walks through the night to a place named nowhere, he walked and walked and suddenly fell down in a deep corner. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #408 -------------------------------------------------------------------------- ________________ ARTPHANBAweewsairseagraj श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nepassedseatsentend ed भग्नदन्तश्च तत्राहं, भूभृत्परिणतोऽभवम्॥ अस्थां सप्ताहमत्या?, नरके नारको यथा // 420 // अन्वय:- भग्नदन्त: अहं तत्र भूभृत्परिणत: अभवम् / अत: नरके नारकः यथा अत्यातः अहं तत्र सप्ताहम् अस्थाम् // 420 // विवरणम् :- भना: त्रुटिता: दन्ता: रदना: यस्य सः भन्नदन्तः अहं तत्र तस्मिन् गहरे भुवं बिभर्ति इति भूभूत् / भूभृति परिणत: भूभृत्परिणत: अभवम् / अत: तस्मात् नरके नारक: यथा अत्यात: अतिपीडित: अहं तत्र सप्तानाम् अनां समाहारः सप्ताह सप्तदिनपर्यन्तम् अस्थाम् // 420 // सरलार्य :- शुटितदन्तः अहं तत्र भूभृत्परिणत: मुर्छितः अभवम् / तत: यथा अतिपीडित: नारक: नरके वसति तथा अतिपीडित: अहं तत्र सप्ताहम् अस्थां / / 420 / / ગજરાતી:-ભાંગી ગયેલા દાંતવાળો હું ત્યાં પર્વતની દશાને પ્રાપ્ત થયો. અર્થાત બેભાન થઇ ગયો. અને એ રીતે નરકમાં નારકીની પેઠે અત્યંત પીડા પામતો હું ત્યાં સાત દિવસો સુધી પડી રહ્યો.૪૨૦ हिन्दी :- * जिसके दांत टूट गये हैं ऐसा मैं उस पर्वत की दशा को प्राप्त हुआ, अर्थात् बेभान हो गया और इस प्रकार नरक मे जिस तरह अत्यंत दु:ख सहना पडता है उसी प्रकार सात दिन तक मैं वहीं पडा रहा // 420 // मराठी:- दात तुटल्यामुळे मी पर्वतासारवा जह बेभान झालो आणि अतिशय पीडलेला नारकी जीव जसा नरकात रहातो. तसा अत्यंत पीहेने व्याकुळ झालेला मी सात दिवसपर्यंत तेथेच पहन राहिलो. // 420 / / English :- He than says that, he broke his teeth when he banged against the mount and fell down unconscious just as a mount seems to be still and stable. And just as one has to undergo acute tortures and suffering in hell in the same way he was lying there for seven days unconscious bearinig the tortures of nature. Page #409 -------------------------------------------------------------------------- ________________ QEusnewsnewsASHARADIRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sadaaedasaedesANDRAPRIYA अनिष्टवार्ता: मिथस्ते, मद्वार्तामपिन व्यधुः॥ . अमोदन्त विशेषेण, व्याधाविव गते मयि // 421 // 3 अन्यय:- मिथ: अनिष्टवार्ता ते मद्वार्ताम् अपि नव्यधुः। व्याधौ इव मयि गते सति विशेषेण अमोदन्त। विवरणम् :- मिथ: परस्परं न इष्टा अनिष्टा, अनिष्टा वार्ता येषां ते अनिष्टवार्ता अशुभवार्ताः ते मम वार्ता मद्वार्ता तां मद्वार्ताम् अपिन व्यषः न अकुर्वन् / मया सद्भाषणमपि न अकुर्वना व्याधौ रोगे श्व मयि गते सति विशेषेण अमोदन्त / यथा रोगे गते मोदते तथा मयि गते ते अमोदन्त। क्रसरलार्थ :- परस्परम् अशुभवार्ता कुवार्णा: ते तापसा: मया सहवार्ताम् अपि न अकुर्वन् / यथा रोग निर्गते नरः मोदते तथा गते सति विशेषेण अमोदन्त // 421 // ઇન ગુજરાતી:-પરસ્પર અશુભ વાતો કરનારાને તાપસોએ મારા સંબંધમાં કંઈ વાત પણ કરી નહીં, પરંતુ વ્યાધિની પેઠે મારા જવાથી તેઓ વિશેષ પ્રકારે ખુશ થવા લાગ્યા. 421 हिन्दी :- आपस में अशुभ बातें करनेवाले उन तापसोने मेरे संबंध में कुछ भी बात नही की, लेकिन मेरे जाने से वे विशेषप्रकार से खुश होने लगे॥४२१॥ . जमराठी:- आपापसात अशुभ वार्तालाप (गप्पागोष्टी) करणान्या तापसांनी माझ्याशी काहीही चर्चा केली नाही.रोग निघून गेल्यावर मनुष्य जसा आनंदित होतो. तसे मी नियून गेल्यावर ते सर्व आनन्दित झाले. // 421 / / English :- The co-monks, who used to talk ill about him among themselves, did not speak much now, but now after he had left they took a peculiar and distinctive interest to suck out bliss out of his absence, just as one feels when he is relieved of some specifiec illness. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #410 -------------------------------------------------------------------------- ________________ S i deoprasavariorse श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARANBIRRRRRIEResear PENA S55%%%%编编%%妮妮%%%% ततस्तान् प्रति मत्क्रोधज्वालाजिवे ज्वलत्यलम्।। - तेषामेषावगणना, घृताहुतिरिवाभवत् // 423 // अन्वय:- तत: तान् प्रति मत्क्रोधज्वालाजिह्ये अलं ज्वलति सति तेषाम् एषा अवगणना घृताहुति: इव अभवत् // 422 // विवरणम् :- ततः तदनन्तरं तान् तापसान् प्रति मम क्रोध: मत्क्रोधः ज्वाला एव जिला यस्य स; ज्वालाजित: अग्निः। मत्क्रोध: एक ज्वालाजिख: मत्क्रोधज्वालाजिलः, तस्मिन् मत्क्रोधज्वालाजिह्वे मम क्रोधानौ अलमत्यर्थं ज्वलति सति तेषाम् एषो अवगणना घृतस्य आहुति: घृताहुति: इव अभवत् / मत्क्रोधाग्निः विशेषेण प्रज्वलित: इत्यर्थः / घृताहुत्या यथा अनिः विशेषेण प्रज्वलति तथा तेषामवगणनया मम क्रोधाग्नि: विशेषेण प्राज्वलत् // 422 // सरलार्थ :- ततः तान् तापसान् प्रति मम क्रोधानिः अत्यर्थ प्राज्वलत् / तेषाम् एषा अवगणना पृताहुतिः इव अभवत् / मम क्रोधमुर्देदीपयत्च।।४२२॥ ગુજરાતી - તે તાપસી પ્રત્યે મારો ફોધરૂપી અગ્નિ તો ખૂબ જવલંત હતો, તેમાં તેઓની આ તમારા પ્રત્યેની) અવગણના કૃતની. આહુતિ સમાન થઈ. (અર્થાત તેઓ પ્રત્યે મારો કોઇ વૃદ્ધિ પામો.) 422 हिन्द दी:- उन तापसों के प्रति मेरा क्रोधरूपी अग्नि तो भडका हुआ था उसमें उनकी यह (मेरी) अवगणना घी की आहुतिसमान (अर्थात् उनके प्रति मेरा क्रोध बढ गया।) // 422 / / .. . मराठी:- मग त्या तापसाबदल माझा क्रोधरूपी अनि अतिशय भहकला. त्यात त्यांनी केलेली अवगणना तुपाच्या आहुतिप्रमाणे माझा राग (क्रोष) अतिशय भडकविण्यास कारण झाली. // 422 // English :- His anger towards them was already flying to its heights but after the insult they had put more ghee, (means increased his disrespect all the more) in his fire filled blazing anger. EFFFFFFE Page #411 -------------------------------------------------------------------------- ________________ overseasedaryanendates श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम SmaravandruvangupoPASSRPRASA कुधानन्तानुबंधिन्या, दुर्मनस्को मृतस्ततः॥ उत्पन्न: पन्नगोऽत्रैव, तापसारण्यगहरे॥४२३॥ अन्वय:- अनन्तानुबन्धिन्या क्रुधा दुर्मनस्क: मृतः। तत: अत्रैव तापसारण्यगहरे पन्नग: उत्पन्नः॥४२३॥ विवरणम् :- अनन्तानुबन्धिन्या क्रुधा अनन्तानुबन्धिक्रोधेन दुष्टं मनः यस्य सः दुमर्नस्क: अहं मृत: अम्रिये। तत: तदनन्तरम् अत्र एंव अस्मिन्नेव तापसानाम् अरण्यं तापसारण्यम्। तापसारण्ये गहरं तापसारण्यगहरं तस्मिन् तापसारण्यगहरे पद्भ्यां न गच्छति इति पन्नगः सर्पः उत्पन्नः॥४२३॥ OFFEEEEEES 3 सरलार्थ :- अनन्तानुबन्धिना क्रोधेन दुष्टमनस्क: मृत्वा अस्मिन्नेव तापसारण्ये पन्नगत्वेन सर्परूपेण उत्पन्नः / / 423|| પર ગુજરાતી:-અનંતાનુબંધી ક્રોધથીદુભાયેલા મનવાળો એવો હું ત્યાંથી મૃત્યુ પામીને આજ તાપસોના વનમાં એક દરમાં સર્ષરૂપે Gruथयो.॥४२॥ जहिन्दी :- अनंत क्रोध से भरे हुए मनवाला मैं वहाँ से मृत्यु पाकर इन तापसो के वन में एक बिल में सर्परुप से उत्पन्न हुआ॥४२३॥ मराठी :- अनंतानुबन्धी क्रोषाने माझे मन अतिशव दक्षित झाले व त्याच दृक्षित अध्यवसायात मी मरण पावलो. त्यामुळे मी त्याच तापसांच्या वनांत एका बिळात साप म्हणन जन्मलो.||४२३।। English:- Then one day he was eaten up by death & which was filled with utmost anger which was nutured for more than a year Aanatanubandikasayeia and was reincarnated as a snake in a burrow in the same sacred grove where these co-monks dwelled. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #412 -------------------------------------------------------------------------- ________________ Demovevassassengesdesesewers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )andestorenewersnesentawin कदाचिद्रवती दृष्टा, दुष्टात्माधावमुत्फण: / / त्वयाऽपाठि नमस्कारः, सोऽभून्मे गतिकीलकः॥४२४॥ अन्यय:- कदाचिद् भवतीं दृष्ट्वा दुष्टात्मा अहं उत्फण: अधावम्। तदा त्वया नमस्कारः क्षपाठि। स: नमस्कार: मे गतिकीलक: अभूत् // 42 // विवरणम् :- कदाचिद् भवतीत्वां दृष्ट्वा अवलोक्य दुष्ट: आत्मा यस्य सः दुष्टात्मा अहम् उद्गगत: फण: यस्य सः उत्फण: अधावम् / तदा तस्मिन् समये त्वया नमस्कारः मन्त्र: अपाठि अपठ्यता स: नमस्कारमन्त्र: मे मम गते: कीलक: गतिकीलक: गतिरोधक: अभूत् अभवत् // 424 // सरलार्य :- कदाचिद् भवती निरीक्ष्य दुष्टात्मा अहम् उत्फण: त्वां प्रति अपावं / तदा त्वया नमस्कारमहामन्त्र: अपठ्यत / सः नमस्कारमहामन्त्रः मम गतिरोधकः अभवत् / / 424|| ગુજરાતી:- પછી એક દિવસ તમોને જોઈને દુષ્ટ હૃદયવાળો એવો હું, ઉચી ફેણ કરીને (તમારા તરફ) દોડ્યો, પરંતુ તમોએ જે નવકારનો પાઠ કહ્યો, તે પાઠ મારી ગતિને રોકનારો થઈ પડ્યો. 424. हिन्दी :- फिर एक दिन आप को देखकर दुष्ट हृदयवालामैं, फन फैला कर कर आपके ओर दोडा, लेकिन आप ने नवकार का पाठ किया, वह पाठ मेरी गति को रोकनेवाला हुआ॥४२४॥ मराठी: नंतर एकदा तुम्हांला पाह्न दुष्टात्मा मी फणा उभारून तुमच्याकडे धावत आलो. तेव्हा तुम्ही नवकार महामंत्राचे पठन केले. त्यामुळे माझी गती रोकली गेली. // 424 // English - Then one day, he who had a harsh and a cruel heart ran at Damyanti lifting up his hood to strike her. But when he heard the Navkar mantra being blurted by her, he was literally stopped and become numb with astonishment. Page #413 -------------------------------------------------------------------------- ________________ D PSearswasudasude श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeduvancreasuserseasesBRUSHTIg हतशक्तिनिवृत्याहमथैकस्मिन् बिले विशम्। प्राणाधारमकार्षच जीवानां नित्यमामिषैः॥४२५॥ :- अथ हतशक्ति: अहं निवृत्य एकस्मिन् बिले अविशम्। नित्यं जीवानां आमिषैः च प्राणाधारम् अकार्षम।।४२५॥ 卐 विवरणम् :- अथ हता शक्तिर्यस्य स हतशक्तिर्विनष्टबलोऽहं निवृत्य परावृत्य एकस्मिन् बिले नित्यमविशं प्राविशम्। जीवानां जन्तूनामामिषैमासैःप्राणानाम् आधार-प्राणाधारस्तं प्राणाधारमकार्षमकरवमा|४२५॥ FFEEEEEEEEEE सरलार्थ :- अथ हतशक्तिरहं परावृत्यैकस्मिन् बिले नित्यं प्राविशम्। नित्यं जीवानां मांसः च प्राणधारणमकार्षम्॥४२५॥ ગુજરાતી:-પછી હણાઈ ગયેલી શક્તિવાળો હું પાછો વળીને એક દરમાં દાખલ થયો તથા હમેશા જીવજન્તુઓના માંસથી મારું જીવન ટકાવવા લાગ્યો..૪રપા हिन्दी :- फिर शक्तिहीन हो कर मैन वापस लौटकर एक बिलमें प्रवेश किया और हमेशा जीवजन्तुओं का मांस खाकर मैं अपना - जीवन निभाने लगा||४२५॥ .' RELESELFLEELEHEELESELEFFLE भाई मराठी:- नंतर शक्तिहीन झालेला मी मागे फिरून एका बिळांत शिरलो आणि नेहमी जीवजन्तूंचे मांस खाऊन प्राण धारण करूं लागलो. // 425 // English :- He felt that he had become powerless. Then he entered a burrow and lived his life only on insects and worms. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #414 -------------------------------------------------------------------------- ________________ trangementSTORITERTISARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् ReshaRASHRESTHANRARASHTRA अग्रे तापसमन्येधुर्वपत्यम्भोधरे पुरा। मातस्त्वामहमश्रौषं, दिशन्तीं धर्ममभुतम्॥४२६॥ र अन्वय :-. अन्येधु: हे मात: अम्भोधरे वर्षति सति तापसम् अग्ने अद्भुतं धर्म विशन्तीं त्वाम् अहं पुरा अश्रौषम् // 426 // विवरणम् :-'अन्येषुः अन्यस्मिन् दिने हे मातर! अम्भांसि धरति इति अम्भोधर: जलधरः तस्मिन् अम्भोधरेजलधरे मेघे वर्षति सति तापसं अग्रे अद्भुतं धर्म दिशन्ती उपदिशन्तीं त्वां अहं पुरा अश्रौषं अशृणवम् // 426 // सरलार्थ :- अन्यस्मिन् दिने हे मातर। वारिदे वर्षति सति तापसं अवो अदभुतं धर्म उपदिशन्तीं त्वां अहं पुरा अशृणवम् / / 426 // ગુજરાતી:- પછી એક દિવસે હે માતાજી જ્યારે અહીં વરસાદ વરસતો હતો ત્યારે, આતાપસોની આગળ તમે ધર્મનો આશ્ચર્યકારક ઉપદેશ આપતા હતા, તે ઉપદેશ મેં પણ સાંભળ્યો. ELESE EFFFFFFFF SELSE FE हिन्दी :- फिर एक दिन हे माताजी! जब यहाँ बरसात हो रही थी तब आप इन तापसों को आप धर्म का आश्चर्यकारक उपदेश दे रही . थी वह मैन भी सुना॥४२६॥ y मराठी:- नंतर एके दिवशी हे माते। जेव्हां इथे पाऊस पडत होता, तेव्हा त्या तापसांच्या समोर आश्चर्यकारक धर्माचा उपदेश देत होती. तो उपदेश मी पण ऐकला. // 426 // English:- Then he said that, on the day when it was raining cats and dogs, he had heard the plous and eminent enlightment (counsel) of Damyanti which was astonishing and marvellous. ....... - Page #415 -------------------------------------------------------------------------- ________________ ARTHATANTRAPATTINAUTAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NarsaseasesargusonsustatuserseSigg जीवान् हिनस्ति यः कश्चिन्निवंश: क्रूरकर्मकृत्॥ मार्गभ्रष्ट इवारण्ये, संसारे भ्राम्यतीह सः॥४२७॥ अन्वय :- य: कश्चित् नित्रंश: क्रूरकर्मकृत् जीवान् हिनस्ति स: अरण्ये मार्गप्रष्टः श्व इह संसारे भ्राम्यति॥४२७॥ विवरणम् :- य: कश्चित् नरः निस्त्रंश: क्रूरः निष्करुण: क्रूर च तत् कर्म च क्रूरकर्म क्रूरकर्म करोति इति क्रूरकर्मकृत, जीवान् हिनस्ति घातयति हन्ति। सः अरण्ये कानने मार्गात् भ्रष्टः मार्गभ्रष्टः मार्गच्युतः इव इह अस्मिन् संसारे भ्राम्यति / यथा अरण्ये मार्गभ्रष्टः इतस्तत: प्राम्यति। तथा जीवान् घातयन् क्रूरकर्मा जीव: इह संसारे भ्राम्यति।।४२७॥ सरलार्थ :- यः कश्चित् निर्दयः कर्मकृत जीवान् हिनस्ति सः अरण्ये मार्गभ्रष्टः इव इह संसारे भ्राम्यति // 427 // કે ગુજરાતી:-નિર્દય અને દૂર કાર્યો કરનાર જે કોઈ પ્રાણી જીવોની હિંસા કરે છે, તે જંગલની અંદર માર્ગ ચૂકેલા પ્રાણીની પેઠે આ સંસારમાં પરિભ્રમણ કરે છે..૪૨થા हिन्दी :- निर्दयी और क्रूर कार्य करनेवाले जो कोई प्राणी जीवो की हिंसा करते हैं, वे जंगल में मार्गचुके हुऐ प्राणीसमान इस संसार में परिभ्रमण करते हैं // 427 // . 3 मराठी:- निर्दयी आणि कर कार्य करणारे जे कोणी प्राणी जीवाची हिंसा करतात. ते जंगलात मार्ग चुकलेल्या प्राण्याप्रमाणे संसारात ... परिभ्रमण करतात.॥४२७|| 221 English - The mortal who is barbarous and sanguinary and who is violent towards innocent lives, has to roam about from one life to another till his demeritable deeds has been anhilated, just as one has to roam about in the forest trying to find his/her way out. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #416 -------------------------------------------------------------------------- ________________ ERNETassesranAsav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRASANNosadaayeasetes तथाकर्ण्य मयाऽचिन्ति, जीवहत्यारत: सदा॥ निःशूको दन्दशूकोऽहं, कस्यां यास्यामि दुर्गतौ॥४२८॥ अन्वय:- तद् आकर्ण्य मया अचिन्ति। सदा जीवहत्यारत: नि:शूक: अहं दन्दशूक: कस्यां दुर्गतौ यास्यामि // 428 // विवरणम:- तव आकर्ण्य निशम्य भया अचिन्ति व्यचारि। सदा नित्यं जीवानां प्राणिनां हत्या: जीवहत्या:जीवहत्यास रत: तत्परः निरतः जीवहत्यारत: जीवहिंसानिरत: नि:शूको निश्शूल:शूलरहित: अहं कुत्सितं दशति इति दन्यशूक: सर्पः कस्यां दृष्टा चासौ गति: च दुर्गति: तस्यां दुर्गतौ यास्यासि गमिष्यामि // 428 // TEEEEEEEEEL सरलार्य :- तच्छुत्वा मया व्यचारि सदा जीवहत्यातत्परः निश्शूल: अहं दन्दश्क: सर्पः कस्यां दुर्गतौ यास्वामि // 428 // - ગુજરાતી:- તે સાંભળી મેં વિચાર્યું કે જીવહિંસામાં જ હમેશા આસક્ત થયેલો હું નિર્દય સર્પ (કોણ જાણે) કઈ દુગતિમાં જઇશ. 428 हिन्दी :- यह सुनकर मैने विचार किया कि जीवहिंसा में हमेशा आसक्त हुआ मैं निर्दयी सर्प (कौन जाने) किस दष्ट गति में जाकयाँ // 428 // 她听听听听听听哪呢呢呢呢呢呢呢呢呢呢 मराठी:- ते ऐकन मी विचार करू लागलो की, मी तर सतत प्राण्यांची हिंसा करण्यात तत्पर असतो. हिंसा करूनही मला दःख होत नाही. अत्यंत निर्दय असा मी सर्पयोनीतून कोणत्या दुर्गतीत जाईन. // 428 // English - He wondered that as he was a cruel and a bolstrious being who had killed so many lives in which a torturous life will he be reincarnated later. Page #417 -------------------------------------------------------------------------- ________________ AROGRESERRINRSTARPRASHARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISPARIBASIRRRBASIRAM जटाकिरीटा: काप्येते, मयाऽदृश्यन्त तापसाः॥ ऊहापोहममुं कुर्वन्, जातिस्मरणमाप्नवम्॥४२९॥ अन्वय:- पते जटाकिरीटा: तापसा:मया कापि अदृश्यन्त / अU ऊहापोहं कुर्वन् जातिस्मरणम् आप्नवम् // 429 // विवरणम् :- एतेजटा: एव किरीटा: मुकुटा: येषां तेजटाकिरीटा: तापसा; मया कापि कुत्रापि अदृश्यन्त अवालोक्यन्ता अमुंऊहापोहं कुर्वन् अहं जातिस्मरणं पूर्वभवज्ञानम् आप्नवम्॥४२९॥ सरलार्थ :- एते जटाकिरीटा: तापसा: मवा वापि अदृश्यन्त / अमुं ऊहापोहं कुर्वन् अहं जातिस्मरणज्ञानम् आप्नवम् // 429 / / ગુજરાતી :- વળી જટારૂપી મુકુટોવાળા આવા તાપસીને મેં કયાંક પણ જોયેલા છે એવી રીતનો વિચાર કરતાં મને જાતિસ્મરણ . यु.॥४२८॥ हिन्दी.. फिर जटारुपीमकटवाले तापसों को मैन कहीं भी देखा है ऐसा विचार करते हुए मुझे जातिस्मरण ज्ञान प्राप्त हुआ॥४२९॥ मराठी :- नंतर जटारूपी मुकट असलेल्या तापसांना मी कुठे तरी पाहिले आहे असा विचार करीत असतांना मला जातिस्मरण जावाचे ज्ञान प्राप्त झाले. // 429 // English Then when he saw those monks whose hair were matted up like a crown, he wondered that he had seen these men somewhere, then suddenly he received the knowledge of his past life. (Jatis - smaran gyan) P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #418 -------------------------------------------------------------------------- ________________ ASSASARASHTRAangase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BAROBARABogasatar प्राग्जन्मवृत्तं वृत्तान्तं, समस्तमपि तत्क्षणात् // अहं साक्षादिवावर्शमादर्श इव बिम्बितम् // 430 // अन्वय:- तत्क्षणात् अहम् आदर्श बिम्बितम् इव समस्तम् अपि प्राग्जन्मवृत्तान्तं साक्षात् अवर्शम् // 430 // विवरणम् :- सचासौ क्षणश्च तत्क्षण: तस्मात् तत्क्षणात्, अहं आदर्श बिम्बितम् श्व समस्तं सर्वम् अपि प्राक् च तद् जन्मच प्राग्जन्म, प्राग्जन्मनत्तान्त: प्राग्जन्मवृत्तान्तः तं प्राग्जन्मवृत्तान्तं साक्षात् अदर्शम् अपश्यम् // 430 // सरलार्थ :- तत्क्षणात् अहम् आदर्श विम्बितम् इव अखिलम् अपि पूर्वजन्मन: वृत्तान्तं साक्षात् अपश्यम् / / 430 / / ગુજરાતી:- પછી જાણે સાક્ષાત અરિસામાં પ્રતિબિંબિત થયું હોય તેમ હું તે જ ક્ષણે મારા પૂર્વ જન્મમાં બનેલા સર્વવૃત્તાંતને જેવા बायो. FBEATABLESSELSELEADEFre 喝听听听听听听听听听听听听听听听听 हिन्दी :- उसी क्षण मेरे पूर्व जन्म का सारा वृत्तांत जैसे आइने में प्रतिबिम्बित हुआ हो ऐसा मैने साक्षात् देखा // 430 // मराठी :- त्याक्षणीच मला माझ्या पूर्वजन्मातील सारा वृत्तान्त आरशात प्रतिबिंबित झाल्याप्रमाणे साक्षात् दिसला. / / 430 // English - Then just as one sees his/her reflection in a mirror, in the same way he happened to see clearly all the happenings about his past life. Page #419 -------------------------------------------------------------------------- ________________ ORDETAITHUNIA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANGRessnesdesesents / तत: सातवैराग्यो, निन्दन्नात्मानमुच्चकैः॥ सध: प्रपद्यानशनं, धीमानृषिरिवामृषि॥४३१॥ अन्यथ:- ततः सातवैराग्य: आत्मानम् उच्चकैः निन्दन् सध: अनशनं प्रपद्य धीमान् ऋषि: इव अमृषि // 431 // विवरणम् :- तत: तदनन्तरं सातं वैराग्यं यस्य सः संजातवैराग्य: विरागवान् अहम् आत्मानम् उच्चकैः अत्यन्तं निन्दन सधः शीघ्र न अशनं भोजनं अनशनम् उपवासं प्रपद्य स्वीकृत्य धी: अस्य अस्ति इति धीमान् बुद्धिमान् ऋषि: तापस: इव अमृषि अम्रिये॥४३॥ सरलार्थ :- तदनन्तरं वैराग्यं प्राप्तः अहं आत्मानम् उच्चकैः निन्दन शीग्रम् अनशनं गृहीत्वा बुद्धिमान् ऋषिः इव अमृषि / अम्रिये // 431 // ગુજરાતી :- શુછી વૈરાગ્ય ઉત્પન્ન થવાથી હું થરા આત્માની ધણી રીતે નિંદા કરતો તુરંત અનશનનો સ્વીકાર કરીને બુદ્ધિવાન વિની પેઠે શુભ ધ્યાનમાં લિન બની મૃત્યુ પામો.i૪૩૧ हिन्दी:- फिर वैराग्य उत्पन्न होने से मैन. मेरे आत्मा की अनेक प्रकार से निंदा करता हुआ तुरंत ही अनशन का स्वीकार कर बुद्धिमान् ऋषि के समान शुभ ध्यान धर के प्राणों का त्याग किया। // 431 // मराठी:- मग वैराग्य उत्पन्न झाल्यामळे मी स्वत:च्या आत्म्याची निंदा करीत तत्काल अनशनाचा स्वीकार केला व बुद्धिमान ऋषीप्रमाणे शुभ प्यान करीत प्राण सोडला. // 431 / / English:- Then feelings of asceticism swelled up in him and began to curse his soul for having done such an immeritable deed. He was overcome with remorse and took up a fast unto death and as a brillant priest went into deep meditation. 听听听听听听听听听听听听听听听听听微 Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #420 -------------------------------------------------------------------------- ________________ - - - PURP eowwecauseparsaare श्रीजयशेखरसूरिविरचितं श्रीनलक्ष्मयन्तीचरित्रम् INBORARTHATANERSeeleeaseem तत्प्रभावादजनिषि / सौधर्मेऽहं सुरोत्तमः / / मातर्विमाने कुसुमसमृद्धे कुसुमप्रभः // 432 // अन्वय :- हे मातरी तत्प्रभावाद् अहं सौधर्मे कुसुमसमृद्धे विमाने कुसुमप्रभ: सुरोत्तम: अजनिषि // 432 // विवरणम् :-हेमात: तस्य ध्यानस्य प्रभाव: तत्प्रभाव: तस्मात् तत्प्रभावाद् तद्ध्यानप्रभावाद् अहं कुसुमसमृळे नाम्नि विमाने सौधर्मे प्रथमदेवलोके कुसुमप्रभः सुरेषु देवेषु उत्तमः सुरोत्तमः अजनिषि अजाये। सौधर्मदेवलोके कुसुमप्रभः सुरोत्तमः अभवम।।४३२॥ सरलार्थ :- हे मातः। तत्प्रभावाद अहं कुसुमसमृद्ध विमाने सौधर्मे कुसुमप्रभः सुरोत्तमः अजनिषि // 432|| :-હે માતાજીને બાનના પ્રભાવથી હું કસમસમૃદ્ધનામના વિમાનમાં કુસુમપ્રભા નામના સૌધર્મ દેવલોકમાં ઉત્તમ દેવ તરીકે ઉત્પન્ન થયો..૪૩રા हिन्दी :-: हे माताजी! उस ध्यान के प्रभाव से मैं कुसुमसमृद्ध नामक विमान में कुसुमप्रभा नामक सौधर्म देवलोक में उत्तम देव के रूप में उत्पन्न हुआ॥४३२॥ मराठी:- हे माते। त्या ध्यानाच्या प्रभावांने मी कुसुमसमृब नावाच्या विमानात सौधर्म देवलोकात कुसुमप्रभ नावाचा श्रेष्ठ देव म्हणून उत्पन्न झालो. // 432 // English - Then he addressed Damyanti as a mother and told her that, when he had died and due to the impact and influence of his meditation, had got a chance to enter an aeroplane named Kusumsamrudha and became a God in a heaven named Saudharme. Page #421 -------------------------------------------------------------------------- ________________ ORNSA RASHTRashwaasanse श्रीजयशेखरसूरिविरचितं श्रीनल्लवप्रयन्तीचरित्रम PETASTRAPATTINARRANSAR SELESEEEEEEEEEEEEEEEEEEEE धम्य नाकर्णयिष्यं चेन्मातस्त्वद्वचनं तदा। तत: को वेत्ति कुत्राप्यगमिष्यं दुर्गतावहम् // 433 // अन्यय :- हेमातः धम्यं त्वद्वचनं न आकर्णयिष्यं चेत् तदा तत: को वेत्ति अहं कुत्र अपि दुर्गतौ अगमिष्यम् // 13 // विवरणम् :- हेमातः/ धर्मात् अनपेतं घम्यं तव वचनं त्वद्वचनंनआकर्षयिष्यम् अौष्यं चेत् तदा तत: क: वेत्ति जानाति अहं कुत्र अपि पुष्टा चासौगतिश्च दुर्गति: तस्यां दुर्गतौ अगमिष्यम् // 433 // सरलार्य :- हे मातः। वयं त्वदवचनं न अश्रौष्वं चेत् तदा ततः कः जानाति अहं कुत्र अपि दुर्गतौ अगमिष्यम् // 43 // ગજરાતી:- હે માતાજીને મેં તે સમયે અપનું ધર્મ સંબંધી વચન સાંભળ્યું ન હોત, તો કોણ જાણે ક્યાંનો માંદુ ગતિમાં હું पडत.॥४33॥ हिन्दी :- * हे माताजी! जो मैं उस समय आप का धर्म संबंधी वचन न सुनता तो कौन जाने कहाँ से कहाँ दुष्ट गतिमें भटकता रहता // 433 // मराठी:- हे माते। जर मी त्या वेळेला तुझे धर्मयुक्त वचन ऐकले नसते तर कोण जाणे कुठल्या दुष्ट गतीत मी ठोलो असतो. // 433 // English - He adds that if he hadn't heard from her about the merits of the jain religion then who knows in whch torturous world he will be pushed into. 197- BROASAROOM WNLadaki- Pve P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #422 -------------------------------------------------------------------------- ________________ CATE M BESARIES श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRANSatisement अधुनावधिना मात-विदित्वा त्वामिह स्थिताम॥ धर्मवात्रीं नमस्कत, तव शिष्योऽहमागमम् // 43 // अन्धव:- हेमातर् / अधुना अहं तव शिष्य: अवधिना त्वाम् इह स्थितां विदित्वा धर्मदात्रीं त्वां नमस्कतुं इह आगमम् // 13 // विवरणम्:-हेमातर् / अधुना अहं तव शिष्यः अवधिना अवधिज्ञानेन त्वाम् इह स्थितां विदित्वा शात्वा धर्मस्य पात्री धर्मदात्री तां धर्मधात्रीं नमस्कतुं वन्दितुं शह आगमम।।४३४॥ समलार्थ :- हे मातर। अधुना अहं तव शिष्य: अवपिज्ञानेन त्वाम् इह ज्ञात्वा धर्मदात्रीं त्वां वन्दितुम् इह आगमम् / / 434|| બજરની છે માતાજી આ સમયે અવધિજ્ઞાનથી તમોને અહીં રહેલા જાણીને તમારો શિષ્ય એવો હું તમો ધર્મ આપનારાને ( न) नमार 329 // माटे सापेको छु.॥४ // हिन्दी: हेमाताजी। इस समय अवधिज्ञान से आपको यहाँ जानकर आपका शिष्य मैं धर्मगुरुणी को नमस्कार करने यहाँ आया हूँ। // 434 // 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 मराठी:- हे माते / आता मी अवविज्ञानाने त् येथे आहेस असे जाणले आणि शिष्य म्हणून धर्माची दीक्षा देणाचा तुला वन्दन करण्यासाठी येथे आलो. // 434|| English - So, he says that through his Avathigyan he had known that she was residing here. So he had come down to bow down to her and taking her as a teacher, to be her student. - Page #423 -------------------------------------------------------------------------- ________________ OsmRRRRRRRRRRRRRRRRRAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Stotrssedusandasenasenglentre शाधि मामधुनापि त्वं, किंमया क्रियतामिति॥ भैम्यूचे भद्र कुर्यास्त्वं, धर्ममार्हतमन्वहम् // 43 // अन्यय:- अधुनापि त्वं मां शाधि / मया किं क्रियताम् इति / भैमी ऊचे-हे भद्रा त्वम् अन्यहम् आईतं धर्म कुर्या:॥४३५॥ विवरण :- अधुना अपित्वंमांशाधि उपविशामया किं क्रियताम् / अहं किं करवाणि / इति भीमस्य अपत्यं स्त्री भैमी ऊचे अवोचत् भना त्वम् अन्वहं निरन्तरम् अईत: अयम् आईतः तम् आर्हतं धर्म कुर्याः // 43 // सरलार्थ :- अहं किं करवाणि इति अधुना त्वं मां उपदिश / दमयन्ती अवोचत् - हे भद्र / त्वं निरन्तरं आहतं धर्म कुर्याः / / 435 / / ગુજરાતી:- શટે હિ બાતાજી!) હવે મારે શું કરવું?તે સંબંધી તો મને ઉપદેશ આપો? ત્યારે દમયંતીએ તેને કહ્યું કે, હે ભદ્રાનું શ્રી અરિહંત પ્રભુ એ પ્રરૂપેલા જૈનધર્મનું હશાં આરાધન કરીu૪૩૫ इसलिये (हे माताजी1) अन्ब मुझे क्या करना चाहिये? इस संबंध आप मुझे उपदेश दो? तब दमयंती ने कहा कि, हे भद्र। तुम अरिहंतप्रभु प्ररूपित जैनधर्म की हमेशा आराधना करो॥४३५॥ हे माता तु आता सुखा मला उपदेश कर. मी काय करावे? ते ऐक्न दमयन्ती म्हणाली- हे भल्या माणसा। तू नेहमी अरिहंत भगवन्ताने सांगितलेल्या धर्माचे आचरण कर. // 43 // मराठी English - So he asked Damyanti as to what should be his next more.? and asked her to counsel him about the same. Damyanti then said to him to always venerate towards the Jain religion with utmost respect, that Lord Arihant has founded. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #424 -------------------------------------------------------------------------- ________________ Q0PServer@vasaNASISeeds श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SABRRANSPIRasandasaerat ale तांस्तापसान् प्रीत्या, सम्भाष्य प्रशमोज्जवलः॥ समर्ग क्षमयामास प्राक्तनं कोपविप्ल||४३६॥ अन्यय :- अथ प्रशमोज्ज्वल: स: प्रीत्या तान् तापसान् सम्भाष्य प्राक्तनं समग्रं कोपविप्लवं क्षमयामास // 436 // विवरणम् / अथ प्रशमेन उज्ज्वल:प्रशमोज्ज्वल: स:प्रीत्या प्रेम्णा तान् तापसान् सम्भाष्य आहूय प्रागभवं प्राक्तनं पुरातनं समग्रं अखिलं कोपस्य विप्लव: उपद्रव: कोपविप्लव:तं कोपविप्लवं क्षमयामास अक्षाम्यत् // 436 // सरलार्थ :- अथ प्रशमोज्ज्वल: स: प्रीत्या तान तापसान-आय पुरातनम् अखिलं कोपविप्लवम् अक्षाम्वत् / / 436H તી:પછી શાંતપણાથી નિર્મલ થયેલો તે દેવ પ્રીતિપૂર્વક તે તાપસોને બોલાવીને, પોતાના પૂર્વે આચરેલા ક્રોધના સર્વ भाटेमोने मा११बायो.॥४३॥ AHEEEEEEEEEEEEEELok हिदी.. फिर शांति से निर्मल हुआ वह देव प्रीतिपूर्वक उन तापसों को बुलाकर, स्वयं पहले आचरण किये हएक्रोध के सर्व उपद्रव के लिये उनसे क्षमा मागने लगा॥४३६॥ मराठी. नंतर प्रशमसाधनेने निर्मक झालेल्या त्या देवाने त्या सर्व तापसांना बोलावून आपण पूर्वी क्रोपाच्या भरात दिलेल्या त्रासाबदल सर्वांची क्षमा मागितली. // 436 // c ich. So the God who had turned soft-hearted then turned towards the other monks who he had formerty hurt, and asked them for forgiveness. Page #425 -------------------------------------------------------------------------- ________________ ORPHANSARASIRSANASANAPAN श्रीजयशेखरसूरिविरचितं श्नीनलक्ष्मयन्तीचरित्रम् ANDSANBRasaseasesaHANNAPANNA भौजङ्गंभोगमाकृष्य, बिलादालम्ब्य तं नगे। जजल्प कोप: केनापि, भो भो: कार्यो न धीमता // 437 // अन्वय:- बिलात् भौजङ्गं भागं आकृष्य तं नगे आलम्ब्य जजल्प भो: भो: धीमता केम अपि कोप:न कार्यः॥४३७॥ SEE विवरणम् :- बिलात् भुजङ्गस्य सर्पस्य अयं भौजङ्गः ते भौजङ्गं साँप भोगं शरीरं आकृष्य निष्कास्य तत् शरीरं नगे पर्वते आलम्ब्य जजल्प अजल्पत्-भोः भोः धी: बुद्धिः अस्य अस्ति इति धीमान् / तेन धीमता केन जनेन अपि कोपः क्रोधःन कार्य: कर्तव्यः॥४३७॥ OFFFFFFFFE सरलार्थ :- बिलात् सर्पस्व शरीरं निष्कास्य तत् शरीरं पर्वते आलम्ब्य अवदत्-रे रे। पीमता केन अपि कोप: न करणीयः / / 437|| - ગુજરાતી:- પછીતે દેવ(પોતાનું પૂર્વભવનું) સર્પનું મૃતશરીર દરમાંથી ખેંચી લાવીને, તથા તેને પર્વત પર લટકાવીને સર્વને કહેવા લાગ્યો કે, હે લોકો કોઈ પણ બુદ્ધિમાન માણસે ક્રોધ કરવો નહીં. ૪૩ણા हिन्दी :- फिर वह देव (खुद के पूर्वभव के) सर्प का मृत शरीर बिल में से खींचकर उसे पर्वत पर लटका कर सबको कहने लगा कि. हे लोगो। किसी भी बद्धिमान आदमी को क्रोध नहीं करना चाहिए। // 437 // मराठी :- पूर्वजन्मीचे आपले सापाचे शरीर बिळातून बाहेर काढून पर्वतावर लटकवून तो देव म्हणाला- हे लोकहो। कोणत्याही बुबिमान माणसाने क्रोष करू नये. // 437|| glish - Then the God pulled out the dead body of the snake of his past life from the burrow and hanged it on the peak and told the people that a clever man should never get angry. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #426 -------------------------------------------------------------------------- ________________ HTTEAndreasuspnaasporasgodश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AddessagevBTSSBABUSBogender विपाकमेतं कोपस्य, हं हो पश्यत पश्यत॥ तपोनिष्ठितदेहोऽपि। सर्पतामाप कर्परः॥४३८॥ अन्वय :- हो। एतं कोपस्य विपाकं पश्यत पश्यत? तपोनिष्ठितदेहः अपि कर्पर: सर्पताम् आप // 438 // विवरणम् :- हहोभोः। एतं कोपस्य क्रोधस्य विपाकं परिणाफलं पश्यत पश्यत अवलोकयत। तपसि निष्ठित: तपोनिष्ठित: तपोनिष्ठित: देहः यस्य सः तपोनिष्ठितदेहः अपि कर्पर: सर्पस्य भाव: सर्पता तां सर्पतां आप प्राप॥४३८॥ सरलार्थ :- रे। एतं क्रोषस्य फलम् अवलोकयत अवलोकयत / तपोनिष्ठितदेहः अपि कर्पर: तापसः सर्पताम् आप // 438 // કે ગુજરાતી :- અરે! તમો સઘળા આ કોધનો વિપાક જુઓ!જુઓ!તપ તપી તપીને શરીરને બાળી નાખ્યા છતાં પણ હું કર્પર તાપસ સર્ષપણાને પ્રાપ્ત થયો હતો. I438 हिन्दी :- अरे! तुम सब यह क्रोध का परिणाम देखो! देखो! तप तपकर शरीरको जलाडाला फिर भी मैं कर्पर तापस सर्परूपको प्राप्त हुआ। // 438 // मराठी:- लोक हो! तुम्ही सर्वजण क्रोधाचा परिणाम पाहा? पाहा? तपश्चर्या करून करून शरीर सुकवून टाकले. तरी पण मी हा कर्परतापस सर्प बनलो. // 438 // A English :- He continues saying that when he had done those severe penances and thus burnt his body in the process, but still had to undergo the hideous form of a snake in his next life just for the sake of his wrathful anger. Page #427 -------------------------------------------------------------------------- ________________ OREOSRANATHendevedosmaa श्रीजयशंग्वरमणिविरचितं श्रीनलदमयन्तीचरित्रम marwarousaraswarusudasudio, प्रागपि श्रावकीभूतो, भैम्या: कुलपतिस्तदा॥ शिष्यवृत्तं तदालोक्य साधोतमयाचत // 439 // 卐अन्वयः:- प्राग् अपि भैम्या: श्रावकीभूत: कुलपतिः / तदा तद् शिष्यवृत्तं आलोक्य साधो: व्रतं अयाचत॥४३९॥ विवरणम् :- प्राग पुरा अपि भीमस्य अपत्यं स्त्री भैमी तस्याः भैम्या: दमयन्त्याः न श्रावक: अश्रावकः / अश्रावक: श्रावक: भूत श्रावकीभूत: कुलस्य पति: कुलपति: तदा तस्मिन् समये तद् शिष्यस्य वृत्तं वृत्तान्तं शिष्यवृत्तं आलोक्य दृष्ट्वा साधोः मुनेः व्रतं प्रत्याख्यानं अयाचत / / 439 // SEEEEEEEEEEEEEE जमरलार्थ :- प्रागपि दमयन्त्याः श्रावकीभूतः कुलपतिः तदा तद् शिष्यवृत्तं आलोक्य सायोः व्रतं अवाचत / / 439|| ગુજરાતી :- પૂર્વે દમયંતીના ઉપદેશથી શ્રાવક થયેલો તાપસીના કુલપતિ તે વખતે, પોતાના શિષ્યનું વૃત્તાંત જોઈને તે કેવલી યુનિરાજ પાસે ચારિત્રની માગણી કરવા લાગ્યો. 439 हिन्दी:- पहले दमयंती के उपदेश से श्रावक हुआ तापसों का कुलपति उस समय, अपने शिष्य का वृत्तांत देखकर वह केवली मुनिराज के पास चारित्र की इच्छा करने लगा // 439 // मराठी :- पूर्वीपण दमवन्तीचा श्रावक बनलेला तो तापसांचा कुलपति आपल्या शिष्याचा वृत्तान्त पाह्न केवलिमुनीजवळ चारित्राची मागणी करु लागला. / / 439 / / English:- The teacher of the God had initially become a layman by listening to Damyanti's lecture regarding the jain religion. But now he askes the Kevalmuni to help him renounce the world and become a priest. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #428 -------------------------------------------------------------------------- ________________ Q PassengeSRREARRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BataseogenesenhasengesTAPARMA केवल्यपि बभाषे तं, गुरुर्दास्यति ते व्रतम्॥ सूरिः श्रीमान् यशोभद्रो, गुरुरेष ममाप्यभूत्॥४०॥ अन्वय :- केवली अपि तं बभाषे-ते व्रतं श्रीमान् यशोभद्रः सूरि: गुरु: दास्यति / एष: मम अपि गुरु: अभूत् // 44 // विवरणम :- केवली अपितं तापस बभाषे अभाषत-श्री: अस्य अस्ति इति श्रीमान् यशोभद्रः सूरिः गुरु: ते तुभ्यं व्रतं दीक्षां दास्यति अर्पयिष्यति। एष: मम अपि गुरु: अभूत् अभवत् बभूव // 440 // Sa FFFFFFFFFFFFFFFAH सरलार्य :- केवलिमुनिः अपि तं तापसम् अभाषत / श्रीमान् यशोभद्रः स्त्रि: गुरुः तुभ्यं व्रतं अर्पविष्यति / एष: मम अपि गुरुः अभवत् // 440 // ગુજરાતી:-તારે તે કેવલી મુનિરાજે પણ તે કુલપતિને કહ્યું કે, મારા ગુરુ તમોને ચારિત્ર આપશે, કેમકે શ્રીમાન યશોભદ્રનાથના ने मारा छ, भात. // 44 // हिन्दी :- तब उस केवली मुनिराज ने उस कुलपति से कहा कि, मेरे गुरु तुम्हे चारित्र देंगे, क्यों कि श्रीमान यशोभद्र नामक जो आचार्य है, वह मेरे भी गुरु थे। // 440 // मराठी:- नंतर केवलिमुनिराज पण त्या कुलपतीला म्हणाले-श्रीमान् यशोभद्र नावाचे आचार्य गुरु तुला दीक्षा देतील. ते माझे सदा गुरु होते. // 440 // EPSEEEEEEEEEEEEE English - At this the kevalmuni replied that his former teacher named Shri Yashobadra, who was a religious perceptor would help him to become a priest. Page #429 -------------------------------------------------------------------------- ________________ ORIGHTheseodapadandrapada श्रीजयशंग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Perspediodasenagedeseedhe पुन: कुलपति: प्रोचे, विस्मयोत्फुल्ललोचनः॥ व्रतं जग्राह भगवान्, कुतो वैराग्ययोगत:॥४४१॥ अन्वय :- विस्मयोत्फुल्ललोचन: कुलपति: पुन: प्रोचे-भगवान् कुत: वैराग्ययोगत: व्रतं जग्राह // 441 // विवरणम्:- विस्मयेन आश्चर्येणउत्फुल्ले विकसिते विस्मयोत्फुल्ले।विस्मयोत्फुल्ले लोचने नयने यस्य सः विस्मयोत्फुल्ललोचन: कुलस्य पति: कुलपति: पुन:प्रोचे अवोचत् भगः यस्य अस्ति इति भगवान कुत: कस्मात् विरागस्य भाव: वैराग्यं, वैराग्यस्य योग: वैराग्ययोगः तस्मात् वैराग्ययोगत: व्रतं दीक्षां जग्राह अग्रहीत् // 44 // . सरलार्य :- आश्चर्वेण विकसितनवनः कुलपतिः अवदत् भगवान् कस्मात् वैराग्ययोगतः व्रतम् अगृहणात् // 441 // ગુજરાતી -આયર્ષથી વિકસિત થયેલરવાળા કુલપતિએ વળી તેમને કહ્યું કે, હે ભગવાન! આપ સાહેબે કેવી રીતે વૈરાગ્યના યોગથી આ ચારિત્રલીધું હતું? 441 हिन्दी :- आश्चर्य से विकसित चक्षुवाले कुलपति ने फिर उनसे कहा कि, हे भगवान! आपने कैसे वैराग्यकेयोग से यह चारित्र लिया था? // 441 // मराठी :- आश्चर्याने विकसित नवन झालेले कुलपती पुन्हा त्यांना म्हणाले- भगवन्। आपण कशाप्रकारच्या वैराग्य योगाने दीक्षा घेतली? // 441 // Mi555555555 English - The teacher's eyes that were bloomed with astonishment asked the Kevalmuni the reason for him to renounce the world and as to what was the situation at that time. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #430 -------------------------------------------------------------------------- ________________ repassedespravgadrase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् B ARUSSIAN तत: केवलिनास्था यि, कोशलायां नलानुजः॥ . कूबर: कुरुते राज्यमहं तस्यास्मिनन्दनः॥४२॥ अन्वय:- तत: केवलिना आायि कोशलायां नलानुज: कूबर: राज्यं कुरुते। तस्य अहं नन्दन: अस्मि // 442 // विवरणम:- ततः तवनन्तरं केवलिना मुनिना आस्यायि अकथ्यता अनुजायते इति अनुज: नलस्य अनुज; नलानुज: कूबर: कोशलायां राज्यं कुरुते। तस्य कूबरस्य अहं नन्दनः पुत्रः अस्मि॥४४२॥. सरलार्य :- तदनन्तरं केवलिना मुनिना अकथ्यत / नलस्य अनुजः बरः कोशलायां नर्गयां राज्यं कुरुते / तस्य कबरस्य अहं नन्दनः अस्मि / / 442 / / ગુજરાતી ત્યારે કેવલી ભગવાને કહ્યું કે, કોથલા નામની નગરીમાં નલરાજનો બર નામનો નાનો ભાઈ રાજ્ય કરે છે, અને હું તે ફૂબરનો પુત્ર છું.૪૪રા हिन्दी :- तब केवली भगवाने कहा कि, कोशला नामक नगरी में नलराजा का कूबर नामक छोटा भाई राज्य करता है, और मैं उस कूबर का बेटा हूँ // 442 // मराठी :- तेव्हा केवलीभगवान म्हणाले- कोशलनावाच्या नगरीत नलराजाचा बरनावाचा लहान भाऊ राज्य करीत आहे, मी . त्या कबराचा मुलगा आहे. // 442 // EFFEEFFFFFFFFF English - The Kevalmuni replied that, in a city named Koshala, King Nal's younger brother Kubar ruled the city and he happened to be the son of Kubar. Page #431 -------------------------------------------------------------------------- ________________ Posporisaapne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Shrespecessaraswades इतोऽस्ति भङ्गानगरी, राजा तस्यां च केसरी। तस्य मन्त्री यशोभद्रो, व्रतं जग्राह धीनिधिः॥४४३॥ अन्यय:- इत: भङ्गानगरी अस्ति / तस्यां केशरी राजा वर्तते / तस्य च धीनिधि: यशोभद्रः मन्त्री व्रतं जग्राह // 443 // विवरणम् :- इत: भजा नाम नगरी भडानगरीअस्ति। तस्यां भङ्गानगर्या केशरी नाम राजा वर्तते / तस्य केशरनृपस्य धीनां बुद्धीनां निधिःधीनिधिः बुद्धिसागर: यशोभद्र: नाम मन्त्री व्रतं दीक्षां जग्राह अगृह्णात् // 443 // सरलार्प :- इत: भङ्गानंगरी अस्ति / तस्यां नगर्दा केशरी राजा वर्तते / तस्व च बुद्धिसागर: यशोभद्रः मन्त्री व्रतम् अवाहीत्॥४४३|| ગુજરાતી :-હવે ભંગા નામની નગરીમાં કરી નાખે રાજા છે, તે રાજના યશોભદ્ર નામના બુદ્ધિના ભંડારસમા મંત્રીએ દીક્ષા बीधी.॥४४॥ हिन्दी:- अब भंगानामक नगरी है, और उस नगरी में केशरी नामक राजा है, उस राजा के यशोभद्र नामक बुद्धि के भंडार जैसे मंत्री ने दीक्षा ली // 443|| मराठी:- एक भंगानावाची नगरी आहे, त्या नगरीत केशरीनावाचा राजा आहे, त्या राजाच्या यशोभद्रनावाच्या बुब्बीचे भांडार असलेल्या मंत्र्याने दीक्षा घेतली. // 443|| English :- Now there is another city named Bhangha and a king named Kesari ruled that Kingdom. The minister of the kingdom, who was a storehouse of wisdom and brillancy, decided to renounce the world and become a priest. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #432 -------------------------------------------------------------------------- ________________ RREGeogiassorserainewspoश्रीजयशेखरसूरिविरचितं श्रीलनवमयन्तीयरिणम @SARP gasenges were क्रमेण ते यशोभद्रा, जाता ह्यागमपारगा:॥ विजहुश्च महीपीठे, भव्यबोधकृते शुभाः॥४४४॥ अन्यय: क्रमेण ते यशोभद्रा: आगमपारगा: जाता:। शुभा: ते भव्यबोधकृते महापीठे विजाहुः॥४४॥ . विवरणम्:-क्रमेण अनुक्रमेण ते यशोभद्राः पारं गच्छन्ति इति पारगाः। आगमानां पारगा: आगमपारगा: सिद्धान्तपारखता: जाता: अभवन अजायन्ता शभा: कल्याणकारिणःशभवर्शनाः, ते भव्यानां बोधः भव्यबोध: भव्यबोधस्य कृते भव्यबोधकते भव्यबोधहेतोः मयाः पीठं महीपीठं तस्मिन् महीपीठे पृथ्वीतले विजहुः व्यचरन् // 44 // सरलार्य :. क्रमेण ते यशोभद्रा: आगमपारगाः जाता: कल्याणकारिणः ते भव्यबोधहेतोः पृथ्वीतले व्यचरन् // 444|| ગજરાતી:-અનકમે તે થોભદ્ર મુનિ જૈન આગમોના પારગામી થયા, તથા ભવ્ય જીવોને બોધ પમાડવા માટે તે શુભ આચાર્ય "વીતલ પર વિહાર કરવા લાગ્યા. I૪૪૪ના हिन्दी :- अनुक्रम से वे यशोभद्रमुनि जैन आगमों के पारगामी हुए और भव्यजीवो को बोध कराते वह शुभ आचार्य पृथ्वीतल पर विहार करने लगे॥४४४|| पराठी:- क्रमाने ते यशोभद्रमुनि जैन आगमात पारंगत झाले आणि भव्यजीवांना बोय करण्यासाठी ते शुभ आचार्य पृथ्वीतलावर विहार करू लागले.॥४४४|| English - Then in due-course Shri Yashobhadra studied and attained Knowledge of all the sacred books (Aagams) and then went about from place to place transmitting the knowledge and vigilance and preaching to the people about the jain religion. Page #433 -------------------------------------------------------------------------- ________________ DHEPHANSARBARozads श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MerousewaresanusarSHRISHNASANAS '- अन्यदा कोशलायां ते, विहरन्त: समाययुः॥ तारकैरिव शीतांशुः, शिष्यैर्बहुभिरावृताः॥४४५॥ अन्वय:- अन्यदा तारकै: आवृत: शीतांशुः इव बहुभिः शिष्यैः आवृता: ते विहरन्त: कोशलायां समाययुः॥४४५॥ विवरणम:- अन्यदाअन्यस्मिन् दिने तारकै: आवृत्तःशीता: अंशव: यस्य सःशीतांशुः चन्द्रः इव बहुभिः शिष्यैः आवृता: परिवृता: ते यशोभद्राः विहरन्तः विचरन्त: कोशलायां समाययुः समाजग्मुः समागच्छन् // 44 // 卐 मरलार्य :- अन्यस्मिन् दिवसे तारकै: आवृत: शीतांशु इव बहुभिः शिष्यैः परिवृता: ते विहरन्त: कोशलायां समागच्छन् // 445|| ગુજરાતી :- યશોભદ્રમુનિ, તારાઓથી ઘેરાયેલા ચંદ્રની પેઠે, ઘણા શિષ્યોની સાથે વિહાર કરતા કરતા એક દિવસે કોશલા નગરીમાં પધાર્યા.પ૪૪પા हिन्दी:- यशोभद्रमनि, तारों से घिरे हए चंद्र के समान, बहुत शिष्यों के साथ विहार करते करते एक दिन कोशलानगरी में पधारे -||445 // 3 मराठी :- ते यशोभद्रमुनि तारकांनी घेरलेल्या चंद्राप्रमाणे अनेक शिष्यांसह विहार करीत करीत एके दिवशी कौशला नारीत णले.॥४४५॥ English: Just as the stars surround the moon, in the same way the high-priest Shri Yashobhadra was surrounded by his disciples and wandering about, one day landed in the city of Koshala. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #434 -------------------------------------------------------------------------- ________________ ORDAssnousenased श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandasenasedTRADHA ण तत्र तं श्रेयसीभक्ति-मुनिराजमवंदिषम् // व्याख्यामशृणवं कर्णकुरजप्रीतिगीतिकाम्॥४॥६॥ अन्वयः। तत्र श्रेयसीभक्ति: अहं तं मुनिराजम् अवन्दिषम् / कर्णकुरणप्रीतिगीतिकां व्याख्याम् अशृणवम्।।४४६॥ विवरणम् :- तत्र तस्यां नगर्या श्रेयसी कल्याणकारिणी भक्तिः यस्य सः श्रेयसीभक्तिः अहं तं मुनीनां राजा मुनिराज: तं मुनिराजं यशोभद्रे अवन्थे। कौँ एव कुरजी कर्णकुरङ्गौ / कर्णकुरजी प्रीणाति इति कर्णकुरङ्गप्रीतिश्चासौ गीतिका च, तां कर्णकुरजाप्रीतिगीतिकां इव व्याख्यां प्रवचनम् अशृणवं अश्रौषम् // 446 // सरलार्य :- तत्र कल्याणकारिणीभक्तिः अहं तं यशोभद्रमुनिराजम् अवन्दे / कर्णहरिणप्रीतिकारगीतिकं प्रवचनम् अशृणवम् // 446 // ગુજરાતી:-ત્યાં કલ્યાણકારી ભક્તિવાળા એવા મેંતે મુનિરાજને વાંઘા, તથા કણરુપી હરણને આનંદ આપનાર મનોહર ગાયન સરખી મેં તેમની ધર્મદિશના સાંભળી.i૪૪૬ हिन्दी :- वहाँ कल्याणकारी भक्तिवाले उन मुनिराज को और कर्णरुपी हरिन को आनंद देनेवाले गायन के जैसी उनकी धर्मदेशना मैने सुनी // 446 // मराठी :- तेथे कल्याणकारक भक्ति असलेल्या मी त्या यशोभद्र आचार्याना वन्दन केले व कानरूपी हरिणांना आनंद देणाऱ्या गीताप्रमाणे मुनिराजांची धर्मदेशना ऐकली.||४४६॥ 5 English - The Kevalmuni than went to bow down to the high-priest who was conductive to happiness and prosperity. He than sat down to hear the lecture of the high-priest which was as sweet and beautiful as music which seemed like a deer that had stopped suddenly to taste the sweetness of the song. Page #435 -------------------------------------------------------------------------- ________________ ARRRRRRRasodapadapada श्रीजयशेवग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Pandedadadapadandewodpeg व्याख्यान्ते गुरुमप्राक्षमहं जीवितमात्मनः॥ ज्ञात्वा श्रुतोपयोगेन, स ऊचे पश्चवासरीम् // 447 // य:- व्याख्यान्ते अहम् आत्मन: जीवितं गुरुम् अप्राक्ष-श्रुतोपयोगेन ज्ञात्वा स: ऊचे पञ्चवासरीम् अस्ति॥४४७॥ विवरणम:- व्याख्याया: अन्त: व्याख्यान्तः तस्मिन् व्याख्यान्ते प्रवचने समाते अहम् आत्मन: स्वस्य जीवितं जीवनविषये प्रभं यशोभद्गुरुम् अप्राक्षम् अपृच्छम् / श्रुतस्य उपयोग: श्रुतोपयोग: तेन श्रुतपयोगेन ज्ञात्वा अवबुध्य स: यशोभद्रसूरिः . ऊचे अवोचत्-पञ्चानां वासराणां समाहारः पञ्चवासरी पञ्चविवसं यावत् मम आयुः अस्ति // 447 // सरलार्य :- प्रवचजागते अहं स्वजीवनविषये वशोभद्रगुरुम् अपृच्छम्। तदा श्रुतोपयोगेन ज्ञात्वा यशोभद्ररिः अवोचत्-पञ्चदिनानि वावत् आवुः अस्ति / / 447 / / ગુજરાતી - અમદશનાને અંતે મેંગુરૂમહારાજને મારા જીવનના સબંધમાં પૂછયું, ત્યારે ગુરુમહારાજે શ્રુતજ્ઞાનના ઉપયોગથી પાંચ 1j भाभाछ, isg. // 44 // हिन्दी: धदिशना के अंत में मैने गुरुमहाराज को मेरे जीवन के संबंध में पूछा, तब गुरुमहाराज ने अपने श्रुतज्ञान के उपयोग से मेरा पांच दिन का आयुष्य बाकी है, ऐसा कहा // 447|| मराठी:- धर्मदेशना संपल्यानंतर मीमाझ्या जीवनाबदल यशोभद्रसूरींना प्रश्न केला. तेव्हां यशोभद्र आचार्यानी श्रुतज्ञानाचा उपयोग करून सांगितले की आता पांच दिवस आयुष्य शिल्लक आहे. // 447|| English - After the sermon was over, he went ahead and asked the high-priest regarding his life. At this the high-priest with the help of his knowledge of the Vedas and Scriptures told him that he had five days left in this world to live. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #436 -------------------------------------------------------------------------- ________________ O VersegusaodsBrazeparsansश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eodasegusandasendasenge ततश्चाचिन्तयमहं, हहा धिग्मे प्रमादिताम्। नाकार्षमुज्ज्वलं धर्ममहाष जन्म मानुषम्॥४४८॥ अन्यय:- ततः अहं अचिन्तयम् / मे प्रमादितां घिग् / उज्ज्वलं धर्मन अकार्ष, तेन मानुषं जन्म अहार्षम् // 448 // विवरणम:- तत; तदनन्तरम् अहम् अचिन्तयं व्यचारयं-हहा। मे मम प्रमाव: अस्य अस्ति इति प्रमादी। प्रमादिन: भाव: प्रमादिता तां प्रमादितां अनवधानतांधिग्अस्तु उज्ज्वलं तेजस्विनं धर्मन अकार्षम् अकरवं तेन मनुषस्य इदं मानुषं जन्म अहार्ष व्यर्थ यापितवान् // 448 // 5555555555 सरलार्य :- तदनन्तरम् अहं अध्यायम् / मम प्रमादितां पिग अस्तु / अहं उज्ज्वलं धर्म न अकरवं तेन मानुषं जन्म अहरम् // 448 // ગજરાતી:- પછી હું ચિંતવવા લાગ્યો કે, અરેરે!મારાં પ્રમાદીપણાને ધિક્કાર છે મેંનિર્મળ એવું (કંઇ પણ) ધર્મકાર્ય કર્યું નહીં, અને તેથી આ મનુષ્યજન્મને હું (ફોકટમાં) હારી ગયો છું.૪૪૮ हिन्दी :- फिर मैं विचार करने लगा कि, अरेरे / मेरे प्रमादीपन को धिक्कार है। मैने कुछ भी निर्मल धर्मकार्य किया नहीं, और इस मनुष्यजन्म को मैं व्यर्थ में हार गया हूँ॥४४८॥ FFFFFFFFFFFFFF मराठी:- मग मी चिंतन करू लागलो की, अरेरे। माझ्या प्रमादीपणाला पिक्कार असो, मी अतिशय उज्ज्वल असलेल्या धर्माचे आचरण केले नाही व दुर्लभ मनुष्यजन्म व्यर्थ घालविला.।।४४८।। English :- He then wonders and disdains his lazziness. He has just wasted this human-life of his without doing any meritable deed. Page #437 -------------------------------------------------------------------------- ________________ ORDERARMSeptepoPoeश्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् pape गुरु: प्रोवाच मा शोचीवत्साद्यापि व्रतं चर॥ अप्येकदिवसं दीक्षा, सर्वपापक्षयरी॥४४९॥ अन्वय:- गुरुः प्रोवाच हे वत्सामा शोची:। अवापि व्रतं चरा एकन्दिवसं अपि दीक्षा सर्वपापक्षयङ्करी वर्तते // 449 // विवरणम:- गुरु: यशोभद्रसूरिः प्रोवाच अवोचत्-हे वत्सा माशोच:, शोकंमा कुरु। अघापि अधुनापि व्रतं दीक्षां चर गृहाणा एकं दिवसमपि दीक्षा सर्वाणि च तानि पापानि च सर्वपापानिा सर्वपापानां क्षय: सर्वपापक्षयः। सर्वपापक्षयं करोतीति सर्वपापक्षयकरी वर्तते।४४९॥ सरलार्थ:- गुरुः अवदत् हे वत्सा शोकं मा कुरु। अयापि दीक्षां गृहाणा एकदिवसमपि दीक्षा सर्वपापनाशकरी वर्तते / / 449 / / ગુજરાતી:-ત્યારે ગુરુમહારાજે કહ્યું કે, હે વત્સ! તું દિલગીર નહીં થા. અને હજુ પણ તું ચારિત્રને અંગીકાર કરે કેમકે એક દિવસ પાળેલી દીક્ષા પણ સર્વ પાપોનો વિનાશ કરનારી છે.૪૪ हिन्दी :- तब गुरुमहाराज ने कहा कि, हे वत्सा तू दिलगिर मत हो और अभी भी तू चारित्र को स्वीकार कर, क्योंकि एक दिन भी पाली हुई दीक्षा सब पापों का विनाश करनेवाली होती है|॥४४९|| मराठी:- तेव्हा गरुमहाराज म्हणाले- हे वत्सा। त् शोक करू नको. वाईट वाटून घेऊ नको. अजनही दीक्षा घे. एक दिवस जरी दीक्षा वेतली तरी सर्वपापांचा नाश होतो.॥४४९॥ English - Then the high-priest said to him to throw away his laments as he still has time left to repent, he decided to renounce the world and become a priest. As even one day of pure monastism wipes away ail the past sins. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #438 -------------------------------------------------------------------------- ________________ OMGHeasenasensusne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHTRANSHASTRASAIRATION l EEEEEEEEEEE / ततः प्रव्रज्य तत्पार्चे, गिरावागत्य तद्रिरा। शुक्लध्यानानिनिर्दग्धघातिकर्माप केवलम्॥४५॥ अन्वय:-' तत: तत्पार्श्वे प्रव्रज्य तद् गिरा गिरौ आगत्य शुक्लध्यानानिनिर्दग्धघातिकर्मा केवलम् आप // 450 // विवरणम:- तत: तदनन्तरं तस्य यशोभद्रसूरीश्वरस्य पार्श्व: तत्पार्श्वः तस्मिन् तत्पाद्ये प्रव्रज्य दीक्षांलात्वा तस्य यशोभद्रसूरिवरस्य गी: तद्गी: तया तगिरा वाण्या गिरौ पर्वते आगत्य एत्य शुक्लं च तद् ध्यानं च शुक्लध्यानं शुक्लध्यानस्य अग्निः पावकः शुक्लध्यानाग्निः / आत्मगुणान् जन्तीत्येवं शीलानि घातीनि च तानि कर्माणि च घातिकर्माणि / निर्दग्धानि घातिकर्माणि येन सः निर्दग्धघातिकर्मा केवलं ज्ञानम् आप प्रापH४५०॥ सरलार्थ :- तत: तस्य यशोभद्रसरिश्वरस्य पार्ने प्रव्रज्य तवाण्या पर्वते आगत्य शुक्लप्यानादिना निर्दम्यपातिकर्मा केवलम् आप। शुक्लप्यानेन पातिकर्माणि विनाश्य केवलज्ञानमाप ||450 / . ગુજરાતી:-પછી તેમની પાસે ચારિત્રલઈને, તથા તેમના જ વચનથી આ પર્વત પર આવીને, શુક્લ ધ્યાનરૂપી અગ્નિથી ધાતિકને બાળીને હું કેવલજ્ઞાન પામો છું. I450 हिन्दी :- फिर उनके पास चारित्र लेकर, और उनके वचन से इस पर्वत पर आ कर शुक्ल ध्यानरुपी अग्निसे घातिकर्मों को जलाकर मैनें केवलज्ञान पाया है। // 450 // मराठी:- नंतर यशोभद्रसूरीजवळ चारित्र घेऊन, त्यांच्या वचनाने या पर्वतावर येऊन शुक्लप्यानरुपी अनीने यातिकर्माना जाल्न मी केवलज्ञान प्राप्त केले आहे. // 450 / English - Therfore after becoming a medicant, he came to this mount as it was told to him by the priest and went into deep meditation and burnt away his blazing sins and attained final liberation. 16 Gun Aaradhak Trust Page #439 -------------------------------------------------------------------------- ________________ ORGARRANRARANPARANASANASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nagen e wsasandasengdg इत्याख्याय मुनिस्तेषां, कृतार्थ: सिंहकेशरी॥ योगं निरुध्य संहत्य, शेषकर्माणि निर्वृतः॥४५॥ वय :- इति आख्याय कृतार्थ: सिंहकेशरी मुनिः तेषां योगं निरुध्य शेषकर्माणि संहृत्य निर्वृतः॥४५॥ विवरणम् :- इति एवं आख्याय कथयित्वा कृतः येन सः कृतार्थ: सिंहकेशरीमुनिः तेषां योगं युज्यते इति योग: मनोवचनकायानां योग: तं योगं निरुध्य शेषाणि च तानि कर्माणि च शेषकर्माणि संबत्य निर्वृतः॥४५॥ सरलार्य :- एवं कवित्वा कृतार्थ: सिंहकेसरी मुनिः तेषां योगं निरुपा शेषकर्माणि संहृत्य निर्वृतः निर्वाणं प्राप // 451 / / ગુજરાતી - એ રીતે તેઓને કહીને કતાર્થ થયેલા સિંહ કેશરી કેવલી ભગવાન મન, વચન, કાયાના યોગોને રોકીને, તથા બાકીના भौगोविनाशनेभोलेगा॥४५॥ हिन्दी :- इस प्रकार उनको कहकर कृतार्थ हुए वे सिंहकेशरी केवली भगवान मन वचन, काया के योग से और बाकी के कर्मों का विनाश कर मोक्षमें गये॥४५१॥ मराठी:- याप्रमाणे त्यांना सांगून कृतार्थ झालेले सिंहकेशरी- केवली भगवान मन, वचन, काया यांच्या योगाने बाकीच्या कर्माचा विनाश करून मोक्षात गेले.॥४५१| English - Then in this way after becoming successful this Sinhakesari Kevalmuni attained Supreme Knowledge (Kevalgyan) after cleansing away his four vitiating karmas. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #440 -------------------------------------------------------------------------- ________________ ORNPHER BERINARRANSuraj श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RegardasteResesasewzstan 'अथ सिद्धशरीरं तद्, देवदानवमानवाः॥ चंदनागुरुकाष्टोघ - चितायां चारनिसात् // 52 // अन्यय:- अथ तत् सियशरीरं देवदानवमानवा: चन्दनागुरुकाष्ठौघचितायाम अग्निसात् चक्रुः॥५२॥ विवरणम.. अथ अनन्तरं तद् सिद्धस्य शरीरं सिखशरीरं देवाश्च दानवाच मानवाश्च देवदानवमानवा: चन्दनानि च अगुरूणिच चन्दनागरुणि चन्दनागुरूणां काष्ठानि चन्दनागरुकाष्ठानि, चन्दनागरुकाष्ठानाम् ओघ: चन्दनागरुकाष्ठौधः चन्दनागुरुकाष्ठौधेन विरचिता चिता चन्दनागरुकाष्ठौधचिता तस्यां चन्दनागरुकाष्ठौधचित्तायाम् अग्नेः अधीनं अग्निसात चक्रुः अकुर्वन् // 452 // सरलार्य :- अथ तदसिदशरीरं देवदानवमानवा: चन्दनागरुकाठोपचित्तावाम् अोः अधीनम् अकुर्वन् / / 452 / / બી . પછીતે સિદ્ધ ભગવાનનાં શરીરનો દેવ, દાનવો તથા મનુષ્યોએ બળીને, ચંદન તથા અગુરૂના કાષ્ઠોની ચિતા ખડકીને दिन्ती.. फिर सिद्ध भगवान के उस शरीर को देवो, दानवो और मनुष्यों ने मीलकर चंदन, अगुरुके काष्टोकी चितारचाकर उसमें अग्निसंस्कार किया // 452|| नराठी: नामितभावानाच्या शरीराला देव, दानव आणि मनुष्यांनी मिन चंदन तसेच अगझच्या काष्ठांची चिता रचन त्यात अग्निसात् केले. (जाळले) // 452 / / English - Then the body of the Siddhe was burnt by the sandal wood and a kind of swpotem (Angaru) by the Gods, Goblins and the mortal beings of the earth. Page #441 -------------------------------------------------------------------------- ________________ ANSAHARANARRAHASRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NATRAJAPAN गति: सच्चरणानां यद्, भवेत्कुलपतिस्ततः। गुरूणां वीक्षया सिौ , गंतुं सच्चरणोऽभवत् // 453 // अन्वय :- सच्चरणानां गति: भवेत् / तत: कुलपति: गुरूणां दीक्षया सिद्धौ गन्तुं सच्चारण: अभवत्॥४५॥ विवरण:- यथा सन्तौ चरणौ येषां ते सच्चरणा: तेषां सच्चरणानां सत्पादानां सद्गतिः सती चासौगति:च सद्गतिः सुचारुगमनं भवति। तथैव सत् चरणं चारित्रं येषां ते सच्चरणा: तेषां सच्चरणानां सचरित्राणां सद्गतिः भवति। ततः तदनन्तरं कुलस्य पतिः कुलपति: गुरूणां यशोभद्राणां समीपे गृहीतया दीक्षया संयमेन सिौ मोक्षे गन्तं सन्तौ चरणौ यस्य सः सच्चरणः, सच्चरणं चारित्रं यस्य सः सच्चरण: अभवत् अभूत् // 153 // सरलार्य :- वथा सुष्ठपादानां शोभनागतिः भवति तथा सुष्टुचारित्राणां सद्गतिः भवति / ततः कुलपति: यशोभद्रगुरूणां समीपे गृहीते संवमेन मोक्षे गन्तुं सच्चरणः अभवत्॥४५३|| ગ ગુજરાતી - ઉત્તમચારિત્રવાળાઓની(પશે ઉત્તમ પગવાળાઓની) ઉત્તમ ગતિ થાય છે, એમ વિચારીને તે કલપતિ પણ યશોભદ્ર ગુરુમહારાજની પાસે દીક્ષા લઈને સિદ્ધિગતિમાં જવા માટે ઉત્તમ ચારિત્રવાળા(પક્ષે ઉત્તમ પગવાળા) થયા. 453 हिन्दी :- उत्तम चारित्रवालों की (पक्ष-उत्तम पैरवालों की) उत्तम गति होती है, ऐसासोच कुलपति ने भी यशोभद्र महाराज के पास दीक्षा लेकर सिद्धगति में जाने के लिये उत्तम चारित्रवाले (पक्षे उत्तम पैरवाले) हुए॥४५३॥ मराठी:- उत्तम चारित्र असणाऱ्यांची (पक्षे- उत्तम पायगुण असलेल्याची) उत्तम गति होते असे विचार करुन ते कुलपती पण यशोभद्रगुरु महाराजाजवळ दीक्षा घेऊन सिबनतीत जाण्यासाठी उत्तम चारित्रवान (पक्ष उत्तम पाय असलेले) झाले.॥४५॥ English - If one has good and healthy feet, he is bound to win races, in the same way if one has a good renounceful life of a priest he is capable of attaining Supreme Knowledge. Therfore the high priest of the monks, in order to attain the world of the Siddhas, decided to live a pure and pious renounceful life. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢敬 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #442 -------------------------------------------------------------------------- ________________ astosedseaseSTANBARISHe श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARPRASADRINABRANAGANAPPedag See FE तवा तस्य गुरोः पार्थे, दमयन्त्यप्ययाचत॥ देहि मह्यमपि त्रात-व्रतं शाश्वतसौख्यदम् // 454 // अन्वय:- तदा तस्य गुरोः पार्श्वे दमयन्ती अपि अयाचत-हे त्रातर् शाश्वतसौख्यदं व्रतं मह्यम् अपि देहि // 454 // विवरणम् :- तदा तस्मिन् समये तस्य यशोभद्रगुरोः पार्श्वे समीपे दमयन्ती अपि अयाचत-प्रार्थयत-हेत्रात! सुखम् एव सौख्यं शश्वद् भवंशाश्वतं शाश्वतं च तद् सौख्यंच शाश्वत-सौख्यं शाश्वतंसौख्यं ददाति इतिशाश्वतसौख्यदं चिरन्तनसुखदं व्रतं मह्यम् अपि देहि यच्छ, इति॥४५४॥ सरलार्थ :- तदा तस्य यशोभद्रगुरोः समीपे दमवन्ती अपि प्रार्थयत-हे प्रातर चिरन्तनसुखदं व्रतं महाम् अपि यच्छ॥४५४|| ગુજરાતી:- પછી તે વખતે તે યશોભદ્રગુરુમહારાજ પાસે દમયંતી પણ યાચના કરવા લાગી કે, હે ભગવન મને પણ શાશ્વતું સુખ આપનારું ચારિત્ર આપો? 454 हिन्दी :- फिर उस समय उन यशोभद्र गुरुमहाराज के पास दमयंती भी याचना करने लगी, हे भगवन् / मुझे भी शाश्वत सुख देनेवाला चारित्र पत्रिए // 454 // मराठी :- मग तेव्हा यशोभद्रगुरुमहाराजांजवळ दमयंतीने पण वाचना केली की, हे भगताना मला पण शाश्वत सुख देणारे चारित्र या? ||454|| EEEECH English - Then at that time, the high-priest Yashobadra was asked by Damyanti to help her to understand the best way to attain eternal bliss i.e. - to become a priestess. tendean Page #443 -------------------------------------------------------------------------- ________________ Modevanapraspade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Peo poresponde PEOPLE आख्यातिस्म गुरुभद्र, नास्ति ते व्रतयोग्यता॥ कर्म भोगफलंयेन, गाढमद्यापि विद्यते॥४५५॥ अन्वय:- गुरु: आख्याति स्म-भद्रे। ते व्रतयोग्यता नास्ति / येन अद्यापि भोगफलं कर्म गाढं विद्यते॥५५॥ विवरणम:- गरु: यशोभद्रः आख्याति स्म कथयति स्म।हे भने / ते तव योग्यस्य भावः योग्यता। व्रतस्य योग्यता व्रतयोग्यता नास्ति / येन अधापि अधुना अपि भोग:फलं यस्य तद् भोगफलं कर्म गाढं विशेष विद्यते वर्तते // 55 // सरलार्य :- गुरुः कथयति स्म हे भद्रे / तव व्रतयोग्यता नास्ति / येन अयापि तव गाढं भोगफलं कर्म वियते // 455 / / ગુજરાતી:- ત્યારે ગુરુમહારાજે તેણીને કહ્યું કે, હે ભદ્ર! તને હજુ ચારિત્રલેવા માટેની યોગ્યતા નથી, કેમ કે હજુ પણ ભોગોપી ફળ આપનારું તારું નિબિડ કર્મ વિદ્યમાન છે..૪૫પા हिन्दी:- तब गुरुमहाराज ने उससे कहा कि, हे भद्रे | अभी तेरी चारित्र लेने की योग्यता नहीं है, क्यों कि अभी भी भोगरूपी फल देनेवाला तेरा निबिड कर्म विद्यमान है। // 455|| मराठी:- तेव्हा गुरुमहाराजांनी तिला म्हटले की, हे भद्रे / तुझी चारित्र येण्याची अजून योग्यता नाही, कारण की अजन तुझे भोगरूपी फळ देणारे निबिड कर्म विद्यमान आहे.॥४५५|| English - At this the high-priest answered that he will still not advise her to renounce the world as she hasn't seen life yet, she has to still live it. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #444 -------------------------------------------------------------------------- ________________ widtisgadiesearseasega(भाजयशेखरसूरिविचितं श्रीनलदमयन्तीचरित्रम् Bagavangesasardatestate मामाचारको BestHALFUSILEFFLIEFFest ::-:.. अथ प्रभाते सआते, समुत्तीर्य गुरुगिरः॥ नगरं तापसपुरं पावैः पूषेव सोऽपुनात् // 456 // अन्वयः अथ स: गुरु प्रभाते सआते सति गिरेः समुत्तीर्य पादैः पूषा श्व तापसपुरं नगरम् अपुनात् // 456 // विवरणम् :- अथ अनन्तरं यथा पूषा सूर्य: गिरेः पर्वतात् समुत्तीर्य पादैः किरणैः भुवनं विश्वं पुनाति तथा सः यशोभद्रः गुरु: प्रभाते गिरेः पर्वतात समुत्तीर्य पायैः चरणैः तापसपुरं नाम नगरम् अपुनाता॥४५६॥ सरलार्य :- अब प्रभाते यथा पपा सूर्यः पर्वतात् समुत्तीर्य किरणैः भुवनं पुनाति तथा स: यशोभद्रः गुरुः प्रभाते पर्वतात् समुत्तीर्य पादैः तापसपुर नगरम् अपुनात्।।४५६।। ગુજરાતી - પ્રભાતે ગુરૂમહારાજ પણ પર્વત પરથી ઉતારીને સૂર્યની પેઠે પોતાનાં ચરણો વડે (પ-કિરણો વડે કરીને) તાપસપુર નામના નગરને પવિત્ર કરવા લાગ્યા૪૫૬ हिन्दी:- फिर प्रभात होने के बाद वे गुरुमहाराज भी पर्वत पर से उतर कर सूर्यसमान अपने चरणों से (पक्षे किरणों से) तापसपुर नामक नगरी को पवित्र करने लगे॥४५६॥ मराठी:- नंतर सकाळी जसा सर्व पर्वतावरून उतरून आपल्या किरणांनी सर्व विश्वाला पवित्र करतो. त्याप्रमाणे सकाळी यशोभद्र गुरूंनी पर्वतावरून उतरून आपल्या चरणांनी तापसपुर नगराला पवित्र केले.४५६॥ English :- At dawn, the high-priest climbed down the hill and began taking his auspicious feet all around the city of Tapaspur. SharesadivariousnRANATESTANAB20 RRORRORISATISARTAINMENagarat 越骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗明騙 - Page #445 -------------------------------------------------------------------------- ________________ PRASTRIANRAITANE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTISTORESARISHNAHABAR भैमी नि:प्रतिकर्माङ्गी, तथातिमलिनांशुका॥ सप्त वर्षाणि तत्रास्था- न्मुनिवद्विजितेन्द्रिया॥४५७॥ अन्यय:- नि:प्रतिकाङ्गी तथा अतिमलिनांशुका मुनिवद् विजितेन्द्रिया भैमी सप्तवर्षाणि तत्र अस्थात् // 457 // विवरणम् :-निर्गतं प्रतिकर्म अङ्गरागादिकर्म येभ्यः तानि निष्प्रतिकर्माणि निष्प्रतिकर्माणि अङ्गानि यस्याः सा निष्प्रतिकाङ्गी अङ्गरागादिकर्मविरहिताजी, तथा अतिमलिनम् अंशुकं वस्त्रं यस्याः सा अतिमलिनांशुका अतिमलिनवस्त्रधारिणी, मुनिना तुल्यं मुनिवद विजितानि इन्द्रियाणि यया सा विजितेन्द्रिया भीमस्य अपत्यं स्त्री भैमी दमयन्ती सप्त वर्षाणि तत्र तस्मिन् नगरे अस्थात् अतिष्ठत् // 457 // सरलार्य :- अशारागादिकर्मविरहिताङ्गी अतिमलिनवस्त्रा मुनिवत् विजितेन्द्रिया दमयन्ती सप्तवर्षाणि तापसपुरे नगरे अतिष्ठत्॥४५७|| ગજરાતી:- એવી રીતે દમયંતી(પોતાના શરીરનો કંઈપણ સંસ્કાર કર્યા વિના અત્યંત મલીન વસ્ત્ર ધારણ કરતી થકી મુનિની પેઠે ઇંદ્રિયોને જીતીને સાત વર્ષો સુધી ત્યાં રહી..૪૫૭. हिन्दी:- इसप्रकार वह दमयंती (अपने शरीर के कुछ भी संस्कार किये बिना अत्यंत मलिन वस्त्रों को धारण करती हई मनिसमान इंद्रियो को जीतकर सात सालों तक वहाँ रही॥४५७|| मराठी:- अशाप्रकारे ती दमयंती (स्वत:च्या) शरीराचा काही पण संस्कार न करता, अत्यंत मलिन वस्त्र धारण करून मुनिप्रमाणे इन्द्रियांना जिंक्न सात वर्षापर्यंत त्या तापसपुर नगरात राहिली. // 457|| English - Then in this way, Damyanti, by not taking care of her body, took up to the dirty clothes and by staying there for seven years, like a prifestess and won victory and control over her five physical senses (i.e. - skin-touch, mouth - tongue, nose - smell, eyes - sight, ears - hearing) 听听听听听垢明明明明明明明明端编编 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #446 -------------------------------------------------------------------------- ________________ OpdasesensuspeaseasesSARI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् seedssagesawarenewsrevendrasengAPAMAS THE दृष्टो मयात्र स्थानेऽध, दमयन्ति पतिस्तव / / इति स्माल पुरासन्नः, कश्चित्पान्थ: परेधवि / / 158 // अन्वय:- परेघवि पुरासन्न: कश्चित् पान्थ: आह स्महे दमयन्ति। अघ मया अत्र स्थाने तव पति: दृष्टः॥४५८॥ विवरणम् :- परेघवि परस्मिन् दिने पुरस्य नगरस्य आसन्नः पुरासन्नः कश्चित् पान्यः इति एवम् आह स्मब्रवीतिस्मा हे दमयन्ति! अद्य मया अत्र अस्मिन् स्थाने नगरे तव पति: नल: वृष्टः अदृश्यत॥४५८॥ सरलार्य :- एकस्मिन दिने कश्चित् पान्धः ब्रवीति स्म हे दमयन्ति। अय मया अस्मिन् नगरे तव पति: नल: अश्यत // 458 // ગુજરાતી:- પછી એક દિવસ, તે નગરની પાસેથી પસાર થતા) કોઈક મુસાફરે તેણીને એમ કહ્યું કે, હે દમયંતી! આજે મેં આ જગાએ તારા સ્વામી નલરાજાને જોયો હતો..૪૫૮ ragy5g4555 हिन्दी :- . फिर एक दिन, उस नगर के पास से पसार होते हुए किसी मुसाफिर ने उससे कहा कि, हे दमयंती। आज मैने इस जगह पर तेरे स्वामीनलराजाको देखाथा॥४५८॥ 'मराठी:- नंतर त्या नगराजवळ असलेला एक वाटसरु (प्रवासी) तिला म्हणाला-हे दमयन्ती आज मी या नगरात तुझ्या पती नलराजाला पाहिले. // 458 // English:- Then one day a traveller, passing by told her that he happened to see her husband King Nal passing by. a. Page #447 -------------------------------------------------------------------------- ________________ S OLOGauasansaAshresorder श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SadrespecessodeesmRRANISeag SELSEEEEEEEEEEEESente तबच:श्रवणाम्या:,प्रेमोल्लासितचक्षुषः॥ . वपुः कण्टकितं सधो, रेजे राजीवनालवत्।।४५९॥ अन्वय :- तवच: श्रवणात् प्रेमोल्लसितचक्षुष: भैम्या: वपु: राजीवनालवत् कण्टकितं रेजे॥४५९॥ विवरणम् :- तस्य पथिकस्यवच: वचनं तवचनंतद्वचनस्य श्रवणंतवचनश्रवणं तस्मात्तचनश्रवणात् आकर्णनात् प्रेम्णाउल्लसिते प्रेमोल्लसिते प्रेमोल्लसिते चक्षुषी यस्याः सा प्रेमोल्लंसितचक्षुः तस्याः प्रेमोल्लसितचक्षुषः भीमस्य अपत्यं स्त्री भैमी तस्याभैम्या: दमयन्त्या: वपुःशरीरंसधः शीघ्रराजीवस्यनाराजीवनालंराजीवनालेन तुल्यं राजीवनालवत् कमलनालवत् कण्टकितं कण्टका: साता: अस्मिन् तत् कण्टकितं रेजे शुशुभे॥४५॥ सरलार्थ :- तस्व पषिकस्य वचनश्रवणात् प्रेमोल्लसितनवनाया दमयन्त्याः शरीरं शीघ्रं कमलनालवत् कण्टकितं कण्टका: साता: अस्मिन् तत् कष्टकितं रेजे शुशुभे // 459 // ગુજરાતી:-તે વચન સાંભળવાથી પ્રેમ વિકસિત થયેલાં નયનોવાળીદમયંતીનું શરીર તુરત જ કમલનીનલિકાની પેઠે રોમાંચિત થતું થોભવા લાગ્યું.૪પા. हिन्दी:- वह वचन सुनकर प्रेम से विकसित नयनोवाली दमयंती का शरीर तुरंत ही कमल की नलिका समान रोमांचित होकर शोभायमान हुआ||४५९॥ मराठी:- हे वचन ऐकन दमयन्तीचे डोळे प्रेमाने विकस्वर झाले व शरीर कमलाच्या नाकासारस्ते रोमांचित होऊन शोभू लागले. // 459 // English - Then after having heard the good news regarding her husband, her eyes bloomed with happiness, and her body attained her original vigour and glamour just as a stream of lotuses fills with beauty at blooming time. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #448 -------------------------------------------------------------------------- ________________ PlegesaursandeshievemeV श्रीमयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NHANARTHATANAMANARTHANAADAR कासौक्कासौ महाभागः, प्रियवा निवेदकः॥ दमयन्ती वदन्ती च, पश्यन्ती च दिशोऽखिलाः॥४६॥ अन्यय:- असौ प्रियवार्तानिवेदक: गहाभाग: क इति वदन्ती अखिला: दिश: पश्यन्ती च दमयन्ती॥४६॥ विवरणम:- प्रियस्य वार्ता प्रियवार्ता। प्रियवार्तायाः निवेदक: प्रियावानिवेदक: महान् भाग: यस्य सः महाभाग: असौ पान्थः क्व असौ पान्थः क इति वदन्ती भणन्ती, अखिलाः सर्वाः विश: पश्यन्ती अवलोकयन्ती दमयन्ती॥४६॥ सरलार्य :- प्रियवानिवेदक: महाभागः असौ व असौक, इति वदन्ती अरिवला: दिश: पश्यन्ती च दमयन्ती / / 460 // ગુજરાતી:- મારા સ્વામીના સમાચાર નિવેદન કરનારો, તે મહાભાગ્યશાળી પુરુષ ક્યાં ગયો? કયાં ગયો? એમ બોલતી, તથા સઘળી દિશા તરફ ખેતી, 46o. हिन्दी :- मेरे स्वामी का समाचार निवेदन करनेवाला वह महाभाग्यशाली आदमी कहाँ गया ? कहाँ गया ? ऐसा कहते हुए सब दिशाओं की ओर देखती थी। // 460 // मराठी:- माझ्या स्वामीची बातमी देणारा तो, महाभाग्यवान पुरुष कुठे गेला। कुठे गेला। असे म्हणत ती सगळ्या दिशेकडे पाहू लागली. // 46 // English :- And she at once began to look in all directions and asked as to where the fortunate man has gone who had bought the good news of her husband. Post Page #449 -------------------------------------------------------------------------- ________________ OROSRANAMRAPARISHARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SABASAHadeesuserseen Nati तवीयस्य च शब्दस्या- नुसारेण ससार सा॥ . भयत्रस्तकुरजीव, महावेगवती तदा // 469 // अन्वय:- भयत्रस्तकुरजीव महावेगवती तदीयस्य शब्दस्य अनुसारेग सा ससार॥४६॥ विवरणम् :- भयात् त्रस्ता भयत्रस्ताभयत्रस्ताचासौ कुरजी च भयत्रस्तकुरजीव भयव्याकुलहरिणीश्वमहान्चासौ वेगश्च महावेग: महावेगः अस्याः अस्तीति महावेगवती सा वमयन्ती तदीयस्य पथिकस्य शब्दस्य अनुसारेण ससार असरत // 46 // सरलार्य :- भवास्तहरिणी इव महावेगवती सा दमयन्ती पपिकस्य शब्दानुसारेण असरत् // 461|| ગુજરાતી :- તે માણસના શબ્દને અનુસાર, ભયથી દોડતી હરણીની પેઠે અત્યંત વેગપૂર્વક તે વખતે દમયંતી દોડવા લાગી. . // 46 // हिन्दी:- उस आदमी के शब्द के अनुसार डर से भागती हिरनी के समान वेग से दमयन्ती दौडने लगी॥४६२॥ . मराठी :- भवाने व्याकुळ झालेल्या हरिणीप्रमाणे वेगयुक्त झालेली ती दमयन्ती त्या पधिकाच्या शब्दानुरोधाने पळ लागली.॥४६॥ English - Then due to the impact of the man's words, Damyanti was afraid with excitement and began running about as a deer with great velocity. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #450 -------------------------------------------------------------------------- ________________ शब्दमानं विनि:क्षिप्य, भूतवच्छलनाय सः॥ पान्थस्तिरोदधे भैमी- स्थानत्यजनलग्नकः // 46 // हास्यय:- भूतवच्छलनाथ शब्दमानं विनिक्षिप्य स: पान्थ: भैमीस्थानत्याजनलग्नक: तिरोदधे // 462 // वरणम् :- भूतेन तुल्यं भूतवत् / च्छलनाय वञ्चनाय शब्द एव शब्दमानं विनिक्षिप्य स: पान्थ: भीमस्य अपत्यं स्त्री भैमी दमयन्ती। स्थानस्यत्यजनंस्थानत्यजनं, भैभ्या: स्थानत्यजनं भैमीस्थानन्यजनं भैमीस्थानत्यजनेलग्रक: भैमीस्थानत्यजनलग्नकः तिरोदधे अन्तर्दधे // 462 // . ॐ सरलार्थ :- स: पाल्य भैमी वश्चयितुं केवलं शब्दान् विनिक्षिप्य भूत इव दमयन्तीस्थानत्यागे लाः अन्तर्दपे / 2 ગુજરાતી - એવી રીતે દમયંતીને છેતરવા માટે ફક્ત ભૂતની પેઠે શબ્દ બોલીને જતે મુસાફર જાણે દમયંતીને તે સ્થાન છોડાવવા માટે ઉત્સુક થયો હોય તેમ લાંથી) અદ્દશ્ય થઈ ગયો. 462 SPEEEEEE दी :- उस प्रकार दमयंती को सताने के लिये केवल भूत की तरह शब्द कहकर, वह मुसाफिर मानो दमयंती को उस स्थान को छुडाने के लिये उत्सुक हो / वैसे (वहाँ से) अद्दश्य हो गया // 462 // 卐मराठी:- अशा रीतीने दमयंतीला ठगविण्यासाठीच केवळ भूतासारखे शब्द बोलून तो वाटसरु जणु दमयंतीच्या त्या स्थळाला सोहून जाण्यासाठी उत्सुक होऊन तेथून अश्य झाला. // 462|| English - Then in this way the man had come to harass Damyanti, by making her mind tilt towards the worldly life (when she was like a nun) and tempted her to think about her long lost husband and then suddenly dissappeared. PalaesmaratSarswapsusarsawantwadar[ 126u rseaseedesesurviversertworks Page #451 -------------------------------------------------------------------------- ________________ HAROSATARAvongrespearePRA श्रीजयशेवग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Presedusanauspaprsuspeave SaFFFFFF प्रेयुग्याधिरूढा तु, भैमी दूरं गता परम्॥ नलं वा नलवार्तायाः, कथकं वापिनैक्षत // 46 // अन्वय:- प्रेमयुग्याधिरूढा तु भैमी दूरं गता। परं नलं वा नलवार्ताया: कथकं क्यापि न ऐक्षत // 46 // विवरणम:- युगं वहति इति युग्य: अश्वः प्रेम एव युग्य: प्रेमयुग्यः प्रेमयुग्यम् अधिरूढा प्रेमयुग्याधिरूढा प्रेमाश्वोपविष्टा भीमस्य अपत्यं स्त्री भैमी दमयन्ती दूरंगता। परं किन्तु नलं वा नलस्य वार्ता नलवार्ता, तस्याः नलवार्तायाः कथयति इति कथक: तं कथकं क्वावि कुत्रापि न ऐक्षत न अपश्यत् // 46 // सरलार्थ :- प्रेमाश्वोपविष्टा दमयन्ती तं पान्धम् अन्वेष्टुं रंगता, किन्तु नलं वा नलवार्तावा: कथकं कुत्रापि न अपश्यत् // 46 // 1 ગજરાતી:- પ્રેમરૂપી વાહન પર ચડેલી દમયંતી તો ઘણે દૂર સુધી નીકળી ગઈ પરંતુ ક્યાં પણ નારાજને અથવા નલરાજના સમાચાર કહેનાર મુસાફરને તેણીએ જોયો નહીં. 463 हिन्दी:- प्रेमरूपी वाहन पर सवार दमयंती तो बहुत दूर तक निकल गयी लेकिन कहीं भी नलराजा अथवा नलराजा के समाचार कहनेवाले मुसाफिर को उसने देखा नहीं // 463|| मराठी :- प्रेमरूपी वाहनावर आरुढ झालेली ती दमयंती खूप दूरवर नियून गेली. परंतु तिला कुठेही नलराजा किंवा त्यांची बातमी देणारा तो वाटसरु दिसला नाही. // 46 // English - She then entered the carrier of love and travelled high and low in search of her husband or in search of the messenger. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #452 -------------------------------------------------------------------------- ________________ SENDHARPARBATISTS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Semessaeseduserts ततोऽचिन्ति तया तस्या- मेव दया प्रयाम्यहम् // धर्मकर्मकृतार्थानि, तत्र यांति दिनानि यत्॥४६॥ अन्वय:- ततः तया अचिन्तिा आई तस्याम् एव वा प्रयामि / यत् तत्र धर्मकर्मकृतार्थानि विनानि थान्ति // 46 // विवरणम् :- तत: तदनन्तरं तया दमयन्त्या अचिन्ति व्यचारि-अहं तस्याम् एव दया कन्दरे प्रयामि प्रगच्छामि / यतः तत्र तस्मिन कन्दरे धर्मस्य कर्माणि धर्मकर्माणि धर्मकर्मभिः कृतार्थानि सफलानिधर्मकर्मकृतार्थानि दिनानि दिवसा: यान्ति गच्छन्ति॥४६॥ सरलार्य :- तदनन्तरं तया दमयन्त्या व्यचारि अहं तस्याम् एव गुहायां प्रगच्छामि / यत: तत्र धर्मकर्मभिः सफलानि दिनानि गच्छन्ति II464 ગુજરાતી:- પછી તેણીએ વિચાર્યું કે, તે જ ગુફામાં હું પાછી જાઉં, કેમકે ત્યાં ધર્મકાર્યોથી કૃતાર્થ થયેલા મારા દિવસો સુખરૂપ बतायाछ.॥४९४॥ हिन्दी :- फिर उसने विचार किया कि, उसी गुफा में मैं वापस जाऊक्योंकि वहाँ धर्मकार्यो से कृतार्थ ऐसे मेरे दिन (सुखसमाधानसे) .व्यतीत होते हैं / / 464|| मराठी:- नंतर त्या दमयन्तीने विचार केला की, मी पुन्हा त्याच गुहेत जाते. कारण त्या गुहेत धर्मकार्यात माझे दिवस कृतार्थ होतात.॥४६४|| English :- Then she thought that she will go back to her cave because her days are filled with religious bliss and happiness. EEEEEEEEEEEEEEEEEEEEEEEEEL Solasidingmailuefinitiontratimentatininindi a trintouttrimiti Page #453 -------------------------------------------------------------------------- ________________ O smsuSAPNBAROSARORA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BedesesearSARASANSAR इति ध्यात्वा निवृत्तापि, तत्र मार्गमजानती॥ पारावार इवापारे, कान्तारे निपपात सा॥४६५॥ अन्वय:- इति ध्यात्वा निवृत्ताऽपि तत्र मार्गम् अजानती अपारे पारावारे इव कान्तारे सा निपपात // 46 // विवरणम् :- इति एवं ध्यात्वा विचार्य निवृत्ता अपि तत्र मार्ग पन्थानं न जानती अजानती, न विद्यते पारः यस्य सः अपारः तस्मिन् अपारे पारावारे समुद्रे इव अपारे कान्तारे वने सा निपपात अपतत् // 46 // सरलार्य :- इति एवं विचार्य निवृत्ता अपि तत्र मार्गम् अजानती सा अपारे समुद्रे इव अपारे कानने अपप्सत् / / 465|| necx69 . ગજરાતી:- એમ વિચારીને પાછીતો વળી, પરંતુ ત્યાં જવાના માર્ગને નહીં જાણવાથી મહાસાગરની પેઠે જેનો પાર ન આવે, એવા અરણ્યમાં તે ભૂલી પડી.i૪૬પા हिन्दी.. ऐसासोचकर वह वापीसगयी. लेकिन वहाँ जाने के रास्ते को पहचाननसकी और महासागर के समान जिसका पार नही आता ऐसे वन में भटक गयी // 465| मराठी : असा विचार करून ती माघारी फिरली. परंतु रस्ता माहित नसल्यामुळे ती महासागराप्रमाणे अपार अरण्यात घेऊन पहली.।।४६५॥ 10 English - Then having decided, she turned towards her hermitage, but in no time, lost her way and just as a man cannot cross an ocean, in the same way she got lost and couldn't find her way back to the hermitage. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #454 -------------------------------------------------------------------------- ________________ ROSCRoorvedase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRABd o ततों दुःखसहायासौ, याति तिष्ठति मूर्छति। रोदिति प्रलपत्युच्चैर्विषीदति निषीवति // 466 // अन्वय:- ततः पुःखसहाया असी याति तिष्ठति मूर्धति रोविति उच्चैः प्रलपति विषीपति निषीपति // 466 // विवरणम् :- ततः तदनन्तरं :खे सहाया दु:खसहाया असौ दमयन्ती यातिगच्छति तिष्ठति मूर्छति मूच्छा प्राप्नति / रोविति रोवन करोति। उच्चैः प्रलापं करोति प्रलपति। विषीवति खिद्यते निषीवति उपविशति॥४६६॥ SomalisEFBEAFFEEFESSFET सरलार्य :- तदनन्तरं दावसहावा असौ दमयन्ती गच्छति तिष्ठति रोदनं करोति उच्चैः प्रतपनं करोति वियते उपविशति // 46 // ગુજરાતી - તેથી ફક્ત દુ:ખથી જ ઘેરાયેલી તે દમયંતી (તે અરણ્યમાં) ચાલે છે, ઊભી રહે છે, મૂછ પાણે છે, રડે છે, મોટેથી विवाछ, विप पारेछ, ताशी छे.॥४६॥ हिन्दी :- ऐसे केवल दुःख से घिरी वह दमयंती (उस अरण्यमें) चलती है; खडी रहती है, मूर्छा पाती है, रोती है, विलाप करती है, विषाद पाती है और बैठ जाती है। ||466|| मरोठी:- अशा कैवक दरवाच्या सहाय्याने ती दमयंती (त्या अरण्यात) चालू लागली, उभी राहू लागली, बेभान झाली, रह लागली, विलाप करु लागली, विषाद पाऊ लागली तसेच बसून गेली. // 46 // English: Then Damyanti was overcome with utmost grief and began walking about of stood to identify thedirection or at times lost her conciousness, then after regalning her consciousness began weeping, and bewalled about it and overcome with melancholy and bad sprits sat down with feelings of gloom and sorrow.. . ....... BENEFFFFFFFFFFFFFFFFF Page #455 -------------------------------------------------------------------------- ________________ ORMisodevasaeadera श्रीजयशवरमरिविरचितं श्रीनलदमयन्तीचरित्रम educeANBasavadaNPARISevg इत्यनेकाः क्रियास्तत्र, विधुरा विवधत्यसौ॥ स्वदुःखसंविभागेन श्वापदानप्यरोदयत् // 467 // अन्वय:- विधुरा इति अनेकाः क्रियाः तत्र विवधती असौ स्वदुःखसंविभागेन श्वापदान् अपि अरोवयत् / / 167 // विवरणम् :- विधुरा भयग्रस्ता इति न एका अनेकाः क्रियाः तत्र विपिने विवभती कुर्वती असौ दमयन्ती स्वस्य धुःखानि स्वदुःखानि स्वदुःखाना संविभाग: स्वबुःखसंविभागः तेन स्वयुःखसविभागेन श्वापवान् हिंस्त्रप्राणिनः अपि अरोवयत् // 467 // मरलार्थ :- भववास्ता इति अनेकाः क्रियाः तत्र विदयती असौ दसवन्ती स्वदुःखसंविभागेन हिम्नप्राणिन; अपि अरोदयत् / / 467|| ગુજરાતી - એ રીતે અત્યંત ગભરાયેલી તે દમયંતી, તે જંગલમાં અનેક પ્રકારની ક્રિયા કરતી પોતાના દુ:ખમાં હિસ્સો આપીને વનવાસી પશુઓને પણ રડાવવા લાગી. 467 . . 1. इसप्रकार अत्यंत डरी हुई वह दमयंती, उस वन में अनेक प्रकार की क्रिया करती हुई अपने द:ख में हिस्सा देकर वनवासी पशुओं कों भी रुलाने लगी // 467 // मराठी:- अशाप्रकारे अत्यंत घाबरलेली ती दमयंती, त्या जंगलात अनेक प्रकारच्या क्रिया करीत स्वतःचे दुःख वनांतील हिंस्त्र पला वाटले त्यांना पण रहद लागली. // 497| English - In this way, Damyanti who was very frightened and wondering about in the forest and trying every possible way to identify her way back to the sacred grove, began to weep profusely and also made the other dwellers (animals & birds) fo weep. Juif Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #456 -------------------------------------------------------------------------- ________________ :: GHOSPIRNORPORANHAIRATRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RASTRAGRANDPARArtia E अद्राक्षीद्राक्षसी तां च, तदा यमवधूरिव॥ 'अभाणीच्च सुशीलेऽहं, भोक्ष्ये त्वां क्षुधिताधुना॥१६८॥ अन्वय:- सवाथमवधूः इव राक्षसी तां अद्राक्षीत् अभाणीत् च हे सुशीले / अधुना क्षुधिता अहं त्वां भोक्ष्ये // 46 // .. विवरणम:- तवा तस्मिन् समये यमस्य वधूः यमवधूः इव राक्षसी तांदमयन्तीम् अद्राक्षीत् अपश्यत् अभाणीत अवदतच हे सधशीले यस्याः सा सुशीला तत्सम्बुध्दौ हे सुशीले / अधुना क्षुधा अस्याः सआता इति क्षुधिता अहं त्वां भोक्ये खादिष्यामि // 468 // सरलार्य :- तदा यमवपः इव राक्षसी तां दमयन्तीम् अपश्यत् अवदत् च हे सुशीले। अधुना अहं क्षुपिता त्वां स्वादिष्यामि // 4 // ગુજરાતી:-પછી એવામાં યમરાજની ચીસરખી એક (ભયંકર) રાક્ષસીએ તેણીને જોઈ, મારે તે રાણાસી તેણીને કહેવા લાગી. શુધાતુર થયેલી એવી હું, હે સુશીલે!તારું હમણાં ભક્ષણ કરીશ. I468. हिन्दी :- फिर वहाँ यमराज की स्त्री जैसी एक (भयंकर) राक्षसी ने उसको देखा तब वह राक्षसी उससे कहने लगी कि, क्षुधातर ऐसी मैं हे सुशीले ! तेरा अभी भक्षण करूँगी // 468 // मराठी :- नंतर तेथे यमराजाच्या पत्नीसारख्या एका भयंकर राक्षसीने तिला पाहिले, तेव्हा ती राक्षसी तिला म्हण लागवी की. क्षुधातुर झालेली मी हे सुशीले / तुझे आता भक्षण करीन. // 468 // English :- Then suddenly she happened to see an ogress who seemed like a wife of the God of death (yama) who was famished and ravenous with hunger, said to Damayanti that she will devour her up now. SEASEEEEEEEOthe EEEEEEEEEEEEEEEEEEEE Page #457 -------------------------------------------------------------------------- ________________ ANGRAHANRBANARRANARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम ANTRATEResentusestasengesheel सधैर्यमथ भैम्यूचे, सत्यवाहं त्रिधापि चेत् // ततो राक्षसि नासि त्वं, भ्रश्यतां ते मनोरथैः // 46 // अन्वय:- अथ सधैर्य भैमी ऊचे-अहं त्रिधापि सती एव चेत् तत: हे राक्षसि / त्वं न असिा ते मनोरथैः प्रश्यताम् // 46 // विवरणम् :- अथ धैर्येण सह यथा स्यात् तथा सधैर्य भीमस्य अपत्यं स्त्री भैमी दमयन्ती ऊचे अवोचव-अहं मनोवचनकायैः त्रिधा अपि.सती एव चेत् ततःहे राक्षसि त्वंन असि। ते तव मनोरथैः आशाभिः भ्रश्यताम् नश्यताम् // 46 // सरलार्य :- अन दमवन्ती सधैर्वम् अवदत् अहं मनोवतकार्ये: त्रिया अपि सती एव स्वातर्हि ततः हे राक्षसि। त्वं न असिा तव आशा नश्यताम्।।४६९॥ ગુજરાતી:-તારે ઘર્ણપણું રાખીને દમયંતીતાણીને કહેવા લાગી કે, હું મન, વચન અને કાયાથી એમ ત્રણે પ્રકારે સતી હોઉં, તો હે રાગી, અહીંથી તુ ચાલી જા અને તારા મનોરથો ન થાઓ. l469 हिन्दी:- तब धैर्य रखकर दमयंती उससे कहने लगी कि, जो मैं मन, वचन और काया से, इन तीनों प्रकार से अगर सती है, तो हे राक्षसी यहाँ तेरी उपस्थितीन हो। और तेरी इच्छा नष्ट हो जाय॥४६९॥ मराठी:- तेव्हा पर्व धारण करून दमवंती म्हणाली-जर मी मन, वचन आणि कावेने अशा तिन्ही प्रकारे सती असेन तर हे राक्षसी। वेधे तुझी उपस्थिती नको। तुझे मनोरथ नष्ट होवो? // 469|| NEESEFFER English:- Then Damyanti gathering courage boldly spoke, saying that if she is a chaste woman in mind, words and deeds than let this ogress be thrown away from here and let her desire be destroyed. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #458 -------------------------------------------------------------------------- ________________ OROSodaedessodesdesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NOTESOPANBRUARRINga808000 KF देवोऽहनस्ति चेन्नित्यं, प्रासाद इव मे हदि। ततो राक्षसि नासि त्वं, अश्यतां ते मनोरथैः // 47 // अन्वय:- यथा प्रासादे अर्हन् देवः अस्ति तथा मे हदि नित्यम् अर्हन्देवः अस्ति चेत् ततः हे राक्षसि। त्वं न असि | ते मनोरथैः ध्रश्यताम् // 1470 // विवरणम् :- यथा प्रासादे प्रन्दिरे अर्हन् देवः तथा मे मम हदि मनसि नित्यं प्रतिक्षणम् अर्हन्देव: अस्ति। तत:हे राक्षसि। त्वं न असि। तेमनोरथैः अश्यतां नश्यताम् // 470 // F F सरलार्य :- यथा देवालये अर्हन देवः अस्ति तथा मम मनसि नित्यम् अर्हनदेवः अस्ति। ततः तर्हि तव मनोरथैः नश्यताम् / / 470 / / ગુજરાતી:- જેમ જિનમંદીરમાં, તેમ મારા હૃદયમાં જે હમેશા શ્રી અરિહંતપ્રભુ વસતા હોય, તો તે રાક્ષસી! અહીં તારી હાજરી आनेता मनोरथो नयागा.॥४७०॥ हिन्दी :- जैसे जिनमंदिर में, वैसे मेरे हृदय में अगर हमेशा श्री अरिहंतप्रभु निवास करते हो तो हे राक्षसी / यहाँ तेरी उपस्थिति न हो और तेरी इच्छा नष्ट हो! // 470 // मराठी :- श्री अरिहंत भगवान जिनमंदिराप्रमाणे माझ्या हृदयात निवास करीत असतील तर येथे तुझे अस्तित्व नसावे. तुझे मनोरथ नष्ट होवोत. // 470 / / F English :- And if the Lord Arihant has placed himself in her heart due to her profuse devotion to him just as it is in the Jain temple then let this ogress dissappear from here and let her desire be ruined. G Page #459 -------------------------------------------------------------------------- ________________ S OTOSSASARASAROBARDRAPase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम)NORTANTRIBodeoRAPARISM सुगुरोर्वासनां चेतो, मे धत्ते यदि सर्वदा॥ ततो राक्षसि नासि त्वं, भ्रश्यतां ते मनोरथैः // 471 // अन्वय :- यदि सर्वदा मे चेत: सुगुरो: वासनां धत्ते तत: हे राक्षसि! त्वं नासि ते मनोरथैः भ्रश्यताम् // 47 // EEEEEEEEEEEEEEEF विवरणम :- यदि सर्वदा अहर्निशं मे मम चेत: हदयं शोभनश्चासौगुरुश्च सुगुरुः तस्य सुगुरोः वासनांधत्ते। तत: तहिशक्षामित्र नअसि। ते तव मनोरथैः अश्यतां नश्यताम् // 47 // सरलार्थ :- यदि सर्वकाले मम हृदयं, सुगुरोः वासनां पत्ते / तत: हे राक्षसि। त्वं न असि तव मनोरथैः नश्यताम् // 471 / / ગુજરાતી:- જે મારું હૃદય સુગુરુ પ્રત્યે પોતાના મનોરથને હલેશા ધારણ કરતું હોય, તો તે રાક્ષસી ! અહીં તારી હાજરી નહો અને मनोरथो नटयागो.॥४७१॥ REF555555 हिन्दी:- जो मेरा हृदय सुगुरु के प्रति खुद के मनोरथ को हमेशा धारण करता हो, तो हे राक्षसी। यहाँ तेरी उपस्थिति न हो और तेरी इच्छा नष्ट हो।४७१॥ मराठी :- जर माझ्या हृदयात सुगुरु नेहमी राहात असतील तर हे राक्षसि! इथे तुझी उपस्थिती नको? तुझे मनोरथ नष्ट होवोत." // 471 // English - She then continues saying that if her heart is only filled with devotional thoughts of a perceptor, than let the ogress dissappear and let her desire be anhilated. P.P.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust Page #460 -------------------------------------------------------------------------- ________________ ORDParwanNewsNBolesBaza(श्रीजयशेखरसूरिविचित श्रीनलदमयन्तीचरित्रम् evendassagesanelase x सम्यग्दर्शनवत्यस्मि, चेद् गृहस्थापि सर्वथा। ततो राक्षसि / नासि त्वं, भ्रश्यतां ते मनोरथैः॥४७२।। अन्यय :- सर्वथा गृहस्थापि सम्यग्दर्शनवती अस्मि चेत् तत: हे राक्षसि। त्वं न असि / ते मनोरथैः प्रश्यताम् // 472 // विवरणम् :- यदि सर्वथा सर्वप्रकारेण गृहे तिष्ठति इतिगृहस्था अपि अहं सम्यक् च तद् दर्शनं च सम्यग्दर्शनं सम्यग्दर्शनम् अस्याः अस्ति सम्यग्दर्शनवती अस्मि, तत:हेराक्षसि त्वं न असि। ते तव मनोरथैः भ्रश्यतां नश्यताम् // 472 // सरलार्य :- यदि सर्वप्रकारेण गृहस्था अपि अहं सम्यग्दर्शनवती अस्मि तत: हे राक्षसि। त्वं न असि। तव मनोरथैः नश्यताम् / / 472 / / 被骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 ગુજરાતી - હું ગૃહસ્થી છતાં પણ એ સર્વ પ્રકારે સમગ્દર્શનવાળી હોઉં તો હે રાક્ષસી ! અહીં તારી હાજરી ન હો અને તારા मनोरथोनटयागो.॥४७२॥ दी:- मैं गृहस्थिनी होते हुए भी सब प्रकार से सम्यग्दर्शनवाली होऊतो हे राक्षसी। यहाँ तेरी उपस्थिति न हो और तेरी इच्छा नष्ट हो॥४७२॥ मराठी:- मी गृहस्थ असूनसुद्धा जर सम्यक्त्वधारी असेन तर हे राक्षसि। वेधे तुझी उपस्थिती नसो. तुझे मनोरथ नष्ट होवो.॥४७२।। English :- She continues that if she is a devotional house-wife and if she is a staunch jain than let this and ogress vanish and her desire be crushed. hin t inuobile Page #461 -------------------------------------------------------------------------- ________________ OSHPRASANRARISANSARASAIBABA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MAHARASHTRARANASunseene24 इति तबचनैः कृत्या, साऽप्यकृन्यान्न्यवर्तत॥ यत: सतीनां वाक्यानि, मन्त्रानप्यतिशेरते॥४७॥ अन्वय :- इति तद वचनैः सा कृत्या अपि अकृत्यात् न्यवर्तत। यत: सतीनां वाक्यानि मन्त्रान् अपि अतिशेरते // 17 // विवरणम् :- इति एवं तस्याः दमयन्त्या: वचनानि तद्वचनानि तैः तद्वचनैः दमयन्तीवचनैःसा कृत्या राक्षसी अपिन कृत्यं अकृत्यं तस्मात् अकृत्यात न्यवर्तत परावर्तत / यतः सतीनां वाक्यानि वचनानि मन्त्रान् अपि अतिशेरते अतिक्रामन्ति॥१३॥ सरलार्य :- एवं तास्था: दमयन्त्याः वचनैः सा राक्षसी अपि अकार्यात् परावर्तत / यत: सतीनां वाक्यानि मन्त्रान अपि अतिक्रामन्ति // 47 // ગુજરાતી:- એવી રીતનાં તેણીનાં વચનોથી રાણાસી પણ તે કાર્ય કરતાં અટકી, કેમકે સતીનાં વચનો મંત્રોને પણ ઉલંધી જય छ.॥४७॥ इसप्रकार उसके वचनो से वह राक्षसी भी वह कार्य करते हुए रुक गई, क्यों कि सती के वचन मंत्रो को भी लांघ जाते हैं // 473 // मराठी:- अशारीतीने दमयन्तीच्या वचनाने त्या राक्षसीने अकार्य करणे सोडले. कारण पतिव्रतेचे वचन मंत्रावरसुद्धा मात करते. // 47 // English :- In this way, through her words, the ogress was prevented from doing a sinful deed. As the words of a chaste woman are more stronger and can leap through any types of obstacles. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #462 -------------------------------------------------------------------------- ________________ ReesaazedardPHOTo श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARB A सतीव्रता पदापीय, ग्रीष्मश्रीरिव दुस्सहा॥ इति राक्षस्यदृश्याभूदिन्द्रजालकृतेव सा॥४७॥ अन्वय:- सतीव्रता इयं ग्रीष्मश्री: इव पदापि दुस्सहा इति सा राक्षसी इन्द्रजालकृता इव * अदृश्या अभूत् // 47 // विवरणम:- सत्याः व्रतम् श्व व्रतं यस्याः सा सतीव्रता इयं दमयन्ती ग्रीष्मस्य श्री: लक्ष्मी: ग्रीष्मश्री: ग्रीष्मलक्ष्मी: इव पदाचरणेन अपि दःखेन सहयते इति दुस्सहा इति सा राक्षसी इन्द्रस्यजालं इन्द्रजालम् / इन्द्रजालेन कृता इव इन्द्रजालकता इवन दृश्या अदृश्या अभूत् अभवत् // 47 // सरलार्थ :- सतीव्रता इवं वीष्मलक्ष्मी: इव चरणेन अपि दुस्सहा वर्तते इति सा राक्षसी इन्द्रजालकृता इव अश्या अभवत् // 474 / / ગુજરાતી:- સતીવતવાળી આ સ્ત્રીને તો શીબતુની પેઠે અડકવાનું પણ સહન ન થઈ શકે તેવું છે, એમ વિચારીને તે રાક્ષસી જાણે ઇંદ્રજલની બનાવટ હોય તેમ ત્યાંથી અદશ્ય થઈ ગઈ. l474o. हिन्दी:- सतीव्रतवाली इस स्त्री को तो ग्रीष्मऋतु के समान स्पर्श करना भी सहन नही हो सकता ऐसा सोचकर वह राक्षसी मान्गे इंद्रजाल की बनावट न हो। इसप्रकार वहाँ से अदृश्य हो गई // 474 / / मराठी:- सतीव्रत असलेल्या या स्त्रीला वीष्मऋतूप्रमाणे स्पर्श करणेसुद्धा सहन होत नाही, असा विचार करून ती राक्षसी जणु इन्द्रजाल करून उत्पन्न केल्याप्रमाणे अदृश्य झाली. // 474 // English :- The ogress taking this chaste Damyanti as the hot summer season that cannot be touched, dissapeared as though it was an illusion done through witchcraft. Page #463 -------------------------------------------------------------------------- ________________ ORPORAwarenes s श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् SAPTaasaraswaragadise यान्त्यथाग्रे नदीं भैमी, स्फुलिङ्गायितवालुकाम् // अङ्गारीभूतपाषाणां, ददृशेऽग्रिवहामिव // 475 // अन्वय:- अथ अग्रे यान्ती भैमी स्फुलिङ्गायितदालुकाम् अङ्गारीभूतपाषाणाम् अग्निवहाम् इव नवीं ददृशे // 475 // विवरणम् :- अथ अग्रे पुरत: यान्ती गच्छन्ती भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्फुलिङ्गाः इव आचरिता स्फुलिङ्गायिता वालुका यस्यांसास्फुलिङ्गायितवालुकातांस्फुलिङ्गायितवालुकाम् अग्रिकणायितवालुकांनअङ्गारा: अनजाराः। अनारा: अङ्गारा: भूताः अङ्गारीभूताः, अङ्गारीभूताः पाषाणा: यस्यां सा अङ्गारीभूतपाषाणा ताम् अजारीभूतपाषाणाम्, अग्निं वहति इति अग्निवहा ताम् अग्निवहाम् इव नवीं ववर्श इत्यर्थः॥४७॥ सरलार्थ :- अथ अवो गच्छन्ती दमयन्ती अग्निकणाथितवालुकाम आनारीभूतपाषाणाम् अग्निवहाम् इव नदीं ददर्श / / 405 / / ગજરાતી:- પછી આગળ ચાલતાં દમયંતીએ તણખાઓની પેઠે આચરણ કરતી રેતી જેમાં છે, તથા (ધગધગતા) અંગારારુપ પથ્થરો જેમાં છે, તથા જાણે અરિનો પ્રવાહ જેમાં વહેતો હોય એવી એક નદીને દીઠી.૪૭૫ા. जहिन्दी :- फिर आगे चलते हुई दमयन्ती ने चिनगारीयों के समान आचरण करती हुई बालु जिस में है, अंगारारुप बने हुऐ पत्थर जिसमें है, मानों अग्नि जिसमें प्रवाहित हो ऐसी एक नदी को देखा। // 475 // yमराठी:- मग पुढे चालतांना दमयंतीला जिच्यातील वाठिणग्याप्रमाणे उहते आहे व दगह रखरखीत अंगाराप्रमाणे (निरवान्याप्रमाणे) तापले आहेत. अशी जण अमीच्या प्रवाहालाच वाहून नेत असलेली कोरही ठणठणीत नदी दिसली. // 475 / / English :- As she walked on, she happened to see a river which was heated up by the scorching sun that it seemed like a river of fire, the sand around the shore also seemed like fire blazing on the shore and the rocks and pebbles seemed like coal burning in and around the river. And the river seemed like fire flowing down. TRomau r aupadosgodusersusandesprael P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #464 -------------------------------------------------------------------------- ________________ SAGAndros श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHUBRUAROO ततस्तां निर्जला वीक्ष्य, मरुभूमिसखीमिय। अतीवावन्ययाऽशान्ता, तापक्लान्ताब्रवीदिवम्॥१७६॥ अन्वय:- ततः तां निर्जला मरुधूमिसखीम् इव वीक्ष्य उदन्यया अतीव अशान्ता तापक्लान्ता इवम् अब्रवीत् // 476 // विवरणम् :- ततः तदनन्तरं तां नवीं निर्गतं जलं यस्याः सा निर्जला तां निर्जलां जलरहितां मरुभूम्या: सखी मरुभूमिसखी तो मरुभूमिसखीमश्ववीक्ष्य निरीक्ष्य उदन्यया तृषया अतीवनशान्ता अशान्ता, तापेनऊष्मणाक्लान्ताखेवितातापक्लान्ता वम् अखवीत् / / 476 // REETE SEEEEEEEEEEEEEEE सरलार्य :- तदनन्तरं तां नदी जलरहितां मरुभूमिसखीम् इव वीक्ष्य तृपया अतीव अशान्ता तापक्लान्ता इदम् अवदत् // 47 // ગુજરાતી:- પછી મરભૂમિ જેવી તે નદીને જલરહિત જોઈને, અતિશય તૃષાતુર તથા ગભરાયેલી અને તાપથી વ્યાકુળ થયેલી अलीबासी),॥४७॥ हिन्दी:. फिर मरुभूमि की सहेली समान उसनदी कोजलरहित देखकर, अत्यंत तृषातुर व घबरायी, और तापसे व्याकुल दमयन्ती कहने लगी कि, // 476|| मराठी:- नंतर जणू मरुभूमीच्या मैत्रिणीप्रमाणे जलरहित कोरडवा ठणठणीत त्या नदीला पाहल तहानेने अत्यंत बेचैन झालेली व उन्हाने व्याकुळ झालेली दमवंती असे म्हणाली-11४७६॥ मराठी :- ताजणाकुलम English - Then she took the dry sandy plain as a friend and her throat was parched due to thirst and was overcome with fright and was exhausted due to the afflicting heat. Page #465 -------------------------------------------------------------------------- ________________ aung SMTARBASAntessoreserte श्रीजयशंग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम entrussedusandsensesentedSense यचाहती सती चास्मि, शुचि:सत्यैकवादिनी॥ अत्राविर्भवतावारि, सुधाधारानुकारि तत् // 477 // अन्यय:- यदि आहती सती शुचि: सत्यैकवादिनी अस्मि। तत् अत्र सुधाधारानुकारिवारि आविर्भवतात् // 477 // विवरणम् :- यदि अहम् अर्हत: इयम् आईती जिनधर्मानुरागिणी सती पतिव्रता शुचिः पवित्रा, सत्यम् एव सत्यैकं सत्यैकं वदति इत्येवंशीला सत्यैकवादिनी, अस्मि तत् अत्र अस्यां नयां सुधायाः अमृतस्य धारा सुधाधारा। सुधाधाराम् अनुकरोति : इत्येवंशीलं सुधाधारानुकारिवारि जलम् आविर्भवतात् प्रकटीभवतु // 477 // सरलार्य :- वदि अहं जिनधर्मानुरागिणी सती सत्येकवादिनी च अस्मि तत् अस्यां नयाम् अमृतधारानुकारि वारि आविर्भवतु // 477|| છે. ગુજરાતી:- જેવું જૈનધર્મ પાળનારી, સતી, પવિત્ર તથા સત્યવચન બોલનારી હોઉં તો આ નદીમાં અમૃતની ધારાનું અનુકરણ કરના જળ પ્રગટ થાઓli૪૭૭ हिन्दी :- जो मैं जैनधर्म पालनेवाली सती, पवित्र तथा सत्य वचन बोलनेवाली होऊं तो इस नदी में अमृत की धारा का अनुकरण करनेवाला जल प्रगट हो। / / 477|| मराठी :- जर मी जैनधर्मानुरागिणी सती, पवित्र आणि सत्य वचन बोलणारी असेन तर या नदीत अमृताच्या पारेचे अनुकरण करणारे पाणी प्रकट होवो। // 477|| English - Then she said that if she was a staunch jain and if she is pious and keeps up with the jain practices then let the river be an imitation of ambrosia flowing through it. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #466 -------------------------------------------------------------------------- ________________ BREAPote श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् SARAPATRINAR इत्थं सा श्रावणां कृत्वा, प्राहरत् पाणिना भुवं / उच्चस्थाने जलं कूपादिव स्फोटितनालत:॥१७८॥ अन्वय:- इत्थं सा श्रावणां कृत्वा पार्णिना भुवं प्राहरत्। स्फोटितनालत: कूपात् उच्चस्थाने जलम् आविरभूत्।।४७८॥ विवरणम् :- इत्थम् एवं सा दमयन्ती श्रावणां कृत्वा श्रावयित्वा पाणिणा पादतलेन भुवं पृथ्वीं प्राहरत् प्रजहार / स्फोटितश्चासौ नालश्च स्फोटितनाल: तस्मात् स्फोटितनालत: कूपात् इव उच्चं च तद् स्थानं च उच्चस्थानं तस्मिन् उच्चस्थाने जलं वारि आविरभूत // 478 // ymyTELEASES सरलार्थ :- एवं सा दमयन्ती श्रावयित्वा पादतलेन पृथ्वी प्राहरत् / स्फोटितनालतः कपात् उच्चस्थाने जलं प्रगटम् अभवत् / / 478|| ગુજરાતી :- એવી રીતે (સંભળીને) તણીએ પોતાના પગના તળીયાથી પૃથ્વી પર પ્રહાર કર્યો, કે તરત કુવામાંથી જેમ જળ ઉચે Gणे,मत्यांची प्रगट यु.॥४७८॥ हिन्दी :- इसप्रकार सुनकर उसने अपना पाँव पृथ्वी पर पटका कि, तुरंत कुओ में से जल उंचे स्थान तक उछलता है इसीप्रकार (जल वहाँ से) प्रगट हुआ। // 478 / / मराठी :- असे वचन ऐकवून तिने स्वत:चा तळपाय पृथ्वीवर आपटला. की, लगेच झरे फुटलेल्या विहीरीत्न पाणी जसे उंच उहावे त्याप्रकारे तेथे पाणी नियाले (प्रगट झाले.) SELF FELF English:- In this way after saying the said words, she stamped the sole of her feet on the ground. Suddenly there was an explosion and water sprang up from that place just as water rises in a well. Page #467 -------------------------------------------------------------------------- ________________ A s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम HASSANSARAYASAATARRA ततस्तत्र सुधाकुण्डमिव जातं तदद्भुतम् / पपौ तन्नीरमातृप्ति, पीयूषममरीव सा॥४७९॥ अन्वय:- तत: तत्र तद् अद्भुतं सुधाकुण्डम् इव जातं / तन्नीरम् अमरी पीयूषम् इव सा आतृप्ति पपौ॥४७९॥ विवरणम् :- तत: तदनन्तरं तत्र तस्यां नयां तद् अद्भुतं सुधाया: अमृतस्य कुण्डं सुधाकुण्डम् अमृतकुण्डम् इव जातम् नीर जलं तंन्नीरम् अमरी देवी पीयूषम् इव अमृतम् इव सा दमयन्ती तृसे: आ आतृप्ति तृप्तिपर्यन्तम् आकण्ठम् इत्यर्थ: पपौ अपिबता यथा अमरी पीयूषं आतृप्ति पिबति तथा दमयन्ती तद्जलम् आकण्ठम् अपिबत् // 479 // तदनन्तरं तस्यां नयां तद अदभुतम् अमृतकुण्डम् इव जातम्। यथा देवी अमृतं आतृप्ति पिवति तथैव दमयन्ती तद जलं आतृप्ति अपिबत् / / 479|| ગુજરાતી:- પછી તે નદીમાં આશ્ચર્યકારક અમૃતકુંડ જેવો જળનો કુંડ થઇ ગયો અને દેવાંગના જેમ અમૃતનું પાન કરે, તેમ તે દમયંતીએ તેમાંથી તૃપ્તિ થાય તેટલું જલપાન કર્યું. m479 हिन्दी:- फिर उस नदी में आश्चर्यकारक अमृतकुंड जैसा जल का कुंड बना और देवांगना जिस प्रकार अमृत पीती है, उसी प्रकार दमयन्ती ने तृप्ति होने तक जलपान किया॥४७९॥ . . . मराठी :- मग त्या नदीत ते एक आश्चर्यकारक अमृतकुंड बनले आणि देवांगना ज्याप्रमाणे अमृताचे पान करते त्याप्रमाणे दमयंती ते पाणी तृप्त होईपर्यंत प्याली. // 479 / / English :- Then suddenly an astonishing pond of ambrosia was formed in the river. And just as the Gods drink the ambrosia, in the same way Damyanti drank the ambrosia till her thirst was quenched. 似骗骗罪呢呢呢呢呢呢呢呢呢呢呢呢呢呢 P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #468 -------------------------------------------------------------------------- ________________ SeedssestareAalesale श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ) Reversearnusedusersipelan भूयोऽपि भीमभूर्यान्ती, धनलक्ष्मीरियाङ्गिनी॥ परिश्रमानुपाविक्षवधोन्यग्रोधपावपम् // 480 // अन्वय:- अनिनी वनलक्ष्मी: इव भीमभूः भूय: अपि यान्ती परिश्रमात् न्यग्रोधपापम् अध: उपाविक्षत् // 48 // .. विवरणम् :- अङ्गम अस्याः अस्ति इति अजिनीशरीरिणीमूर्तिमतीवनस्यलक्ष्मी: बनलक्ष्मी: इव, भीमात् भवति इति भीमभः दमयन्ती भूयः पुनरपि यान्तीगच्छन्ती परिश्रमात् पावै: पिबति शति पावपः न्यग्रोधस्य पादप:न्यग्रोषपादपःतंन्यग्रोषपावपम अध: नीचैः उपाविक्षत् उपाविशत् // 48 // सरलार्थ :- शरीरिणी वनलक्ष्मीः इव दमयन्ती पुनरपि गच्छन्ती परिश्रमात् न्यदोषपादपम् अव: उपाविशत् / / 480 // . ગજરાતી :-જાણે દેહધારી વનની લક્ષ્મી હોય તેમ દમયંતી વળી આગળ ચાલતી થાક લાગવાથી એક વડના વથાની નીચે છે // 48 // ઇના ની નીચે બેઠી FASEANALYSENTENTIANE हिन्दी.. मानो देहधारी वन की लक्ष्मी न हो ऐसी दमयन्ती फिर भी आगे चलती हुई थक जाने से एक बरगटलेवार // 480 // मराठी:- जण देहधारी वन-लक्ष्मीच अशी ती दमयंती पुन्हा चालता चालता थकल्यामुळे एका वहाच्या हाखाली English:- Damyanti seemed like the incamate of Goddess Laxmi of the forest as she when she was tired and exhausted of walking, she sat down under a banvan tree Page #469 -------------------------------------------------------------------------- ________________ asnessISAIRASBHASRHAN श्रीजयशेम्वरसूरिविरचिनं श्रीनलदमयन्तीचरित्रम SRPANHARINCESSARASHTRNATIONAL तत सार्थनरैः कैश्चिद, बम्भ्रमनिरवृश्यत / अभण्यत च हे भद्रे, का त्वं रम्भेव रूपतः॥४८१॥ अन्वय:- तत: बम्भमन्दिः कश्चित् सार्थनरैः अदृश्यत अभण्यत चहे भने / रूपत: रम्भा इव त्वं का // 48 // . विवरणम् :- ततः तदनन्तरंकैश्चिद् पुनः पुनःभ्रमनिःसम्भ्रमनि:सार्थस्यनराः सार्थनरा: तैः सार्थनरैः अदृश्यत अवालोक्यतजमण्यत औधत च हे भद्रे / रूपतः रम्भा इव त्वं का असि? // 18 // मरलार्य :- तदनन्तरं बम्भ्रमद्भिः कैश्चिद सार्थपुरुषः सा अदृश्यत अभण्यत च हे भद्रे / रूपतः रम्भा इव त्वं का असि // 48 // એ ગુજરાતી - પછી કોઈક સાર્થના કેટલાક માણસોએ ત્યાં તેણીને લામણ કરતા દીઠી, ત્યારે તેઓએ તેણીને પૂ જા રંભાસરમાં સ્વરૂપવાળી તું કોણ છે? I4815 द हिन्दी :- फिर कोइ सार्य के आदमियोन भ्रमण करते हुए उसे देखा, तब उन्होने उससे पूछा कि, हे भद्रे! रंभा जैसे स्वरूपवाली तू कौन // 48 // मराठी:- :- ' मंतर काही सार्याच्या माणसांनी फिरत असतांना तिला पाहिले व विचारले की, हे भद्रे। रंभेसारखे रूप असलेलीत कोण आहेस. // 481 // REE English - Ther she was noticed by some campers. They then came forward and asked her to give them her identity as she seemed to be a beautiful fairy named Rambha. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #470 -------------------------------------------------------------------------- ________________ BRANGAgra dasrseasusewiseas श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् ARRERATRohandevdodevergreetAA REF सोचे सार्थच्युता मा, सञ्चरन्त्यस्मि कानने। तत्तापसपुराध्वानं, मम दर्शयताध्वगाः॥४८२॥ अन्वय :- सा ऊचे हे अध्वगा: सार्थच्युता मा अहं कानने सञ्चरन्ती अस्मि तत् तापसपुराध्वानं मम दर्शयत // 482 // विवरणम् :- सावमयन्ती ऊचे अवदत् अध्वना गच्छन्तीति हे अध्वगा: पान्थाः / सार्थात् च्युता भ्रष्टा सार्थच्युतामा मानुषी अहं कानने विपिने सचरन्तीभ्रमन्ती अस्मि। तत् तस्मात् तापसपुरस्य अध्वानं मार्ग तापसपुराध्यानं मम दर्शयत॥४८२॥ सरलार्य :- दमयन्ती अवदत् हे अध्वगाः / सार्थच्युता मानुषी अहं कानने सञ्चरामि तत् तापसपुरमार्ग दर्शवत // 482 / / ગુજરાતી:- ત્યારે તે દમયંતીએ કહ્યું કે, હે મુસાફર લોકો! સાર્થથી વિખુટી પડેલી હું આ અરણયમાં ભટકયા કરું છું, માટે તમો મને તાપસપુરનો માર્ગ દેખાડો? ૪૮રા हिन्दी :- तब उस दमयंतीने कहा कि हे ! मुसाफिर लोगो ! सार्थ से बिछडी हुई मैं इस जंगल में भटक रही हूँ, इसलिये आप मुझे तापसपुर का मार्ग बताओ।।४८२॥ EREFEREFE मराठी :- तेव्हा त्या दमयंतीने म्हटले की, हे ! वाटसरु लोक हो। सार्थातून भ्रष्ट (अलग) झालेली मी एक स्त्री या अरण्यात भटकत आहे. म्हणून तुम्ही मला तापसपुराचा मार्ग दाखवा. / / 482 / / English - Then the weary Damyanti said to the travellers that, she was a lost member of an encampment who is wondering about in this forest and she appeals to them to tell her the way to Tapaspur and to her camp. Page #471 -------------------------------------------------------------------------- ________________ DARSHANRAJERRIERRRRRIAL श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HorsensusaraswaRATISHTRA . तेऽवोचन् प्रातरुत्थाय, यायास्त्वं पश्चिमा विशम्॥ दर्शयिष्यति ते मार्ग. सूर्य एव सह व्रजन्॥४८३॥ अन्वय:- ते अवोचन् ! प्रात: त्वम् उत्थाय पश्चिमां दिशं यायाः।.सह व्रजन् सूर्यः एव ते मार्ग दर्शयिष्यति॥४८॥ विवरणम् :- ते अध्वगा: अवोचन अवदन-प्रात: प्रभाते त्वम् उत्थाय पश्चिमा विशं याया: गच्छेः। सह व्रजन गच्छन् सूर्य: दिवाकर, एव ते तव मार्ग दर्शयिष्यति // 483|| " सा . . ... सरलार्थ :- ते अध्वगा अवदन-प्रभाते त्वम् उत्थाव पश्चिमां दिशं गच्छेः। सह गच्छन् सूर्यः एव तव मार्गम् दर्शविष्यति // 48311 ગજરાતી:-ત્યારે તે મુસાફરોએ તેણીને કહ્યું કે, પ્રભાતમાં ઊઠીને તું પશ્ચિમ દિશા તરફ જજે, અને તેથી સૂર્ય જ તારી સાથે ચાલતો તને (તાપસપુરનો) માર્ગ દેખાડશે 483 हिन्दी:- तब उन मुसाफिरों ने उससे कहा कि, सुबह उठकर तुम पश्चिम दिशा की ओर चलना, और तब सुरज तुम्हारे साथ चलते हुए तुम्हे तापसपुर का रास्ता दिखायेगा। // 483|| मराठी:- तेव्हा ते वाटसरू तिला म्हणाले की, सकाळी उठल्यानंतर त् पश्चिम दिशेकडे जा. तेव्हा तुझ्या सोबत चालणारा सर्वच तुला तापसपुराचा मार्ग दाखवील. // 483|| English - Then the travellers said to her that at dawn, she should walk towards the west which will take her to Tapaspur and the sun will accompany her to her encampment. 447 P.P.AC.Gunratnasuri M.S. Jun Gun AamadnakKA Page #472 -------------------------------------------------------------------------- ________________ N alandashalingasa बीजयशेस्वारसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् ARBHANBegusakshiree वयं तु चारिमादाय, यास्यामः सार्थमुत्सुकाः॥ तौषि चेत्तदागच्छ, तिष्ठेरिष्टे पुरे कचित् // 18 // अन्वय :-उत्सुका: वयं तु चारिम् आदाय यास्यामः। तत्र एषि चेत् तद् आगच्छ। कचित् अष्टे पुरे तिडे: 18cm विवरणम :- उत्सुका: वयं तुचारितृणसमूह तृणपुअम् आवायगृहीत्वासार्थ यास्याम: गमिष्यामः। तत्र तस्मिन् सायें ऐपिआगच्छसि चेत् तद् आगच्छा क्वचित् इष्टे अभिलषिते पुरे नगरे तिष्ठेः॥४८॥ 5 मरतार्थ :सरलार्थ :- उत्सुकाः वयं तु तृणपुजं गृहीत्वा सार्थ यास्यामः। तस्मिन् साथै आगच्छसि चेत् तद् आगच्छा कचित् अनुकले नंगरे तिष्ठेः / / 484 // ગુજરાતી - અમો તો આ (પાસનો) ચારો લઈને ઉતાવળથી અમારા સાર્થમાં જઈએ છીએ, તારે અમારા સાર્થમાં સાવવું હોય તો ચાલ અને તેને ગમે તે કોઈ પણ નગરમાં તું રહે l484 हम तो यह (घास का) चारा लेकर जल्दी से हमारे सार्थ में जा रहे हैं, अगर तुम्हे हमारे सार्थ में आना हो तो चलो, और तुझे अच्छा लगे ऐसे किसी भी नगर में तुम रहो। // 484|| आम्ही तर हा गवताचा भार, घेऊन सार्यात जात आहोत, जर तुला आमच्या सार्यात वावचे असेल तर चल. तेथे तुला इष्ट वाटेल अशा नगरात त् राहा. // 484 // . 幽灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 हिन्दी : English - They said that they had come there to collect grass as fodder for cattle. And they will be leaving soon. If she wishes to accompany them she can choose her own town to live in. Dog Page #473 -------------------------------------------------------------------------- ________________ REP Boarduseddrespearespoश्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IASPARDarodependesprape ततस्तैरव सा साधं, ययौ दृष्टा च सार्थपः॥ . अप्राक्षीद् धनदेवस्तां, का त्वं भद्रे वने च किम्॥४८५॥ अन्वय:- ततः सा तै; साधम् एव ययौ / सार्थप: धनदेव: तां दृष्टा अप्राक्षीत-भद्रे त्वं कार वने च किम् // 485 // विवरणम् :- ततः तदनन्तरं सा दमयन्ती तै: अध्वगैः सार्थ सह एव ययौ अगच्छत् / सार्थ पाति रक्षति इति सार्थप: धनदेव: तां दमयन्तीं दृष्ट्वा अवलोक्य अप्राक्षीत्-अपृच्छत् भद्रो त्वं का असि। वने अरण्ये च किम् भ्रमसि // 48 // सरलार्य :- तदनन्तरं सा दमयन्ती तै: अप्वगैः सह एव अगच्छत्। सार्थप: धनदेवः तां दमयन्तीं निरीक्ष्व अपृच्छत् भने। त्वं कासिर वने च किम् भ्रमसि||४८५॥ ગુજરાતી -પછી દમયંતીને માણસોની સાથે જ તે સાર્થમાં ગઈ, ત્યારે ધનદેવનામનાતે સાર્થના સ્વામીએ તેણીને કોઈ પૂછયું કે, હે ભદ્ર તું કોણ છે અને આ અરણયમાં કેમ ભટકે છે? 485 दी:- फिर वह दमयंती उन आदमियों के साथ उस सार्थ में गई, तब धनदेव नामक सार्थ के स्वामी ने उसको देखकर पूछा कि, हेभद्रे तूं कौन है? और इस जंगल में क्यों भटक रही है। // 485 // मराठी :- मग ती दमयंती त्या माणसासोबतच त्या सार्यात गेली, तेव्हा पनदेव नावाच्या त्या सार्याच्या स्वामीने तिला विचारले की, हे भने। त् कोण आहेस? आणि या जंगलात कां भटकत आहेस? ||485|| English :- Then she went along with the travellers. There a man named Dhandev who was the cheiftain of the camp asked her who she was and why is she wondering about in this jungle. RPIFFFFFFFFFFFFFFFE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #474 -------------------------------------------------------------------------- ________________ Gre BABASAHA R श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 897580SASSASUSBASRANAMBLOGANA . भैम्यवादीदहं भद्रा वणिकपुत्री पितह॥ - प्रस्थिता निशि निद्राणा, त्यक्ता भा च कानते॥४८६॥ अन्वय:- भैमी अवादीत् भद्रा अहं वणिकपुत्री भासह पितु: गृहे प्रस्थिता। निशि निद्राणा भर्ना त्यक्ता // 486 // विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती अवादीत् अवदत् हे भद्र / अहं वणिज: पुत्री तनया वणिकपुत्री भर्ना पत्या सह पितुः जनकस्य गृहे प्रस्थिता निर्गता। निशि रात्र्यां निद्राणा निद्राधीना भी त्यक्ता // 486 // सरलार्य :- दमयन्ती अवदत्-हे भद्र / अहं वणिजः तनया पत्या सह जनकस्य गृहे निर्गता रात्र्यां निद्राणा पत्या त्यक्ता // 48 // ગુજરાતી:-તારે દમયંતીએ કહ્યું કે, હે ભદ્ર! હું વારિકની પુત્રી છું, અને પિતાને ઘેર હતી ત્યાંથી ભર્તારની સાથે જતી હતી, પરંતુ રાતે વનમાં નિદ્રાધીન થયેલી એવી મને મારો ભર્તાર તજીને ચાલ્યો ગયો છે..૪૮૬ો. YEAFFFFFFFFFFER :- तब दमयंती कहती है कि, हे भद्र। मै बनिये की पुत्री हूँ और पिता के घर थी, वहाँ से मेरे पति के साथ जा रही थी, लेकिन रात में वन में निद्राधीन देख मुझे मेरे पति छोडकर चले गये है।।४८६।। मराठी :- तेव्हा दमयंती म्हणाली- हे भद्र ! मी वाण्याची मुलगी आहे, मी वडिलांच्या घरी होते. तेथून मी पती बरोबर जात होते. रस्त्यात रात्री मी झोपली असता माझ्या पतीने माझा त्याग केला. माझे पती मला सोहन गेले.॥४८६॥ English - She replied that she was a daughter of a shop-keeper and was at her parent's place when her husband came and took her. But when they reached this jungle and when it was dark, they decided to rest. When she was in deep slumber her husband deserted her. Page #475 -------------------------------------------------------------------------- ________________ INSTAGRAM श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRASANARRANCaserNeBISTAN तावकीननरेः सार्धमत्रागां बान्धवैरिव॥ सऊचे पुत्रि मा भैषी:, समाश्वसिहि सम्प्रति॥४८७॥ अन्यय :- बान्धवैः इव तावकीन: नरैः सार्धम् अत्र आगाम् / स ऊचे- हे पुत्रि! मा भैषी: सम्प्रति समाश्वसिहि॥४८७॥ विवरणम:- बान्धवैः इव भ्रातृभिः इव तव इमे तावकीनाः तैः तावकीन: नरैः सार्थ सह अत्र अस्मिन् साथै आगाम् आगच्छम। सः धनदेव सार्थप: ऊचे अवोचत् हे पुत्रिीमा भैषी:मा बिभीहि। सम्प्रति समाश्वसिहि॥४८७|| सरलार्थ :- बान्धवैः इव तावकीने: नरैः सह अत्र आगच्छम्। सः धनदेवसार्थः अवदत् हे पुत्रि। मा भैषी:। साम्प्रतं समाश्वसिहि // 48 // ગજરાતી:- પરંતુ આ બાંધવ સરખા તમારા માણસોની સાથે હું અહીં આવી છું. (ત સાંભળી) તે સાર્થપતિએ તાણીને કહો. તે પુત્રી તું હવે બિલકુલ ડર નહીં અને અહીં નિરાંતે રહે. 487 हिन्दी.. लेकिन इन भाईसमान तुम्हारे आदमियों के साथ मैं यहाँ आयी हूँ (यह सुनकर) उस सार्थपति ने उससे कहा कि, हे पुत्री। .. तू बिलकुल डर मत और यहाँ बेफिक्र हो कर रहो! // 487|| 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 मराठी:- परंतु बांधवासारख्या तुमच्या माणसांसोबत मी इथे आली आहे (हे ऐकून) त्या सार्थपतीने तिला म्हटले की, हे मुली। त आता घाबरू नको। पीर पर. शांततापूर्वक येथे रहा. // 487|| English - And she says that she had come with his men who are like brothers to her. Hearing these words, the chef, addressing her as a daughter said to her to throw away, feelings of fright and to be free from only care or anxiety. P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #476 -------------------------------------------------------------------------- ________________ andeiorsengerousanuyee श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् M Andererendusereventas . करण्डान्तर्विनि:क्षिप्त पुष्पवत्त्वां प्रयत्नतः॥ सुखेनैवाचलपुरे, नेष्याम्यमलमानसे॥४८॥ अन्वय:- हेअमलमानसे करण्डान्त:विनिःक्षिप्तपुष्पवत् त्वां प्रयत्नत: सुखेन एव अचलपुरे नेष्यामि // 488 // विवरणम् :- न विद्यते मलः यस्य तद् अमलं, अमलं मानसं यस्याः सा अमलमानसा तत् संबुध्दौ हे अमलमानसे। करण्डस्य अन्त: करण्डान्त: विनि:क्षिप्तं च तत् पुष्पं च विनि:क्षिप्तपुष्पम् एव त्वां प्रयत्नतः सुखेन एव अचलपुरे नगरे नेष्यामि // 488 // सरलार्य :- हे निर्मलमानसे | करण्डान्त:विनिःक्षिप्तपुष्पवत् त्वां प्रयत्नतः सुखेन एव अचलपुरे नेष्यामि // 488 // ગુજરાતી:- હે નિર્બલ હૃદયવાળી પુત્રી કરંડીયાની અંદર રાખેલાં પુષ્પની પેઠે તને ઘણી જ સંભાળપૂર્વક હું અહીંથી અચલપુર નામના નગરમાં સુખેથી લઇ જાઇશ.li૪૮૮ हिन्दी :- हे निर्मल हृदयवाली पुत्री! टोकरी के अंदर रखे हुये पुष्प के समान तुझे संभाल के मैं यहाँ से अचलपुर नापक नगर में सुख समाधान से ले जाऊंगा॥४८८॥ मराठी :- हे निर्मळ मन असलेल्या मुली करंडयात ठेवलेल्या फुलाप्रमाणे मी तुला चांगल्याप्रकारे सांभाळून अचलपुर नावाच्या . नगरात सुखासमाधानाने घेऊन जाईन. // 488 // English :- The chef addressing her as a soft-hearted and an invaluable daughter said to her, that he will take care of her just as one takes care of the flowers kept in the basket and will take her to a city named Achalpur. ck Page #477 -------------------------------------------------------------------------- ________________ SIAMGrshannersea s es जिया शेजारसूरिविरचितं श्रीनल्लष्पयन्तीछारिन BAHARANPURTHERNRAINRITESeleg स्नेहल: साऽथ तां पुत्रीमिवाध्यारोप्य वाहने। चचालास्थाश्च मध्याले, कुंजे निर्धारिणि कचित् // 489 // अन्वय:- अथ स: स्नेहल: तां पुत्रीम् इव वाहने अध्यारोप्य बचाल। मध्याह्ने क्वचित् निरिणि कुजे अस्थात् // 48 // विवरणम् :- अथ स: धनदेव: सार्थप: स्नेहल: स्नेहयुक्त; तांदमयन्ती पुत्रीम् इव वाहने अध्यारोप्य आरोप्य चचाल अचलत् / आल: मध्यं मध्यालः तस्मिन् मध्याले क्वचित निर्झर जलस्त्रोत: अस्मिन् अस्तीति निझरी, तस्मिन् निझरिणि कुजेलतामण्डपे अस्थात् अतिष्ठत् // 489 // सरलार्य :- अवस: पनदेवसार्थपः स्नेहल: तां दमयन्ती पुत्रीम् इव वाहने आरोप्य अचलत्। मध्याहने कचित् निर्झरिणि कुछ अतिष्ठत् // 489 // ગુજરાતી:- પછીતે નેહવાળો સાર્થપતિ પુત્રીની પેઠે તે દમયંતીને વાહન પર બેસાડીને ત્યાંથી ચાલવા લાગ્યો, તથા મધ્યાહ સમયે તેણે ઝરાણાવાળી વૃક્ષોની ઘટામાં પડાવ નાખો.i૪૮૯ हिन्दी :- फिर वह स्नेहवाला सार्थपति पुत्रीसमान उस दमयंती को वाहन पर बैठाकर वहाँ से चलने लगा और दोपहर के समय में उसने पानी के झरनेवाली वृक्षोकी घटामें पडाव डाला // 489 // मराठी :- मग तो प्रेमळ सार्थपती मुलीसमान दमयंतीला वाहनात बसवून तेवून चालू लागला. तेव्हा दुपारच्या वेळी त्याने पाण्याचा झरा असलेल्या लतामंडपात मुक्काम केला. // 489 // English - Then this affectionate and caring chief, took great care of Damyanti who was like a daughter to him and making her sit in the cart, set off. When it was noon they stooped to rest in a spring grove and put up a bivouac (camp). P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #478 -------------------------------------------------------------------------- ________________ ORRORiewsABPSurengue श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AwasenarendrAssodressorsh तत्र स्थित्वा सुखं भैमी, प्रसुप्ता विधिवन्निशि // परमेष्ठिमहामन्त्रं पठन्तं कश्चनाशृणोत् // 10 // अन्यय :- तत्र भैमी सुखं स्थित्वा निशि प्रसुप्ता विधिवत् परमेष्ठिमहामन्त्रं पठन्तं कश्चन अशणोत // 49 // विवरणम् :- तत्र तस्मिन् सार्थे भीमस्य अपत्यं स्त्री भैमी दमयन्ती सुखं स्थित्वा निशि रात्रौ प्रसुप्ता विधिवद यथाविधि परमेष्ठिनामहदादीनां महान् चासौ मन्त्रश्वमहामन्त्र: तं महामन्त्रं परमेष्ठिमहामन्त्रं नमस्कारमहामन्त्रं पठन्त भणन्तं कश्चन अशृणोत शुश्राव।।४९०॥ सरलार्य :- तस्मिन् साथै दमयन्ती सुरखं स्थित्वा रात्री प्रसुप्ता विधिवत् परमेष्ठिमहामन्त्रं पठन्तं कश्चन अशृणोत् / / 490 / / ગુજરાતી :- ત્યાં સુખેથી રહીને દમયંતી રાત્રિએ વિધિપૂર્વક સૂતેલી છે, એવામાં પંચપરમેષ્ઠિના મહામંત્રનો પાઠ કરના એવા કોઇક માણસને તેણીએ સાંભળ્યો.૪૯૦ हिन्दी :-वहाँ दमयंती रात को विधिपूर्वक सुखरुप सोई है, तभी पंचपरमेष्ठि महामंत्र का पाठ करते हुए किसी आदमी को उसने सुना // 490 / 她听骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗微 मराठी :- तेथे सुखाने राहन दमयंती रात्री विधिपूर्वक झोपली. इतक्यात कोणीतरी मनुष्य पंचपरमेठी महामंत्राचा पाठ करीत होता. तो तिने ऐकला.||४९०।। English - Then Damyanti lied down to rest with utmost bliss, when she suddenly heard a man saying the sacred Navkar Mantra with great devotion and veneration. . Page #479 -------------------------------------------------------------------------- ________________ IS PRASARASHTRusalesed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SCASSwdeodissatisundardstee AFFFFFFFERESTER साथ सार्थेशमालापीयो नमस्कारपाठकः॥ स मे साधर्मिकस्ताता तत्तं दर्शय धार्मिकम् // 49 // . . अन्वय:- अथ सा सार्धेशम् आलापीत् य: नमस्कारपाठक: स: मे साधर्मिक: अस्तिा हे ताता तं धार्मिकं दर्शय // 49 // विवरणम् :- अथ सा दमयन्ती सार्थस्य ईश: सार्थेश: ते सार्थेशं धनदत्तम् आलापीत् अवदता य: पठति इति पाठकः, नमस्कारस्य नमस्कारमन्त्रस्य पाठक: नमस्कारपाठक: स: मे मम समानः धर्म: यस्य सः साधर्मिक: अस्तिाहेतात।तं धार्मिक पुरुष दर्शय // 49 // सरलार्य :- अथ सा दमयन्ती सार्वैशंपनदत्तम् आलापीत्-य: नमस्कारपाठकः सः मम सापर्मिकः अस्ति हे तात! त्वं तं पार्मिकं दर्शव ||491 // ગુજરાતી:- પછી દમયંતીએ સાર્થપતિને કહ્યું કે, આ નવકારમંત્રનો પાઠ કરનાર જે માણસ છે, ને મારો સાધર્મિક કહેવાય માટે તે તાતા તે સાધર્મિક માણસના મને દર્શન કરાવો.i૪૯૧ हिन्दी :- फिर दमयंतीने सार्थपति से कहा कि, इस नवकारमंत्र का पाठ करनेवाला जो आदमी है, वह मेरा साधर्मिक है, इसलिये हे तात! उस साधर्मिक आदमी का मुझे दर्शन करा दो॥४९॥ . मराठी:- नंतर ती दमयंती त्या सार्थपतीला म्हणाली की, या नवकारमंत्राचा पाठ करणारा जो माणूस आहे, तो माझा साथर्मिक आहे. म्हणून हे तात! त्या सापर्मिक मनुष्याचे मला दर्शन करवून या.॥४९१।। English - Then Damyanti addressing the chief as a father said to him that the man who is saying the Navkar Mantra is from her religion, so she says that she desires to meet him. XPORONSTARPRABODISTRI P.P.AC.Gunratnasuri M.S. Bीर Jun Gun Aaradhak Trust . Page #480 -------------------------------------------------------------------------- ________________ NOTESeledessessings श्रीजयशेखरसूरिशिरचितं श्रीनलक्षणयन्तीमारिश PANTRANCHISARTANPUSairareena annama श्रद्धालुर्धनदेवोऽपि, तत्र भैम्या सहागमत् / / गुरुवाक्यमिवाली , तद्वचो बहुमानयन् / / 492 // अन्यय :- श्रद्धालुः धनदेव: अपि गुरुवाक्यम् इव अलभ्यं तद्वचः बहुमानयन भैम्या सह तत्र अगमत् // 492 // विवरणम् :- अखा अस्य अस्ति इति श्रद्धालः श्रयायुक्तः धनदेवः सार्थवाह: अपि गुरोः वाक्यं वचनं गुरुवाक्यम् इव न लक्ष्यम् अलङ्घ्यं तस्या: दमयन्त्या: वच: वचनं तवचा बहुमानयन भीमस्य अपत्यं स्त्री भैमीदमयन्ती तथा भैम्यादमयन्त्यासह तत्र अगमत् अगच्छत् // 492 // सरलार्य :- श्रब्दातः धनदेवः सार्थवाह: अपि गुरुवचनम् इव अलप्यं तस्याः दमयन्त्याः वचनं बहुमानयन दमयन्त्या सह तत्र अगमत् // 49 // ગુજરાતી:- પછી શ્રદ્ધાવાળો તે ધનદેવ સાર્થવાહ પણ ગુરુમહારાજના વચનની પેઠે તેણીના વચનનું સન્માન કરતો દમયંતીની સાથેતાં ગયો.i૪૯૨ हिन्दी:- फिर श्रद्धावान् वह धनदेव -सार्थवाह भी गुरुमहाराज के वचन के समान अलंध्य ऐसे उसके वचन का सन्मान करता हुआ दमयन्ती के साथ वहाँ गया। // 492 // 骗骗骗骗骗骗骗骗骗蛋骗骗骗骗骗骗骗 मराठी :- मंतर श्रब्दावान तो धनदेव सार्थवाहपण गुरुमहाराजांच्या वचनाप्रमाणे न ओलांडण्यालावक अशा तिच्या वचनाचा सन्मान करीत दमयंती सोबत तेथे गेला. // 492 / / English - Then this chef Dhandev who had great faith and fealty took Damyanti to him by respecting her " words. Just as one cannot displease a monk, In the same way the chef couldn't go against the words of Damyanti. Page #481 -------------------------------------------------------------------------- ________________ ASHA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रामा BARABARABARusness प्रेक्षामासे वणिगेकस्तत्र ताभ्यां स धार्मिकः। वन्दमान: प्रमोदेन, चैत्यवन्दनया जिनम्॥४९॥ अन्यय:- तत्र ताभ्यां प्रमोदेन चैत्यवन्दनया जिनं वन्दमान: स: धार्मिक: एक: वणिक् प्रेक्षामासे // 19 // विवरणम् :- तत्र तस्मिन् साथै ताभ्यां धनदेवदमयन्तीभ्यां प्रमोदेन आनन्येन हर्षेण चैत्यस्य वन्दना चैत्यवन्दना तया चैत्यवन्दनया जयति इति जिनः तं जिनं वन्दमान: स: धर्मः अस्य अस्ति इति धार्मिक: एक: वणिकव्यापारी प्रेक्षामासे प्रैश्यत॥४९॥ मरतार्थ :- तत्र धनदेवदमवन्तीभ्यां हर्षेण चैत्यवन्दनवा जिनेश्वरं वन्दमान: मः पार्मिक: एक: वणि प्रेक्ष्यत / / 493|| ગુજરાતી:- પછી ત્યાં તેઓએ હર્ષથી તિવંદન વડે જિનેશ્વરપ્રભુને વંદન કરતા એવા એક ધાર્મિક વણિકને જોયો.૪૯૩ 她障呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 हिन्दी :- फिर वहाँ उन्होंने हर्ष से चैत्यवंदन से जिनेश्वर प्रभु को वंदन प्रणाम करते हुए एक बनिएको देखा। // 493|| मराठी:- मग तेथे त्यांनी आनंदाने चैत्यवंदनाने जिनेश्वर प्रभूला नमस्कार करीत असलेल्या एका वाण्याला पाहिले.॥४९॥ English - There she happened to see a tradesman who was adoring Lord Arihant in utmost obeisance by doing the Chithelyaandan I.e. bowing to the idol of Lord Arihant. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #482 -------------------------------------------------------------------------- ________________ P ATEGORNERABPSUBPARBA श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BRARANBIRasgegesses माभूत्पुण्यान्तरायोऽस्येत्यासिषासाभुभावपि / अनुमोदनया तस्या-जयन्तौ पुण्यमदभुतम् / / 494 // अन्यय:- अस्य पुण्यान्तराय: मा भूत् इति तस्याः अनुमोदनया अद्भुतं पुण्यं अर्जयन्ती उभौ अपि आसिषाताम् // 49 // . विवरणम् :- अस्य पुण्यस्य धर्मस्य अन्तराय: पुण्यान्तराय: मा भूत् मा भवतु इति एवं विधार्य तस्था: चैत्यवन्दनाया: अनुमोदनया प्रशंसया अद्भुतम् अलौकिकं पुण्यं धर्म अर्जयन्तौ उपार्जयन्तौ प्राप्नुवन्तौ उभौ धनदेवदमयन्त्यौ अपि आसिषाताम् उपाविशताम् // 49 // सरलार्य :- अस्व पुण्यस्य अन्तरायः मा भवतु एवं विचार्य तस्याः चैत्यवन्दनायाः अनुमोदनया अद्भुतं पुण्यं उपार्जितवन्ती सार्थवाहदमयन्त्यो अपि तत्र उपाविशताम् / / 494|| ગુજરાતી :- આ વણિકના ધર્મકાર્યમાં અંતરાય ન થવો જોઈએ, એમ વિચારી તેઓ બન્ને (તે સાર્થવાહ અને દમયંતી) તેની અનુમોદનાથી આશ્ચર્યકારક પુણયને ઉપાર્જન કરતા ત્યાં બેઠા. I494 हिन्दी:- इस वणिक के धर्मकार्य में बाधान हो ऐसासोचकर वह दोनो (सार्थवाह और दमयन्ती) उसके अनुमोदन से आश्चर्यकारक पुण्यउपार्जन करते हुए वहाँ बैठे। (अच्छा कार्य करते वहाँ बैठे.) // 494|| मराठी:- या वाण्याच्या धर्मकार्यात विघ्न येऊ नये. असा विचार करून ते दोघे (सार्थवाह आणि दमयंती) त्याचे अनुमोदन करून आश्चर्यकारक पुण्यउपार्जन करीत तेथे बसले. // 494|| English:- In order that the man is not disturbed during his prayer, they decided to sit down till he has finished. They sat down with feelings of appreciation and meritable pleasure. EEEEEEEEEEEEEEEEEEER Page #483 -------------------------------------------------------------------------- ________________ OROSHARANANRABARISPORTANTRA श्रीजयशेरगारपूरिविरचितं श्रीनालक्षणयन्तीचरित्रम् Asadushasantussantestanesents इन्द्रनीलमिवोन्नीलं, पटस्थं बिम्बमार्हतः। सम्पूजितं समालोक्य, ववंदाते च भक्तितः॥४९५॥ अन्यय :- इन्द्रनीलम् इव उन्नीलं पटस्थं सम्पूजितम् आर्हतम्बिम्बं समालोक्य भक्तित: ववन्दाते॥१९५॥ . विवरणम् :- इन्द्रनीलश्चासौ मणिश्च इन्द्रनीलमणिः / इन्द्रनीलमणि: इव उन्नीलं अतिशेयन नीलं पटे तिष्ठति इति पटस्थं सुष्ठ पूजितं सम्पूजितं समर्थितम् अर्हतः इदम् आर्हतं बिम्बं प्रतिमां समवलोक्य हष्ट्वा भक्तित: भक्तिवशात् च ववन्दाते अवन्येताम् // 49 // सरलार्य :- इन्द्रनीलम् इव उन्नीलं पटस्यं सुष्ठ पूजितम् आर्हतं बिम्ब निरीक्ष्य भक्तिवशात् अवन्देताम् / / 49 / / ગુજરાતી -ઇંદ્રનીલ મણિની પેઠે લીલા રંગની, પાટલા પર સ્થાપન કરેલી, તથા સગક પ્રકારે પૂજેલી એવી શ્રીજિનેશ્વરપ્રભુની પ્રતિમાને જોઇને તેઓ બન્નેએ ભક્તિપૂર્વક વંદન કર્યું.i૪૯પા : हिन्दी: इंद्रनीलमणि जैसी हरे रंगकी, पाटपर स्थापन कीहुई और सम्यक् प्रकार से पूजित ऐसी श्री जिनेश्वरप्रभु की प्रतिमा को देखकर उन दोनों ने भक्तिपूर्वक वंदन किया // 49 // TYPHALFALFALFFFFFFEELESELFLESEENE मराठी:- इंद्रनीलमण्यासारखी अत्यंत नीलवर्ण असलेली, पाटावर स्थापन केलेली, व उत्तम रीतीने पूजलेली. श्री जिनेश्वरप्रभूची प्रतिमा पाहन त्या दोघांनी त्या प्रतिमेला भक्तिपूर्वक नमस्कार केला. // 495|| English - They saw an idol of Lord Jineshwar which had the green colour of the Indraneel sapphire and was kept on a wooden stant. They then with utmost devotion bowed down to the idol. RDaulaswamlenge P.P.AC.Gunratnasuri M.S. BISHOROSS ASS ASARBARIBROTOS Jun Gun Aaradhak Trust Page #484 -------------------------------------------------------------------------- ________________ Messestersneededesicles श्रीजयशेखरसूरिधिरचितं श्रीनलवमयन्तीचरित्र RSeasevedossareasedag अथ वन्दितदेवेन्द्र, कृतौचित्यक्रियं च तम्। भैम्यपृच्छन्महासत्व, कस्तीर्थेशस्त्वगाय॑ते॥४९६॥ अन्वय:- अथ वन्दितदेवेन्द्र कृतौचित्यक्रियं तं भैमी अपृच्छत्-हे महासत्वा त्वया क: तीर्थेश: अच्यते // 19 // विवरणम् :- अथदेवानाम् इन्द्रः देवेन्द्रः। वन्दित: देवेन्द्र: जिनेश्वर: येनस: वन्दितदेवेन्द्र: तं, वन्दितदेवेन्द्र वन्दितजिनेश्वर, उचितस्य भाव: औचित्यं औचित्यस्य क्रिया औचित्यक्रियाः कृता: औचित्यक्रिया: येनसः,तं कृतौचित्यक्रियं विहितोचितक्रियंच तंवणिजंभीमस्य अपत्यं स्त्रीभैमी दमयन्ती अपृच्छत् पप्रच्छ हे महत् सत्त्वं यस्य सः महासत्त्व: तत्सम्बुद्धौ हेमहासत्त्वा त्वया क: तीर्थस्य ईश: तीर्थेश: तीर्थकरः अर्यते पूज्यते // 496 // सरलार्थ :- अथ देवेन्द्र जिनेन्द्रं वन्दितवन्तम् उचितक्रियां कृतवन्तं च तं, वणिज दमयन्ती अपृच्छत् हे महासत्त्व। त्वया क: तीर्धेश: पूज्यते // 49 // ગુજરાતી -દેવોના પાલ દેવને (તીર્થકરને) જેણે વંદન કર્યા છે, તથા ઉચિત ધર્મકિયા જેણે કરેલી છે, એવા પુરૂષને દમયંતીએ પૂછયું કે, હે મહાપરાક્રમી પુરુષ! આમા તીર્થંકરની તમો પૂજા કરો છો? I496o. हिन्दी :- फिर प्रणाम किया है, देवो के भी देव को (तीर्थंकर को) जिसने और उचित धर्मक्रिया जिसने की है ऐसे उस पुरुष को दमयन्तीने पूछा कि, हे महापराक्रमी पुरुष! कौन से तीर्थकर की तुम पूजा कर रहे हो? // 496 // मराठी:- नंतर देवाधिदेव जिनेन्द्राला वन्दन करून उचित धर्मक्रिया पूर्ण केलेल्या त्या वाण्याला दमयंती म्हणाली- हे महासत्त्वा। तू कोणत्या तीर्थकरांची पूजा करीत आहेस? // 496 / / English:- Then Damyanti bowed down to the man and addressing him as a courageous man who had done the religious austries asked him as to which Tirthankar who is the God of Gods is he bowing at? SA Page #485 -------------------------------------------------------------------------- ________________ amesteresteNRBANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् JABARASHTRANSTHANBatashrateNews सोऽवदन्मल्लिरेकोनविंशोभावी जिनेश्वरः॥ विशेषश्चास्य पूजाया:, कल्याणि, कथयामि ते // 497 // अन्वय:- स: अवदत् मल्लि: एकोनविंश: जिनेश्वर: भावी। हे कल्याणि! अहं अस्य पूजाया विशेष ते कथयामि // 497 // जविवरणम् :- स: वणिक् अवदत् उवाद अवादीत्-मल्लि: नाथ: एकोनविंश: एकोनविंशतितमः जिनानाम् ईश्वरो जिनेश्वर: देव: भावी भविष्यति। हे कल्याणि। अहम् अस्य तीर्थङ्करस्य पूजायाम् अर्चायां विशेषं ते तव कथयामि॥४९७॥ सरलार्य :- स: वणिक् अवदत् मल्लिनाथ: एकोनविंशतितमः भविष्यन जिनेश्वरः अस्तिा हे कल्याणि / अहम् अस्य पूजायां विशेष कथवामि / / 497|| ગુજરાતી:- ત્યારે તે પુરુષે કહ્યું કે, હું કલ્યાણી! હવે થનારા ઓગણીસમા શ્રી મલ્લિનાથ પ્રભુની આ પ્રતિમા છે, અને તેની પૂજા કરવાના જે ખાસ હેતુ છે, તે હું તેમને જણાવું છું.i૪૯૭ हिन्दी :- तब उस आदमीने कहा कि, हे कल्याणी अब होनेवाले उन्नीसवे श्री मल्लिनाथप्रभु की यह प्रतिमा है, और उनकी पूजा करने के दो खास हेतु है, वह तुम्हे बताता हूँ // 497 / / उमराठी :- तेव्हा तो पुरुष (वाणी) म्हणाला- हे कल्याणि? पुढे होणाऱ्या एकोणीसाव्या श्री मल्लिनाथप्रभूची ही प्रतिमा आहे, या प्रतिमेच्या पूजेचा विशेष मी तुम्हांला सांगतो. // 497|| कन पह DA English - The man addressing Damyanti as a propitious woman said to her that the idol was of the to be, nineteenth Tirthankar, Lord Mallinath and there are two reasons for doing the puja of this Lord and he will tell them the reasous for the veneration. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #486 -------------------------------------------------------------------------- ________________ PROMOTORAGATIBASANSARAM श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् AMBASSACRIBERANBaseenasevag SE95955 SELFALAFFFFFFFFFFLFLORE इहास्ति नगरी काञ्ची, ख्यातस्तत्रास्म्यहं वणिक।। ज्ञानी तत्रान्यदायासी-धर्मगुप्तमहामुनिः॥४९८॥ अन्वय:- इह काची नाम नग़री अस्ति तत्र ख्यात: प्रसिद्धः अहं वणिक् अस्मि / अन्यदा तत्र ज्ञानी धर्मगुसमहामुनिः आयासीत् // 498 // विवरणम् :- इह अत्र काची नाम नगरी अस्ति। तत्र तस्यां नगर्याम् ख्यात: प्रसिद्धः अहं वणिक् व्यापारी अस्मि। अन्यदा अन्यस्मिन् दिने तत्र तस्मिन् नगरे ज्ञानम् अस्य अस्ति इति ज्ञानी, धर्मगुप्तः महानचासौ मुनिश्च महामुनिः आयासीत् आगच्छत् // 498 // सरलार्य :- इह काञ्ची नगरी अस्ति। तस्यां नगर्याम् प्रख्यातः अहं वणिक् अस्मि / अन्यस्मिन् दिने तस्यां मगया ज्ञानी धर्मगुप्तमहामुनिः आगच्छत् // 498 // ગજરાતી:- કાંચી નામની એક નગરી છે, અને તેનગરીમાં પ્રખ્યાતિ પામેલો છું એક વણિક છું, ત્યાં એક દિવસે ધર્મગુમનામના જ્ઞાનત મહાન મુનિરાજ પધાર્યા હતા. 498 हिन्दी :- कांधी नामक एक नगरी है और उस नगरी में ख्यातिप्राप्त ऐसा मैं एक बनिया हूं। वहाँ एक दिन धर्मगुप्त नामक ज्ञानी महान् मुनिराज पधारे थे॥४९८॥ मराठी :- इये कांची नावाची एक नगरी आहे आणि त्या नगरीत प्रसिब असलेला मी एक वणिक् (वाणी) आहे. तेथे एके दिवशी धर्मगुप्त नावाचे ज्ञानवंत महान् मुनिराज आले. // 498 / / English - There was a city named Kanchi and he was a shop-keeper who had attained fame and wealth. Once there arrived a brillant and an eminent monk named Dharmagupte. FLEEEEEEE Page #487 -------------------------------------------------------------------------- ________________ OROSHASRANAGARode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISTRATHISRTSABASEARS रतिवल्लभनामन्यारामे च समवासरत् // तमवन्दिषि भक्त्याहमसेविषि च सावरम् // 499 // अन्चय:- रतिवल्लभनामन्यारामे च समवासरत्। अहं भक्त्या तम् अवन्दिषि सादरः असेविषि च॥४९॥ विवरणम् :- रतिवल्लभ: नाम यस्य सः रतिवल्लभनामा, तस्मिन् रतिवल्लभनानि आरामे उद्यानेच समवासरत आवसत आगच्छत् / अहं भक्त्या तं धर्मगुप्तमहामुनिम् अवन्दिषि अवन्दे। आदरेण सह वर्ततेऽसौ सादरः असे विषि असेवे // 49 // सरलार्य :- स: महामुनिः रतिवल्लभनामनि उयाने समवासरत् / अहं भक्त्या तम् अवन्दिषि सादरः असेविषि च / / 499 // ગુજરાતી:- અને તે મુનિરાજ રતિવલ્લભ નામના ઉદ્યાનમાં આવીને સમોસર્યા, તેમને મેં ભકિતથી વંદન કર્યું, તથા આદરખાનથી તેમની સેવા કરી. I499o हिन्दी :- और वे मुनिराज रतिवल्लभ नामक उद्यान में आकर ठहरे उनको मैनें भक्ति से प्रणाम किया, और आदरमानसे उनकी सेवा की। / / 499|| मराठी :- आणि ते मुनिराज रतिवल्लभ नावाच्या उयानात येऊन राहिले. त्यांना मीभक्तीने नमस्कार केला व आदरभावाने त्यांची सेवा केली. // 499 // English - The monk had decided to settle in a garden named Rativallab and when he had seen the monk, he bowed down to him with great devotion and served him with great reverence and venerableness. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #488 -------------------------------------------------------------------------- ________________ SURMERPRESepdesHRRRRRRRRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SATHISROPENBAROBANARSALARASutra अप्राक्ष मे कदा सिद्धिः, स ज्ञात्वोचे दिवच्युतः। भूत्वा प्रसन्नचन्द्रस्त्वं, मिथिलायां नृपस्ततः // 50 // अन्वय:-- अहम् अप्राक्षं-मे सिद्धिः कदामविता। सः ज्ञात्वा ऊचे। दिव: च्युतः त्वं मिथिलायां प्रसन्नचन्द्र: नृपः भूत्वा / / 500 // विवरणम् :- अहम् अप्राक्षम् अपृच्छम् मेमम सिद्धि: मोक्ष:कदा कस्मिन् समये भविष्यति? स: ज्ञानेन ज्ञात्वा अवबुध्य ऊचे अवोचत दिव: स्वर्गात् च्युत: त्वं तत: तदनन्तरं मिथिलायां नगयाँ प्रसन्नचन्द्रः नृन पाति इति नृपः भूत्वा // 50 // सरलार्य :- अहम् अपृच्छम् मम मोक्षः कदा भविष्यति। सः अवबुण्य अवोचत्-स्वर्गात् च्युतः त्वं मिथिलायां नगर्दा प्रसन्नचन्द्रः नृपः भूत्वा / / 500 / ગુજરાતી:-પછી તે મુનિરાજને પૂછયું કે મારી મુક્તિ ક્યારે થશે? ત્યારે તેમણે જ્ઞાનથી જાણીને કહ્યું કે, સ્વર્ગમાંથી આવીને, તમે મિથિલા નગરીમાં પ્રસન્નચન્દ્ર રાજા થશો.૫૦૦ हिन्दी :- फिर मैन मुनिराजासे पूछा कि, मेरा मोक्ष कब होगा? तब उन्होंने ज्ञान द्वारा जानकर कहा कि, स्वर्ग में सेच्युत होकर तुम मिथिला नगरी में प्रसन्नचन्द्र नाम के राजा बनोगे // 50 // मराठी :- मग मी मुनिराजांना विचारले की, माझा मोक्ष केव्हां होईल? तेव्हां त्यांनी ज्ञानाने जाणून सांगितले की, तु स्वर्गातन च्युत होऊन तुम्ही मिथिला नगरीत प्रसन्नचन्द्र नावाचे राजा व्हाल.||५००|| English. He then asked the monk as to when will he get deliverance. At this the monk answered that when he dies he will go to the Eden (Devlok) and when he arrives from there he will be incarnated as a king of Mathila named Prasabachandra and then he shall renounce the world by becoming a priest then attain supreme knowledge and then attain salvation. Page #489 -------------------------------------------------------------------------- ________________ 6#লেজটিল কক্স এঞ্জীষ্মীছছিছিথিন ফ্রীলক্ষীস্থভিন্ন সরঞ্চঠিটিসিলিকন मल्लेरेकोनविंशस्या - हतो वाक्यैः प्रबुध्य च। / व्रतं सम्प्राप्य सम्प्राप्त- केवल: सिद्धिमाप्स्यसि॥५०१॥ 'अन्वय :- एकोनविंशस्य अर्हत: मल्ले: वाक्यैः प्रबुध्य व्रतं सम्प्राप्य सम्प्राप्तकेवल: सिन्छिम् आप्स्यसि // 50 // .. रणम् :- एकोनविंशस्य अर्हत: तीर्थङ्करस्य मल्ले: नाथस्य वाक्यैः वचनैः प्रबुध्य बोधं प्राप्य व्रतं दीक्षाम आदाय सम्प्राप्त केवलं येन सः सम्प्राप्तकेवल: सिद्धिं मुक्तिं आप्स्यसि लप्स्यसे॥५०१॥ सरलार्य :- एकोनविंशस्य अर्हतः मल्लिनाथस्य वचनैः बोयं प्राप्य दीक्षां लात्वा सम्प्राप्तकेवल: मोक्ष प्रापयसि / / 501 // ગુજરાતી:- તથા ઓગણીસમા શ્રીમહિનાથ પ્રભુના વચનો વડે પ્રતિબોધ પામીને, તથા દીક્ષા લઈને, કેવલજ્ઞાન પાખાબાદ भोra. हिन्दी :- तथा.उन्नीसवें श्रीमल्लिनाथप्रभु के वचन से प्रतिबोध पा कर तथा दीक्षा लेकर, केवलज्ञान पाने के पश्चात् तुम मोक्ष में जाओगे // 501 // 111104 // ... मराठी :- . आणि एकोणवीसाव्या श्री मल्लिनाथप्रभूच्या वचनाने प्रतिबोष प्राप्त झाल्यानंतर त् मोक्षाला जाशील. // 501 // English - Therfore he heard the vigilance of the nineteen Tirthankar Mallinath that he will be a priest, attain supreme knowledge and in due course attain salvation. P.P.AC.Gunratnasuri M.S: Jun Gun Aarathak Trust Page #490 -------------------------------------------------------------------------- ________________ Galrestheseीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रामा usena sma ततः प्रभूति भनेऽहं, मल्लिनाथेऽतिभक्तिभाको पटस्थां प्रतिमां तस्य नित्यमाराधयाम्यतः॥५०२॥ अन्वय: भने। ततः प्रभृति मल्लिनाये अतिभक्तिभाक् अहं तस्य पटस्थां प्रतिमां नित्यम् आराधयामि // 502 // विवरणम्:भोकल्याणि / ततः प्रभृति तस्मात् समयाद आरभ्य मल्लिनाथे अतिशयेन भक्तिः अतिभक्ति: अतिभक्ति भजति इति अतिभक्तिभाक अहं तस्य मल्लिनाथस्य पढे तिष्ठति इति पटस्थां तां पटस्था प्रतिमा बिम्ब नित्यम अहर्निशम आराधयामि॥५०२॥ मरलार्य :- हे कल्याणि। ततः प्रभृति मल्लिनाये अतिभक्तिभाग अहं पटस्थां तस्य प्रतिमां नित्यमारापयामि।।५०२।। ગજરાતી જડ -જાતારથી ત્રીપશ્વિનાથ પ્રભુ પ્રતે અત્યંત ભક્તિવંત બની પાટલા પર રાખેલી તેમની આ પ્રતિમાનું છું હમેશાં આરાધન કરું છું.I૫૦૨ા हिन्दी:- हे भद्रे / तब से मैं श्री मल्लिनाथ प्रभु के प्रति अत्यंत भक्तिवत हो कर पाट पर रखी इस मूर्ति की हमेशा आराधना करता हूँ।५०२॥ पराठी :- हे भने। तेव्हापासून मी श्रीमल्लिनाथ प्रभूच्या प्रति अत्यंत भक्तिवंत होऊन पाटावर ठेवलेल्या त्यांच्या प्रतिमेची नेहमी आराधना करतो. // 50 // English :- So he says that from that day onwards he made himself turn wholly towards religion and began venerating towards Lord Mallinath with utmost devotion. EPILEPFFFFIFALFALFLJALESEHIFAL Page #491 -------------------------------------------------------------------------- ________________ SAMshatestnershetraharashatans श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीयरिणम् asanresentrestnutesentestedaareA इति स्ववृत्तमाख्याय, साधर्मिक्यै स धार्मिकः॥ अवोचत्तां स्ववृत्तान्ताख्यानेनानुगृहाण माम्॥५०३॥ आख्याय स: पार्मिक: साधर्मिक्यै इति स्ववृत्तमाख्याय अवोचत् * स्ववृत्तान्ताख्यानेन माम् अनुगृहाण // 503 // विवरणम् :- इति एवं स्वस्य वृत्तं स्ववृत्तं स्ववृत्तान्तम् स: धार्मिक: वणिक समान: धर्मः यस्याः सा सापर्मिकी तस्यै साधर्मिक्यै बमयन्त्यैाख्याय अवोचत स्वस्य वृत्तान्तः स्ववृत्तान्त: स्ववृत्तान्तस्य आख्यानंस्ववृत्तान्ताख्यानं तेन स्ववृत्तान्ताख्यानेन स्ववृत्तान्तकवनेन माम् अनुगृहाण मयि अनुग्रहं कुरु // 503 // माला :- एवं स्ववृत्तान्तं कथयित्वा सः पार्मिकः वणिक साधर्मिक्ये दमयन्त्यै अवदत् स्ववृत्तान्तकथनेन माम अनुगीच // 50 // થતી -એવી રીતે ધાર્ષિક વણિકે પોતાની સાધર્ષિક એવીતે દબદતીને પોતાનું વૃત્તાંત કહીને, તેણીને કહ્યું કે, હવે તમારું quaindaiनीमा 5235 . // 50 // . दी.. इस तरह उस धर्मनिष्ठ बनिये ने अपनी साधर्मिक दमयन्ती को अपना वृत्तांत कहकर उससे कहा कि अब तुम्हारा वृत्तांत कहने की मुझ पर कृपा करो। // 503|| . मराठी:- अश्वारीतीने त्या पार्मिक वाण्याने आपला सर्व वृत्तान्त सापर्मिक दमवन्तीला सांगितला आणि म्हणाला- हे साथमिकि। आता तुझा वृत्तांत सांगण्याची माझ्यावर कृपा कर। / / 503 / / English - In this way the religious tradesman blurted out his whole auto-biography and asked his co-camper Damyanti to do a favour on him by giving out her biography. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #492 -------------------------------------------------------------------------- ________________ mana and NickashN Raepdates बीजशशेखरसारिणिरहितं वीकल्चदमणान्तीयाविना sandednewagednesaBARPRADHAN OFES धनदेवस्तु तत्वृत्तं, यथाश्रौषीत्तवाननात् / / तथाख्यातिस्म नि:शेषं, तस्य बाष्पप्लुतेक्षणः // 50 // अन्यय:- धनदेव: तत्वृत्तं तदाननात् यथा अौषीत् तथा बाष्पप्लुतेक्षण: नि:शेषं तस्य आख्याति स्म // 504 // विवरणम :- धनदेव: सार्थेश: तस्या: दमयन्त्याः वृत्तं तवृत्तं तद्कथानकं तस्या: दमयन्त्या आननात मुखात् यथा अश्रौषीत् अशणोत् तथा बाष्पैः अश्रुभिः प्लुते व्याप्ते बाष्पलुते / बाष्पप्लुते ईक्षणे नयने यस्य सः बाष्पप्लुतेक्षण: अश्रुभिः व्याप्तनवनः निर्गत:शेष: यस्मिन् कर्मणि यथा स्यात् तथा निशेषम् अखिलं तस्य वणिज: तस्मै वणिजे आख्याति रम कथयति स्म // 504 // .. . सरलार्थ :- धनदेवः तद्वृत्तं दमयन्त्याः मुखात् यथा अशृणोत् तथा अश्रुभिः व्याप्तनवनः अखिलं तस्मै वणिजे कथयति स्म / / 504 // ગુજરાતી:- પછી ધનદેવ સાર્થવાહે તે દમયંતીના મુખથી જેવું તેણીનું વૃત્તાંત સાંભળ્યું હતું, તેવું સઘળું આંખોમાં આંસ લાવીને તે વણિકને કહી સંભળાવ્યું. 504 हिन्दी :- फिर धनदेव सार्थवाह ने उस दमयन्ती के मुख से उसका पूरा वृत्तांत जैसा सुना था वैसा अश्रुपूर्ण नेत्रो से वणिक को कह . सुनाया॥५०४॥ मराठी :- नंतर पनदेव सार्थवाहाने त्या दमयंतीच्या मुखातून तिचा वृत्तांत जसा ऐकला होता तसा सर्व वृत्तान्त अश्वपूर्ण नेत्रांनी . वाण्याला सांगितला. // 504|| English - Then the chief Dhandev told the whole biography to the co-camper just as Damyanti had told him with tears in his eyes. SELSEELESALESEEKER Page #493 -------------------------------------------------------------------------- ________________ PREPARINEERABHARASHTRA श्रीनगरोग्बग्गनिगिनितं श्रीनगममगन्तीचरित्रम GRANTARRINEETABURNBRIPANYA 勃呢呢呢呢呢呢统呢呢呢呢呢呢呢呢呢呢 भैमी केवलमस्त्रौघ-मौज्झन् दुःकर्मवत्तदा॥ कुलीनापत्तिवत्कर्म, परिलुम्पन्ति सर्वदा॥५०॥ अन्वय :- तदा भैमी केवलं दु:कर्मवत् असौधम् औज्झत् / कुलीना: सर्वदा आपत्तिवत् कर्म परिलुम्पन्ति // 505 // विवरणम् :- तदा तस्मिन् समये भीमस्य अपत्यं स्त्री भैमी दमयन्ती केवलं दुष्टं च तद् कर्म च दु:कर्म इव अश्रूणाम् ओघ: समूहः असौषः तम् असौघम् औज्झत् अत्यजत् / कुलीना: सर्वदा सर्वस्मिन् समये आपत्तिः इव कर्म परिलम्पन्ति // 50 // सरलार्य :- तदा दमयन्ती केवलं दुष्टं कर्म इव अश्रुसम्हम् अत्यजत् कुलीनाः सर्वदा आपत्तिवत् कर्म परिलुम्पन्ति / / 505 / / ગુજરાતી:-તે વખતે દમયંતીકેવળ (પોતાના) દુષ્કર્મો માટે આંસુ સારતી હતી કેમ કે કુલીન સી હમેશાં આપત્તિના સમયે સહન કરીને કર્મોનો પણ નાશ કરે છે.૫૦પા हिन्दी :- उस वक्त दमयंती केवल अपने दुष्कर्मो के लिये आंसु बहा रही थी क्योंकि कुलीन स्त्री हमेशा आपत्ति सहकर दुष्कर्मों का भी नाश करती है।५०५॥ मराठी :- त्या वेळी दमयंती फक्त आपल्या दुष्कर्मासाठीच अश्रु ढाळीत होती कारण कुलीन स्त्रिया नेहमीच आपत्ति सहन करून दुष्कर्माचा पण नाश करतात.॥५०५|| English :- At this time Damyanti was sheding tears by recollecting her wicked sins, because a lady from an aristrocratic and a noble descency will destroy her wicked sins by bearing up all calamitous perils. PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #494 -------------------------------------------------------------------------- ________________ NATIOPalasaradairedieshaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिमा usewaresamirsitesarea तत: सोऽपि तथायस्थ, इव तदु:खसङ्क्रमात् / / भैमीमुवाच मा शोची- भुक्तं कर्म याति यत् // 506 // अन्वय :- तत: स: अपि तदुःखसक्रमात् तथावस्थ: इव भैमीम् अवाच-मा शोची: / यत् अभुक्तं कर्म न याति // 506 // विवरणम् :- तत: तपनन्तरंस: वणिक् अपि तस्या: दमयन्त्या दुःखानितदुःखानि। तद् दु:खानां सङ्क्रम: तनु:खसक्रम: तस्मात् तदुःखसक्रमात् इव तथा तादृशी अवस्था यस्य सः तथावस्थ: दुःखाकुल:/भीमस्य अपत्यं स्त्री भैमी दमयन्ती तां . : भैमी दमयन्तीम् उवाच अवोचत्। माशोची:शोकं मा कुरु। यत् नभुक्तम् अभुक्तं कर्म भोगं विना कर्मनगच्छति न.याति // 506 // सरलाई :- तदनन्तरं सः वणिक अपि तदुःखसहक्रमात् इव तथावस्थ: दुःरवावस्थः दमयन्तीम् अवदत् शोकं मा कुका भोग विना कर्म न नश्यति।।५०६॥ ગુજરાતી:- પછીતે વણિકપણ, જાણે તેણીના દુ:ખના સંક્રમણથી તેવું જ દુ:ખ અનુભવતો દમયંતીને કહેવા લાગ્યો કે, તું જરા પણ શોક ન કર, કેમ કે કરેલું કર્મ ભોગવ્યા વિના દૂર થતું નથી. 506 हिन्दी :- फिर वणिक भी उसके दु:ख के संक्रमणसे दु:खी होकर दमयंती से कहने लगा, तुम बिलकुल शोक मत करो, क्योंकि किये हुए कर्म भोगे बिना (सहे बिना) उसका नाश नहीं होता। / / 506 / / मराठी :- नंतर तो वाणी तिच्या दुःखाच्या संक्रमणाने दुःस्वी होऊन दमयंतीला म्हणाला, "त् सुखा शोक करु नकोस, कारण केलेल्या कर्माला भोगल्याशिवाय ते दूर होत नाही." ||506 // English - The trader after having heard the story of Damyanti felt sorry for her and told her not to moan about it as a man has to bear up the difficulties of life until and unless, he bears up his fate and faces desting. -- L ER. ArrintlnalishadHAR A N . .... .. .. . ..... Page #495 -------------------------------------------------------------------------- ________________ PANCHESTERASTRARASHTension जोरावारिशिक्शिाती महिलालक्षणयन्तीच्यारिश see तथाचलपुरप्राप्ति, सार्थे तस्थौ विदर्भजा॥ आपृच्छय धनदेवस्तां, जगाम स्थानमीप्सितम्॥५०७॥ अन्चय:- विदर्भजा आचलपुरप्राप्ति सार्थे तस्थौ धनदेव: ताम् आपृच्छ्य ईप्सितं स्थानं जगाम // 507 // विवरणम:- विदर्भात जायते विदर्भजा दमयन्ती अचलपुरस्य प्राप्तिः अचलपुरप्राप्ति: अचलपुरखाप्ले: आ आचलपुखाप्ति सार्थे तस्थौ / अतिष्ठत। धनदेव: तां दमयन्तीम आपृच्छय ईप्सितम् इष्ट स्थानं जगाम अगच्छत॥५०७॥ सरलार्य :- दमयन्ती आचलपुरप्राप्ति साथै अतिष्ठत् / धनदेवः दमयन्तीम् आपृच्छव ईप्सितं स्थानम् अगच्छत् / / 500 / ગજરાતી:- પછી અચલપુર આવ્યું ત્યાં સુધી દમયંતી તે સાર્થમાં રહી. પછી તે ધનદેવ સાર્થવાહ તેણીની રજ લઈને પોતાના iछित स्थाने गयो.॥५०७॥ न्दी:- फिर अचलपुर आया। तब तक दमयंती सार्थ में रही। फिर धनदेव सार्थ उसकी सम्मति लेकर अपने निश्चित स्थान की ओर गया।।५०७॥ मराठी:- नंतर अचलपुर आले. तोपर्यंत दमयंती भार्थासाबत होती. नंतर धनदेव सार्थ तिची संमती घेऊन आपल्या निश्चित स्थळाकडे गेला. // 507|| English :- Then when they reached Achalpur, they took Damyanti's permission and left her at Achalpur and:... proceeded on their journey. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #496 -------------------------------------------------------------------------- ________________ MOSeriendrasgeerम RAWarkarBANDHANजयशेखरमरिविरचितं श्रीनलदमयन्तीचरिश्रम Prograssedusardasgandane श्रीजयशेखरसूरिविरचित श्रीनलदमयन्ताचारमा .. वैदर्भी च पुरोपान्तवाप्यां तृष्णातुराविशत् // . पौरीभिर्जलदेवीव, वीक्ष्यमाणा सविस्मयम् // 508 // ... . अन्यय:- पौरीभिः सविस्मयं जलदेवी इव वीक्ष्यमाणा तृष्णातुरा वैदर्भी पुरोपान्तवाप्याम् आविशत् // 508 // विवरणम् :- पुरेभवा: पौरा: पौराणां स्त्रियः पौर्यः। पौरीभिः विस्मयेन आश्चर्येण सह यथा स्यात् तथा सविस्मयंजलस्य देवी जलदेवी श्व वीक्ष्यमाणा अवलोक्यमाना तृष्णया आतुरा तृष्णातुरा तृषिता वैदर्भी दमयन्ती वाप्याम् आविशत् प्राविशत् // 508 // सरलार्य :- पौरीभिः सविस्मयं जलदेवी इव अवलोक्यमाना तृषातुरा दमयन्ती वाप्यां प्राविशत्॥५०८।। ગુજરાતી:- પછી તે નગરની સ્ત્રીઓ આચર્યથી જલદેવીસમાન દમયંતીને જોવા લાગી, અને દમયંતી તૃષાતુર થવાથી નગરની પાસે રહેલી એક વાવડીમાં (જલપાન માટે) ગઈ. 508 हिन्दी :- फिर नगर की स्त्रियाँ आश्चर्य से जलदेवी समान दिखती हुई दमयंती को देखने लगी और दमयन्ती तृषातुर होने से नगर के समीप एक छोटे तालाब में जलपान के लिये पहुंची।५०८।। मराठी :-. नंतर नगरातील स्त्रिया आश्चर्याने जिला जलदेवीप्रमाणे पाहात आहेत. अशी तहानलेली दमयंती नगराजवळ असलेल्या एका विहिरीजवळ पाणी पिण्याकरिता दाखल झाली. // 508 // English :- The woman of the village were astonished to see the beauty and glamour of Damyanti who seemed like the Goddess of aqua when she had gone to drink some water from the well near the city as her throat was parched due to exhaustion. 听听听听听听听听听听听听听听蜀騙 Page #497 -------------------------------------------------------------------------- ________________ INDORNSRPRISeede श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIANBARABASANTOSANSARASHTRA तवा तस्याश्च सव्योनि-र्जगृहे गोधया जले॥ अबला नि:सहायाश्चाभिभूयन्ते न केन वा॥५०९॥ विवरणम् :- तदा तस्मिन् समये तस्या: दमयन्त्या: सव्योंघ्रिः दक्षिणपाद: जले वाप्यांगोधया जलगोधया जगृहे अगृह्यत।न विद्यते बलं यासां ता: अबला:। निर्गतं सहायं याभ्यस्ता: नि:सहाया: च केन न अभिभूयन्ते पराभूयन्ते। नि:सहाया: अबला: सरलार्थ :- तदा दमयन्त्या: दक्षिणपाद: जले मकेरण अगृह्यत / अबला: निःसहायाश्च केन न अभिभ्यन्ते। सर्वेण अभिभ्यन्ते।।५०९।। ગુજરાતી:-તે વખતે તેણીનો જમણો પગ પાણીમાં રહેલા મગરે પકડી લીધો. કેમ કે અસહાય નિર્બલ સ્ત્રીઓનો કોણ પરાભવ કરતું નથી? 509 हिन्दी :- तब उसका दाँया पाँव पानी में मगरमच्छ ने पकड लिया। क्योंकि असहाय निर्बल स्त्रियों का कौन पराभव नहीं करता? // 509 // SEEEEEEEEEEEEEEEE मराठी :- तेव्हा तिचा उजवा पाय पाण्यातील मगराने पकडला. कारण असहाय निर्बल स्त्रियांचा पराभव कोण करीत नाही? // 509 / / English :- At that time an alligator caught hold of her right foot Everybody seems to take the advantage of helpless and lonesome women. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #498 -------------------------------------------------------------------------- ________________ AARANGBARSAARTISGARSATRINA श्रीजयशेखरसूरिविरचितं श्रीनलघमथन्तीचरित्रम् RATNEReserlessneral परमेष्ठिमहामन्त्रं, सापठत् त्रिस्तत: क्षणात्॥ तदनिर्निर्ययौ गोधा - मुखतो मोचकादिव // 510 // अन्वय :- तत: सा क्षणात् त्रि: परमेष्ठिमहामन्त्रम् अपठत् / मोचकात् इव तदनिः गोधामुखात निर्ययौ // 510 // विवरणम् :- तत: तदनन्तरं सा दमयन्ती क्षणात् क्षणमात्रात् त्रिः त्रिवारं महान् चासौ मन्त्रश्च महामन्त्रः / परेमष्ठिनां महामन्त्र: तं परमेष्ठिमहामन्त्रम् अपठत् पपाठ अपाठीत् / मोचयति इति मोचक: तस्मात् मोचकात् इव तस्याः अघ्रिः पाद: तदधिः गोधाया: मुखं गोधामुखं तस्मात् गोधामुखत: निर्ययौ निररच्छत् // 510 // सरलार्थ :- तदनन्तरं सा दमयन्ती क्षणात् त्रिः परमेष्ठिमहामन्त्रम् अपठत् / तेन मोचकात् इव तदपाद: गोधामुखतः निरगच्छत् // 510 // ગુજરાતી:- તે જ ક્ષણે તેણીએ પંચપરમેષ્ઠિના નમસ્કારરુપ મહામંત્રનો ત્રણ વખત પાઠ કર્યો કે તરત મગરના મુખમાંથી તેણીનો પગ નીકળી ગયો./૫૧૦ हिन्दी :- उसी पल उसने पंचपरमेष्ठि के नमस्काररुप महामंत्रका तीन बार पठन किया, वैसे ही उसका पाँव मगरमच्छ के मुख से निकल गया॥५१०॥ 物呢呢呢呢呢呢呢呢呢呢呢呢骗骗骗骗骗發 मराठी :- त्याच क्षणी तिने पंचपरमेष्ठी नमस्काररूप महामंत्राचे तीन वेळा स्मरण केले. तितक्यात तिचा पाव मोजाप्रमाणे मगरीच्या तोंडातून निघाला. // 510 / / English :- At once she repeated the sacred Navkar mantra thrice and lo! her leg just came out of its snout. PP A Gunratnasuri M.S Jun Gun Aaradhak Trust Madhestrati o n Page #499 -------------------------------------------------------------------------- ________________ ORIGINARRATUSense श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTANTRASTRATARRANTI साथ तत्र पय: पीत्वा, हंसीव निरगादबहिः। . वापीवण्डिकायां च, निषसाद विषादिनी॥५१॥ अन्वय:- अथ-सा तत्र पय: पीत्वा वापीवरण्डिकायां हंसी इव बहिः निरगात् विषादिनी निषसाद च॥५१॥ विवरणम .. अथ-सादमयन्तीतत्र तस्यां वाप्यां पय: जलं पीत्वा वाप्या:वरण्डिकावापीवरण्डिका तस्यां वापीवरण्डिकायां सीख ' बहिः निरगात् निरगच्छत् / विषाद: खेदः अस्याः अस्ति इति विषादिनी खेदिनी च निषसाद॥५११॥ सरलार्य :- अथ सा दमयन्ती जलं पीत्वा दापीवरण्डिकायां हंसी इव बहिः निरगच्छत् खेदिनी च निषसाद // 511 // ગજરાતી :- પછી તે દમયંતી તે વાવડીમાંથી જલપાન કરીને હંસીની પેઠે બહાર આવી તથા ખેદ પામતી તે વાવડીની પાળ પર 6.. // 511 // हिन्दी:- फिर वह दमयंती जलपान कर के हंसनी के समान बाहर आयी तथा दु:खी होकर बाहर किनारे पर बैठ गई॥५११॥ मराठी :- नंतर त्या दमयंतीने तेथे जलपान केले आणि हंसीप्रमाणे बाहेर आली व खिन्न होऊन विहीरीवर बसली. // 511 / / English - She than quenched her thrist and came out of the well like a beautiful swan. And then she sat on the walls of the well feeling dejected and distressed. PP.AC.Gunratnasuri M.S. Page #500 -------------------------------------------------------------------------- ________________ O r dessengerousode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S ReseaseseasustagedadaPati HT ऋतुपर्ण: * सपत्नाहि-सुपर्णस्तत्र भूपतिः॥ पत्नी चन्द्रयशास्तस्य, नामतोऽप्यर्थतोऽपि च // 512 // अन्वय :- तत्र सपत्नाहिसुपर्ण: ऋतुपर्ण: भूपति: अस्ति। तस्य नामत: अपि त: अपि चन्द्रयशा: पत्नी वर्तते॥५१२॥ विवरणम् :- तत्र तस्यां नगर्या सपना:शत्रवः एव अहय: सर्पाः सपत्नाहयः। शत्रुसर्पाः। सपत्नाहीनां सुपर्ण: गरुड: सपत्नाहिसुपर्ण: शत्रुसर्पगरुड:शत्रुसंहारक: ऋतुपर्ण: नाम भुव: पति: भूपति: पृथ्वीपतिः अस्ति। तस्य ऋतुपर्णस्य नामत: नाम्न: अपि अर्थत: अर्थात् अपि चन्द्रः इव यश: यस्याः सा चन्द्रयशा: नाम चन्द्रकीर्ति:नाम यथार्थनाम्नी पत्नी वर्तते॥५१२॥ सरलार्थ :- तत्र शत्रुसर्पाणां गरुहः ऋतुपर्णः भूपतिः अस्ति / तस्य नामतः अपि अर्थाद अपि चन्द्रयशा: नाम चन्द्रकीर्तिः यथार्थनाम्नी पत्नी वर्तते // 512 / / ગુજરાતી:- હવે તે નગરીમાં શ રૂપી સર્પોનો નાશ કરવામાં ગરુડસરખો ઋતુપર્ણ નામે રાજા હતો, અને તેની નામથી પણ તથા ગુણથી પણ (ચંદ્રસરખા ઉજવલ યશવાળી) ચંદ્રયશા નામની રાણી હતી. પ૧૨ા हिन्दी :- अब उस नगरी में शत्रुरूपी सों का गरूड के समान नाश करनेवाला ऋतुपर्ण राजा था और उसकी नाम से तथा गुण से भी (चंद्रसमान उज्ज्वल यशवाली) चंद्रयशा नामक रानी थी। // 512 // मराठी :- त्या नगरीत शत्ररूपी सांचा नाश करण्यात गरुहासारखा ऋतुपर्ण नावाचा राजा होता आणि त्याची नावाने व गुणांनी पण चंद्रासारखी उज्ज्वल यशाची चंद्रयशा नावाची राणी होती, // 512 / / English - The king of the kingdom named Rituparne was like Garud (the king of the birds) who with his might and courage could destroy his enemies who were like mere snakes to him. And he had a queen, who with qualities and her name Chandrayasha was bright and soothing as the moon. 骗骗骗骗骗骗骗骗骗骗嗡嗡嗡嗡嗡嗡嗡體 Page #501 -------------------------------------------------------------------------- ________________ OfREastessage dade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A B HARA तहास्यश्च तथावस्थां, तामद्राक्षः सरीमिव॥ रजोभिर्गुण्ठितो यद्वा, मणिरेव मणिर्न किम्॥५१॥ अन्यय:- तहास्यश्च तां सुरीम् इव तथावस्थाम् अद्राक्षुः। यद्वा रजोभि: गुण्ठित: मणिः एव मणि: न किम॥५१३॥ विवरणम्:- तस्था: चन्द्रयशस:वास्य:तहास्य: च तां दमयन्तींसुरी देवीम श्व तथावस्थाम् अद्राक्षः अपश्यना यदा अथवा रजोभिः रजःकणे: गुण्ठित: आच्छादित: आवृत: मणि: मणि: न किम् // 513 // सरलार्थ :- चंद्रवशसः दास्यः दमवन्ती देवीम् इव तथावस्थाम् अपश्यन् अथवा रजःकणे: आवृत: मणि: मणि: न किम् // 513 / / ગુજરાતી:- હવે તે રાણીની દાસીઓએ તેવી અવસ્થાવાળી તે દમયંતીને દેવીની પેઠે . ધૂળથી ખરડાયેલું રત્ન રત્ન નથી 27 // 51 // हिन्दी.. अब उसरानीकीदासीओंने उस स्थिति में दमयन्तीको देवी के समान देखा। क्याधूल के कणों से आच्छादित है इसलिये मणि, माण नहीं है? // 513|| मराठी:- आता त्या राणीच्या दासींनी तश्या अवस्थेत असलेल्या दमीयंतीला देवीप्रमाणे पाहिले अथवा काय पळीने भरलेला आहे म्हणून मणी मणी नाही? // 13 // English Now the chambermaids of the queen happened to see Damyanti who seemed like a goddess in rags and in a pitiful state. They wondered if a sapphire covered with dirt and dust is a sapphire or not. 477 PP.AC. GunratnasuriM.S. Jun Gun Aaradnak trust Page #502 -------------------------------------------------------------------------- ________________ writiciparipetensteins जियशेखरसूरिविरचितं श्रीनलक्ष्मयन्तीचरित्रम्) Novespenseseduce * ताश्च विस्मयमानास्याः, स्वस्वामिन्यै न्यवेदयन् // देव्येकास्ति बहिर्योषा, नगरस्येव देवता॥५९४॥ अन्वय:-. विस्मयमानास्या: ता: स्वस्वामिन्यै न्यवेदयन् हे देवि बहि: नगरस्य देवता इव एका योषा अस्ति॥५१॥ विवरणम् :- विस्मयमानानि आस्यानि यासां ता: विस्मयमानास्था: स्मितमुख्यः ताः दास्यः स्वस्थ निजस्व स्वामिनी स्वस्वामिनी - तस्यै स्वस्वामिन्यै चन्द्रयशसेन्यवेदयन् आवेदयन हे देवि! बहि: नगरस्य देवता इव एका योषास्त्री अस्ति॥५१॥ सरलार्थ :- सितमुख्यः दास्यः स्वस्वामिन्यै न्यवेदयन् हे देवि / बहि: नगरस्थ देवता इव एका स्त्री अस्ति / / 514 // . . ગુજરાતી : - અને પાશ્ચર્ય પામતાં અખોવાળી એવી તે દાસીઓએ પોતાની સ્વામિની એવી તે રાણીને જણાવ્યું કે “હે દેવી! ' नागेनानी वीनखोमा शेवीसाठली."॥५१४॥ .. र हिन्दी :- और विस्मित होकर देखती उन दासियोन अपनी स्वामिनी राणी को कहा कि, "हे देवी! मानो नगर की देवी ही ऐसी एक.. स्त्री बाहर बैठी है।"॥५१४॥ HREEEEEEEEEEEEEEEEEE ॐ मराठी :- . विस्मययुक्त मुख असलेल्या त्या दासींनी आपली स्वामिनी असलेल्या राणीला सांगितले की, "हे देवी! मगराच्या बाहेर जणू काय देवताच अशी एक स्त्री बसली आहे."॥५१४॥ English :- And the chambermaids kept on staring at Damyanti in astonishment and amazement and went and told their queen that they had seen a beautiful lady who seemed to be a Goddess of the city. . A Page #503 -------------------------------------------------------------------------- ________________ SHRIRRINHERINARTNERRIN श्रीजयशेम्बरसूरिविचितं श्रीनलदमयन्तीचरित्रमा NHARASHTRNANCINEPATITISEME अथ देव्या समाविष्टास्तस्या आनयनाय ताः।।. अनुजामिव पौलोम्यास्तामानिन्थुस्तदैवहि॥५१५॥.. र अन्वय:- अथ तस्याः आननाय देव्या समादिष्टा: ता: पौलोम्या: अनुजाम् इव तां तदैव आनिन्युः।।५१५॥ विवरणम् :- अथ अनन्तरं तस्या: दमयन्त्याः आननाय चन्द्रयशोदेव्या समादिष्टाः आज्ञापिता: ताःपास्यः पौलोम्या:न्त्राण्या अनु जायते इति अनुजा ताम् अनुजाम् इव तां दमयन्तीं तदैव तस्मिन्नेव समवे आनिन्यु: आनयन् / / 515 // सरलार्य :- अथ दमयन्त्याः आननाव चन्द्रयशसा देव्या आज्ञापिता: ता: पौलोम्या अनुजाम् इव दमयन्ती तस्मिल्लेव समये आनदन // 51 // જરાતી:-પછીતે રાણીએ તેણીને પોતાની પાસે) લાવવા માટે આજ્ઞા કરવાથી તે દાસીઓ, ઇન્દ્રાણીનીહાની બહેન સરખી તે દમયંતીને તે જ વખતે રાણી પાસે તેડી લાવી.પ૧૫ા हिन्दी :- फिर राणीने उसे अपने पास लाने की आज्ञा करने पर वे दासियाँ इंद्राणी की छोटी बहन के समान उस दमयंती को उसी वक्त रानी के पास ले आयीं। // 515 // ठी:- नंतर राणीने तिला आपल्याजवळ आणण्याची आज्ञा केल्यावर त्या दासींनी इंद्राणीच्या छोट्या बहिणीसारख्या दमयंतीला लगोच राणीसमोर आणले.॥५१॥ English - Then with the permission of the queen they bought Damayanti to her as if she was the younger sister of Indrani, the wife of India. Page #504 -------------------------------------------------------------------------- ________________ Seararassulawsindias/SPANJश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् seasesemaroozawalouseutively EYEATREFEATUS सातु चन्द्रयशा देवी, पुष्पवत्याः सहोदरा।। . परं भैमीन जानाति, मम मातृष्यसेति ताम्॥५१६॥ अन्वय:- साचन्द्रयशा: तु पुष्पवत्याः सहोदरा अस्ति। परम् इयं मम मातृथ्वसा इति तां भैमीन जानाति // 51 // विवरण:- सा चन्द्रयशाहुपुष्पवत्याः समानं उदरं यस्याः सा सहोदरा भगिनी अस्ति। परं किन्तु इयं मम मातः स्वसा भगिनी मातृष्वसा इति तां श्रीमस्य अपत्यं स्त्री भैमी दमयन्तीनजानातिन बोधति // 516 // सरलार्य :- मा चन्द्रयशा: तु पुष्पवत्याः सहोदरा अस्ति। किन्तु इयं मम मातृभ्वसा इति तां दमयन्ती न जानाति // 16 // ગુજરાતી:- હવે તે સંતયશા રાણી પુષ્પવતીની સગી બહેન થાય છે, પરંતુ આ મારી માતાની બહેન (માસ) થાય છે, એમ દમયંતી જાગતી નથી. પ૧દા चन्द्रयशा राणी पुष्पवती की सगी बहन थी, लेकिन यह मेरी माता की बहन (मौसी) है यह दमयन्ती जानती नहीं थी . // 516 // मराठी:- चंद्रवशा राणी पुष्पवतीची सरुवी बहीण आहे, परंतु ही माझ्या आईची बहीण (मावशी) आहे हे दमयंतीला माहित नाही.. // 516 // English :- The queen Chandryasha was the younger sister of Pushpavati (the mother of Damyanti). But Damyanti did not know that this queen was her maternal aunt and her mother's real sister... Page #505 -------------------------------------------------------------------------- ________________ reORTANTRABORATRA श्रीजयशेश्वरसूरिविरचितं श्रीनगदमयन्तीचरित्र BRANPORNSTRIANSKRRISHTRANSAPNA भागिनेय्यस्ति भैमीति, वेत्ति चन्द्रयशा: पुनः।। सकृत् बाल्ये च दृष्टेति, नोपलक्षयितुं क्षमा॥५१७॥ 5 अन्वय:- भैमी इति मे भागिनेयी अस्ति इति चन्द्रयशा: वेत्तिा पुन: बाल्ये सकृत् दृष्टा इति उपलक्षयितुं न क्षमा॥५१७॥ विवरणम् :- भीमस्य अपत्यं स्त्री भैमी इति एवं मे मम भगिन्या: अपत्यं स्त्रीभागिनेयीभगिनीसुता अस्ति इति एवं चन्द्रयशा: वेत्ति . जानाति पुन: किन्तु बाल्ये सकृद एकवारं दृष्टा अवलोकिता अत: उपलक्षयितुं नक्षमा न समर्था॥५१७॥ सरलार्य :- दमयन्ती इति मम भागिनेवी अस्ति एवं चन्द्रवशा: बोपति किन्तु बाल्ये एकवार अवलोकिता इति उपलक्षवितुं न क्षमा // 17 // ગુજરાતી-વળી દમયંતીનામનીબારીબહેનની દીકરી (ભાણેજી) છે, એમ ચંદ્રયથા જાણે છે, પરંતુ બાલ્યાવસ્થામાં તેણીને એક વખત જ જોયેલી હોવાથી, તે તેને ઓળખી શકી નહીં. ૫૧થા हिन्दी:- दमयन्तीमा दमयन्ती नामक मेरी बहन की लडकी (भान्जी) है, ऐसाचंद्रयशा जानती है परंतु बाल्यावस्था में उसे एक बार ही देखा था। इसलिये उसे पहचान नही पायी। // 517|| ठी :- दमयंती नावाची माझ्या बहिणीची मुलगी आहे ही गोष्ट चंद्रयशेला माहित आहे परंतु लहानपणी तिला एकदाच पाहिल्यामुळे ओळखू शकली नाही.॥५१७|| Ro English :- Even the queen, just knew that a daughter named Damyanti was born to her sister Pushpavati. but still did not recogonise her as she had seen her only once when Damyanti was a child. 炒凱听听听听听听听听听听听听听听听听 P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #506 -------------------------------------------------------------------------- ________________ AHARArmeshwarPERIANDESH श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SERadresserestoredwasnasenes देवी परमपश्यत्तामादितोऽपि सुतामिव // . मन: प्राग्जन्मसम्बन्धे-ऽप्यभिज्ञं किम् नैहिके // 718 // अन्वय:- परम् देवी आदित: अपि तां सुताम् इव अपश्यत्। मन: प्राग्जन्मसम्बन्धे अपि अभिज्ञं वर्तते ऐहिके किमुन? // 518 // विवरणम् :- परम किन्तु देवी चन्द्रयशा आदित: प्रथमत: अपि तां दमयन्ती सुताम् तनयाम् इव अपश्यत् अवालोकयत् / मन: हृदयं प्राग च तद जन्मच प्राग्जन्म / प्राग्जन्मन: सम्बन्ध: प्राग्जन्मसम्बन्धः तस्मिन् प्राग्जन्मसम्बन्धे अपि अभिजानाति इत्यभिज्ञं वर्तते। इह भवम् ऐहिकं तस्मिन् ऐहिके किमु वक्तव्यम् // 518 // सरलार्थ :- किन्तु देवी चन्द्रयशाः प्रथमतः अपि तां दमयन्ती तनदाम् इव अपश्यत् / मनः प्राग्जन्मसम्बन्धे अपि अभिज्ञं वर्तते इह ऐहिके किमु न भवेत् // 518 // ગુજરાતી :- પરંતુ ચંદ્રયશા રાણી તેણીને પ્રથમથી જ પુત્રીની પેઠે જોવા લાગી, કેમ કે પૂર્વભવના સંબંધમાં પણ જ્યારે મન સાક્ષીભૂત થાય છે, તો પછી આ ભવના સંબંધમાં તે કેમ સાક્ષીભૂત ન થાય? 518 हिन्दी :- परंतु चंद्रयशा रानी उसको पहली बार में ही बेटी समान देखने लगी, क्योंकि पूर्व भव के संबंध के बारे में मन जब साक्षीभूत होता है तो इस भव के संबंध में वह साक्षीभूत क्यों न होगा? / / 518 // मराठी :- परंतु चंद्रयशा राणी तिला पहिल्या पासूनच मुलीप्रमाणे पाहू लागली. कारण मन पूर्वजन्मातील संबंधाबदल जाणकार असते. तर मग या जन्मातील संबंधाबदल जाणकार का नसेल?||५१८|| English :- But queen Chandrayasha began to look at Damyanti as a daughter at first sight only. If one happens to see one of his/her past life, his feelings for him will be according to his relationship of his past life. But Damyanti happens to meet her aunt of this very life, so naturally feelings of love will surely emerge and swell. B EFFESSES NUARAaena Page #507 -------------------------------------------------------------------------- ________________ OHORIGARRANBARIANBole श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISResuvadiseaserasn a तां चन्द्रयशसं देवी, विलोक्य दमयन्त्यपि। स्वमातरमिव स्नेहात्, परमां प्रीतिमासवत् // 519 // अन्वय :- दमयन्ती अपि स्वमातरम् श्व ता चन्द्रयशसं देवीं विलोक्य स्नेहात् परमां प्रीतिम् आसदत् // 519 // विवरणम:- दमयन्ती अपि स्वस्य माता जननी स्वमाता तां स्वमातरम् इव तां चन्द्रयशसं देवीं विलोक्य दृष्टवा स्नेहात स्नेहवाशा परमां श्रेष्ठां प्रीतिम् आसदत् प्रापत् // 519 // सरलार्थ :- दमयन्ती अपि स्वजननीम् इव तां चन्द्रयशसं देवीं निरीक्ष्य स्नेहवशात् परमां प्रीतिं प्रापत्॥५१९॥ ગજરાતી:- દમયંતી પણ તે ચંદ્રયશારાણીને જોઈને સ્નેહને લીધે પોતાની માતાની પેઠે જાણી તેમના તરફ અત્યંત પ્રેમવાળી થઈ. I519o. हिन्दी :- दमयंती भी अपनी माता के समान चंद्रयशा रानी को देखकर अत्यंत प्रेमाई हुई।५१९॥ मराठी:- आपल्या मातेप्रमाणे त्या चन्द्रवशा राणीला पाह्न दमयन्तीलाही प्रेमाने अतिशय आनंद झाला. // 519|| English:- Damyanti when placed her eyes on Queen Chandrayasha, she was filled with feeling of affection and tenderness when she placed the Queen as a mother. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #508 -------------------------------------------------------------------------- ________________ Ressagresensesaseasesenters श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् NHReserevengesbarsanskartered ततोमिथ: सस्वजाते, राजपत्नीनलप्रिये // अभेदमिव वाञ्छन्त्यौ, मनसोरिव देहयोः // 520 // अन्यय :- ततः मनसोः इव देहयो: अभेदम् इव वाञ्छन्त्यौ राजपत्नीनलप्रिये मिथ: सस्वजाते॥२०॥ विवरणम् :- ततः सवनन्तरं मनसोः इवदेहयोःशरीरयो:नभेद: अभेदः तम् यथा, उभयो: मनसो: अभेद: वर्तते तथा शरीरयो: अभेदम इव वाञ्छन्त्यौइच्छन्त्यौराज्ञः पत्नी राजपत्नीचन्द्रयशा: नलस्य प्रिया नलप्रिया दमयन्तीय राजपत्नी च नलप्रिया च राजपत्नीनलप्रिये मिथ: परस्परं सस्वजाते आलिलिङ्गतः॥५२०॥ सरलार्य :- तदनन्तरं मनसोः इव शरीरयोः अभेदम् इव इच्छन्त्यो चन्द्रयशोदमयन्त्यो परस्परम् आलिलिङ्गतुः // 20 // ગુજરાતી :- પછી તેઓ બન્ને (પોતપોતાના મનની જેમ શરીરના પણ અભેદપણાને જાણે ઇચ્છતી હોય તેમ તે રાણી તથા - નલરાજની પત્ની દમયંતી પરસ્પર ભેટી પડ્યાં../પ૨૦ 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢城 हिन्दी :- बाद में उन दोनों ने मन के समान अपने शरीर का भी ऐक्य हो इस इच्छा से एकदूसरे को आलिंगन दिया // 520 // मराठी:- नंतर त्या दोघींनी मनाप्रमाणे जण काय शरीराचेही ऐक्य व्हावे या इच्छेने एकमेकांना मिठी मारली. आलिंगन दिले. // 52 // ish :- Then they both, by not keeping any differences between the bodies as they have kept with their minds, hugged each other with utmost affection. Page #509 -------------------------------------------------------------------------- ________________ HYPERTERRORINARRATER श्रीजयशेश्वरसूरिविचिनं श्रीनलदमयन्तीचरित्रम् TRINARRIANSARTANARASHTRA स्नेहानैमी ततः साश्रुः, देव्या: पादाववन्दत॥ किमुच्यते कुलीनानां विनयव्रतपालने॥५२१॥ अन्वय:- ततः साश्रु: भैमी स्नेहात् देव्याः पादौ अवन्दत / कुलीनानां विनयव्रतपालने किम् उच्यते॥५॥ BOREE विवरणम:- ततः तदनन्तरम् अश्रुभिः सहवर्ततेऽसी साश्रु: भीमस्य अपत्यं स्त्रीभैमी दमयन्तीस्नेहाद देव्या:चन्द्रयशसः पादौचरणे .. अवन्दत प्राणमत् / कुलीनानां विनयस्य व्रतं विनयव्रतं विनयव्रतस्य पालनं विनयव्रतपालनं तस्मिन् विनयव्रतपालने किम् उच्यते? // 52 // सरलार्थ :- तदनन्तरं साश्रुः दमयन्ती स्नेहपरवशात् चन्द्रयशस: देव्याः चरणे प्राणमत्कुलीनाना विनवव्रतपालने किम उच्यते॥५२१।। ગુજરાતી:-પછી દમયંતીએ પણ આંખોમાં આંસુઓ લાવીને સ્નેહથી રાણીના ચરણોમાં વંદન કર્યું, કેમ કે કુલીનોને વિનયાચાર પાળવામાં શું કહેવું પડે? પરના हिन्दी:- फिर दमयन्तीने साश्रुनयनों से रानी के चरणों में प्रणाम किया, क्योंकि कुलीनों को विनयाचार पालने के लिये भी क्या कहना पडता है? // 521 // मराठी:- नंतर दमवंतीने डोळयात अश्रू आणून स्नेहाने राणीच्या चरणावर नमस्कार केला. कारण कुलीन मनुष्यांना विनवाचार पाकण्याकरिता काय सांगावे लागते? // 521 // English - Ther with eyes filled with tears, Damyanti touched the feet of the queen. As one shouldn't remind good manners to a person from a noble pedigree. . P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust Page #510 -------------------------------------------------------------------------- ________________ MMENDENORRRRIORARANASPREPARA SAUTOutaururtenerature .... पृष्टा देव्याथ कासि त्वं, भैम्यवोचणिक्सुता। पत्या त्यक्ता महारण्ये, मात: सैषास्म्यपुण्यका // 22 // अन्वय:- अथ देव्या पृष्टा त्वं कासि? भैमी अवोचत्-हे मात: सा एवा अपुण्यका महारण्ये पत्या त्यक्ता वणिकसुता अस्मि // 522 // विवरणम् :- अथ देव्याचन्द्रयशसा पृष्टा त्वं का असि भीमस्य अपत्यं खी भैमी दमयन्ती अवोचत् अवदत्-हे मात: साएषान विद्यते पुण्यं यस्याः सा अपुण्यका पुण्यरहितामहवच तद् अरण्यं च महारण्यं तस्मिन् महारण्ये पत्या त्यक्ता मुक्तावणिज: सुता वणिकसुता अस्मिा / 522 // EA सरलार्य :- अव देव्या पृष्टा त्वे का असिर दमयन्ती अवदत् हे मातः। सा एषा पुण्यरहिता महारण्ये पत्या त्यक्ता वणिजः तनया अस्मि // 52 // ગજરાતી:- પછીતે રાણીએ તેણીને પૂછયું કે “કોણ છે?” તારે દમયંતીએ કહ્યું કે, હું એક વણિકપુત્રી છું, તથા હે માતાજી ભરથારે મને જંગલમાં તજી દીધી છે, અને તેથી હું પુરુયરહિત થયેલી છું.પરચા हिन्दी :- तबरानीने उससे पूछा कि, "तुम कौन हो?" तब दमयंतीने कहा कि, मैं एक वणिकपुत्री हूँ और हे माताजी। मेरे पति ने मुझे जंगल में छोड दिया है। इसलिए मैं पुण्यरहित हूँ॥५२२॥ र मराठी :- जेव्हा राणीने तिला विचारले की, "त् कोण आहेस?" तेव्हा दमयंती म्हणाली, "हे माते। मी पतीने महारण्यात मोहन दिलेली एक अभागिनी वाण्याची मुलगी आहे."॥५२२।। English:- Then the queen asked her to place her identity. Then Damyanti answered that she was a daughter of a grocer and was deserted by her husband in the forest, as she had no marits to vouch for her. שהתפרפרפיתניתכתש רב תכרב-מי--כיפתכ תכיר תניא Page #511 -------------------------------------------------------------------------- ________________ ऊचे चन्द्रयशा: सार्द्र-लोचना नलवल्लभाम् / / वत्से! त्वं प्रथमं पुत्री। पश्चाच्चन्द्रवती तु मे // 523 // अन्वय:- साम्रलोचना चन्द्रयशा: नलवल्लभाम् ऊचे-वत्से मे त्वं प्रथम पुत्री चन्द्रवती तु पश्चात् // 523 // विवरणम:- आāण सहिते सार्दै / सार्दै लोचने यस्याः सा सालोचना साश्रुनयना चन्द्रयशा: नलस्य वल्लभा नलवल्लभा तां नलवल्लभां ऊचे-अवोचत् / हे वत्से। मे मम त्वं प्रथमम् मम पुत्री चन्द्रवती तु पश्चात् // 523 // सरलार्य :- साश्रुनयना चन्द्रवशा: नलवल्लभाम् अवदत्-हे वत्से। त्वं मम प्रथमं पुत्री असि चन्द्रवती तु पश्चात् भविष्यति // 523 / / ગુજરાતી:- પછી આંખોમાં આંસુ લાવીને ચંદ્રયશા રાણીએ દમયંતીને કહ્યું કે, હે વત્સ તુ મારી પહેલી પુત્રી છે અને આ મારી પુત્રી ચંદ્રવતી તો, તારા પછી છે. પ૨૩માં हिन्दी:- फिर आँखो में आंसुलाकर चंद्रयशारानीने दमयन्ती से कहा कि, हे वत्से। तुम मेरी पहली बेटी हो, और मेरी बेटी चंद्रवती तो तुम्हारे बाद है // 523 // मराठी:- नंतर अश्रृपुर्ण होळ्यांनी चंद्रवशा राणीने दमयंतीला म्हटले, "हे वत्से। प्रथम त् माझी मुलगी आहेस, आणि माझी मुलगी चंद्रवती तर, तुझ्यानंतर आहे." ||523 // HALLESTERESTEREST English:- At this the queen bought tears in her eyes and said that she makes her as her first and elder daughter and her younger daughter Chandravanti is the second one. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #512 -------------------------------------------------------------------------- ________________ wintestatusesertate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRoHSRedressagesangessesearsTSATES अपरघुश्चन्द्रयशा-श्चिन्तयामास चेतसि / / पुत्रिकेयं गुणैः सर्वै-दमयन्तीव भाति मे॥५२॥ अन्वय:- अपरेधुः चन्द्रयशा: चेतसि चिन्तयामासा सर्वैः गुणैः इयं पुत्रिका दमयन्ती इव मे भाति // 52 // विवरणम् :- अपरेधुः अपरस्मिन् दिने चंद्रयशा: चेतसि मनसि चिन्तयामास अचिन्तयत्-सर्वैः गुणैः इयं पुत्रिका कन्यका दमयन्ती इव मे मम भाति // 524 // सरलार्थ :- एकस्मिन दिने चन्द्रयशा: मनसि व्यचारयत् सर्वेः गुणैः इयं पुत्रिका दमयन्ती इव मम भाति // 524 / / ગુજરાતી - પછી એક દિવસ ચંદ્રયથા મનમાં વિચારવા લાગી કે, સઘળા ગુણો જોતાં આ પુત્રી અને તો દમયંતી જેવી લાગે છે. 524 幽骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 हिन्दी:- फिर एक दिन चंद्रयशा मन में सोचने लगी कि, “सभी गुणोंसे यह पुत्री तो मुझे दमयन्ती जैसी लग रही है।"॥५२॥ मराठी :- नंतर एक दिवस चंद्रदशा मनात विचार करू लागली, "सर्व गुणांनी तर ही मुलगी मला दमयंतीप्रमाणे वाटते आहे."॥५२४॥ English - Then one day the queen thought that this daughter through her qualities seems to be Damyanti in all ways. Page #513 -------------------------------------------------------------------------- ________________ O RRISHTesentasanRASTRA श्रीयशेयरमूरिविरचिन श्रीनगदमयन्तीचरित्रम् PRASHNPARISHAIRATRAISA 骗骗骗骗骗蝦骗骗骗骗骗骗骗骗骗骗骗然 परंतस्याः किमेवं स्यात्, कदाप्यागमनक्रिया॥ भरतार्धभुज: साहि, वल्लभा नलभूभुजः॥५२५॥ अन्वय:- परं किं कदापि तस्याः एवम् आगमनक्रिया स्यात् / सा भरतार्धभूभुज: नलभूभुज: वल्लभा अस्ति // 525 // रणम् :- परंपरंतु किन्त किंकदापितस्या: दमयन्त्याः एवम् अनेनप्रकारेण आगमनस्य क्रिया आगमनक्रियास्यावासावमयन्ती भरतस्य अर्घभरता भरताभुनक्तिभरतापभुक्तस्य भरतार्थभुजः भुवं भुनक्ति भुक्तेवाभूभुक, नलबासौभूभुक चनलभूभुक्तस्य नलभूभुज: वल्लभा पत्नी अस्ति // 52 // . सरलार्य :- किन्तु कदापि दमयन्त्याः एवम् आगमनक्रिया स्वात् / सा भरतार्यभुज: नलनृपस्व पत्नी अस्ति // 525 // ગજરાતી :- પરંતુ હું કોઇ પણ કાળે તાણીનું આવી રીતનું અહીં આગમન થાય? કેમ કે તે તો અર્થ ભરતખંડને ભોગવનારા નરાજની મહારાણી છે.પરપા हिन्दी:- परत क्या कभी किसी प्रकार से उसका इस तरह से यहाँ आगमन हो सकता है? क्योकि वह तो अर्धभरतखंड को भोगनेवाले नलराजा की महारानी है"||५२५॥ मराठी:- परंतु काव कोणत्याही वेळी तिचे याप्रमाणे आगमन होऊ शकते? कारण ती तर अर्थभरतखंडाला भोगणाऱ्या नलराजाची महाराणी आहे."॥५२५॥ English: But can this be the way of her arrival as she is the Empress of the half of Bharatschetra and a wife to the great King Nal. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #514 -------------------------------------------------------------------------- ________________ MessageRAATRASTRA श्रीजयशेखरसूरिविरचिरं श्रीनलदमयन्तीचरित्रम् ARORARTHANPARSuzuse पुमर्थवशीशीतांश-प्रमितैर्योजनैश्च सा॥ स्वाराज्यमपि तद्राज्यस्पर्धामाधातुमक्षमम् // 526 // अन्यय:- सा पुमर्थवशी शीतांशु प्रमितै: योजनैः स्वाराज्यम् अपि तद्राज्यस्पर्धाम् आधातुम् अक्षमम् // 526 // विवरणम् :- पुमर्थानां वशी पुमर्थदशी चत्वारिंशत् / शीता: अंशव: यस्य सः शीतांश: चन्द्र एकः / पुमर्थदशीच शीतांशश्च पुमर्थदशीशीतांश पुमर्थदशीशीतांश-भ्याम् प्रमितानि पुमर्थदशीशीतांश प्रमितानि तैः पुमर्थदशीशीतांशप्रमितैः शतं चत्वारिंशता च यौजनैः वर्तते। स्व: राज्यं स्वाराज्यं स्वर्गराज्यम् अपि तस्य नलस्य राज्यं तद्राज्यं तद्राज्येन स्पर्धा ताज्यस्पर्धा तां तवाज्यस्पर्धाम् आधातुं कर्तुं न क्षमं अक्षमम् अस्ति // 526 // सरलार्य :- सा शतं चत्वारिशता च योजनैः वर्तते / स्वर्गराज्यम् अपि नलराज्यस्पर्धा कर्तुम् अक्षमम् // 526 // . . ગુજરાતી:- વળી તે તો અહીંધી એકસો ચુમ્માલીસ યોજન દૂર છે, અને દેવલોકનું રાજય પણ તે નલરાજના રાજ્યની બરોબરી કરવાને અસમર્થ છે.ll૫૨૬ हिन्दी :- वह तो यहाँ से एक सौ चौवालीसयोजन दूर है। और देवलोक का राज्य भी नलराजा के राज्य की स्पर्धा करने में असमर्थ है॥५२६॥ मराठी:- तो तर वेधन एकशे चवैचाळीस वोजन दर आहे, आणि स्वर्गाचे राज्य सुखा नलराजाच्या राज्याची बरोबरी करण्यात असमर्थ आहे. // 526 // English :- But then King Nal's kingdom is about forty four hundred yojan's from her (35,200 miles) and even the God's Eden cannot be compared to the kingdom of King Nal. Page #515 -------------------------------------------------------------------------- ________________ PRASHTRaResearestudewr श्रीजयशंग्वग्सूरिविरचितं श्रीनलदमयन्तीचरित्रम् assedresseduseurseIRRINBARAS SAMBABA दानशालाच तत्रास्ति, महादेव्या: पुरादहिः॥ दीयते दु:स्थितादिभ्यः, प्रदानमनिवारितम् // 527 // अन्धय:- तत्र पुराबहिः महादेव्या: दानशाला अस्तिषुः स्थिताविभ्य: अनिवारितं प्रदानं दीयते॥५२७॥ विवरणम् :- तत्रतस्यांनगयो पुरा नगराबहिः महतीचासौ देवीचमहादेवीतस्या:महादेव्या: चन्द्रयशसावानायशालादानशाला अस्ति।दु:खे स्थिता: दु:स्थिता:आदौ येषां तेदु:स्थितावय: तेभ्य: दु:स्थितादिभ्यः,ननिवारितंयथा स्यात् तथा अनिवारितं प्रकृष्टं दानं प्रदानं दीयते॥५२७॥ सरलार्य :- तत्र नगरादहिः चन्द्रयशसः महादेव्याः दानशाला अस्ति। तत्र दुःस्थितादिभ्यः अनिवारितं प्रदानं दीयते // 527|| ગુજરાતી:- હવેલાં નગરની બહાર તે મહારાણીની એક દાનશાળા છે, કે જ્યાં દુઃખી મનુષ્યોને કોઇ પણ જતની રોકટોક વિના દાન આપવામાં આવે છે. પરા हिन्दी:- अब वहाँनगर के,बाहर महाराणी की एक दानशाला है। जहाँ दु:खी आदिमनुष्यों को बिना किसी रोकटोक दान दिया जाता है॥५२७|| मराठी :- तेथे नगराच्या बाहेर महाराणीची एक दानशाळा आहे. जेथे दुःस्वी इत्यादी मनुष्यांना बिना रोकटोक दान केले जाते. // 527|| English :- Now the queen had opened a school for giving alms and charity to the poor where everybody was allowed to collect alms without and difficulty. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #516 -------------------------------------------------------------------------- ________________ REPESHusndasaraswati श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRPSPNBISASARGINEERAiring ऊचेभैम्यन्यदा देवीमिह दानमहं ददे॥ भोजनार्थ यदि पुनः कदाप्यायात्पतिर्मम॥५२८॥....... अन्यव:- अन्यवाभैमी देवीम् ऊचे-अहं दानं ददो पुन: यदि इह कदापि मम पति: भोजनार्थम् आयात् // 528 // . विवरणम:- अन्यवा अन्यस्मिन दिने भीमस्य अपत्यं स्त्री भैमी दमयन्ती देवी चन्द्रयशसम ऊचे अवयवदान दवे यच्छामि।पन: - यदिइह अस्मित् स्थाने कदा अपि कस्मिन् समये अपि मम पति: भोजनार्थ भोजनाय आयात | आगच्छेत्।।५२८॥ सरतार्य :- अन्यस्मिन् दिने दमयन्ती चन्द्रयशसं देवीम उवाच-अहं दानं वच्छामि पुन: यदि इह कदापि मम पति: भोजनार्थम् आगच्छेत् ||528 // ગુજરાતી:- પછી એક દિવસ દમયંતીએ રાણીને કહ્યું કે, આદાનશાળામાં હું દાન આપવા બેસું? કેમકે કદાચ ભોજન માટે મારો સ્વામી અહીં આવી જાય.૫૨૮૫ हिन्दी :- फिर एक दिन दमयन्ती ने राणी से कहा, "इस दानशाला में मैं दान देने के लिये बैठे ? क्योंकि हो सकता है.शायद भोजन के लिये मेरे स्वामी भी यहीं आ जाए॥५२८॥" मराठी :- एके दिवशी दमयंती राणीला म्हणाली, "वा दानशाळेत दान देण्याकरिता मी बस कावा कारण कदाचित माझे स्वामी सुखा भोजन करण्याकरिता येथे येतील?"॥५२८॥ English - Then one day Damyanti asked her maternal aunt if she can sit there to give alms to the poor because, may be her husband might arrive there to collect food or alms. Page #517 -------------------------------------------------------------------------- ________________ IndiaNet श्रीजनशेसारस्पतिविरचितं श्रीनलदमयन्तीक्षारिणम् HaseenetwestmenstarPrag देव्यादेशाहदातिस्म, तत: प्रभृति भीमजा॥ स्पृह्यन्ती पतिं द्रष्टु-मनिर्विण्णा दिवानिशम् // 529 // अन्वय :-: तत: प्रभृति पतिं द्रष्टुं स्पृश्यन्ती भीमणा देख्यादेशाद् अनिविण्णा सती विवानिशं ददाति स्म॥५२९॥ विवरणम् :- तस्मात् दिनात् आरभ्य ततः प्रभृति पतिं नलं व्रष्टुम् अवलोकयितुं स्पृहमन्ती इच्छन्तीभीमात् जायते इति भीमजादमयन्ती देव्याः चन्द्रयशस: आदेश: देव्यावेशः तस्मात् देव्यादेशात न-निर्विण्णा अनिर्विण्णा अखिन्ना सती विवा च निशा च एतयो: समाहार: दिवानिशम् अहोरात्रं ददाति स्म अयच्छत् // 529 // सरलार्य :-- तस्मात् दिवसात् आरभ्य नलं निरीक्षितुम् इच्छन्ती दमयन्ती चन्द्रयशस: देव्या: आज्ञया अखिन्ना सती प्रतिदिनम् अवच्छत् : 1529 / / ગજરાતી:-પછી રાણીની આજ્ઞાથી તે દિવસથી માંડીને દમયંતી, પોતાના સ્વામીને મળવાની ઇચ્છાથી રાતદહાડો થાયાવિના Risीनहानाबाजी. // 52 // हिन्दी... फिर रानी की आज्ञा से उस दिन से दमयन्ती अपने स्वामी को प्राप्त करने की इच्छा से रातदिन बिना थके वहाँ रहकर दान ॐ देने लगी // 529 // मराठी:- नंतर राणीच्या आज्ञेनुसार त्या दिवसापासून दमयंती आपल्या स्वामीला प्राप्त करण्याच्या इच्छेने रात्रंदिवस न थकता राह्न दान देऊ लागली. // 529|| English - Then with the permission of the queen, Dayanti stayed there and gave away alms to the poor, night and day without getting tired or weary Jun Gun Ar k ist. PP.AC.Sunratnasuri M.S. Page #518 -------------------------------------------------------------------------- ________________ AURAT Pardestasiaadesश्रीगरशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् S h resentardasnes She पप्रच्छ स्वच्छभावाच, प्रत्यहं प्रतियाचकम्।। कोऽपि कुत्रापि दृष्टः किमीदृशस्तादृश: पुमान् / / 530 // अन्वय:- स्वच्छभावा प्रत्यहं प्रतियाचकं पप्रच्छ-कुत्रापि क: अपि ईदृश: तादृश: पुमान् दृष्टः किम?॥५३०॥ विवरणम:- स्वच्छ: निर्मल: भाव: यस्याः सा स्वच्छभावा दमयन्ती अहनि अहनि प्रत्यहं याचकं प्रति प्रतियाचकं पप्रच्छ अपृच्छत अप्राक्षीत-कुत्रापि कस्मिन्नपि स्थाने क: अपि ईदृश: तादृशः पुमान् दृष्टः किम्॥५३०॥ सरलार्य :- निर्मलभावा दमयन्ती प्रतिदिनं प्रतियाचकम् अपृच्छत्-कुत्रापि क: अपि ईटश: तादृशः पुरुषः परः किम्।।।५३०।। ગુજરાતી: વળી નિર્મલ આશયવાળી દમયંતી દરેક વાચકોને હમેશાં પૂછવા લાગી કે, તમોએ શું ક્યાંય કોઈ પણ આવા પ્રકારનો માણસ જોયેલો છે? 530 FFFAH AKSES हिन्दी :- निर्मल आशयवाली दमयन्ती हर याचक को हमेशां पूछती थी कि क्या तुमने कहीं किसी ऐसे ऐसे प्रकार के मनुष्य को देखा है? // 530 // मराठी :- निर्मळ आशय असलेली दमयंती प्रत्येक वाचकाला नेहमी विचारू लागली की, तुम्ही कुठे तरी अमुक अमुक प्रकारच्या माणसाला पाहिले आहे काय? // 530 / / English :- Damyanti with a serene and lucid intention used to ask the tramps and vagabonds if they have seen a man with such a description. Page #519 -------------------------------------------------------------------------- ________________ OROPHRASTARABARBARzsease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Boduserousewareshamesusta सान्येधुर्दानशालास्था-ऽपश्यद्बद्धं मलिम्लुचम्॥ नीयमानं तलारक्षः, स्वनद्विरसडिण्डिमम्॥५३१॥ अन्यथ :- अन्येधुः दानशालास्था सा स्वनद्विरसडिण्डिमं तलारक्षः नीयमानं बलं मलिम्लुचम् अपश्यत् // 531 // विवरणम् :- अन्येधुः अन्यस्मिन् दिने दानाय शाला दानशाला, दानशालायां तिष्ठति इति दानशालास्था सा दमयन्ती विरसश्चासौ डिण्डिमश्च विरसडिण्डिमः। स्वनन् विरसडिण्डिम: यस्मिन् कर्मणियथास्यात् तथा स्वनद्विरसडिण्डिमंतलस्य आरक्षका: तलारक्षका: तैः तलारक्षकै: नीयमानं बद्धं बन्धनग्रस्तं मलिम्लुचं स्तनम् अपश्यत् // 531 // सरलार्थ :- अन्यस्मिन् दिवसे दानशालास्था सा दमवन्ती स्वनदविरसडिण्डिमं तलार:: नीयमानं बळ स्तेनम् अपश्यत् / / 531 // ગુજરાતી:- પછી દાનશાળામાં રહેલી એવી દમયંતીએ એક દિવસ, પોલીસના માણસો દ્વારા બાંધીને લઈ જવાતા, તથા જેની આગળ નીરસ અવાજે ઢોલ વાગી રહ્યો હતો, એવા એક ચોરને જોયો..૫૩૧il हिन्दी :- फिर दानशाला में रहती हुई दमयंती ने एक दिन सिपाही जिसे ले जारहे है, और जिस के आगे निरस आवाज में ढोल बज रहा है, ऐसे एक चोर को देखा // 531 // मराठी :- मगदानशाळेत बसलेल्या दमयंतीने एके दिवशी शिपाई ज्याला घेऊन जात आहेत, आणि ज्याच्या समोर निरस आवाजात ढोल वाजत आहे अश्या एका चोराला पाहिले.||५३१|| English: One day when Damyanti was seated in that school, she happened to see a robber who was handcuffed and been taken by the soldiers and a humdrum and Incipid sounds of drums being played in front of them. PasswUSBARSATIRAgspoPRASAPPS P.P.AC. Gunratnasuri M.S. gudasendranAmassndas PRASATERASTRAROO Jun Gun Aaradhak Trust Page #520 -------------------------------------------------------------------------- ________________ AL मीनी श्रीजयशेखरसारिधिएजित बीनालयमवन्तरिमाना मिHिRASE भैमी पप्रच्छ तान् भद्राः, किमनेन विनाशितम् // ईदृशी दुर्विधा वध्य-प्रक्रिया क्रियतेऽस्य यत् / / 532 // अन्वय :: भैमी तान् पप्रच्छ हे भद्राः / अनेन किं विनाशितम्? यतः अस्य ईदृशी दुर्विधा वध्यप्रक्रिया क्रियते // 532 // . विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती तान् तलरक्षकान् पप्रच्छ अपृच्छत्-हे भवाः / अनेन चौरेण किं विनाशितं किं यातितं किम् अपरालम् / यत् यस्मात् अस्य स्तेनस्य ईदृशी एतादृशी दुष्टा विधा प्रकारः यस्याः सा दुर्विधा वधर्म अर्हति इति वध्य: वध्यस्य प्रक्रिया वध्यप्रक्रिया क्रियते। दुर्विधया अयं किमर्थ वध्यते॥५३२॥ सरलार्थ :- दमयन्ती तलरक्षकान अपंच्छत् हे भद्राः / अनेन चौरेण किंम् अपराब? यस्मात् अस्य एतारशी दुष्प्रकारेण वध्यप्रक्रिया क्रियते // 532 // ગુજરાતી:- ત્યારે દમયંતીએ તે પોલીસના માણસોને પૂછયું કે, હે ભદ્ર પુરુષો આ ચોરે શું ગુન્હો કર્યો છે કે જેથી એની સાથે આવો -:मी यारो छो। // 52 // हिन्दी :- तव दमयन्ती ने सिपाहीयों से पूछा, " हे भद्रपुरूषो। इस चोरने क्या गुनाह किया है? के जिससे इसकी. इस तरह दु:खदायी, मार डालनेवाली क्रिया कर रहे है?"॥५३२शा : मराठी:- तेव्हा दमवंतीने शिपायांना विचारले, भल्या माणसांनो। वा चोराने असा काय गुन्हा केला आहे? की ज्यामुळे याला इतक्या वाईट-रीतीने मारून टाकण्याची क्रिया करीत आहात? ||532|| English - Then Damyanti asked the soldiers for the reason for taking the man tied up and the drums been played incipidly which just tells the people that a robber arrives, which is a very torturous insult for the robber. “骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #521 -------------------------------------------------------------------------- ________________ OROSSRHANNEssengersYNS श्रीजयशेखरसूरिविरचितां श्रीनपक्षणयन्तीचारित्रम् SAnderstodateRASHARANAstrends, तेऽप्यवोचंश्चन्द्रवत्या-चौरो रत्नकरण्डिकाम् // जीवितादिव निर्विणो, जहे तेनैष हन्यते॥५३३॥ अन्वय:- ते अपि अवोचन - जीवितात् निर्विण्ण: इव चौर: चन्द्रवत्या: रत्नकरण्डिकां जहे। तेन एष: हन्यते॥५३३॥ विवरणम् :- ते तलरक्षका: अपि अवोचन ऊचुः जीवितात् जीवनात् निर्विण्ण: निर्वेदं प्राप्त: खिन्नः इव चौरः चन्द्रवत्याः रत्नानां करण्डिका रत्नकरण्डिका तां रत्नकरण्डिकां जड़े जहार। तेन कारणेन एष: चौरः हन्यते॥५३॥ सारलार्य :- ते तलरक्षकाः अपि अवदन् / जीवनात् विनः इव चौरः चन्द्रवत्याः रत्नकरण्डिकाम् अहरत, तेन कारणेन एषः हन्यते - // 53 // . . ગુજરાતી:-તારે તેઓએ કહ્યું કે જાણે જીવનથી કંટાળી ગયો હોય નહીં એવા આ ચોરે ચંદ્રાવતી નામની રાજકુમારીનો રત્નોનો ડાબલો ચોરી લીધો હતો, અને તેથી તેને મારી નાખવાની સજા મળી છે..૫૩૩ TMEEEEEEEEEEEEE हिन्दी.. तब उन्होने कहा, "जिंदगी से मानो उब गया हो ऐसे इस चोरने चंद्रवती नामक राजकुमारी कारत्नों का डिब्बा चरा लिया था, और उसी अपराध से इसे मार डालने की सजा मिली है // 53 // . मराठी :- तेव्हा ते शिपाई म्हणाले जण जीवनाला कंटाळलेल्या या चोराने चंद्रावती नावाच्या राजकुमारीचा रत्नांचा डब्बा चोरला आहे, म्हणून या अपराधामुळे त्याला मारून टाकण्यात येत आहे. // 53 // English - They replied that, as he was tired of his life, he had robbed a box of jewels of princess Chandravanti and so he was sentenced to death. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #522 -------------------------------------------------------------------------- ________________ BAADSwarisandesawarasenarasRGAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्राम् BASARSUSAng@goveswwRG दीन: स्तेनोऽपिता नत्वा-ऽवादीत् त्रायस्व देवि माम्॥ शरणं त्वां प्रपन्नोऽस्मि, शरणागतवत्सले॥५३॥ अन्वय :- दीन: स्तेन: अपि तां नत्वा अवादीत् हे शरणागतवत्सले देवि / त्वां शरणं प्रपन्नोऽस्मिा मांत्रायस्व // 53 // विवरणम् :- दीन: विकल: स्तेन: चौरः अपि तां दमयन्तीं नत्वा प्रणम्य अवादीत अववत् - शरणम् आगतः शरणागतः। शरणागते वत्सलाशरणागतवत्सला, तत्सम्बुद्धौ हे शरणागतवत्सले देवि त्यां शरणं प्रपन्नः प्रातः अस्मिा मांत्रायस्व रक्ष॥५३॥ सरलार्य :- व्याकुल: चौरः अपि तां दमयन्ती वन्दित्वा अवदत्-हे शरणागतवत्सले देवि। त्वां शरणं प्राप्तः अस्मिा मां रक्षा॥५३४|| ગુજરાતી:- પછીદૈન્યપણાને પ્રાપ્ત થયેલો ચોર પણ તેણીને નમીને વિનંતી કરવા લાગ્યો કે, હે દેવી! તમો ખાઈ રણ કરો હે. શરણે આવેલાનું રક્ષણ કરનારી દેવી! હું તમારે શરણે આવેલો છું. પ૩૪ 湾呢编编编编騙騙騙騙騙騙騙騙 हिन्दी:- फिर दीन होकर चोर भी उसके सामने झुक कर प्रार्थना करने लगा, "हे देवि! आप मेरा रक्षण करो। हे शरण में आये हुए प्राणी का रक्षण करनेवाली देवी। मैं आपके शरण में आया हूँ।"॥५३४॥ . State मराठी:- नंतर दीन होऊन चोरसुखा तिला वन्दन करून म्हणाला."हे आश्रयाला आलेल्यांचे रक्षण करणान्या देवी। मौआपल्याला शरण आलो आहे." माझे रक्षण करा. // 534|| glish:- Then the robber turning indigent and forlorn begged to Damyanti to protect him and to harbour him by placing her auspicious refuge on him. hwat NAATEWAwarent Page #523 -------------------------------------------------------------------------- ________________ SHRISHASURATRasantusers श्रीनशेवग्यनिविनितं श्रीनगनणयन्तीचारित्रम् SHARASHTRARARIANRARANParents यमदूता श्वैते मे, जीवितग्रहणोधता:॥ वाताहतपताकेव, कंपते इवयं मम॥५३५॥ अन्वय:- यमदूताः इव एते मे जीवितग्रहणोधता: वाताहतपताका व मम स्वयं कम्पते // 53 // विवरणम् :- यमस्य दूता: यमदूताश्वएतेसलरक्षका:मेममजीवितस्यग्रयणजीवितग्रहण। जीवितग्रहणाय उधता:जीवितग्रहणोपता: सन्तिा मां हन्तुमुद्यता: सन्ति। तस्मात् कारणात्वातैः पवनैः आइतावाताहता।वाताहताचासौपताकाचवाताहतपताका इव मम हृदयं कम्पते // 53 // सरलार्य :- यमदताः इव एते तलरक्षका: मम जीवितवाहणोयता: सन्ति। अत: वाताहतपताका इव मम हदवं कम्पते // 53 // ગુજરાતી:-પમરાજનાતો સરખા આ પોલીસના માણસો મારું જીવન હરવાને માટે તૈયાર થયા છે અને તેથી વાયુનાગપાટાથી કંપતી ધજની પેઠે મારું હૃદય કંપ્યા કરે છે. પ૩પમાં ॐ हिन्दी :- यमराज के दूतों के समान यह सिपाही मेरा जीवन समाप्त करने को तैयार है, और पवन के झोक से फडफडाती ध्वजा के समान मेरा हवय काँप रहा है।।।५३५॥ प्र मराठी:- यमराजाच्या दूतासारखे हे शिपाई माझे जीवन समाप्त करण्यास तयार आहेत, आणि त्यामुळे हवेच्या झोक्याने फडफडणाचा प्वजेप्रमाणे माझे हदव कापत आहे. ||535|| English - The robber says that these soldiers who seem to be the messengers of the God of death (Yama) are out to kill him and his heart shivers with fright as the flag flutters and flaps due to the puff and the strong current of the wind. AAREE Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #524 -------------------------------------------------------------------------- ________________ P OROPRABHAKARBHANHatीणयशेखरमारिविरचिनं श्रीनागदमयन्तीयाश्रिण MBRAPESARIGANGANAGAR सावदद्भद्र मा भैषी:, कृताकृत्योऽपि सम्प्रति॥ न जीवयति किं वैद्यो, महारोगेऽपि रोगिणाम्॥५३६॥ अन्वय:- सा अवदत्-हे भद्र / कृताकृत्यः अपि सम्प्रति मा भैषी:। वैधः रोगिणां महारोगेऽपि किंन जीवयति // 536 // विवरणम:- सा दमयन्ती अवदत् अवांदीत हे भद्रा न कृत्यम् अकृत्यम् / कृतम् अकृत्यं येन सः कृताकृत्यः अपि अकृत्यं कृतवान अपि सम्प्रति वर्तमाने मा भैषी: मा बिभीहि वैध: रोग: एषामस्ति इति रोगिण: तेषां रोगिणां महान् चासौ रोग: चमहारोग: तस्मिन् महारोगे सत्यपि किंनजीवयति // 536 // सरलार्य :- सा दमयन्ती अवदत् हे भद्रा सम्प्रति कृताकृत्यः अपि मा भैषीः / वैयः रोगिणां महारोगे अपि किं न जीवयति // 56 // ગુજરાતી:- ત્યારે તે દમયંતીએ ચોરને કહ્યું કે, અકાર્ય કરનારો એવો, તુ હવે ડર નહીં કેમકે રોગીને ભારે રોગ લાગુ પડ્યો હોય છતાં પણ વૈધ શું તેને જીવાડતો નથી? ૫૩દા हिन्दी :- तब दमयंती ने चोर से कहा, "अकार्य करनेवाले, तुम अब मत डरो क्योकि रोगी को कितना ही बडारोग क्यों न हुआ हो . पर क्या वैद्य उसे जीवन नही देता?"||५३६॥ LEASERWASEEEEKSEBARSHAN मराठी :- तेव्हा दमयंतीने चोरास म्हटले, "अकार्य करणाऱ्या पुरुषा आता त्याबरू नकोस, कारण रोग्याचा रोग किती ही मोठा जरी असला तरी काय वैय रोग्याला जीरज देत नाही?"||५३६॥ English - At this Damyanti asked him, by addressing him as a man who had done an unworthy deed, that he shouldn't feel afraid as there is always a physician to cure the most uncurable disease too Page #525 -------------------------------------------------------------------------- ________________ DONPStatasanawaderstateshwas श्रीजयशेखरसूरिविरचितं श्रीनालायभयन्तीचरित्रम् SARASWASHRARBASANSAR इत्युक्त्वाऽकृत साशीलप्रभावश्रावणं क्षणात्॥ छिन्ना इव क्षुरिकया, बन्धाश्चौरस्य तुत्रुद्धः॥५३७॥ अन्वयः इति उक्त्वा साशीलप्रभावश्रावणम् अकृत। क्षुरिकया छिन्ना इव क्षणात् चौरस्य बन्धाः तत्रः॥५३७॥ विवरणम् :- इति एवं उक्त्वा उदित्या सा दमयन्ती शीलस्य प्रभावः शीलप्रभाव: शीलप्रभावस्य श्रावणं शीलप्रभावश्रावणम् अकृता शीलस्य प्रभावम् अश्रावयत् / तदा भुरिकया छिन्ना इव क्षणात् क्षणमात्रात् चौरस्य स्तेनस्य बन्धाः तुटुः अत्रुदयन, // 537 // सरलार्य :- इति उक्त्वा दमयन्ती शीलप्रभावम् अश्रावयत्। ततः क्षुरिकया छिन्मा इव तस्व चोरस्थ बन्धाः तत्क्षणं तुपदः / अत्रुटयन्।।५३७|| ગુજરાતી - એમ કહીને તે દમયંતીએ ચોરને શીલનું માહાત્મા સંભળાવ્યું, કે તુરત જ જાણે છરીથી કપાઈ ગયા હોય તેમ ચોરના બંધનો છૂટી ગયાં.૫૩૭યા. हिन्दी :- ऐसा कहकर उस दमयंतीने चोर को शील का माहात्म्य समझाया तभी तुरंत ही जैसे छुरी से काटा गया हो ऐसे चोर के बंधन टुट गये // 537 // मराठी:- असे म्हणून दमयंतीने चोराला शीलाचे माहात्म्य ऐकविले. लगेच काही जण चाक्ने कापल्यासारखे चोराचे बंधन तुट्न गेले।।५३७|| English:- Saying thus Damyanti explained to him the efficacy and glory of a modest and an urbane behaviour. Suddenly he was free from captivity and bondage as though his ties were cut out with a knife. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #526 -------------------------------------------------------------------------- ________________ ORG ANISARASH श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् BARRRRRRRRRBANDPAN तदैव विरलीभूता-स्तलारक्षा अपि द्रुतम्॥ निशान्तेऽर्ककरास्फोटवेलायामिव तारकाः॥५३८॥ अन्वय:- तदैव निशान्ते अर्ककरास्फोटवेलायां तारकाः इव तलरक्षा: अपि द्रुतं विरलीभूताः॥५३८॥ विवरणम् :- तदाएव तस्मिन्नेव समये निशाया: रात्र्याः अन्त: निशान्तः तस्मिन् निशान्त। अर्कस्य सूर्यस्य करा: अर्ककरा:/अर्ककराणां स्फोट:प्रादुर्भाव: अर्ककरास्फोट:/अर्ककरास्फोटस्यवेला अर्ककरास्फोटवेलातस्याम अर्ककरास्फोटवेलायाम अरुणोदयसमये तारका: इव तलस्य रक्षा: तलरक्षा: अपि व्रतं झटितिन विरला: अविरला: अविरला: विरला: भूता विरलीभूताः। यथा अरुणोदयसमये तारका: विरलीभवन्ति तथा शीलप्रभावश्रावणे तलरक्षाः अपि शीघ्रं विरलीभूताः॥५३८॥ सरलार्य :- तदैव यथा निशान्ते अरुणोदयसमये तारकाः द्रुतं विरलीभवन्तिा तथा तलरक्षाः अपि शीलप्रभावश्रावणे बन्धनत्रोटनात् अनंतरं विरलाः अभवन् / / 538 // ગુજરાતી:- પછીતે જ વખતે, રાત્રિ વીત્યા બાદ સુર્યના કિરણો ફેલાતી વખતે જેમ તારાઓ અદશ્ય થઈ જાય છે, તેમ પોલીસના | માણસો પણ તુરત અદ્રશ્ય થઇ ગયા. પ૩૮ हिन्दी :- उसी वक्त रात बीतने पर सूर्यकिरण आकाश में फैलते ही जैसे तारे अदृश्य होते है, वैसे सिपाही अदृश्य हो गये॥५३८॥ मराठी:- त्याच वेळी रात्र संपल्यानंतर अरुणोदयाच्या वेळी ज्याप्रमाणे तारे अश्य होतात, त्याचप्रमाणे शिपाईसुखा लगेच अश्य झाले. // 538 // English :- Just as after the night has passed off and the sun rises, spreading its rays all around and makes the stars to disappear in the same way the soldiers dissappeared. Page #527 -------------------------------------------------------------------------- ________________ ORDParentsnestones श्रीनशशेवग्यूनिविचितं श्रीनलदमयन्तीचारिश PARTISTEReshshasadARASHTRAwtars तेनाश्चर्येण राजापि तत्राहूत इवागमत् // विस्मयस्मेरनेत्राब्जस्तामवादीच्च धार्मिकीम्॥५३९॥ अन्वय :- विस्मयस्मेरनेत्राब्ज: राजा अपि तेन आश्चर्येण तत्र आहूत: इव आगमत्। तां धार्मिकीम् अवादीत् च // 539 // विवरणम् :- विस्मयेन स्मेरे विकसिते विस्मयस्मेरे, नेत्रे एव अब्जे नेत्राब्जे। विस्मयस्मेरे नेत्राब्जे यस्य सः विस्मयस्मेरनेत्राम्जः। . आश्चर्येण विकसितनयनकमल: राजा अपि तेन आश्चर्येण तत्र तस्मिन् स्थाने आहूत: आकारित: इव आगमत् आगच्छत् तां धार्मिकीं धर्माचरणवतीं दमयन्तीम् अवावीत् अवदत् // 53 // सरलार्य :- विस्मयेन विकसितनयनकमल: नृपः अपि तेन आश्चर्येण तस्मिन् स्थाने आकारितः इव आगच्छत् तां धार्मिकी दमयन्तीम् अवदत् // 539 // ગુજરાતી :- તે આશ્ચર્યે જાણે બોલાવ્યો ન હોય તેમ રાજા પણ ત્યાં આવી પહોંચ્યો, અને તે આશ્ચર્યથી વિકસીત ને ધર્થિક દમયંતીને જોતાં બોલ્યો કે-પ૩૯થા हिन्दी :- उस आश्चर्यने मानो बुलाया न हो। ऐसे राजा भी वहाँ आ पहुँचा और उस आश्चर्य से जिसके नयनकमल विकसित हुए हैं, ऐसे उस राजाने धार्मिक दमयन्ती से कहा कि, मराठी:- त्या आश्चर्याने जणु बोलाविलेला असा राजा पण तेथे येऊन पोहोचला आणि त्या आश्चर्याने ज्याचे नवन कमल विकसित झाले आहेत असा राजा धार्मिक दमयंतीला म्हणाला / / 539|| English :- Suddenly the king arrived there which seemed that he was called there to give a testimony to this astoinishing incident, which made his eyes swell with wonder like a blooming lotus and he spoke to Damyanti 呢呢呢呢呢呢呢呢%%%%%%%%% P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #528 -------------------------------------------------------------------------- ________________ ARONGlgasarSBARAHARASHTRA मीणयशेखरसूनिविरचितं श्रीनलदमयन्तीचारित्रम AndRISentestosamineneration सरलेन कृतंयुक्तं, चौररक्षा न युज्यते॥ राजधर्मो हासौ शिष्ट - पालनं दुष्टनिग्रहः // 40 // अन्वय:- हे सरले युक्तंन कृतम् / असौ चौररक्षा न युज्यते। तथाहि शिष्टपालनं दुष्टनिग्रहः राजधर्मः अस्ति॥५४०॥ विवरणम:-हे सरलो युक्तं योग्यं न कृतम् / असौ चौरस्य रक्षा चौररक्षा न युज्यते / योग्या नास्ति / तथा हि शिष्टानां पालन शिष्टपालनं दुष्टानां निग्रहः दुष्टनिग्रहः च राज्ञः धर्म: राजधर्मः अस्ति // 540 // मरलार्य :- हे सरले। त्वया युक्तं न कृतम् / असौ चौररक्षा न युज्यते / तथा हि शिष्टपालनं दुष्टनिवाहः च राजधर्मः अस्ति / / 540 / / ગુજરાતી:- હે સરળભાવી! તમોએ આ યોગ્ય નથી, કેમ કે ચોરનું રક્ષણ કરવું જોઇએ. ઉત્તમનું પાલન કરવું અને દુશ્નનો નાશ કરવો, એ ખરેખર રાજાઓનો ધર્મ છે.r૫૪૦ हिन्दी :- "हे सरलस्वभावी। तुमने ये योग्य कार्य नहीं किया चोरकारक्षण नही करना चाहिए, क्योंकि उत्तमों का पालन करना और दुष्टों का विनाश करना यह सचमुच राजाओं का धर्म है।"॥५४०॥ हे सरलस्वभाव असलेल्या देवि त् हे योग्य केले नाही कारण चोराचे रक्षण करायला नको होते, उत्तमाचे पालन आणि दुष्टांचा विनाश करणे हे राजाचे कर्तव्य आहे. // 540 / / English :- He said to Damyanti by addressing her as a soft-natured woman, that she has done an improper deed now, as it is against the law to protect a robbed and it is by virtue, the function a royal citizen to protect an innocent person or to send a person to the gallows, who has broken the law. Page #529 -------------------------------------------------------------------------- ________________ ORNPareshameshaste श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRAJPARASHARANATRA ENTER: ..!!: आत्मरक्षार्थिनो लोकाः करं यच्छन्ति भभी 1152150 Ess en ! रक्षा च जायते तेषां, तस्करादिविनिग्रहे // 54 // ... 29.51 अन्वयः:- आत्मरक्षार्थिन: लोका: भूभुजे कर यच्छन्ति। तस्करादिविनिग्रहे तेषां रक्षा जायते॥ नः लोका. .. SitausatsuTIONER विवरणम् :- आत्मन: रक्षा आत्मरक्षा। आत्मरक्षा यन्ते इति आत्मरक्षार्थिन: आत्मरक्षाकाइक्षिण: लोकाः जनाः भुवं भुनक्ति भुक्त। वा भूभुक्तस्मै भूभुजे नृपाय कर यच्छन्ति / तस्करः चोर: आदौ येषां ते तस्करावयः / तस्करादीनां विनिग्रहः तस्करादिविनिग्रहः तस्मिन् तस्करादिविनिग्रहे। तेषां लोकांना रक्षा जायते। तस्कराविभ्य: दण्डप्रधानना... OPERFEEEEEEEEEEEE सरलार्य :-आत्मरक्षाकाइक्षिण: लोका: नृपाय करं वेच्छन्तिा चौरादिविनिवाहे तेषां लोकांना रक्षा जावते // 54 // ગજરાતી:- પોતાના રણને માટે જ લોકો રાજઓને કર આપે છે, અને ચોરઆદિને શિક્ષા કરવાથી જ લોકોને રક્ષાણ થઈ શકે छ.॥५४१ , RAY -5115178 हिन्दी :- खुद के रक्षण के लिये ही लोगराजा को कर देते है औरचौर आदि को सजा दिलाने सेटीलोगों NAGARI541|| रक्षण हो सकता है.... मराठी:-: स्वत:च्या पक्षणाकरिता लोक राजाला कर देतात आणि चोर इत्यादींना शिक्षा दिल्यानेच लोकांचे रक्षण होऊ शकते. ||541 // English - The people make kings in order that they are protected and to protect them from robbers by punishing them. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak. Trust Page #530 -------------------------------------------------------------------------- ________________ SRBANARASHTRANSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIANResevendsTERASHTRAIADRAPATI 妙湾% let निगृह्यन्ते न चेच्चौरा-दय: कृतकृपैर्नृपः। स्थलेऽपि वारुणीनीति-रम्भसीव भवेत्ततः॥५४२॥ अन्वय:- कृतकृपैः नृपै: चौरादय: न निगृह्यन्ते चेत् तत: स्थले अपि अम्भसि इव वारुणीनीति: भवेद् // 542 // विवरणम् :- कृता कृपा दया यै: ते कृतकृपा: तैः कृतकृपैःजन् पान्ति इति नृपाः तैः नृपैः भूपैः चौर: आदौ येषां ते चौरादयः स्तेनादय: न निगृह्यन्ते न दण्ड्यन्ते चेत्-तत: स्थले भूभ्याम् अपि अम्भसि जले इव वरुणस्य इयं वारुणी वारुणी चासौ नीतिश्च वारुणीनीति: भवेत् / अम्भसि यथा बलवन्त: मत्स्या: अबलान् मत्स्यान् खादन्ति परं न दण्ड्यन्ते तथा वारुणीनीति: मत्स्यन्याय: भूतले अपि स्यात्।।५४२॥ सरलार्य :- कृतकृपः नृपैः स्तेनादय; न दण्ड्यन्ते चेत् तत: अम्भसि इव वारुणीनीति: भूतले अपि स्यात्।।५४२।। ગુજરાતી :- રાજાઓ ને દયા લાવીને ચોર આદિને શિક્ષા ન કરે, તો મહાસાગર આદિ જળાશયોમાં “ગલાગલમચ્છ'ની જે જલનીતિ ચાલી રહી છે, એવી જ નીતિ આ પૃથ્વી પર પણ ચાલુ થઈ જાય. ૫૪રા हिन्दी :- राजालोग अगर चोर आदि को सजान दें तो महासागर आदिजलाशयों मे गलागलमच्छ की चली आई नीति ही इस पृथ्वी पर भी चालू हो जायेंगी। // 542 // मराठी:- राजांनी जर दया दाखवून चोर इत्यादीनां शिक्षा दिली नाही तर महासागर इत्यादी जलाशयामध्ये असणाऱ्या गलागल मत्स्यांची जी जलनीति चालत आली आहे. ती नीति या पृथ्वीवर ही चाल होऊन जाईल. // 542 / / English :- He continues that if the king does'nt punish a robber than it will be like the fishes who eat the small ones in an ocean or in a sea and are not checked. %%%编编编%%%%编%%% Page #531 -------------------------------------------------------------------------- ________________ S omeEARRANTERNATARRA श्रीजयशेखरमरिविचितं श्रीनलदमयन्तीचरित्रम् RAHassetNARTNetretary भैम्याहा न्यायिनामेव, स्यात्तात शरणार्थिता॥ रक्ष्यतेऽत्र निजेनैव, न्यायेन न्यायिनः पुनः॥५४३॥ . . अन्वय:- भैमी आह तात / अन्यायिनाम् एव शरणार्थिता स्यात् / न्यायिन: पुन: निजेन न्यायेन एव अत्र रक्ष्यन्ते॥५४३॥ विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती आह ब्रवीति-हे ताता न्याय: एषाम् अस्ति इति न्यायिनः।नन्यायिनः अन्यायिनः तेषाम् अन्यायिनाम्, एव शरणम यन्ते इति शरणार्थिनः / शरणार्थिनां भावः शरणार्थिता स्यात् / न्यायिनः पुन: निजेन स्वेन न्यायेन एव अत्र रक्ष्यन्ते॥५४३॥ सरलार्थ :- दमयन्ती ब्रवीति हे तात! अन्याविनाम् एव शरणार्थिता स्यात् / न्यायिनः पुन: स्वन्यायेन एव अत्र रक्ष्यन्ते // 543|| ગુજરાતી :- ત્યારે દમયંતીએ કહ્યું કે, હે પિતાજી! આ જગતમાં અન્યાય કરનારાઓ જ શરાણની યાચના કરે છે, અને ન્યાય કરનારાઓનું તો પોતાના ન્યાયથી જ રક્ષણ થાય છે.૫૪૩ EEEEEEEEE 创骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 हिन्दी :- तब दमयंती ने कहा कि, हे पिताजी! इस जगत में अन्याय करनेवाले ही शरण की याचना करते हैं, और न्याय करनेवालों का तो खुद के न्याय से ही रक्षण हो जाता है।५४३।। मराठी:- तेव्हा दमयंतीने म्हटले की, हे तात! या जगामध्ये अन्याय करणाराच आश्रयाची याचना करतो आणि न्याय करणाऱ्यांचे तर स्वत:च्या न्यायानेच रक्षण होऊन जाते.||५४३॥ English - Then Damyanti addressing the king as a father said to him that a person who does unlawful deeds only will appeal and plead for mercy. And a person who judges will only be able to protect such people by doing proper justice. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #532 -------------------------------------------------------------------------- ________________ AMM ELASHERes@rease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Padalasaseatstatemarosery ween वयाप्रेरितया चैत-त्तात तावन्मया कृतम्॥ ANA.तदतस्यापराधोऽयं, तातेन क्षम्यतां मम॥५४४॥ S अन्वय:- हेतात! दयाप्रेरितया मया तावत् एतत् कृतम् / तत् मम तातेन एतस्य अयम् अपराध: क्षम्यताम् // 54 // Maa AAREE विवरणम:-ताता दयया प्रेरिता याप्रेरिता. तया दयाप्रेरितया मया तावत् एतत् कृतम् / तत् मम तातेन जनकेन एतस्य चौरस्य स्तनस्य अयम् अपराधः क्षम्यताम् // 544 號等 蝦鍋 媽媽驗驗露露露 सरलार्थ :- हे तात। दवांप्रेरितया मया तावत् एतत् कृतम्। तत् मम जनकेन एतस्य चारस्य अयम् अपराधः क्षम्यताम् / / 544|| ગુજરાતી:- હે પિતાજી દયાથી પ્રેરાઈને મેં આ કાર્ય કર્યું છે, માટે આપ પિતાજીએ મારા આ અપરાધની ક્ષમા કરવી. આ૫૪૪ हिन्दी:-. हे पिताजी L ITTLE :.. पताजा दयास प्रारत हाकर मन यह कार्य किया है। इसलिये पिताजी आप मेरे इस अपराध को क्षमा कर॥५४४| मराठी 3- अहो ताता दयेने प्रभावित होऊन मी हे कार्य केले आहे. म्हणून आपण चोराच्या या अपराधाची क्षमा करावी. // 144 / / English: So she says that she sea ush - so she says that she was over come with pitiable feelings that has made her to do such a deed so she askes him, by addressing him as a father, to forgive this offence and delinquency of hers. Page #533 -------------------------------------------------------------------------- ________________ S OR TRAINEERINRNATRares श्रीनगशेवग्गरियिनितं श्रीनलदमयन्तीचरित्रम् NARRRRRRRRRRINGINNRIPATI EEEEEEEEEEEE ततस्तदुपरोधेन, चौरो राज्ञाप्यमुच्यत॥ दाक्षिणस्य प्ररूढस्य, न किश्चिदपि दुष्करम् // 545 // अन्यय:- ततः तदुपरोधेन राज्ञा अपि चौरः अमुच्यता प्ररूढस्य दाक्षिण्यस्य किञ्चिद् अपि दुष्करंन॥५४५॥ विवरणम् :- ततः तदनन्तरं तस्याः दमयन्त्या: उपरोध: आग्रहः तदुपरोध; तेन तदुपरोधेन दमयन्त्याः आग्रहेण राज्ञा नृपेण अपि चौर: अमुच्यत। अत्यज्यत। प्रकर्षेण रूढस्य प्ररूढस्य वृद्धिगतस्य दाक्षिण्यस्य औदार्यस्य किश्चिद् अपि दुःखेन क्रियते इति दुष्करंन॥५४५॥ सरलार्य :- तदनन्तरं दमयन्त्याः आवाहेण नृपेण अपि चौरः अमुच्यता प्रस्टस्य दाक्षिण्वस्व किश्चिद अपि दुष्करं न // 54 // ગુજરાતી:-પછીતે દમયંતીના કહેવાથી રાજાએ પણ ચોરને છોડી દીધો. કેમકે વૃદ્ધિ પામેલી દાયિતાને માટે કંઈ પણ કાર્ય મુશકેલ નથી. ૫૪પા .:. फिर दमयन्ती के अनुरोध सेराजाने भी चोर को छोड दिया क्योकि बढती हुई दाक्षिण्यता के लिये कोई भी कार्य मुश्किल नहीं है। // 545 // 卐 मराठी :- 'नंतर दमयंतीच्या आवाहाने राजाने पण चोराला सोहन दिले, कारण वृद्धी पावलेल्या दाक्षिण्याला कोणते ही काम कठीण नाही. // 545|| REnglish :- Then the king set the robber free due toDamyanti's continues yieldings. As it is not difficult fora king to do such deeds only if feelings of forgiveness and compassion is germinated in him.. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #534 -------------------------------------------------------------------------- ________________ OmeganetasARARNA बीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RABANARASAntestaRevenguesentee तस्करोऽपि विमुक्तस्तां, वैदी प्राणदानतः॥ जननीमिव मन्वानः, प्राणंसीत्प्रतिवासरम्॥४६॥ अन्यय :- विमुक्त: तस्करः अपि प्राणदानत: तां वैदी जननीम् इस मन्वान: प्रतिवासरं प्राणसीत् / / 546 // विवरणम् :-विमुक्तः तस्करः चौरः अपि प्राणानां दानं प्राणदानं तस्मात् प्राणदानत: तां विदर्भस्य ईश्वर: वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी तां वैदभी दमयन्तीं जननीं मातरम् इव मन्वान: वासरे वासरे प्रतिवासरं प्रतिदिनं प्राणसीत् प्राणमत् // 546 // सरलार्थ :- विमुक्त: चौरः अपि जीवदानात् तां दमयंती मातरम् इव मन्वानः प्रतिदिनं प्राणमत् // 546|| ગુજરાતી :-પછી છૂટો થયેલા તે ચોર પણ પ્રાણદાન આપનારી તે દમયંતીને માતાની પેઠે માનતો હમેશા નમસ્કાર કરતો હતો. // 546 // 第骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗婚 हिन्दी :- फिर मुक्त हुआ वह चोर भी प्राणदान (जीवनदान) देनेवाली दमयन्ती को माता के समान मानकर हमेशा प्रणाम करने लगा। // 546 // मराठी : नंतर मुक्त झालेला तो चोरसुद्धा प्राण वाचविणाऱ्या दमयंतीला आई समान समजून नेहमी नमस्कार करू लागला.॥५४६।। English - Then the robber who was set free, began taking Damyanti as a mother who had rescued him from the clutches of death, began saluting her and paid obeisance to her off and on. Page #535 -------------------------------------------------------------------------- ________________ OROGRAMSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीवलदमयन्तीचरित्रम् Rassameerasadultera पाटच्चरचरं भैमी, तमप्राक्षीत् परेद्यवि॥ कोऽसि त्वं कस्य वा भद्र, कुतो वा यातवानसि // 547 // अन्वय :- परेघवि भैमी तं पाटच्चरचरम् अप्राक्षीत् / हे भवा त्वं क: असिा कस्य वा कुत: वा यातवान् असि॥५४७॥ विवरणम् :- परेचवि परस्मिन् दिने भीमस्य अपत्यं स्त्री भैमी दमयन्ती तं पाटच्चरचरं चौरम-अप्राक्षीत् अपृच्छत् - हे भद्रा त्वं क: असि? कस्य वा कुतः कस्मात् स्थानात् कुत्र यातवान् असि // 547 // सरलार्य :- परस्मिन् दिवसे दमयन्ती तं चोरम् अपृच्छत् हे भद्रा त्वं क: असि? कस्य वा कस्मात् स्थानात् कुत्र यातवान् असि // 547|| ગુજરાતી - પછી એક દિવસે દમયંતીએ તે ચોરને પૂછયું કે, હે ભદ્રા તું કોણ છે? કોનો સંબંધી છે અને ક્યાંથી ક્યાં જાય છે? // 547 // हिन्दी:- फिर एक दिन दमयन्ती ने उस चोर से पूछा कि, "हे भद्र! तू कौन है? किस का रिश्तेदार है?.तू कहाँ से कहाँ जा रहा है?"||५४७|| मराठी: नंतर एके दिवशी दमयंती ने त्या चोराला विचारले- "हे भद्रा त् कोण आहे? कोणाचा (संबंधी) नातेवाईक आहे? आणि त् कोठून कोठे जात आहे?"||५४७|| English - Then one day Damyanti asked the robber to give his identity or if he had any relations around and where had he decided to go from there. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #536 -------------------------------------------------------------------------- ________________ OrgastarsaweezNARRIAsters भीणयशेखरसूरिविरचितं श्रीनवदमयन्तीचरित्रम् searsseusedusedesepsistered सोऽभ्यधात्तापसपुरे, तापसप्रतियोधजे॥ वसन्तसार्थवाहोऽस्ति, दासस्तस्यास्मि पिङ्गलः॥५४८॥ अन्यय: स: अभ्यधात्-तापसप्रतिबोधजे तापसपुरे वसन्तसार्थवाहः अस्ति तस्य दास: पिङ्गल: अस्मि॥५४८॥ . विवरणम् :- स: स्तेन: अभ्यधात् अवदत्-तापसानां प्रतिबोध: तापसप्रतिबोधः। तापसप्रतिबोधात् जायते शति तापसप्रतिबोधणः, तस्मिन् तापसप्रतिबोधजे तापसपुरे-साथ वहति इति सार्थवाह: वसन्त-श्चासौ सार्थवाहश्चबसन्तसार्थवाह: अस्तिा तस्य वसन्तसार्थवाहस्य दास: पिङ्गलः अस्मि॥५४८॥ सरलार्थ :- स: चौरः अवदत् तापसप्रतिबोषजे तापसपुरे वसन्तसार्थवाह: अस्ति। तस्य दास: पिङ्गलः अस्मि / / 548 // BEEEEEEEEtates ગુજરાતી:- ત્યારે તે ચોરે કહ્યું કે, તાપસીને પ્રતિબોધવાથી વસેલા તાપસપુર નામના નગરમાં વસંત નામનો સાર્થવાહ વસે છે, અને તેનો હું પિંગલ નામનો કિંકર છું.i૫૪૮ हिन्दी:- तब उस चोरने कहा कि, “तापसों के प्रतिबोध से बसे हुए तापसपुर नामक नगर में वसंत नामक सार्थवाह रहता है और उसका मैं पिंगल नामक किंकर हूँ। (दास हूँ॥५४८|| RELESEEEEEEEEEEEEE मराठी: तेव्हा तो चोर म्हणाला. "तापसाच्या प्रतिबोषाने वसलेल्या तापसपुर नावाच्या नगरामध्ये वसंत नावाचा सार्थवाह राहतो. त्याचा मी पिंगल नावाचा किंकर आहे." (दास आहे) ||548 / / English: The robber replied that he was a bondman named Pingal in a city named Tapaspur build by hermits performing religious austerities and penences, under a chief named Vasant. Page #537 -------------------------------------------------------------------------- ________________ BEEGRAMMARREARSHAN श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARINADRISHTINATANA . धूतादिव्यसनासक्तः, खात्रपातेन पातकी॥ तस्यैव स्वामिनोगेहाद्-गेहसर्वस्वमाददे // 549 // तस्यवस्वामि अन्वय:- घूतादिव्यसनासक्तः खात्रपातेन पातकी तस्यैव स्वामिनो गेहाद् गेहसर्वस्वम् आददे॥ विवरणम् :: द्यूतम् आदौ येषां तानि धूतादीनि। घूतादीनि च तानि व्यसनानि च द्यूतादिव्यसनानि। धूतादिव्यसनेषु आसक्तः धूतादिव्यसनासक्तः, खात्रस्य पात:खात्रपात: तेनखात्रपातेन, पातकम् अस्य अस्ति इतिपातकीपापीतस्य एव स्वामिनः .. . हात् गृहात् सर्वच तद् स्वं च सर्वस्वम्। गेहे सर्वस्वं गेहसर्वस्वम् / आददे अगृणाम् // 549 // सरलार्थ :- यूतादिव्यसनासक्तः खात्रपातेन पातकी तस्यैव स्वामिन: गृहात् गेहे सर्वस्वम् अगृहणाम् // 549 / / ગજરાતી :- વળી હું જુગાર આદિ વ્યસનોમાં આસક્ત થઈને ખાતરો પાડીને પાપો કરતો હતો. વળી તે જ સાર્થવાહ શેઠના ઘરમાંથી મેં તેના ઘરનું સઘળું દ્રવ્ય ચોરી લીધું હતું. પ૪૯ हिन्दी :- और मैं जुगार आदि व्यसनों में आसक्त होकर अनेक पाप करता था और वही सार्थवाह शेठ के घरमें से मैने उनका सारा द्रव्य चुरा लिया था||५४९॥ मराठी:- आणि मी जुगार इत्यादी व्यसनांमध्ये आसक्त होऊन चोरी करण्याचे पाप करीत होतो, त्याच सार्थवाह सावकाराच्या घरातून त्याचे सर्व धन चोरले होते. // 549|| English :- He continued that he was in a habit of gambling and also had other bad vices. One day he broke into the chief Vasant's house and robbed away all his money. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #538 -------------------------------------------------------------------------- ________________ ORRORISTS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARABASIS8gsBangRPATNI श्रीनलदमय लोप्तहस्तस्ततो नश्यन, मुषित: परमोषिभिः॥ स्वामित्रोहार्जितं व्रव्यं, भोक्तुं किमिह लभ्यते॥५५०॥ अन्वय:- सत: लोप्यास्त: नश्यन् परमोषिभिः मुषितः / स्वामिद्रोहार्जितं द्रव्यं किम् इह मोक्तुं लभ्यते // 550 // विवरणम:- ततः सवनन्तरं लोप्नं चोरितं धनं हस्ते यस्य सः लोप्वहस्त: चोरितं धनं गृहीत्वा नश्यन् पलायमानः अहं मुष्णन्ति इत्येवंशीला: मोषिण: चौरा: परे च ते मोविणश्च परमोषिणः परचौरा: तैः परमोषिभिः अपरैः चौरेः मुषित: चोरितः। स्वामिने द्रोह: स्वामिद्रोहः स्वामिद्रोहेण अर्जितं स्वामिद्रोहार्जितं द्रव्यं धनं किम् एह अस्मिन् भवे भोक्तुं लभ्यते प्राप्यते // 550 // सरलार्य :- तदनन्तरं चोरितपनहस्त: नश्यन् अपरैः चौर: चोरितः / स्वामिद्रोहार्जित पनं किम् अस्मिन् भवे भोक्तुं लभ्यते // 550 // ગુજરાતી - પછી તાંથી મુદ્દામાલ સહીત નાસતો હતો, એવામાં અને બીજા લુંટારાઓએ લૂંટી લીધો. કેમકે પોતાના શેઠનું બહું કરીને મેળવેલું દ્રવ્ય શું આ જગતમાં ભોગવી શકાય છે? પ૫૦ हिन्दी:- फिर वहाँ से मुद्देमालसहित भागते हुऐ दूसरे लूटेरोने मुझे लूट लिया। क्योंकि अपने मालिक का द्वेष कर के प्राप्त किया हुए धन क्या इस जगत में कोई भोग सकता है। // 550 // मराठी:- नंतर तेपन मुदेमालासहित पकत असताना दुसऱ्या तुटेन्यांनी मला लुट्न घेतले, कारण स्वत:च्या शेठजीचे वाईट करून मिळविलेली संपत्ती काव या जगात उपभोग शकतो? // 550 / / English :- Then as he was on his way to some other city, he was robbed and looted of all his (Vasant's) money. Will a man be sucessful by robbing his masters wealth? Page #539 -------------------------------------------------------------------------- ________________ DINANGISAPasalusterestorests श्रीजाशशेखाव्यानिनिश्चितं श्रीनालयमयन्तीयरित्रम् SHRestatusnesterANARTANTRIPAT इहागत्य ततो मातः,प्रारेमे सेवितुं नृपम्॥ समूलकार्ष कषति, वारियादि स एव यत् // 55 // अन्यय:- तत: हे मात:। इह आगत्य नृपं सेवितुं प्रारेमे / यत् स एव वारिवानि मूलकार्ष-कषति। विवरणम् :- ततः तदनन्तरं हे मातः। इह अस्मिन् नगरे आगत्य आयाय नून पाति इति नृपः तं नृपं सेवितुं तस्य सेवां कत पारेभे। यत् स: नृप: एव दारिखम् एव अद्रिः पर्वतः पारिघात्रिःतं वारिवानि चारित्रपर्वन्तं मूलेन सह समूलं कषति समूलका कषति समूलं कषति // 55 // . सरलार्य :- तस्मात् हे मातः / अस्मिन् नगरे आगत्य नृपं सेवितुं प्रारेभे / यत् सः नृपः एव दारिद्यपर्वन्तं समलं कषति // 551|| ગુજરાતી:-પછીણે માતાજી અહીં આવીને હું રાજની સેવા કરવા લાગ્યો, કેમકે રાજ (આ જગતમાં) દરિદ્રતારૂપી પર્વતને છેક મળમાંથી જ ઉખેડી નાખે છે. પપ૧ हिन्दी:- "फिर हे माताजी। यहाँ आ कर मैं राजा की सेवा करने लगा, क्योंकि राजा ही इस जगत में दरिद्रतारुपी पर्वत को जड से उखाड देता है।"||५५१॥ मराठी: "नंतर हे मातोश्री येथे घेऊन मी राजाची सेवा करू लागलो, कारण राजाच या जगामध्ये दारिद्यरूपी पर्वताला पार मुळापासूनच उपट्न टाकतो.।।५५१|| English - Then he says that he came to the king and began serving him. As only a king who is like a mountain, can uproot poverty stricken and penurious circumstances. _515 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #540 -------------------------------------------------------------------------- ________________ सीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रमengresents SAJHASAFELFIENEFTEEEEEEcle तत्रान्यदा चन्द्रवत्या-भरणानां करण्डिका॥ .. दृष्टा च चलितं चित्तं, स्वभावो बलवान् खलु॥५५२॥ अन्वय :- तत्र अन्यदा चन्द्रवत्याभरणानां करण्डिका दृष्टा चित्तं च चलितम् / स्वभाव: बलवान् अस्ति खलु // 552 // . विवरणम् :- तत्र तस्मिन् स्थाने अन्यदा अन्यस्मिन् दिवसे चन्द्रावत्याः आभरणानि आभूषणानि चन्द्रावत्याभरणानि तेषां चन्द्रावत्याभरणानां करण्डिका दृष्टा अवलोकिता चित्तं मनः चलितं चञ्चलं भूतम् / स्वस्य भावः स्वभाव: बलम् अस्य अस्ति इति बलवान् अस्ति खलु // 552 // सरलार्थ :- तत्र अव्यस्मिन दिने चन्द्रवत्याभूषणानां करण्डिका अवलोकिता। मन: चञ्चलम् अभूत् / स्वभाव: बलवान् अस्ति खलु / / 552 // ગજરાતી:- ત્યાં એક વાર મેં ચંદ્રવતી રાજકુમારીના આભૂષાગોનો ડાબલો જોયો, અને તેથી મારું મન ચલાયમાન થઇ ગયું, કેમકે માણસને પડેલી બુરી આદત નિશ્ચયે જ બળવાન છે.૫૫૨ हिन्दी:- "वहाँ एक बार मैन चंद्रवती राजकुमारी के आभूषणों का (अलंकारों का) डिब्बा देखा, और उससे मेरा मन चलायमान हो गया, क्योंकि इन्सान को पड़ी हुई बुरी आदत निश्चित ही बलवान है।"॥५५२॥ मराठी:- "तेथे एकदा मी चंद्रवती राजकुमारीच्या दागिन्यांचा डबा पाहिला, आणि त्याने माझे मन विचलित झाले, कारण स्वभाव हा निश्चितच बलवान आहे."||५५२।। English - One day, there he happened to see a case of glamourous finery belonging to Princess Chandravanti and his mind turning crafty, attained fraudulency as one's bad habits is bound to be victorious after a lapse of time. 明媚明明听骗骗骗骗骗劉骗骗骗骗骗 Page #541 -------------------------------------------------------------------------- ________________ ORMSARASTRA श्रीजयशेवग्यूनिविचितं श्रीनलदमयन्तीचारित्रम् RASTRATAP are अपाहरमहं तां च, कपि: श्रेणिकहारवत्॥ अथ संवीतसर्वाङ्गो, निरगच्छमनुत्सुकः॥५५३॥ अन्वय:- कपि: श्रेणिकहारवत् अहं ताम् अपाहरम् / अथ संवीतसर्वाङ्गः अनुत्सुक: निरगच्छम् // 55 // . विवरणम् :- कपिः वानरः श्रेणिकस्य हारः श्रेणिकहारः तं श्रेणिकहारं यथा अपाहरत् तथा अहं तां रत्नकरण्डिकाम् अपाहरम् अचोरयम् / अथ सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि / संवीतानि सर्वानानि येन सः संवीतसर्वाङ्गः आच्छादितसर्वावयवः न उत्सुक: अनुत्सुक: निरगच्छम् // 553 // सरलार्थ :- यथा वानरः श्रेणिकस्य हारम् अचोरवत् / तथा अहं तां रत्नकरण्डिकाम् अपाहरंम् / अथ परिहितसर्वात उत्सुकतारहितः निरगच्छम् / / 553 // પક ગજરાતી :- પછી વાનરે જેમ શ્રેણિક રાજાના હારનું હરણ કર્યું હતું, તેમ છે તે આભૂષણોના ડાબલાનું હરણ કર્યું. પછી સઘળાં અંગોપાંગો ઢાંકીને નિર્ભય થઈને ત્યાંથી હું નીકળ્યો. પપા ॐ हिन्दी :- "फिर बंदर ने जैसे श्रेणिकराजा का हार चुराया था, वैसे मैने उस अलंकारों के डिब्बे का हरण किया, फिर सभी अंगोपागों को ढककर निर्भय बनकर वहाँ से मैं निकला।"||५५३|| मराठी :- "नंतर माकडाने जसे श्रेणिकराजाचा हार हरण केला होता. तसेच मी त्या दागिन्यांचा डबा हरण केला. नंतर सर्व अंगोपांगांना झाक्न निर्भयपणाने तेप्न मी नियून गेलो." // 553 // English - Then as the monkey had robbed the necklace of king Sherinik in the same way he robbed the box of ornaments and covering himself well, gathered courage and left the place. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #542 -------------------------------------------------------------------------- ________________ ROOPalestantrasgee-entressagesश्रीजयशेखरसूनिविरचिनं श्रीनलदमयन्तीयरित्रम mesgavarseseasesentamincrease AdSHAHESE SEEEEEEEEEEEEEEEK इङ्गिताकारविज्ञेन, विज्ञातोऽस्मि महीभुजा॥ चतुरा: किं न जानन्ति, यद्वा चातुर्यचर्यया॥५५४॥ अन्यय:- जिताकारविशेन महीभुजा विज्ञात: अस्मि / यक्षा चातुर्यचर्यया चतुराः किं न जानन्ति // 55 // विवरणम् :- इङ्गितंच आकारश्च इजिताकारौ इङ्गिताकारौ विजानाति इति इङ्गितकारविज्ञः तेन शङ्गिताकारविशेन महीं भुनक्ति भुक्ते घामहीभुकतेन महीभुजा विज्ञात: अवबुद्धः अस्मि। यछा अथवा चातुर्यस्य चर्या चातुर्यचर्या तया चातुर्यचर्यया चतुरा: किंन जानन्ति विवन्ति अर्थात् सर्वम् जानन्ति इत्यर्थः॥५५४॥ सरलार्थ :- इशिताकारविज्ञेन नृपेण अवबुद्धः अस्मि / अथवा चातुर्यचर्यया चतुराः किं न जानन्ति / / 554|| ગુજરાતી:-ચાલચલગત તથા ચહેરા આદિની પરીક્ષા કરનારા રાજાએ મને (ચોર તરીકે) જાણી લીધો, કેમ કે હોશિયાર માણસો. પોતાની હોશિયારીથી શું નથી જાણી શકતા? પપ૪ हिन्दी:- "चाल और चेहेरा आदि की परीक्षा करनेवाले राजा ने मुझे (चोर के रुप में) पहचान लिया. क्योंकि चालाक आदमी अपनी खुद की चालाकी से, क्या नही जान सकता?"||५५४॥ मराठी :- "अभिप्राय आणि आकार जाणणाऱ्या राजाने मला चोराप्रमाणे ओळखून घेतले, कारण हुशार मनुष्य स्वतःच्या हुशारीने काय जाणून घेत नाही?"॥५५४|| 她嘴编鋼哪家骗骗骗骗骗骗骗骗骗骗骗骗。 English :- But due to his walking style and his face which were filled with scars of fright, the king suspected something fishy. A man who is sharp can of course suspect ingenuity through his sharpness. Page #543 -------------------------------------------------------------------------- ________________ ONGSeeshaRABdesee श्रीजयशेम्वन्सगिविरचित श्रीनलदमयन्तीचारिक Patasagasestastetasaste नृपाविष्टनरैश्चाशु, कृपाणैरिव मूटकः॥ बद्ध्वा वध्यभुवं नीय-मानस्त्वामहमैक्षिषि // 555 // अन्धय :- आशु नृपादिष्टः नरैः मूटकः इव बळवा कृपाणै: हन्तुं वध्यभुवं नीयमानः अहं त्वाम् ऐक्षिषि // 555 // विवरणम् :- आशुशीघ्रं नृपैः आदिष्टा: नृपाविष्टा: तैः नृपाविष्टः नृपाशप्तै: नरैः मनुष्यैः मूटक: इव काष्ठभारः इव बख्वा कृपाणैः खङ्गः हन्तुं मारयितुं वधम् अर्हन्ति इति वध्या: वध्यानां भूः वध्यभूः तां वध्यभुवं नीयमानः अहं त्वाम् ऐक्षिषि ऐ॥५५॥ सरलार्य :- शीघ्रं नृपाइप्स नरैः काष्ठभारः इव बदप्वा खः हन्तुं वष्यभुवं नीयमानः अहं त्वाम् ऐक्षे / / 555 / / ગુજરાતી:- પછી તુરત જ રાજની આજ્ઞાથી પોલીસના માણસોએ મને ભારાની પેઠે બાંધીને તલવારથી મારવા માટે વધ કરનાની જગાએ લઇ જતા હતા એવામાં મને તમારું દર્શન થયું. પપપપ हिन्दी :- "फिर तुरन्त ही राजा की आज्ञासे शिपाही मुझे लकड़ियों के गढ़े की तरह बांधकर तलवार से मारने के लिये वध करने की जगह ले जा रहे थे इतने में मुझे आप के दर्शन हुए।"॥५५५॥ मराठी:- "नंतर लगेच राजाच्या आज्ञेने शिपाई मला मोळीप्रमाणे बांयून तलवारीने मारण्यासाठी वय करण्याच्या ठिकाणी घेऊन जात होते. इतक्यात मला तुमचे दर्शन घडले."||५५५|| English :- Then atonce, the king ordered his men to tie him up and he was tied up like a raddish and was taken to the laniary (slaughter house) to be slaughted by swords. Just then he happened to see Damyanti. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #544 -------------------------------------------------------------------------- ________________ PROGRPRISRORISTORICANORAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BHARASANSORNBATARnguage प्रत्यभिज्ञातवांश्च त्वां, शरणं कृतवानहम्।। तदा च मे मृतस्येव, जीवातुस्त्वमजायथाः॥५५६॥ अन्वय :- हे देवि त्वां प्रत्यभिज्ञातवान् शरणं कृतवान् / तवा मृतस्य इव मे त्वं जीवातुः अजायथाः / / 556 // विवरणम् :- हे देवि त्वां प्रत्यभिज्ञातवान् अभिज्ञातवान् शरणंच कृतवान् अकरवम् / तदा तस्मिन् समये मृतस्य पञ्चत्वं गतस्य इव मे मम त्वं जीवातुः जीवनौषधम् अजायथाः॥५५६॥ सरलार्थ :- हे देवि। अहं त्वाम् अभिज्ञातवान् शरणम् च अकरवम् / तस्मिन् समये मृतस्य इव मम त्वं जीवनौषधम् अजायथाः / / 556 / / V骗骗骗骗骗骗罪騙罪明骗骗骗骗骗 ગુજરાતી:- પછી મેં તમને ઓળખી લીધા, અને તેથી મેં તમારું શરણું લીધું અને તે વખતે મૃત્યુ પામેલા જેવા અને તમે જીવનદાતા આપનારા થયા. પપદા. हिन्दी :- "फिर मैनें आपको पहचान लिया और मैन आप की शरण ली और उसी वक्त मृतप्राय मुझे आपने जीवनदान दिया"॥५५६।। मराठी :- "नंतर मी तुम्हाला ओळखले, आणि तुम्हाला शरण आलो, तेव्हा तुम्ही मरावयास टेकलेल्या मला जीवनदान दिले."॥५५६॥ English :- And he atonce recognised her. And then she pulled him out from the clutches of death. Page #545 -------------------------------------------------------------------------- ________________ OREOGRAPISIPondie श्रीजयशेवग्यविचितं श्रीनलदमयन्तीचरित्रम D e added म अन्यच्च तापसपुरात् प्रोषितायामपि त्वयि। - वसन्तो देवि नाभुङ्क्त विरक्त इव पेहतः।।५५७॥ अन्वय:- अन्यत् च हे देवि त्वयि तापसपुरात् प्रोषितायाम् अपि वेहत: विरक्तः इव वसन्त: न अभुक्त // 557 // विवरणम् :- अन्यत् च अपरश्च हे देवि त्वयि तापसानां पुरंतापसपुरंतस्माद तापसपुरात् प्रोषितायां प्रस्थितायां सत्याम् अपि वेहतः विरक्तः इव वसन्तः सार्थेश:न अभुक्त-नभुक्तवान् // 557 // सरलार्थ :- अपरच हे देवि। यदा त्वं तापसपुरात प्रस्थिता। तदा देहतः विरक्त इन वसन्तः न अभुक्त न अभक्षवत् / / 557 / / ગુજરાતી - વળી હે દેવી! તમોએ તે તાપસનગર છોડ્યા બાદ તે વસંત સાર્થવાહ જાણે શરીરથી વિરક્ત થયો હોય તે તેણે लोानना .557 // हिन्दी.. और हे देवी! आप के वह तापसनगर छोडने के पश्चात वह वसंत सार्थवाह मानो शरीर से विरक्त हआ और उसने भोजन .. भी नहीं किया॥५५७|| मराठी :- "आणि हे देवि! तुम्ही तापसनगर सोडून गेल्यानंतर तो वसंत सार्यवाह जण शरीराने विरक्त झाला. त्याने भोजन केले नाही." English :- Then he said that Vasant the chief had not eaten food a though he had lost interest in worldly attachments, after Damyanti had left. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #546 -------------------------------------------------------------------------- ________________ SPORNarrassetreate श्रीजणशेस्वारसूरिशिरथिनं श्रीनलदमयन्तीयरित्रण Patreeseveodesdatestantaswetan ततस्तत्रत्यलोकेन, गुरुभिश्च कथश्चन / / प्रबोध्य सप्तरात्रेण, भोजितोऽष्टमवासरे॥५५८॥ अन्यय :- ततः तत्रत्य लोकेन गुरुभिः च कथञ्चन सप्तरात्रेण प्रबोध्य अष्टमवासरे भोजितः // 558 // विवरणम:- ततः तदनन्तरं तत्रभवः तत्रत्यः / तत्रत्यश्चासौ लोकश्च तत्रत्यलोकः तेन तत्रत्यलोकेन जनेन गुरुभि: च कथञ्चन सप्तानां रात्रीणां समाहारः सप्तरात्रं तेन सप्तरात्रेण प्रबोध्य बोधं प्राप्य अष्टमश्चासौ वासरश्च दिवसश्च अष्टमवासरः, तस्मिन् अष्टमवासरे अष्टमदिवसे भोत्रितः॥५५८॥ सरलार्थ :- ततः तत्रत्यजनेन गुरुभिः च कधश्चन सप्तरात्रेन प्रबोध्य अष्टमवासरे भोजितः।।५५८॥ ગુજરાતી - પછીતના લોકોએ અને ગુરુમહારાજે ઘણા પ્રયાસે સાત રાત્રિ બાદ સમજાવીને આઠમે દિવસે તેને ભોજન કરાવ્યું. 558 हिन्दी :- फिर वहाँ के लोगों ने और गुरुमहाराज ने बहुत प्रयासों से सात रात्रि के पश्चात समझा बुझाकर आँठवे दिन उन्हे भोजन कराया।।५५८॥ मराठी:- नंतर तेथील लोकांनी आणि गुरुमहाराजांनी मात रात्री त्याला खूप समजावून सांगितले व आठव्या दिवशी त्याला जेवण करविले. FEFFEREYFFFFESELFIENFIE English - Then the people and the high-priest coaxed him up for seven days and on the eight day made him to have his food. , Page #547 -------------------------------------------------------------------------- ________________ PRATARAressीजणशेञ्चल्यानिनिचिनं श्रीनालन्दशन्तीसरित्राय AAHARASHARASINE अन्यदा समुपादाय, प्राभृतानि बहूनि सः॥ कूबरं कोशलाधीशं, गत्वानर्च नलानुजम् // 559 // अन्वय:- अन्यवा स: बहूनि प्राभृतानि समुपादाय नलानुजं कोशलाधीशं कूबरं गत्वा आनर्च // 559 // विवरणम् :- अन्यवा एकस्मिन् दिने स: वसन्तसार्थेश: बहूनि प्राभृतकानि उपायनानि वस्तूनि समुपादाय गृहीत्वा अनुजायते इति अनुजः।नलस्य अनुज: नलानुज: तं नलानुजम् / कोशलाया: अधीश: कोशलाधीश:तंकोशलाधीशंकूबरंगत्या आनर्च पूजयामास // 55 // सरलार्य :- एकस्मिन् दिने स: वसन्तसार्धेश: बनि प्राभृतकानि समुपादाय नलानुजं कोशलापीशं बरं गत्वा आनर्च // 559 / / ગજરાતી:- પછી એક દિવસ પાણી ભેટો લઈને તે વસંત સાર્થવાહ કોશલા નગરના સ્વામી કુબર રાજા પાસે જઈને નલરાજાના હાના ભાઇ એવા તેની સેવા કરવા લાગ્યો. પપલા हिन्दी :- फिर एक दिन बहुत सारी भेट-सौगाद लेकर वह वसन्त सार्थवाह कोशला नगर के स्वामी नलराजा के छोटे भाई कूबर राजा के पास जाकर उनकी सेवा करने लगा॥५९६|| मराठी :- नंतर एक दिवशी खूप उपहार घेऊन तो वसंत सार्थवाह कोशल नगराचा स्वामी, नलराजाचा लहान भाऊ कुवर याच्याकडे गेला व त्याने बराचा सत्कार केला. // 558 // English - Then one day the chief Vasant taking many gifts along with him went to the city of Koshala and served King Kubar wholeheartedly as he was the younger brother of King Nal. P.P.AC. Gunratnasun M.S. Jun Gun Aaradhak Trust Page #548 -------------------------------------------------------------------------- ________________ oKePsssssessedeposiegesdoies(श्रीणयशखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SiesebageshwetarvsaheNAPATY 9 सोऽपि तस्मै तवा तुष्ट-स्तैस्तैर्दिव्यैरुपायनैः॥ तमेव तापसपुरे, स्थापयामास भूपतिम् // 560 // अन्यय :- तवा तैः तैः दिव्यैः उपायनैः तस्मै तुष्टः सः अपि तापसपुरे तम् एव भूपति स्थापयामास // 560 // विवरणम:- तदा तस्मिन् समये तैः तैः दिव्यैः उपायनैः प्राभृतकैः तस्मै तुष्टः प्रसन्न: स; कूबरनृपः अपि तापसानां पुरं तापसपुरं तस्मिन् तापसपुरे तम् एव वसन्तसार्थेशम् एव भुवः पतिः भूपतिः तं भूपतिं नृपं स्थापयामास अस्थापयत् // 560 // सरलार्य :- तस्मिन् समये तै: तैः दिव्यैः उपहारः तस्मै प्रसन्न: स: बर: अपि तापसपुरे तं वसन्तसार्थवाहम् एव नृपम् अस्थापवत्। नृपं चकारा॥५६॥ ગજરાતી:-તે વખતે તે ઉમદા ભેટોથી ખુથી થયેલા તે કબરરાજએ પાણ તે વસંત સાર્થવાહને જ તે તાપસનગરમાં રાજ તરીકે स्थापना . // 56 // दी :- उस वक्त दिव्य भेटों से खुश हुए उस कूबरराजाने वसंत सार्थवाह को ही तापसनगर में राजा के रूप में स्थापित किया। // 560 // मराठी : तेव्हा त्या त्या दिव्य अशा भेटवस्तूंनी तो कवर राजा वसंत सार्थवाहावर खूप प्रसन्न झाला आणि त्याने वसंत सार्थवाहालाच तापसपुर नगरात राजा बनविले.॥५६॥ English :- Kubar was overjoyed as many gifts were bestowed upon him and he proclaimed, the chief Vasant, as the King of Tapaspur. Page #549 -------------------------------------------------------------------------- ________________ वसन्तश्रीशेखर इत्व विधां च स दत्तवान् / / उपर्युपरि लभ्यन्ते ऽनुकूले हि विधौ श्रियः / / 56 // अन्वय :- स: वसन्तीशेखरः इति अभिधां च दत्तवान् / विधी अनुकूले खि उपरि उपरि निक, लध्यन्ते // 56 // विवरणम:- स: कूबरनृपः तस्य वसन्तश्रीशेखरः इति एवं अभियां नामच पत्तवान् अयच्छजिकल सतिपिपार उपरि पुन: पुन: श्रिय: लदम्यः लभ्यन्ते प्राप्यन्ते // 561 // सरलार्य :- सः बस्नृपः तस्व वसन्तशेखरः इति अभिषाम् अयच्छत् / भाग्ये अजुक्ले सति (न: जश्रि प्राप्यन्ते // 561 / / ગુજરાતી - વળી તે ફૂબરે તેનું વસંતશ્રીશેખર નામ આપ્યું કેમ કે નસીબ અનુકૂળ હોય તો ઉપરાઉપર લાંબી પ્રાપ્ત થાય છે. // 561 // हिन्दी :- और उस कूबर ने उसको वसंतश्रीशेखर नाम दिया क्योंकि किस्मत अनुकूल हो तो लक्ष्मी पुन ज: प्राप्त होती है। // 561 // मराठी :- आणि त्या कबराने त्याचे वसंतश्रीशेखर.नांव ठेवले. कारण भाग्य अनुकूल असेल तर वरच्या // 561 // लक्ष्मी प्राप्त होते. English :- Then Kubar named him as Vasantshrishekar. If the Goddess of destiny is picass, then one can attain ample of wealth after reaching heights. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #550 -------------------------------------------------------------------------- ________________ ORNarepsesserseasesed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Awasidesawazardessagasexy विसृष्ट: कूबरेणाथ, निजं नगरमागमत् // विधत्ते तत्र राज्यं स, त्वमिवामलधर्मधी:॥५६२॥ Sweta अन्वय:- अथ कूबरेण विसृष्टः सः त्वम् इव अमलधर्मधी: निजं नगरम् आगमत्। तत्र राज्यं विधत्ते // 562 // विवरणम् :- अथ कूबरेण नृपेण विसृष्टः मुक्त: स: वसन्तसार्थेश; त्वम् इव (दमयन्तीम् श्व) न विद्यते मल:.यस्मिन् स: अमल: मलरहित: अमलचासौधर्मश्च अमलधर्म: अमलधर्मे धी: यस्य सः अमलधर्मधी: निर्मलधर्मबुद्धि: निजे स्वं नगरम् आगमत् आगच्छत् / तत्र तस्मिन् नगरे राज्यं विधत्ते करोति // 562 // . सरलार्थ :- अध कबरेण मुक्तः सः वसन्तः त्वम् इव निर्मलधर्मबुदि; स्वं नगरम् आगच्छत् तत्र राज्यं करोति / / 562 / / ગુજરાતી:-પછી કૂબરે વિદાય આપવાથી તે સાર્થવાહ પોતાના નગરમાં આવ્યો, અને તમારી પેઠે ધર્મમાં નિર્મલ બુદ્ધિવાળો તેમાં રાજ્ય કરે છે. પદરા हिन्दी :- फिर कूबर ने बिदाई दी तब वह सार्थवाह खुद के नगर में आया और आपकी तरह धर्म में निर्मल बुद्धिवाला वह वहाँ राज्य कर रहा है। // 562 // मराठी:- नंतर कबर ने निरोप दिला तेव्हा तो सार्थवाह स्वत:च्या नगरात आला, आणि तुमच्याप्रमाणे धर्मात निर्मळ बुद्धिमान असा तो तेथे राज्य करीत आहे. // 562 // English :- Then after Kubar had bid him farewell, he come back to his kingdom Tapaspur and like Damyanti is ruling the Kingdom in a religious and in immaculacy and serenity. English -- is ruling Page #551 -------------------------------------------------------------------------- ________________ ORDonaldwapndragadepe श्रीजयशेवग्यर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Baapaandodevarayacaragoals दमयन्ती तदाकर्ण्य, तमूचे वत्स पिङ्गल॥ - प्रव्रज्यानावमारुता, तीर्यतां दुःकृतार्णवः // 563 // अन्यय:- दमयन्ती तदाकर्ण्य तम् ऊचे हे वत्स! पिङ्गल! प्रव्रज्यानावम् आरुह्य दुःकृतार्णव: तीर्यताम्॥५६॥ विवरणम् :- दमयन्ती तद् आकर्ण्य निशम्य तं पिङ्गलम् ऊचे अवोचत्-हे वत्स पिङ्गला प्रव्रज्या एव नौः प्रव्रज्यानौः तां प्रव्रज्यानावम् आरुडा दुःकृतानि पापानि एव अर्णव: सागरः दु:कृतार्णवः पापसागरः तीर्यताम् // 563 // सरलार्य :- दमयन्ती तदश्रुत्वा तम् पिङ्गलम् अवदत्- हे वत्स पिङ्गला संवमनावम् आरुह्य पापसागर: तीर्यताम् // 56 // ગુજરાતી :- તે સાંભળી દમયંતીએ તેને કહ્યું કે, હે વત્સ પિંગલી તારે દીક્ષારૂપી વહાણમાં ચડીને પાપોરૂપી મહાસાગરને તરી ' જવાની જરૂર છે.પ૬૩. हिन्दी:- यह सुनकर दमयंती ने उसे कहा कि, "हे वत्स पिंगला तुझेदीक्षारूपीजहाज में सवार हो कर पापरुपी महासागर को पार करने की जरुरत है।"॥५६॥ मराठी :- हे ऐक्न दमवंतीने त्याला म्हटले की, "हे वत्स पिंगल! त् संयमरूपी नावेत बसून पापसागराला तरून जा."॥५६३।। alish - Then Damyanti addressing Pingal as a dear child told him that he should mount the steamer which will land him at hermitism which will help him to cross the vast ocean of sins. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #552 -------------------------------------------------------------------------- ________________ सोऽवददेवि भाग्यानि, किमेतावन्ति सन्ति मे॥ लप्स्ये यवाहतीं दीक्षां, सिद्धिसङ्गमदूतिकाम् // 564 // अन्वय :- स अवदत्- हे देवि / किम् एतावन्ति मे भाग्यानि सन्ति? यत् सिद्धिसङ्गमदूतिकाम् आर्हतीं दीक्षा लप्स्ये॥५६॥ विवरणम् :- स: पिङ्गलः अवदत् / हे देवि दमयन्ति / किम् एतावन्ति मे मम भाग्यानि सन्ति? यत् सिद्धेः मोक्षस्य सङ्गमः सिद्धिसङ्गमः। सिद्धिसङ्गमायतिका सिलिसङ्गमदूतिका तां सिद्धिसङ्गमदूतिकाम् अर्हत: इयम् आईती ताम् आहती दीक्षा लप्स्ये प्राप्स्यामिा हे देवि! यया सिद्धिसज़मो भवतिः। सा आईती दीक्षा मया प्राप्तुं शक्यते किम् / इत्यर्थः // 56 // सरलार्थ :- स: पिङ्गलः अवदत् हे देवि। किम् एतावन्ति मम भाज्यानि सन्ति यत् मोक्षसङ्गमतिकाम् आर्हतीं दीक्षाम् अहं प्रापयामि // 564|| ગુજરાતી:- ત્યારે તેણે કહ્યું કે, દે દેવી! મારાં એવાં ભાગ ક્યાંથી હોય? કે મોક્ષલસીના સંગ માટે દૂતી સરખી અરિહંત પ્રભુની RIG.564 // हिन्दी :- तब उसने कहा कि, "हे देवि| मेरे ऐसे भाग्य कहाँ है? जिससे मोक्षलक्ष्मी का संग कराने में दूतिकाके समान श्री अरिहंत प्रभुकी दीक्षा में प्राप्त करूं।"!|५६४॥ . मराठी :- तेव्हा पिंगल म्हणाला-देवि। माझे एवढे भाग्य कोठे आहे? की मी मोक्षलक्ष्मीचा संगम घडविण्यास तिकेप्रमाणे असलेली जैनधर्म दीक्षा येऊ.१५६४॥ English - Then Pingal replied that his destiny is not so pleased with him as is allow him to join hands with the Goddess of salvation by renouncing the world as Lord Arihant had done. P.P.AC.Gunratnasuri M.S. .524 JUR Gun Aaradhak Trust Page #553 -------------------------------------------------------------------------- ________________ ARMERelaterasaarantestaTA श्रीजयशेखरसारिधिरजित औजलक्षणयन्तीचा B a rasRASARIHAR साधुसञ्चाटकस्तत्र, पर्यटनागतस्तथा।। शुखभैक्षं शुखभावा, भैमी च प्रत्यलाभयत्॥५६५॥ अन्वय:- तवा तत्र साधुसङ्घाटक: पर्यटन् आगतः। शुद्धभावा भैमी शुद्ध भैक्षं प्रत्यलाभवत् / / 565 // . विवरणम् :- तवा तस्मिन् समये तत्र तस्मिन् स्थले साधुसबाटक: साधुवयं पर्यटन विचरन् आगत आगच्छत् / शुखःभावः यस्याः सा शबभावाभीमस्य अपत्यं स्त्रीभैमीदमयन्तीशुद्धं प्रासुकंभिक्षा एवभेक्षं प्रत्यलाभयत् प्रतिलाभम् अवदात् / तवाशखभावेन भैमी तस्मै साधुव्याय शुद्ध भैक्षं प्रत्यलाभयत् // 56 // मरलार्य :- तदा तत्र साघुसहाटक: पर्यटन आगच्छत् / शुखभावा दमवन्ती त मुनि शुद्धं भैक्ष प्रत्वलाभवत् // 56 // ગુજરાતી - એવામાં તેજ વખતે ત્યાં બે મુનિરાજે હરતા ફરતા આવી પહોંચ્યા, ત્યારે શુદ્ધ ભાવવાળી દમયંતીએ તેમને શુદ્ધ ભિક્ષા આપી.in૫૬૫ll हिन्दी :- इतने में उस वक्त वहाँ दो मुनिराज घूमते घूमते आये, तब शुद्ध भावयुक्त दमयंती ने उनको शुद्ध भिक्षा दी। // 565 // मराठी:. इतक्यात त्या वेळी तेथे दोन साप फिरत फिरत आले, तेव्हा शुद्ध भाव असलेल्या दमयंतीने त्यांना शुद्ध भिक्षा दिली. // 565 // English - Then there arrived two monks after wandering about. Damyanti then being an almonar gave alms to the monks with a pure heart. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #554 -------------------------------------------------------------------------- ________________ APR A BHAR श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् SegusageRNBREAK साभ्यधत्ताथ तौ साधू, योग्यो यथेष पिङ्गलः॥ भवारण्यं व्रतरथे-नैतं लञ्चयतं ततः॥५६६॥ अन्वय: अथ सातौ साधू अभ्यधत्त / यदि एष पिङ्गल: योग्य: तत: एतं व्रतरथेन भवारण्यं लक्ष्यतम् // 566 // विवरणम् :- अथ सादमयन्ती तौसाधू अभ्यधत्त अववत् अभ्यधात् यदिएष पिङ्गल:योग्य: स्यात् तत: तर्हि एतं पिङ्गलंव्रतम् एव रथ: व्रतरथः तेन व्रतरथेन संयमरथेन भव एव अरण्यं भवारण्यम् लक्ष्यतं पारयतम् // 566 // सरलार्थ :- अथ सा दमयन्ती तो साप अभ्ययात् यदि एष पिङ्गल: योग्य: तर्हि एतं पिलं व्रतरधेन भवारण्य लक्ष्यतम् // 54 // ગુજરાતી :- પછી તેણીએ તે બન્ને સાધુઓને કહ્યું કે, જો આ પિંગલ લાયક હોય, તો એને ચારિત્રરૂપી રથમાં બેસાડીને આ संसापील धन . // 56 // हिन्दी:- फिर दमयंती ने उन दोनो साधुओं से कहा, "जो यह पिंगल लायक हो, तो उसे चारित्ररुपी रथ में बैठाकर इस संसाररुपी जंगल से पार कराओ।"||५६६॥ मराठी : नंतर दमयंतीने त्या दोन साधना म्हटले की, "जर हा पिंगल लावक असेल तर त्याला चारित्ररूपी रथात बसवून ह्या संसाररूपी जंगलात्न पार करवून या."||५६६॥ SELELEHEELEYEEEEEEEEEE English :- Damyanti requested the monks to help Pingal mount the chariot of monastism if they think him fit to do so, then help him cross this vast forestal eath. Page #555 -------------------------------------------------------------------------- ________________ omsRASHTRANTERATORSHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARASHTRAITARBASARASHTRA ऊचतुस्तौ सयोग्योऽयं, यस्यासि त्वं प्रसेषी॥ ततस्तदैव चैत्यान्त-नीत्वा ताभ्यामदीक्षि सः॥५६७॥ अन्वय :- तो ऊचतुः यस्य त्वं प्रसेदुषी असि स अयं योग्यः / तत: तवा एव चैत्यान्त: नीत्या ताभ्यां स: अदीक्षि॥५६७॥ विवरणम् :- सौ साधू ऊचतः अवदताम् - यस्य पिङ्गलस्य त्वं प्रसेदुषी प्रसन्ना असि। सः पिछल: अयं संयमयोग्यः अस्ति ततः तदनन्तरंतवा एव तस्मिन् एव समये चैत्यस्य अन्त: चैत्यान्त: मन्दिरान्तः नीत्वा ताभ्यांमुनिवराभ्यां स: पिङ्गल: अदीक्षि // 567 // सरलार्थ :- तो साप अवदताम् - वस्य पिछलस्व त्वं प्रसन्ना असि / सः पिगल: संयमयोग्यः अस्ति। तस्मिन्नेव समये देवालयान्तः. नीत्वा ताभ्यां मुनिवराभ्यां स: अदीक्षिा५६७|| ગુજરાતી:- ત્યારે તે બન્ને સાધુઓએ કહ્યું કે, જેના પર તમો કૃપાવંત થયા છો, તે યોગ્ય છે પછી તે જ વખતે તેઓએ તેને ચત્રમાં લઈ જઈને દીક્ષા આપી.પ૬૭ हिन्दी :- तब उन दोनो साधुओने कहा, कि, "जिस पर आप कृपावंत हो, वह योग्य ही है।" फिर उसी वक्त उन्होंने उसे मंदिर में ले जाकर दीक्षा दी। मराठी :- तेव्हा ते दोन्ही साय म्हणाले- "ज्याच्यावर त् प्रसन्न आहेस तो हा संयम घेण्याला योग्यच आहे." असे म्हणून लगेच त्यांनी त्याला देवळात नेऊन दीक्षा दिली.||५६७|| English - Then the two monks replied that if Damyanti has turned compassionate towards the man then it is proper to help him renounce the world. So they took him to the nearby temple and made him a monk. P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #556 -------------------------------------------------------------------------- ________________ Desasre s s श्रीजयशेखरसारिविरचितं श्रीनलदमयन्तीचरित्रम grasentessmassa विदर्भभूभुजान्येधुः, कुतोऽप्यश्रावि दुःश्रवम्॥ / यथा धूते नलं जित्वा, कूबरो राज्यमग्रहीत् // 568 // अन्वय :- अन्येधु: विदर्भभूभुजा कुतः अपि धुःश्रवम् अश्रावि / यथा घूते नलं जित्या कूबरः राज्यम् अग्रहीत् // 568 // विवरणम :- अन्येषुः अन्यस्मिन् दिने भुवं भुनक्ति भुश्क्ते वा भूभुक विवाणां भूभुक्तेन विवभूभुणा भीमनृपेण कुतः अपिताखेन भूयते इति पुःश्रवम् अश्रावि अश्रूयता यथा धूते नलं जित्वा कूबरः राज्यम् अग्रहीत अगृणात् // 568 // . मरलार्थ :- अन्यस्मिन् दिने विदर्भनृपभीमः कुतः अपि दुःश्रवम् अशृणोत / यथा ते नलं जित्वा कबरः राज्यम् अगृहणात् // 518 // ગુજરાતી:- પછી એક દિવસે વિદર્ભદેશના રાજા ભીમે કયાંકથી ન સાંભળી શકાય એવા સમાચાર સાંભળ્યા છે, જુગારમાં નલને જીતીને પૂબરે રાજ્ય ગ્રહણ કર્યું. 568 हिन्दी :- फिर एक दिन विदर्भ देश के राजा भीम ने कहाँ से सुन न सके ऐसे समाचार सुने कि, जुगार में नल को जीतकर कूबर ने राज्य ले लिया है। // 568 / / मराठी:- नंतर एक दिवशी विदर्भ देशाच्या भीम राजाने कोल्न तरी ऐकल्या जाणार नाही अशी बातमी ऐकली की, यतात नलराजाला जिन वराने राज्य हरण केले. // 568 // . English - Then one day the king of Vidharba heard this distressing news that Kubar has defeated King Nal in a game of dice and taken over kingdom. Nisargendrters-oneswidespitehimilar H aridrisonsesonsonantosterostosani Page #557 -------------------------------------------------------------------------- ________________ ANPRASH ARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRERANDRARAviane नल: प्रविष्टोऽरण्यान्यां, दमयन्तीपरिच्छदः॥ शुद्धिर्न ज्ञायतेऽप्यस्य, किं कुत्राप्यस्ति नास्त्यथ // 569 // अन्वय:- नल: दमयन्तीपरिच्छव: अरण्यान्यां प्रविष्टः। अस्य शुद्धिः न ज्ञायते / किं कुत्र अपि अस्ति अथवा नास्ति // 56 // विवरणम:- नलः वमयन्तीपरिच्छच: परिवारः यस्य सः वमयन्तीपरिच्छवःवमयन्त्या सहमहवं अरण्यम् अरण्यानीतस्यामअरण्यान्यां महारण्ये प्रविष्टः प्राविशत्। अस्य नलस्य शुध्विः वार्ता न ज्ञायते अवबुध्यते। किं कुत्र कुतः अपि अस्ति अथवा नास्ति // 56 // सरलार्य :- नल: दमयन्त्या सह महारण्ये प्राविशत् / अस्य नलस्य वार्ता न अवबुण्यते किं कुत्र अपि अस्ति अथवा नास्ति // 569 / / ગજરાતી -નવરાજ તો મયંતી સહિત જંગલમાં ચાલ્યો ગયો છે, પરંતુ તે ક્યાંક છે કે નહિ તેની ખબર પડી નથી. આ૫૬૯ SELEEFEELSFLEETSELESELELUEFLEEP हिन्दी:- नलराजा तो दमयंती के साथ जंगल मे चले गये है। किन्तु वे कहीं है या नहीं? उसकी खबर नहीं है॥५६॥ मराठी:- मलराजा तर दमयंतीच्या सोबत जंगलात नियन गेले आहे, परंतु ते कोठे आहेत किंवा नाही याची माहिती नाही. // 19 // English: King Nal was banished and had gone the jungle, along with his Damyanti and no one knows about their present whereabouts. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #558 -------------------------------------------------------------------------- ________________ AAPleaseasesatasarada श्रीजयशेखारसरिजिरचिती श्रीनलवमयन्तीचारित्रामा B B AUSTRail पुष्पदन्त्यपि तत् श्रुत्वा, रूदत्यश्रूण्यमुश्चत // पुत्रीजामातृदु:खाः, शान्तिं कर्तुमना इव // 570 // अन्वय :- पुष्पदन्ती अपि तत् श्रुत्या पुत्रीजामातृदुःखाग्नेः शान्तिं कर्तुमना इव रुवती अभूणि अमुचत् // 570 // विवरणम् :- पुष्पदन्ती अपि तत् श्रुत्वा तदाकर्ण्य * पुत्री च जामाता च पुत्रीणामातरौ / दुःखम् एव अनिः पुःखाग्निः पुत्रीजामात्रो: पु:खाग्निः पुत्रीजामातृदुःखाग्निः तस्य पुत्रीजामातृवुःखाः शान्तिं कर्तु मन: यस्याः सा: कर्तुमना: कर्तुकामा इव रुवती रोदनं कुर्वती सती अभूणि अमुञ्चत् // 570 // सरलार्थ :- पुष्पदन्ती अपि तदाकी पुत्रीजामातृदुःरवानेः शान्तिं कर्तुकामा इव रुदती सती अणि अमुखत् // 570 / / ગુજરાતી:- તે સાંભળીને પુષ્પદંતી રાગી પણ રુદન કરતી જાણે પુત્રી અને જમાઇ સંબંધી ખરપીઅરિને શાંત કરવાની ઈચ્છા १२वीडोरमणमा सारवासी.mson हिन्दी :- यह सुनकर पुष्पदंती राणी भी रुदन करती हुई मानो पुत्री और जमाइ के संबंधी दु:खरुपी अग्नि को शांत करने की इच्छा करती हुओं आंसु बहाने लगी / / 570 / / मराठी :- हे ऐक्न पुष्पदंती राणी पण रुदन करीत जण मुलगी आणि जावयासंबंधी दुःखरुपी अग्नीला शांत करण्याच्या इच्छेने अ टाल लागली. / / 570 / / English :- When the Queen Pushadanti heard about this sad plight, she broke down and shed out tears which seemed that she was washing away the fire filled with the wondering forlong faces of her daughter and son-in-law, with her over flowing sadness. death Page #559 -------------------------------------------------------------------------- ________________ Osm(r) Balasahasamunderstars भीजयशेखारसूरिविरचितं श्रीनलदमयन्तीयारिमा sharestatestesentestantraseena तत: प्रेष्यत भीमेन, शुद्धिजिशासया तयोः॥ हरिमित्रबटुः सर्वस्वामिकार्यविधौ पटुः // 571 // अन्वय:- तत: तयोः शुचिजिज्ञासया भीमेन सर्वस्वामिकार्यविधौ पटुः हरिमित्रबटुः प्रेष्यत // 571 // विवरणम:- ततः तदनन्तरं तयोः नलदमयन्त्योः ज्ञातुम् इच्छा जिज्ञासा शुद्ध: जिज्ञासा शुचिजिज्ञासा तयाशचिजिज्ञासया। वाता ज्ञातम इच्छया भीमेन नपेण स्वामिनः कार्याणि स्वामिकायाणि सर्वाणि चतानि स्वामिकार्याणि च सर्वस्वामिकार्याणि / सर्वस्वामिकार्याणां विधिः सर्वस्वामिकार्यविधिः तस्मिन् सर्वस्वामिकार्यविधी पटः कशल: हरिमित्रश्वासौबटुव हरिमित्रबटुः प्रेष्यत प्राहीयत // 571 // सरलार्य :- तदनन्तरं जलदमयन्त्योः वार्ता शातुम इच्छया भीमनृपेण सर्वस्वामिकावियो कुशल: हरिमित्रबदुःप्राहीवत // 571 / / ગજરાતી:- પછી ભીમરાજાએ તેઓ બની તપાસ કરવાની ઈચ્છાથી સ્વામીના સર્વ કાર્યો કરવામાં વિચક્ષણ, એવા હરિમિત્ર નામના બટુકને મોકલ્યો.૫૭૧ हिन्दी:- फिर भीमराजाने उन दोनों की खोज करने की इच्छासे, स्वामी के सभी कार्य करने में विचक्षण, ऐसे हरिमित्र नामके बटक को भेजा // 571 // मराठी:. नंतर भीमराजाने त्या दोघांचा तपास करण्याच्या इच्छेने स्वामीचे सर्व कार्य करण्यात विलक्षण तरबेज अशा हरिमित्र मावाच्या बट्ला पाठविले. // 571 / / English - Then in order to search them out, King Bhimrath send for drawf named Harimitre who was profoundly quixotic and stupendous. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #560 -------------------------------------------------------------------------- ________________ APHARNarelukastarashnees श्रीजयशेखरसूरिविरचितं श्रीनलषणयन्तीचरित्रम् SAHIBARasPRANARASANSAR ..शोधयंश्च स सर्वत्र, ग्रामारामपुरादिषु॥ ... आजगामाचलपुरे, ऋतुपर्णनृपान्तिके // 572 // अन्वय:- स: सर्वत्र ग्रामारामपुरादिषु च शोधयन् अचलपुरे ऋतुपर्णनृपान्तिके आजगाम // 572 // विवरणम् :- स: हरिमित्रबटुः सर्वत्र सर्वस्थलेषुग्रामाश्च आरमाश्च उद्यानानि च पुराणि नगराणिच ग्रामारामपुराणिग्रामारामपुराणि आदौ येषां ते ग्रामारामपुरादयः तेषु ग्रामारामपुरादिषु शोधयन् अन्वेषयन् अचलपुरे ऋतुपर्णश्वासौ नृपश्च ऋतुपर्णनप: तुपर्णनृपस्य अन्तिके ऋतुपर्णनृपान्तिके ऋतुपर्णनृपसमीपे आजगाम आगच्छत् // 572 // सरलार्थ :- स: हरिमित्रबटुः सर्वत्र वामोयानपुरादिषु अन्वेषयन् अचलपुरे ऋतुपर्णनृपसमीपे आगच्छत् / / 572|| EFFFFFFFFFEEEEEEEEL ગુજરાતી:-પછીતે બટકગામ, બગીચા તથા નગર આદિ સર્વ જગાએ શોધતો શોધતો અચલપુરનગરમાં ઋતુપર્ણ રાજની પાસે भाव्या.॥५७२॥ फिर वह बटूक गांव, उद्यान और नगर आदि सभी जगह खोज करता हुआ अचलपुर नगर में ऋतुपर्ण राजा के पास आया // 572 // मराठी :- नंतर तो बटु गाव, बगीचे, नगर इत्यादी सर्व ठिकाणी तपास करीत अचलपुर नावाच्या नगरात ऋतुपर्ण राजाजवळ आला. // 772 / / English - Then this drawf wandered about in every village, compound and city and at last arrived at a city named Achalaur, and to the King Ritupurna. Page #561 -------------------------------------------------------------------------- ________________ OnePresentasAHARASHRS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INRSesentasages आचाटेस्मा टुर्देवि,देव्याः क्षमाः स्वसुस्ताव।। केयाल क्षेमामालोच्यं, दमयन्त्या नालस्य च // 574 // अन्यय:- बटुः आचष्टे स्म हे देवि! तव स्वसु: देव्या: क्षेमः अस्ति। केवलं दमयन्त्याः नलस्य च क्षमम् आलोच्यम् / / 57 // विवरणम् :- बटुः आचष्टे स्म अकथयत् -हे देवि तव स्वसुः भगिन्या: देव्याः क्षेमः कुशलम् अस्ति। केवलं दमयन्त्या: नलस्य चक्षेमं कुशलम् आलोच्यं विचारणीयम् // 574 // सरलार्थ :- बटुः अकथयत् हे देवि। तव भगिन्याः कुशलमस्ति / परं दमयन्त्या: नलस्य च क्षेमं विचारणीयमस्ति॥५७४|| ગુજરાતી :- તારે બટુકે કહ્યું કે, હે દેવી! તારાં બહેન બહારાણી તો કુશળક્ષે છે, ફ્રજા દશાંતી અને નારાજ કુશળની જ पिता 21 छ.॥७ // हिन्दी:- तब बट्रक ने कहा कि, "हे देवि। आपकी बहन महाराणी तो कुशलक्षेम है सिर्फ दमयंती और नलराजा के कुशलमंगल की चिंता करने जैसी है।"॥५७४॥ मराठी:- तेव्हा बदक म्हणाला की, "हे देवी। तुमची बहीण महाराणी तर कुशल आहे फक्त दमयंती आणि नलराजा यांच्या कुशल मंगला ची चिंता करण्यासारखी आहे."॥५७४|| English:- At this the drawf replied that Queen Puspadanti is fine, but is weeping and yearning for the welfare of her daughter Damyanti and son-in-law King Nal. PP.AC.GunratnasuriM.S. Un Cun Aaradhakrust Page #562 -------------------------------------------------------------------------- ________________ PostatestaTasterstarASANTAबीवशेखरसूरिविरचित श्रीनलषमयन्तीचरित्र SARBARB0BAB PMA Staff पृष्टश्चन्द्रव्यशादेव्या, कच्चित् क्षोमं स्वसुर्मम // पुष्पदन्त्या महारा था-स्तास्था: परिजनस्य च // 573 // अन्वय:- चन्द्रयशादेव्या पृष्टः माम स्वसुः महारा याः पुष्पदन्त्याः तस्याः परिजनस्याच क्षणम् अस्ति कच्चित् // 573 // विवरणम् :- चन्द्रयशाचासौ देवी च चन्द्रयशादेवी तथा चन्द्रयशादेव्या पृष्टः अपृच्छ्यता मम स्क्षसुः भागिन्या: पहली छाती राशीचा महाराज्ञी तस्याः महारा या: पुष्पदन्त्याः तस्याः परिजनस्य च क्षेमं कुशलम् अस्ति कच्चिन // 573 // सरलार्य :- चन्द्रवशादेव्या अपृच्छयत - मम भगिन्या: महाराघाः पुष्पदन्त्वाः , तस्याः परिजनस्व च कुशलम् अस्ति कचित् / / 17 / / FEBEEEEEEEEEEEEEEEEEEEE ગરાતી:- પછી તેને ચંદ્રવદાદેવીએ પૂછયું કે, મારી બેન પુછાતી મહારાણી તથા તેનો પરિવાર કુશલ તો છે ને? 147309 हिन्दी :- फिर बटुक से चंद्रयशादेवीने पूछा कि, "मेरी बहन पुष्पदंती महाराणी तथा उसका परिवार कुशल तो है ना?"||५७३॥ ASAAAAAAAA मराठी :- नंतर बट्ला चंद्रवशादेवीने विचारले की, "माझी बहीण पुष्पदंती महाराणी आणि तिचे परिवार तर कुशल आहे ना?"190311 English :- Then Queen Chandrayasha asked the draws about the dexterity and welfare of her sister Puspadangi and her family. Page #563 -------------------------------------------------------------------------- ________________ ORIGHARASHTRNATRINABRANSARA श्रीजयशेवग्यनिविरचितं श्रीनगदमयन्तीचरित्रम् SRITERASHRISHARISHORNSARDAR किं हे बटोश्रुतिकटु, ब्रवीषीति तयोदितः॥ प्रवासं यावदाधूतानलाख्यानं शशंस सः॥५७५॥ अन्वय :- हे बटो | श्रुतिकटु किं ब्रवीषि इति तया उवित: स: आघूतात् प्रवासं यावत् नलाख्यानं शशंस // 575 // विवरणम :-हे बंटो। श्रुत्योः श्रवणयोः कटु कर्कशं श्रुतिकटु कर्णकर्कशं वचनं किं ब्रवीषि? किं वदसि / इति एवं तया चन्द्रयशसा उदितः उक्तः सः आपूतात् धूतात् प्रभृति प्रवासं यावत् नलस्य आख्यानं नलाख्यानं शशंस अशंसत॥५७५॥ सरलार्य :- हे बटो श्रवणकटु किं वदसि एवं तया चन्द्रदशसा उदितः सः बटुः यतात् आरभ्य प्रवास यावत् नलाख्यानम् अशंसत् // 575|| ગુજરાતી:- હે બટકા કણન કડવું લાગે, એવું આ તું શું બોલે છે? એમ તેણીએ કહ્યું ત્યારે છેક જુગારથી માંડીને રાજ્ય તજી નીકળવું પડ્યું, ત્યાં સુધીનું નલરાજાનું વૃત્તાંત તેણે કહી સંભળાવ્યું. પ૭પ हिन्दी :- हे बटुक| कानो को कटु लगे ऐसायह तुम क्या कह रहे हो? राणीने ऐसा पूछा तब जुगार से लेकर आखिर राज्य छोड कर जाने तक का नलराजा का वृत्तांत उसने कहकर सुनाया। // 775 // 男听听听听听听听听听听听听听听听听。 मराठी:- हे बटुका कानाला कुटु लागणारे असे हे तुम्ही काय म्हणत आहात? असे राणीने म्हटले तेव्हा, जुगारापासून शेवटी राज्य सोहन जावे लागले तो पर्यंतचा नलराजाचा सर्व वृत्तांत त्याने ऐकविला.॥५७५|| English :- Then the Queen said that his unpleasant words seem to prick her ears. Having heard such words from Queen Chandrayasha, the drawf then set himself to tell her the whole story of King Nal, from the game of dice to his leaving his Kingdom. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #564 -------------------------------------------------------------------------- ________________ NAVIADHAAAAAAAAAABAD श्रीजयशेखरसूरिविरचिन श्रीगलमयन्तीचरित्रम igudastawinAerstarND - . . तत् श्रुत्वा वातिवृष्ट्येव, देव्या: शेषजनस्य च // नद्योरिव दृशोः सधः, पय:पूरोऽवहन्महान् // 576 // अन्यय:- तत् क्षुत्या अतिवृष्टया नद्यो: महान् पयःपूरः इव देव्या:शेषजनस्य च दृशो: सध: महान् पयःपूरः अवहत् / / 576 // विवरणम्:-तंव श्रुत्वा तद आकर्ण्य अतिशयेन वृष्टिः अतिवृष्टिः तया अतिवृष्ट्या अतिवर्षणेन नधोः पयसां जलानां पुरः पयःपूर.. जलपूर हव देव्या: चन्द्रयशस:शेषश्चासौजनश्चशेषजन: तस्य शेषजनस्य च दृशो: दृष्ट्योः सद्य:शीघ्रं महान् पयसामथ्रणां पूरः पयःपूरः अश्वपूरः अवहत् // 576 // .. सरलार्य :- तद श्रुत्वा अतिवृष्ट्या नयोः महान् पयःपू: इव देव्याः चन्द्रयशसः शेषजनस्य च रष्ट्यो: महान् जलपः अवहत्॥५७६॥ છે ગુજરાતી તો સાંભળીને અતિવૃષ્ટિથી જેમ નદીમાં પૂર આવે, તેમને રાણીની અને બીજા માણસોની આંખોમાંથી પણ તુરત મોટો અશ્રુજલનો પ્રવાહ વહેવા માંડ્યો. 576 हिन्दी :- यह सुनकर अतिवृष्टि से जैसे नदी में बाढ आती है वैसे ही राणी और दूसरे जनों की आँखोमें से भी तुरंत बडे अश्रुजलं का प्रवाह बहने लगा। // 576 / / मराठी :- हे ऐकून अतिवृष्टीने जसे नदीला पाण्याचा पुर येतो तसेच राणी आणि दुसऱ्या लोकांच्या डोळ्यातून पटकन अभंचा प्रवाह वाहू लागला. / / 576 // English - Then the eyes of the Queen and the others around flooded with tears, just as the river gets flooded due to a heavy outpour of rain. Page #565 -------------------------------------------------------------------------- ________________ Reserseaseaninandan श्रीजयशेवन्यूनिविचिन श्रीजस्कदमयन्तीकरित्रम् MahaNARINEERARHARTNERS लोकः शोकार्णव सर्व - स्तवैवाभूनिमग्रवत्॥ क्षुधात्तौऽथ बटुर्भोक्तुं, दानशालामुपागमत् // 577 // अन्वष :- सदैव सर्प: लोकः शोकार्णव निमग्नवत् अभूत्। अथ क्षुधातः बटुः भोक्तुं वानशालाम् उपागमत् // 577 // ... वरणम् :- संथा एव तस्मिन्नेव समये सर्व: अखिलः लोक: जन:शोकस्य अर्णवः सागरः शोकार्णवः तस्मिन् शोकार्णवे शोकसागरे .. निमत्यवत् निमनः इव अभूत् अभवत् / अथ शुषया आत: पीडित: क्षुधातः बटुः भोक्तुं खादितुं धानाय शालावानशाला तां वानशालामू उपागमत् आगच्छता भोजनाय वानशालामगच्छत्।।५७७॥ .. सरलार्य :- तस्मिन्नेव समये अखिलः जनः शोकसागरे निमनः इव अभवत् / अव क्षुधापीडितः बटुः भोक्तुं दानशालाम् अगच्छत् 11400911 ગુજરાતી - તેજ વખતે સઘળા લોકો શોકરૂપી મહાસાગરમાં બીગયા. પછી ભૂખ્યો થયેલો બટુકભોજન કરવા માટે દાનથાળામાં अयो.॥५७७॥ हिन्दी:- उसी वक्त सभी लोग शोक रूपी महासागरमें डूब गये तब भूखा बटुक भोजन करने के लिये दानशाला में गया॥५७७॥ . प मराठी :- त्या वेळी सर्व लोक शोक सपी महासागरात बुडून गेले आणि भुकेला बटुक जेवण करण्याकरिता दानशाळेत गेला. // 577 / : .. English - Then in order to pay homage and condolence all of them entered the ocean of sadness. Then the drawf went to the charitable school, to have some food as he was famished. RPF555555555 P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #566 -------------------------------------------------------------------------- ________________ OMGNRAIBARABARABARI श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम् Bedressagessagaraatvisbandaree ला प्रविशन्नेव तत्राग्रे, दमयन्तीमवेक्ष्य सः॥ उपलक्ष्य प्रफुल्लाक्षः, प्रणनाम प्रमोदभाक्॥५७८॥ अन्वय:- तत्र अग्रे प्रविशन् एव स: दमयन्तीम् अवेक्ष्य उपलक्ष्य प्रफुल्लाक्ष: प्रमोदभाक् प्रणनाम।। विवरणम् :- तत्र तस्यां भोजनशालायाम् अग्रे प्रविशन एवस: बटुः दमयन्तीम अवश्य अवलोक्य उपलक्ष्य प्रफुल्ले अक्षिणी यस्य सः प्रफुल्लाक्ष: विकसितनयन:प्रमोदम् आनन्दं भजति इति प्रमोदभाक् प्रणनाम प्राणमत् दमयन्तीं दृष्टा विकसितनयन: सन् तां प्राणमत्॥५७८॥ सरलार्य :- तत्र अये प्रविशन् एव सः बटुः दमयन्तीम् अवलोक्य उपलक्ष्य विकसितनवनः प्रमोदभाक् प्राणमत् / / 578 // ગુજરાતી - ત્યાં પ્રવેશ કરતાં જ આગળના ભાગમાં દમયંતીને જોઈને, તથા ઓળખીને વિકસિત ચક્ષુઓવાળો અને હર્ષિત થયેલો તે બટુક તેણીને નમો.૫૭૮ हिन्दी :- वहाँ प्रवेश करते ही सामने दमयंती को देखकर और पहचानकर आनंद से प्रफुल्लित हुओ बटुकने उसको नमन किया // 578 // मराठी:- तेथे प्रवेश करताच समोर दमयंतीला पाह्न आणि ओळवून विकस्वर डोळे असणाऱ्या आणि आनंदित झालेल्या त्या बटुकाने तिला नमन केले. // 578 / / 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 -Foldog. English - Then as he entered the school, his eyes fell on Damyanti and it recognized her as it swelled up with astonishment and utter happiness and he bowed down to her. Page #567 -------------------------------------------------------------------------- ________________ BREONamasteeurseservation श्रीजयशग्वरमार्गवर्गचनं श्रीनलदमयन्तीरित्रम Navavarsdeseseasesterday मौलीकृत्य करौ स्माह, केयं ते देवि दुर्दशा॥ यदेवं तुहिनक्लान्ता, नाङ्गवल्लीव दृश्यसे॥५७९॥ अन्यय :- करौ मौलीकृत्य आह स्म - देवि! ते इयं का दुर्दशा? यद् एवं तुहिनक्लान्ता नागवल्ली इव दृश्यसे // 579 // विवरणम् :- करौ हस्तौ मौलौ मस्तके कृत्वा मौलीकृत्य आह स्म ब्रवीति स्म। हे देवि! ते तव इयं का दृष्टा दशा दशा? यद् एवं तुहिनेन हिमेन क्लान्ता म्लाना तुहिनक्लान्ता नागवल्ली इव दृश्यसे // 579 // पसरलार्य :- हस्तौ मस्तके कृत्वा अवदत्-हे देवि। तव इयं का दुर्दशा? यद एवं हिमेन म्लाना नागवल्ली इव एश्यसे / / 579 / / ગુજરાતી - પછી પોતાના હાથોને મુકુટરૂપ કરીને (જોડીને) તે બોલ્યો કે, હે દેવી! તમારી આવી દુર્દશા કેમ થઈ? કે જેથી આવી રીતે હિમથી કરાયેલી નાગવલ્લી સરખાં તમો દેખાઓ છો. પ૭૯ हिन्दी :- फिर खुदके हाथ जोडकर वह बोला कि, "हे देवी! तुम्हारी ऐसी दुर्दशा क्यों हुई? जिससे ठंड से मुरझाई हुई नांगवल्ली के समान आप दिखाई दे रही हो।"||५७९॥ 卐मराठी :- नंतर स्वतःचे हात जोड्न तो म्हणाला की, "हे देवी। तुझी अशी दुर्दशा का झाली? की ज्यामुळे बर्फाने करपून गेलेल्या नागवल्लीप्रमाणे त् दिसत आहेस." ||579 // Offi5555555555 English - Then joining his hands, he asked Damyanti the reason for such a forlorn state and as to why she ____ seems to be sowittered off, like the snake-creeper dipped in ice. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #568 -------------------------------------------------------------------------- ________________ SRIESerseasesarease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Shresisemesterstudieseleg अभाणीच्या हाधिग्मां, मया यन्नोपलक्षिता॥ त्वमसाधारणवत्से, लक्षणेलक्षितापि हि // 583 // अन्वय :- अभाणीत् च हहा धिग्मा असाधारण: लक्षणै: लक्षिता अपि हे वत्से ! त्वं मया न उपलक्षिता॥५८३॥ विवरणम् :- अभाणीत् - च अवदत् च-हहामा धिग अस्तु/नसाधारणानि असाधारणानि तैः असाधारणै: लक्षणैः चिनैः लक्षिता अपि हे वत्से| त्वं मवान उपलक्षितान अभिज्ञाता॥५८३॥ सरलार्थ :- अवदत् च हहा। मां दिन अन्टु / असाधारणैः चिले: लक्षिता अपि हे वत्से। त्वं मया न उपलक्षिता। न ज्ञाता / / 583 / / ગુજરાતી:- પછી તેણીએ કહ્યું કે, અરેરે મને ધિકાર છે. અસામાન્ય લક્ષણોથી જાયા છતાં પણ હે વત્સ! હું ખરેખર તને ઓળખી શકી નહીં. 583 हिन्दी :- फिर उसने कहा, "अरे। मुझे धिक्कार हो असामान्य गुणों को जानते हुए भी हे वत्से! मैने सचमुच तुम्हे पहचाना नही।"॥५८३ मराठी:- नंतर ती म्हणाली, "अरेरे! माझा विकार असो. तुझे असामान्य गुण जाणून सुद्धा हे वत्से! मी खरोखरच तुला ओळख शकले नाही."||५८३॥ English - The queen then cursed and disdained herself for not recognising the uncommon and distingwriting qualities of Damyanti. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #569 -------------------------------------------------------------------------- ________________ ARTS PRERNADRISRORISARASARAS श्रीजयशेखरसूरिविरचित श्रीनलवमयन्तीचरित्रम् ARRABotalaBAIRATNAPATRA देवात् दुशेयं चेदात्मा मे गोपितः कथम्॥ व्यसनं स्थान किं चन्द्र-सूर्ययोर्दवयोरपि // 584 // अन्वय :- दैवात् इयं दुर्दशा चेत् मे ते आत्मा कथं गोपितः। किं चन्द्रसूर्ययो: देवयो: अपि व्यसनं न स्यात् // 584 // विवरणम् :- दैवात् दैवयोगात् श्यं दुष्टा दशा दुर्दशा चेत् मे मम पार्श्वे ते तव त्वया आत्मा कथं गोपितः? किं चन्द्रश्च सूर्यश्च चन्द्रसूर्यो तयो: चन्द्रसूर्ययो: देवयोः अपि व्यसनं दु:खं न स्यात्। // 584 // सरलार्थ :- दैवयोगात् इयं दर्दशा चेत् मम पावें त्वया आत्मा कथं गोपितः? किंम् चन्द्रसूर्ययो: देवयोः अपि दुःख न स्यात्।।।४८४|| ગુજરાતી :- કદાચ દેવયોગે તારી આવી દુર્દશા થઇ, તો પણ તે મારી પાસે તારા આત્માને શા માટે છુપાવ્યો? શું દેવ એવા ચંદ્ર અને સૂર્યને પણ દુ:ખ આવી પડતું નથી?૫૮૪ हिन्दी :- शायद दैवयोगसे तुम्हारी यह दुर्दशा हुई। फिर भी मेरे पास तुमने आत्माको क्यों छुपाया? क्या देवता समान चंद्र और सूर्य को भी दु:ख नही आता? // 584|| मराठी :- कदाचित् दैवयोगाने तुझी ही दुर्दशा झाली? तरी पण माझ्याजवळ त् स्वत:ला का लपविले? काय चंद्र आणि सूर्य ह्या देवांना दुःख होत नाही? (येत नाही7) // 584|| English :- She then said that maybe it was destined for her to experience such a miserable and an adverse plight. Then she asked her as to why she could'nt place her sadness in front of her, and also said that the great and eminent moon and the sun too experience difficulties. Page #570 -------------------------------------------------------------------------- ________________ ONEReduse r tises श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् weetestaTashalaNeshaashatisemeg किं त्वं नलेन हा वत्से- ऽत्याजि किंवा नलस्त्वया। त्यक्ता नूनं नलेनासि, पुरुष: परुष: खलु // 585 // अन्वय :- हा वत्से ! किं नलेन अत्यज्यथाः / नल: त्वया अत्याजि! नूनं नलेन त्वं त्यक्ता असि। पुरुष: परुषः खलु॥५८५॥ . विवरणम् :- हावत्से! किं त्वं नलेन अत्यज्यथा:? किंवा अथवा नल: त्वया अत्याजि अत्यज्यत। नूनं इति उत्प्रेक्षायांनलेन त्वं व्यक्ता असि / यतः पुरुषः परुष: कठोरः खलु // 585 // पसरलार्थ :- हा वत्से! किं त्वं नलेन अत्यज्यथाः नलः त्वया त्यक्तः / न्नं नलेन त्वं त्यक्ता असि यतः पुरुषः कठोरः वर्तते खलु // 585|| ગુજરાતી:- હે વત્સ! શું તને નલરાજાએ તજી દીધી છે? અથવા શું તેનલરાજને તજી દીધો છે? ખરેખર નલે જ તને તજી દીધી સંભવે છે, કેમકે પુરુષ ખરેખર કઠોર હૃદયના હોય છે. પ૮પા :- "हे वत्से! क्या तुम्हे नलराजाने छोड दिया है? अथवा तुमने नलराजा का त्याग किया है? सचमुच ऐसे लगता है कि नलराजाने तुम्हे त्याग दिया है, क्योकि पुरुष सचमुच कठोर हृदय के होते है।"॥५८५॥ मराठी :- "हे वत्से। काय तुझा नलराजाने त्याग केला? की त् नलराजाचा त्याग केला आहेस? मला तर वाटते की नलराजानेच तुझा त्याग केला असावा, कारण पुरुष खरोखरच कठोर हृदयाचे असतात."||५८५|| English - Then the queen asked her if, King Nal had deserted her or she had left him. She then says that she feels that King Nal had left her, because men are always harsh and stone-hearted. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #571 -------------------------------------------------------------------------- ________________ ARMPSARASHARASHTRASAngress श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8mWASARASWABesearcabina पति चदध्यसनप्राप्तं, त्वमत्याक्षः पतिव्रते। तदा रसातलं भूमिरगमिष्यन्न संशयः // 586 // अन्यय :- हे पतिव्रते! त्वं व्यसनप्रासंपतिम् अत्याक्ष: चत् तदा भूमि: रसातलम् अगमिष्यत् न संशयः // 586 // विवरणम् :- पति: एव प्रतं यस्याः सा पतिव्रता तत्सम्बुद्धी हे पतिव्रते। त्वं व्यसनं सङ्कटं प्राप्त: व्यसनप्राप्त: तं व्यसनप्राप्त सङ्कटग्रस्तं पति नलम् अत्याक्ष्य: व्यमोक्ष्य: चेत् तदा भूमिः पृथ्वी रसाया: तलं रसातलं पातालं अगमिष्यत् अयास्यत् इत्यत्र न संशयः / यस्मात् पृथ्वी रसातलं न अगमत् तस्मात् त्वं पतिं न अत्यजः॥५८६॥ TEEEEEEEEEEEEEEEEEEEE सरलार्थ :- हे पतिव्रते। त्वं सङ्कटपाततं पतिम् अत्याक्ष्यः चेत् भूमिः रसातलम् अगमिष्यत् इत्यत्र न संशयः / / 586 // ગુજરાતી :- હે પતિવ્રતે દુ:ખી પતિને જે તેં તજી દીધો હોય, તો આ પૃથ્વી રસાતલમાં જ જાય, તેમાં સંશય નથી.પ૮૬ हिन्दी;- . "हे पतिव्रते! संकट में पड़े हुए पति को यदि तुमने छोड दिया हो तो यह पृथ्वी रसातल में गयी होती। इसमें कुछ संशय नहीं।"||५८६|| राठी :- "हे पतिव्रते! काने त्रस्त झालेल्या पतीचा जर त् त्याग केला असता तर ही पृथ्वी रसातळाला गेली असती. यात काहीही संशय नाही."||५८ English - Then the queen addressing her as a chaste woman said that if she has deserted her husband, who hadbeen afflicted with difficulties, then this earth is bound to go into Hades. Page #572 -------------------------------------------------------------------------- ________________ ORIES मि हिर श्रीयशेञ्चरव्यूगिविरचितं श्रीनलयमयन्तीचरित्रम् sograsswoABANGLA त्यजन् गुणमयीमेतां हाहा नल न लज्जसे॥ भारकृच्चेत्तवैषांपि, नामुश्चः किं ममान्तिके / / 587 // अन्वय:- हाहा नला एतां गुणमयीं त्यजन् न लज्जसो एषा अपि तव भारकृत् चेत् ममान्तिके किं नामुञ्चः // 587 // विवरणम् :-हाहा इतिखेदेहेनला एतांगुणा: प्रचुरा: अस्यां सा गुणमयी तांगुणमयीं दमयन्तीं त्यजन् मुश्चन नलज्नसे? नत्रपसे। एषा दमयन्ती अपि तव भारं करोति इति भारकृत चेत् मम अन्तिके समीपे किंन अमुञ्च: अत्यजः॥५८७॥ सरलार्थ :- हा हा नल। एतां गुणमयीं दमयन्तीं त्यजन् न लज्जसे। एषा दमयन्ती अपि तव भारकृत चेत् मम समीपे किं न अत्यजः // 587|| ગુજરાતી:- પેરેનિલા આ ગુણીયલ દમયંતીને તજતાં શું તું જાય નહીં? કદાચ તને તે ભારરૂપથઈ, તો તેણીને મારી પાસે કેમ ન મોકલી આપી?il૫૮૭ दह हिन्दी :- "अरेरे नला इस गुणवंती दमयंती का त्याग करते समय तुम्हे लज्जा नही आयी? यदि यह तुमपर बोज बनी तो इसे मेरे पास क्यों नही भेज दिया?"||५८७।। उद मराठी :- अरेरे नल। या गुणवान् दमयंतीचा त्याग करतांना तुम्हाला लाज कां वाटली नाही? कदाचित जर तुम्हाला हिचे ओझे झाले होते तर तुम्ही हिला माझ्याजवळ का पाठविले नाही?"||५८७।। en English - Then the queen addressing Nal, asked him the reason for deserting Damyanti and also if she was a burden to him, as to make him do such an immeritable deed. Then she said that if ever she was a burden than why could'nt he leave Damyanti to her, in her auspicious hands. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #573 -------------------------------------------------------------------------- ________________ ARRIViravgazendreeszzerse श्रीजयशंखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IndensaverseaszenduTRASANNY ईदृशी दुर्दशा पुत्रि,नते सम्धावतेऽपि हि॥ तेनोपलक्षिता नासि, क्षमेथास्तदिवं मम॥५४८॥ अन्वय :- पुत्रि / ईदृशी दुर्दशा ते न सम्भाव्यते अपि। तेन उपलक्षिता मासि तव मम क्षमयाः॥५८८॥ दशा विवरणम् :-पुत्रिी ईदृशी दुष्टा दुर्दशा ते तवन सम्भाव्यते तेन त्वंभया उपलक्षितानसावं मम क्षमेथाः॥५८८॥ सरलार्य :- हे पुत्रि। ईदशी दुर्दशा तव न सम्भाव्यते। तेन उपलक्षिता नासि / तद इदं मम क्षमेधाः।।५८८i ગુજરાતી:-પુત્રી ખરેખર તારી આવી દુર્દશા સંભવી શકે નહીં અને તેથી હું તને જે ઓળખી શકી નહીં, તે માટે તારે મને મા કરવી. 588 हिन्दी: हे पुत्री| सचमुच तुम्हारी यह दुर्दशा तो संभव नही है और इसलिये मैं तुम्हे पहचान न पाई, इसलिये मुझे क्षमा कर दो।"॥५८८॥ मराठी: "हे पुत्री! खरोखरच तुझी ही दुर्दशा तर कपीही संभव नाही, त्यामुळे मी तुला ओळखू शकले नाही म्हणून मला क्षमा कर."||५८८॥ English - Then she says that such a condition of hers was never possible, so she could'nt recognise her, she askes Damyanti to forgive her for the same, Page #574 -------------------------------------------------------------------------- ________________ OREndeandAPRAdded श्रीजयशंग्वग्सर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Nozooozadnaadodaspedioodie तिलकामाला . सहज: सततोधोतः,कभालतिलक: सच॥ ततस्तदैव तभालं, निष्ठ्यूतेन ममार्ण सा॥५८९॥ अन्यय :- सहण: सततोपोत:च स: भालतिलक: क? तत: तदैव सा तदभाल नियतेन ममाण // 589 // विवरणम् :- सह जायते इति सहज: स्वाभाविक: सततम् उद्योतः यस्य सः सततोधोत: अनवरतं प्रज्वलितः, चस:भाले ललाटे तिलक: भालतिलक: क्व? ततः तदनन्तरं तवा एव तस्मिन् एव समये सावन्द्रयशा: तस्या:वमयन्त्या:भालः तदभाला तं तद्भालं निष्ठयूतेन ममार्ज॥५८९॥ सरलार्थ :- सहजः सततोयोत: च स: ललाटतिलक: क्वा तदनन्तरं तदा व सा पनवंशाः दमयन्त्याः ललाटं निहतेन अमार्द // 589 // ગુજરાતી - વળી સ્વાભાવિક તથા હમેશાં તેજસ્વી એવું તારું તે લલાટનું તિલક ક્યાં છે? (એમ કહી) પછી તે જ વખતે તેણીએ તેનું લલાટ ઘૂંકથી સાફ કર્યું.u૫૮૯તા. "फिर स्वाभाविक और हमेशा तेजस्वी ऐसा तुम्हारे माथे पर जो तिलक था, वह तिलक कहाँ है?" ऐसा कहकर चन्द्रयशाने उसी समय दमयंती का ललाट थुक से साफ किया // 589 // मराठी:- "सहज आणि नेहमी तेजस्वी असा तुझ्या कपाळावर चमकणारा तो टिका कोठे गेला?" असे म्हणन चन्द्रवशा राणीने तत्काल आपल्या एकीने दमयन्तीचे कपाळ साफ केले.॥५८९|| English - Then the queen asked her about the emblem on her forhead which natural and bright as ever. At this Damyanti wiped away the dust on the emblem with a little saliva. भ95555555555 5 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #575 -------------------------------------------------------------------------- ________________ ON-sharestetresgadishaRelate श्रीजयशेखरस्मृतिविरचिनं श्रीननन्दमयन्तीचरिश्रम rsensensaverdestersnepalas ShareAESASTE उत्तेजित इवावर्शः, शाणोत्तीर्ण इवांशुमान्॥ तिलक: कान्तिकल्लोलै-विश्वमाप्लावयन्निव॥५९०॥ अन्यय:- उत्तेजित: आवर्श: इय शाणोत्तीर्ण: अंशुमान् श्व कान्तिकल्लोलैः विश्वम् आप्लायवन् श्व तिलक: आविरभूत् // 590 // विवरणम् :- उत्तेजित: निर्मलीकृत: आवर्शः इव शाणात उत्तीर्णः शाणोत्तीर्ण: अंशुमान् सूर्यः श्व कान्त्याः कल्लोला: तरखाः कान्तिकल्लोला: तै: कान्तिकल्लोलैः विश्वं जगत् आप्लावयन् निमज्नयन इव तिलक: आविरभूत् // 590 // सरलार्य :- उत्तेजित; निर्मलीकृत: आदर्शः इव शाणोत्तीर्णः सूर्यः इव कान्तितर): विश्वं निमज्जयन इव तिलक: प्रकट्यभूत् / / 590 / / ગુજરાતી:-તારે ચળકતા સૂર્યની પેઠે, તથા સરાણપર ચડાવીને ઉતારેલા સૂર્યની પેઠે, કાંતિના મોજાંઓથી જાણે જગતને ભીંજવતું હોય એવું તિલક પ્રગટ થયું. 1905 हिन्दी:- तभी चमकते सूर्य के समान और सराणपर से उतारे हुए सूर्य के समान, कांति की लहरों से जगत को भिगोता हुआ तिलक प्रगट हुआ! // 590 // मराठी:- तेव्हा स्वच्छ केलेल्या आरशाप्रमाणे, सहाणेवर घासून काढलेल्या सूर्यकान्त मण्याप्रमाणे आपल्या कान्तीच्या लाटांनी जण काय सर्व विश्वाला बुडवून टाकणारा तिलक (टिळा) प्रकट झाला. // 590 / / 来源端需等露露端第第第第第款院 RESEASON h : - The emblen shone like the sun , which seemed as though it was sharpened by the whet stone andعناEng then had attained a new and a splendourus lustre, that had wetted the earth with its glossy lustre. Page #576 -------------------------------------------------------------------------- ________________ POSTANARASINARRAIBARA श्रीजगणेवग्यनिविनितं श्रीनगदमयन्तीचरित्रम् SRISHTRIABETIREMIRRORIANBHARATI अथ तां स्नपयामास, जटिलीभूतकुन्तलाम्॥ जलैः सुगन्धिभिर्देवी, बलाबल्कलचीरिवत् // 591 // अन्वय :- अथ देवी जटिलीभूतकुन्तला तां वल्कलचीरिवत् सुगन्धिभि: जलैः बलात् स्नपयामास // 591 // विवरणम:- अथ अनन्तरं देवी चन्द्रमशा:गजटिला: अजटिला:। अजटिला: जटिला: भूता जटिलीभूताः। जटिलीभूताः कुन्तला: केशा: यस्याः सा जटिलीभूतकुन्तला ता जटिलीभूतकुन्तलां तां दमयन्तीं वल्कलस्य चीरि: वस्त्रं वल्कलचीरि: तां वल्कलचीरिम् इव सुष्ठः गन्धः येषां तानि सुगन्धीनि तैः सुगन्धिभिः जलै: बलात् स्नपयामास अस्नपयत् // 59 // सरलार्य :- अपचन्द्रवशा: देवी जटिलीभूतकेा दमयन्ती वल्कलचीरिम् इव सुगन्यिभिः जलैः बलात् अस्नपयत् // 591 // ગુજરાતી:- પછીણા જેવાકેશવાળીદળાંતીને ચંદ્રયથારાણીએ વલ્કલચીરિની પેઠે પરાણે સુગંધી જલથી સ્નાન કરાવ્યું.૫૯૧ हिन्दी:- फिर जटा जैसे बालोवाली दमयंती को चंद्रयशाराणी ने वल्कलचीरि के समान सुगंधी जलसे स्नान कराया॥५९१॥ मराठी.- नंतर जटेसारखे कैम झालेल्या दमयंतीला चंद्रवशाराणीने वल्कलचीरि सारख्या सुगंधी जलाने स्नान घातले.॥५९१।। 21 English - Then queen washed her long tresses with scented water which had become dirty and uncared, like a congregation of huns, named valkachirini who adom themselves with the bark of trees. P.P.AC.Gunratnasuri M.S Jun Gun Aaradnak Trust Page #577 -------------------------------------------------------------------------- ________________ HOROPHEssaudarsana भीजयशेखरसूरिविरचिनं श्रीननादमयन्तीचरित्रम BadwasengeRoresdase . AtAwelat .. देवदूष्ये इवादुव्ये, शेषनिर्मोकनिर्मले॥ .. वस्त्रे भीमसुतां देवी, स्नेहला पर्यधापयत् // 592 // वय :- स्नेहला देवी देवदूष्ये इवं अदूध्ये शेषनिर्मोकनिर्षले वस्त्रे भीमसुतां पर्यधापयत् // 592 // विवरणम: स्नेहला स्नेहयुक्ता देवी चन्द्रयशा: देववृष्ये वस्त्रे इव अदृष्ये दोषरहिते शेषस्य निर्मोक: शेषनिर्मोक; शेषनिर्मोकवत निर्मले शेषनिर्मोकनिर्मले वस्त्रे भीमस्य सुता भीमसुता तां भीमसुतां धमयन्ती पर्यधापयत् // 592 // मरलार्थ :- स्नेहयुक्ता देवी देवग्ये इव दोषरहिते शेषनिर्मोकनिर्मले वो दमयन्ती पर्यपापयत्। - ગુજરાતી:- પછી તે પ્રેમાળ રાણીએ દેવદૂષ સરખાં નિર્દોષ, તથા શેષનાગની કાંચળીસરખાં નિર્મલ વસ્ત્રો દમયંતીને પહેરાવ્યાં. 19 ... हिन्दी :-: / फिर उस प्रेमल राणीने देवदूष्य के समान निर्दोष तथा शेषनाग की कांचली के समान निर्मल वस्त्र दमयंती को पहनाए ." // 592|| 'मराठी :- जंतर त्या प्रेमळ राणीने देवदप्यासारखी निर्दोष तसेच शेषनागाच्या काते सारवी निर्मल तलम वो दमयंतीला नेसविली. // 592 // .... . . English: Then the kind-hearted queen made Damyanti to wear clothes like the clothes of the Gods which were impeccable and serene as the slough of the shesha serpent. 騙騙鄂别骗骗骗骗骗骗骗骗骗骗骗骗 Page #578 -------------------------------------------------------------------------- ________________ O GReaderstaneshSTRISARTAN कीजयशेग्नन्स्यूरिविरचितं श्रीलालवणयन्तीचरित्रम् IntestausensustanARRRENTasya निर्वृत्युत्साहहर्षाधैः, सौविदाधैरिवान्विता॥ - वमयन्त्या समं देवी, नृपास्थानममण्डयत्॥५९३॥ अन्वय :- सौविवाद्यैः इव निर्वृत्युत्साहहर्षाधैः अन्विता देवी दमयन्त्या समं नृपास्थानम् अमण्डयत् // 593 // विवरणमौविदः आधः येषां ते सौविदाधा: तैः सौविदाधैः दण्डघरचामरधरायैः अधिकारिभिः श्व निर्वतिश्च उत्साहश्च हर्षश्च निर्वत्यत्साहहर्षाःतैःनिर्वत्युत्साहहषधि: आन्वतायुक्तादेवीचन्द्रयशा: दमयन्त्या समसानपस्य आस्थानं सभामण्डप नृपास्थानम् सभामण्डपं अमण्डयत् अशोभयत् // 593 // सरलार्य :- दण्डयरचामरणरायः अधिकारिभिः इव निर्वृत्युत्साहहषयिः युक्ता चन्द्रवशा: देवी दमयन्त्या सार्व नृपसभामण्डपम् अशोभवत् . // 593|| ગુજરાતી - દંડ-ચામર ધારણ કરનારા સેવકો જેમ રાજ્યસભાને શોભાવે છે તેમ ઉત્સાહ તથા હર્ષ આદિથી યુક્ત તે રાણી મિત્ર तानसाचेबने समाने शोभा११बा.५८30 हिन्दी दंडधारी-चामरधारी आदि अधिकारियों से जैसी राजसभा शोभा देती है, वैसे ही सुख, उत्साह-हर्ष आदि भावों से युक्त चन्द्रयशा राणीने दमयन्ती के साथ राजसभा को शोभायमान की। // 593 // - . मराठी: नंतर दंडपर, चामरपर इ. अधिकाऱ्यांनी जसी राजसभा शोभते. त्याप्रमाणे सुख-समाधान, उत्साह, हर्ष आदि गुणांनी . . युक्त असलेल्या चन्द्रवशाराणीने दमयन्तीसह राजसभेत जाऊन राजसभेला शोभा आणली.॥५९३॥ English The queen than took Damyanti to the royal court with great pomp and style to increase the radiance and the shine of the royal court without any anxiety or sorrow but with great enthusium and merriment. DESEEEEEEEEEES 559 P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #579 -------------------------------------------------------------------------- ________________ LSOHGRATSATRINARisanRIABA श्रीजयशेखरसूशिविरचितं श्रीललवमयन्तीचरित्रम् JavarsegaseelsagarpaRPANNA तदा चास्तं गतः पूषा, गगनाङ्गणदीपकः॥ तमः क्षुधितरक्षोव - ज्नग्रसे सकलं नभः // 594 // अन्वय:- तवा गगनानणदीपकः पूषा अस्तंगतः। क्षुभितरक्षोवत् तमः सकलं नभ: जग्रसे॥५९४॥ विवरणम:- तवा तस्मिन् समये गगनम् एव अङ्गणंगगनानणं तस्मिन् दीपक: गगनाङ्गणदीपक: आकाशाअणदीपक: पूषा सूर्य: अस्तं गतः। क्षुधा अस्य सआता इति क्षुधितम्। क्षुधितं च तद रक्ष:च क्षुधितरक्षःक्षुधितरक्ष: श्व तमः अन्धकारः सकलं नभः आकाशं जनसे अग्रसत् // 594 // सरलार्य :- तस्मिन् समये आकाशांझणदीपक: सूर्यः अस्तं गतः / बुभुक्षित: राक्षसः यथा सर्वान वासते तथा अन्धकारः अखिलं जगत् अवासत्॥५९४॥ ગુજરાતી:- તે વખતે આકાશના પ્રદેશોને તેજસ્વી કરનારો સૂર્ય અસ્ત પામો. તથા શ્રધાતુર થયેલા રાક્ષસની પેઠે અંધકાર સમસ્ત આકાશને ગળી ગયો. 594 हिन्दी:. उसी वक्त आसमान के प्रदेश को तेजस्वी करनेवाले सूर्य का अस्त हो गया। तथा क्षुधातुर बने हुए राक्षस के समान अंधकारने समस्त आसमान को निगल लिया // 594 // मराठी :- त्याच वेळी आकाश प्रदेशाला तेजस्वी करणाऱ्या सर्वाचा अस्त झाला, आणि क्षुपातुर झालेल्या राक्षसाप्रमाणे अंधकाराने संपूर्ण आकाशाला गिळून घेतले. // 594|| English :- AT that time, the sun which had bought radiance and blaze to the heavenly kingdoms, began to sink and suddenly the darkness swallowed the whole sky in one gulp which seemed like a Goblin gulping down the darkness as it was famished due to hunger. 呢呢呢呢呢呢呢呢骗骗骗骗骗骗骗“激 Page #580 -------------------------------------------------------------------------- ________________ Plengestersnessages श्रीजयशेग्यरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRESERRIANRetasantasa w ara श्री परं तिमिरलेशोऽपि, नाविशन्नृपपर्षदि। निवारित इव वा:स्थै वैदर्भीतिलकांशुभिः // 595 // अन्यय :- परंवा:स्थैः श्व वैदर्भीतिलकांशुमिः निवारितः तिमिरलेश: अपि नृपपर्षविनाविशत् // 595 // .. विवरणम:- परं किन्त बारे तिष्ठन्ति इति बा:स्था: तैः बा:स्थैः द्वारपालैः इव विदर्भस्य अपत्यं स्त्री वैवी विदर्भराजपत्री। वैवाः तिलक: वैव(तिलकः वैव(तिलकस्य अंशव: वैव(तिलकांशव: तैः वैव(तिलकांशभिः किरणैःनिवारितः तिमिरस्य अन्धकारस्य लेश: तिमिरलेश: अपि अन्धकारलेश: अपि नृपस्य पर्षद नृपपर्षद तस्यां नृपपर्षविराजसभायांन अविशत प्राविशत् // 595 // सरलार्य :- किन्तु द्वारपालैः इव दमयन्तीतिलककिरणैः निवारितः अन्धकारलेश: अपि राजसभायां न प्राविशत्॥५९५।। ગુજરાતી :- પરંતુ હારપાલસરખા દમયંતીના તિલકના કિરણોએ જાણે અટકાવ્યો હોય તેમ અંધકાર લેશમાત્ર પણ રાજાની સભામાં દાખલ થયો નહીં. પ૯પા हिन्दी.. परत द्वारपालो के समान दमयंती के तिलक से निकले हुए किरणों से मानो अटकाया गया अंधकार लेशमात्र भी राजसभा में दाखिल नहीं हुआ॥५९५॥ मराठी:- परंतु द्वारपालाप्रमाणे दमयंतीच्या तिलकातून निघालेल्या किरणांनी अहविल्यामुळे अंध:काराचा कण सूखा राजसभेत प्रवेश प्राप्त करू शकला नाही. // 595| English - Then just as the door-keeper obstructs a person to identify his identity, in the same way Damyanti's emblem obstructed the darkess in the royal court when she entered by even casting off every shadow. FFERESEAS P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #581 -------------------------------------------------------------------------- ________________ व्याजहार ततःक्ष्माभृ- तावदस्तंगतोऽर्यमा। विना दीपं विनाग्निं च, कथं तेजोऽतिभास्वरम् // 596 // अन्वय:- ततः क्षमाभृत् व्याजहार-अर्यमा तावत् अस्तंगतः। दीपं विना अग्निं विना च अतिभास्वरं तेजः कथम् अस्ति // 596 / / विवरणम् :- ततः तदनन्तरं क्षमा पृथ्वी बिभर्ति इति क्षमाभृत् नृपः व्याजहार अवदत् अर्यमा सूर्यः सावत् अस्तंगतः। दीपं दीपकं विना अग्निं विना च अतिभास्वरम् अतिप्रकाशमानं तेज:प्रकाश: कथम् अस्ति // 596 // diet FEE सरलार्य :- तदनन्तरं नृपः अवदत्-सूर्यः तावत् अस्तंगतः / दीपं विना अमिं विना च अतिभास्वरः प्रकाशः कथम् अस्ति // 596 / / ગજરાતી:- પછી રાજાએ કહ્યું કે, સૂર્ય તો હવે અસ્ત પામ્યો છે, તો પછી દીપક તથા અરિ વિના આ અતિ ચળકાટવાળું થાનું તેજ छ?॥५८६॥ हिन्दी :- फिर राजाने कहा कि, "सूर्य का तो अस्त हो गया है, फिर भी दीपक तथा अग्नि बिना चमकनेवाला यह तेज कैसा है?"||५९६॥ मराठी :- नंतर राजा म्हणाला, "र्याचा तर अस्त झाला आहे, तरीसुदा दिव्यावाचून व अमिशिवाय अत्यंत तेजस्वी प्रकाश कसा?"||५९६॥ 做骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 English - Then the king asked the courtiers to findout the of this illumination which is blazing without a flame, when the sun has already been set. . Page #582 -------------------------------------------------------------------------- ________________ OSofitasatsARASHTRAasीजयशेग्वग्गूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHRASHTRUSTRIANTARANPRESeleg .ali . SEEEEEEEEEEEEEE ततो राड्या नरेन्द्रस्य, दर्शित: स्मेरया दशा। दमयन्ती ललाटार्कस्तेजोरत्नमहानिधिः॥५९७॥ अन्वय:- तत: राया स्मेरया दृशा तेजोरत्नमहानिधि: दमयन्ती-ललाटार्क: नरेन्द्रस्य दर्शितः॥५९७॥ विवरणम् :- तत: तदनन्तरं रा या चन्द्रयशसा स्मेरया विकसितया वृशा दृष्ट्या तेजांसि एव रत्नानि तेजोरत्नानि / महान् चासौ निधिश्च महानिधिः। तेजोरत्नानां महानिधिः तेजोरत्नमहानिधि; तेजोमहानिधिः वमयन्त्याः ललाट वमयन्तीललाटम् / दमयन्तीललाटे अर्क: सूर्य: दमयन्तीललाटार्क: नराणाम् इन्द्र: नरेन्द्रः तस्य नरेन्द्रस्य नरेन्द्राय दर्शितः॥५९७॥ सरलार्थ :- तदनन्तरं गत्या विकसितवा रष्ट्या तेजोमहानिधिः दमयन्तीललाटार्क: नरेन्द्रस्य दर्शितः / / 597 // ગુજરાતી:- પછી રાણીએ રાજાને પ્રફુલ્લિત ચશ્ન વડે તે જરૂપી રત્નના મહાન ભંડાર સરખો દમયંતીનો તિલકરૂપી સૂર્ય દેખાડયો. I597aa. हिन्दी:- फिर रानीने राजा को प्रफुल्लित नेत्रों से तेजरुपी रत्नो के महान भंडार समान दमयंती का तिलक रूपी सूर्य दिखाया // 597|| मराठी:- नंतर राणीने प्रफुल्लित होळ्यानी तेजस्वी रत्नांचे जण महान भांडारच असा दमयंतीच्या कपाळावर असलेला तिलक (टिळा) रूपी सूर्व राजाला दाखविला.||५९७|| English - Then the queen with eves swollen with utmost bliss shawed the forehead of Damyanti which shone as the sun which seemed like the lustre and glamour of a pot filled with sapphires and precious stones. 的”骗骗骗骗骗骗骗骗骗骗骗骗明明明 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #583 -------------------------------------------------------------------------- ________________ विवा श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम BIRBATARIA TAGE तत्प्रभावमथ ज्ञातुं, तं नृपः पाणिना प्याधात्॥ तदेव क्षितिपास्थानी तमःखानिरिवाभवत्॥५९८॥ अन्वय:- अथ नृपः तत्प्रभावं ज्ञातुं पाणिना तं प्यधात् / तदैव क्षितिपास्थानी तम: खानि: इव अभवत् / / विवरणम् :- अथ नन पाति पति नृपः भूपः। तस्याः दमयन्त्याः प्रभावं तत्प्रभावं ज्ञातुम् अवबोर्बु पाणिना हस्तेन ते ललाट प्यधात पिहितवान् / तदा एव तस्मिन् एव समये क्षितिं पाति इति क्षितिप: भूप:। क्षितिपस्य आस्थानी क्षितिपास्थानी भूपपरिषद् तमसाम् अन्धकाराणां खानि: तमःखानि: इव अभवत् अभूत् / अन्धकारमयी अभूत् // 598 // सरलार्य :- अब नृपः तत्प्रभावम् बोर्बु हस्तेन तं ललाटं प्ययात्। तदा एव भूपपरिषद अन्धकाराणां खानिः इव अभवत् अन्धकारमयी अभूत् // 598 // ગુજરાતી:- પછી તેનું મહાત્મ જાણવા માટે રાજાએ તેણીના તે તિલકને (પોતાના) હાથ વડે આચ્છાદિત કર્યું. તે જ તે રાજસભા અંધકારની ખાણ સારખી થઈ ગઈ. 598 हिन्दी:. फिर उसका प्रभाव जानने के लिये राजाने अपने हाथ से उसके ललाट को ढाँक दिया। उसी क्षण राजसभा अंधकार की खाई समान बन गई // 598 // 她粥鍋明明听骗骗骗骗骗骗卯卯卯卯编蒙 मराठी:- मग दमयन्तीचा प्रभाव जाणण्याकरिता राजाने आपल्या हाताने तिचे कपाळ झाकले. त्याचक्षणी राजसभा अंधकारमय झाली.॥५९८॥ English - Then the king in order to check the effect of the emblem, covered it up with his hand. Then atonce the royal court was swallowed by darkness, which seemed like a mine of darkness. Page #584 -------------------------------------------------------------------------- ________________ OMGsnese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S ale अपसार्य तत: पाणिं, पृष्टा भैमी महीभुजा॥ राज्यभंशादिनि:शेषं, रुदत्याख्यन्नतानना॥५९९॥ न अन्वय :- तत: पाणिम् अपसार्य महीभुजा पृष्टा भैमी नतानना रुदती सती राज्यभ्रंशादिनिःशेषम् आख्यत् // 599 // विवरणम् :- ततः तदनन्तरं पाणिं हस्तम् अपसार्य महीं भुक्ते भुनक्ति वा महीभुक् तेन महीभुजा पृष्टा भीमस्य अपत्यं स्त्री भैमी दमयन्ती नतम् आननं यस्याः सा नतानना नतमस्तका रुदती च सती राज्यात भ्रंश: राज्यभ्रंश; राज्यभ्रंश: आदौ यस्य तद् राज्यभ्रंशादि नि:शेषम् अखिलं वृत्तम् आख्यात् अकथयत् // 599 // हर सरलार्थ :- तदनन्तरं हस्तम् अपसार्य नृपेण पृष्टा दमयन्ती नतमस्तका रुदती सती राज्यभ्रंशादि अखिलम् आख्यत् // 599|| - ગુજરાતી:- પછી હાથ ખસેડી લેઇને રાજાએ પૂછવાથી દમયંતીએ રાજ્યભ્રંશઆદિક સઘળો વૃત્તાંત નીચું મુખ રાખીને રડતાં રડતાં संभाव्या.पा. हिन्दी. फिर हाथ हटा कर राजा के पूछने पर दमयंती ने राज्यभ्रंश आदि से लेकर सब वृत्तांत सिर झुकाकर रोते हुए कह सुनाया // 599|| ................. मराठी:- नंतर हात बाजूला सारून राजाने विचारले. तेव्हा दमवंतीने राज्यभ्रंशापासून संपूर्ण वृत्तांत खाली मान घालुन रहत रहत ऐकविला.॥५९९॥...... . . .... " English - Then the king took off his hand and asked her about the bows and whys of her being drowned in such a crises. At this Damyanti told him the whole biography from how they lost the kingdom to how she landed here, with a drooping head and with eyes filled with tears. 565 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #585 -------------------------------------------------------------------------- ________________ a nswerPASSEShresents भीनयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् GRAHARASTRAPARIBAGAWARA प्रमृज्य स्वोत्तरीयेण, दृशौ राशायबोधि सा॥ मारोवा: पुत्रिक दैवं, कस्मैन प्रभवत्यदः // 600 // अन्वय:- राजा अपि स्वोत्तरीयेण नृशौ प्रभृन्य सा अयोपि हे पुत्रिके! मारोवी: अद: दैवं कस्य न प्रभवति // 600 // विवरण :- राज्ञा अपि नृपेण अपि स्वस्य उत्तरीयं स्वोत्तरीधं तेन स्वोतरीयेण वस्त्रेण दृशौ नेत्रे प्रमृज्य सा दमयन्ती अबोधि। अबोध्यत पुत्रिकेमा रोदी: भारादिहि। अदः इदं दैवं कस्यन प्रभवति। दैवं सर्वस्यापि प्रभवति॥६००॥ र सरलार्य :- नृपेण अपि स्वोत्तरीवेण वस्त्रेण रशी प्रमृज्य सा दमवन्ती अबोप्यत - हे पुत्रिके। मारुदिहि इदं दैवं कस्य न प्रभवति॥६००|| ગુજરાતી:- પછી રાજાએ પણ પોતાના દુપટ્ટાવડ (તેણીની આંખો લુછીને પ્રતિબોધ આપોકે, હે પુત્રી! તું રડનહીં? કેમકે દેવ ओनो ५२११४२तुं नवी? 1800 // हिन्दी:- फिर राजाने अपने दुपट्टे से उसकी आँखे पोंछते हए, प्रतिबोध दिया कि, "हे पुत्री! तुम रोओ मत? क्यों कि किस्मत किस का पराभव नही करती?"1600|| मराठी :- नंतर राजाने आपल्या अंगावरील दुपट्ट्याने (शेल्याजे) तिचे डोळे पुसत तिला दोष दिला की, "हे मुली! तू रडू नकोस? कारण देव कोणाचा पराभव करीत नाही?"16001 隱端開骗骗骗喝骗骗骗骗喝骗骗骗骗罪明 English - Then the king wipped off Damyanti Weeping eyes with his long scarf and advised her to stop weeping as the Godden of dustiny does'nt accept defeat. Page #586 -------------------------------------------------------------------------- ________________ OrenesssanSASRARASHRS श्रीजयशेखरसूरिविरचितं श्रीनलावभयन्तीचरित्रम् SRISROSAROKARSAMBAHARASumarg अत्रान्तरे सुरः कोऽपि स्वर्गादागत संसदि। दमयन्ती प्रणम्पोचे भुकटीकृतपाणिकः // 601 // अन्वय :- अत्रान्तरे कोऽपि सुर: स्वर्गात् संसाद आगत्य दमयन्तीं प्रणम्य मुकुटीकृतपाणिक: ऊचे // 601 // विवरणम् :- अत्रान्तरे एतस्मिन् अन्तरे कोऽपि सुर: देव: स्वांत देवलोकात संसदि सभायाम् आगत्य दमयन्त प्रणम्य वन्दितान मुकुटौ अभुकुटौ। अमुकुटी मुकुटौ कृती मुकुटोकती मुकुटीकृती पाणी हस्ती येन सः मुकुटीकृतपाणिक: मुकुटीकृतहस्त: बलाञ्जलि: ऊच अभि00 सरलार्थ :- अत्रान्तरे कोऽपि देवः स्वाद सभावाभावगतः / दमयन्तीप्रणम्व रब्दारतिः अवदत् / / 101 / / કે ગુજરાતી:-એવામાં કોઇક દેવસ્વર્ગમાંથી સભાની અંદર આવી, દમયંતીને નમીને, તથા પોતાના બન્ને હાથોને મુકુટરુપ (જોડીને) १९१४बा13,1६०५॥ हिन्दी :- इतने में कोई देव स्वर्ग में से सभा के अंदर आया और दमयंती के सामने झुककर और अपने दोनो हाथ जोडकर कहने लगा कि,॥६०१॥ इमराठी :- इतक्यात कोणी एक देव स्वर्गातून राजसभेत आला व दमयंतीला नमस्कार करून दोन्ही हात जोहन म्हणाला-11६०१॥ English : Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #587 -------------------------------------------------------------------------- ________________ Meresturashatashatavedase श्रीजयशेखरसूरिधिरचित बीनलवमयन्तीचरित्रम् StusselesedISHARANA PRASNA हे मातः / पिङ्गलश्चौरः पर्यव्राज्यत यस्तया। पत्तनं तापसपुरं सोऽन्यदा विहरन्नगात् // 602 // अन्वय:- हेमातः? त्वया य: पिङ्गल: चौरः पर्यव्राज्यत / सः अन्यदा विहरन् तापसपुरं पत्तनम् अगात् // 602 // विवरणम:-हेमातः हेजननिी त्वया.य: पिङ्गल नाम चौरः स्तेन: पर्यव्राज्यत परिवादकृतः। संयमं ग्राहितः। सः परिवाद अन्यदा एकस्मिन् समये विहरन विहारं कुर्वन् सन् तापसपुरं नाम पत्तनम् नगरम् अगात् अयात् // 602 // सरलार्थ :- हे मातः। त्वया वः पिङ्गाल: मान चौरः प्रव्रज्यां ग्राहितः / स: एकदा विहारं कुर्बन तापसपुरं नाम नगरम् अयात् / / 602 / / ગુજરાતી - માતાજી તમે જે પિંગલ નામના ચોરને દીક્ષા અપાવી હતી, તે એક વખતે વિહાર કરતો તાપસપુર નામના નગરમાં ... यो.॥६०२॥ ..... ." हिन्दी :- हे माताजी! आपने जिस पिंगल नामक चोर को दीक्षा दिलायी थी वह विहार करते हुए एक समय तापसपुर नामक नगरमे पहुंचा। // 602 // मराठी:- हे माते! त् ज्या पिंगलनावाच्या चोराला दीक्षा दिली होती, तो एक वेळेस विहार करीत तापसपुर नावाच्या नगरात गेला.॥६०२IL .:: . ...... .... FEEEEEEEEEEEEEEEE English - Then the God addressing Damyanti as a mother said to her that the robber named Pingal whom she had bestowed the sacrament of Priesthood, one day reached the city of Tapaspur:after wandering alot. Page #588 -------------------------------------------------------------------------- ________________ .ORGalasantasterstesale श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bhosale RAHINSAIRATRINA तस्यौ बहिः प्रदेशे स तत्र पअतिमया निशि // चितोत्थश्च तदा दावस्तं सेवितुमिवाभ्यगात् // 603 // म अन्वय :- सः तत्र बहिः प्रदेशे निशि प्रतिमया तस्थौ / तदा चितोत्थ: दाव: तं सेवितुमिव अभ्यगात् // 10 // विवरणम् :- सः पिङ्गल: परिवाद तत्र तस्मिन् नगरे बहिः प्रदेशे बहिर्गते प्रदेशे निशि निशायां रात्रौ प्रतिमया कायोत्सर्गेण तस्थौ तस्थिवान्। तदा तस्मिन् समये चिताया: उत्तिष्ठतीति चितोत्थ: दाव: दावानल:तंकायोत्सर्ग स्थितं परिवाज सेवितम इव (उत्प्रेक्षायाम्) अभ्यगात् तत्समीपम् अगात् // 603 // सरलार्थ :- सः पिङ्गल: परिव्राट् तस्मिन् नगरे बाह्यप्रदेशे रात्रौ कायोत्सर्गेण अतिष्ठत् / तदा चिताया: उत्थः दावानल: तं सेवितुम इव अभ्यगात्॥६०३|| પર ગુજરાતી :-ત્યાં રાત્રિએ બહારના ભાગમાં તે કાયોત્સર્ગ ધ્યાનમાં રહ્યો. એવામાં (કોઈક) ચિતામાંથી ઉત્પન્ન થયેલો દાવાનલ જાણે તેની સેવા કરવા માટે આવ્યો હોય તેમ નજદીક નજદીક આવ્યો.i૬૦૩ हिन्दी :- उस रात को नगर के बाहरी भाग में वह कायोत्सर्ग ध्यान में रहा था। इतने में (किसी) चिता से उत्पन्न दावानल मानो उनकी सेवा करने के लिए ही नजदीक आया। // 603|| माठी:- त्या नगरात बाहेरच्या प्रदेशात रात्री तो कायोत्सर्ग प्यानात लीन झाला. इतक्यात चितेमपन उत्पन्न झालेला दावानल जण त्याची सेवा करण्यासाठी त्याच्या जवळ आला.॥६०३|| en English - Then one night when he was standing in deep mediation, at the outskirts of the city, there was fire confragation germinating from a funeral pgre, which seemed like it was proceeding him, in order to serve him. जवाण P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust Page #589 -------------------------------------------------------------------------- ________________ immedlestatistatesentestantas पीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् MAHARASHTRNAMEANALY तेन दन्दलमानोऽपि धर्मध्यानात शिशना / / अविदन्निव तत्तापं शान्तयेता: Vewssels 0160888 अन्यय :- तेन दन्दामान: अपि धर्मध्यानामृतं पिबन् तत्तापम् अविवन् इय शालामा समाहिताः // 10 // विवरणम् :- ते, चितोत्थदावानलेन अतिशयेन दह्यमान: दन्दहामान: अपि अतिशयन ज्वलन् अधि धर्मस्य ध्यानं धर्मध्यानम् / धर्मध्यानमेव अमृतं धर्मध्यानामृतं पिबन्तस्य ताप: तता, सं चिताल्थकाशाल्लापम् अविदन् अजानन् इव शान्तं चेतः मनः यस्य सःशान्तचेता: शान्तमना: समाहितः समाधीस्थितः // 604 // पसरलार्थ :- तेन दावानलेन भृशं दह्यमानः अपि धर्मप्यानामृतं पिबन तस्य दावानलस्य तापम् अाजन इव शान्तमना: समायौ स्थितः (अग्रिमेण सम्बन्धः // 604|| ગુજરાતી - તેથી દાઝયા છતાં પણ ધર્મધ્યાનરૂપી અમૃતને પીતો એવો તે બુનિ તેના તપને આમે જાણતો હોય તેમ શાંત મનથી અને समाविमा 26.1504 // उससे जलते हुए भी धर्मध्यानरुपी अमृत को पीते हुए यह मुनि उनके ताप को मानो न जानते हो, इसप्रकार शांत मन से है समाधिपूर्वक रहे। // 604 // जी:- त्या वणव्याने जळत असून सुखा पर्मप्यान रुपी अमृताचे पाम बीत सोमुनि जणु दामाजलाचा ताप न जाणताच शांत मनाने समाधीत स्थिर राहिला. // 604|| English :- So he burnt, but due to deep meditations he lgnore toro and remain in "Samadhi" Page #590 -------------------------------------------------------------------------- ________________ OmssekashNARRAHARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Readerssesseudoelag स्वगमा स्मृतपश्चनमस्कार: कुर्थशाबिधिमा / / देखमुत्सृज्य स स्थगें बभूवान् भासुरः सुरः॥६०५॥ - अन्वय:- स्मृतपञ्चनमस्कार: आराधना कुर्वन् स: पेहम् उत्सृज्य स्वर्गे भासुरः सुरः बभूवान् // 605 // विवरणम् :- पश्चच ते नमस्कारा: च पश्चनमस्कासः स्मृताः पञ्चनमस्कासा: सेना सः स्थापनस्वारः स्मृतपञ्चपरमेष्ठिनमस्कार आराधनायाः विधिः आराधनाविधिः तम् आराधनाविधिं कुर्वन विवयात सः वेड शरीरम उत्सण्य सन्त्यज्य सन्त्यज्य स्वर्गे भासुरः तेजस्वी सुरः देव: बभूवान् बभूव // 605 // संरलार्थ :- पचपरमेष्ठिनमस्कार स्मृत्वा आराधनाविर्षि कुर्बन सः देहम् सन्त्यज्य स्वर्ग भासुरः सुरः बभूव / / 605 // જરાતી:- પંચપરમેષ્ઠિ-નમસ્કારનું સ્મરણ કરીને, ખારાધનાની વિધિ ક૨ની નિા શરીરને ત્યજી દેવલોકમાં દદીખાન દેવ 25 // om पंचपरमेष्ठि-नमस्कारका स्मरण कर, आराधना की विधि करते हुए, वह मुनि शरीर को त्यागकर देवलोक में दैदीप्यमान देव हुए। // 605 // मराठी:- पंचपरमेष्ठींना नमस्कार करून विपिनुसार आराधना करीत तो भुनी देवावा स्थाण कसब देवलोकांत तेजस्वी देव झाला. // 605|| English :-Thus the monk. doing 'Panch Parmesthi Aradhna" alled and become God P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #591 -------------------------------------------------------------------------- ________________ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिणाम 889 X AMBASEROD ततोऽवधि प्रयोगेण ज्ञात्वा त्वामुपकारिणीम्।। प्राग्भवे प्राणदानेन प्रव्रज्याग्राहणेन च // 606 // अन्वय :- तत: अवधिप्रयोगेण प्राग्भवे प्राणदानेन प्रव्रज्याग्राहणेन च त्वाम् उपकारिणी ज्ञात्वा ...(अग्रिमेण सम्बन्धः // 606 // विवरणम् :- ततः तदनन्तरम् अवधे:ज्ञानम् अवधिज्ञानम् / अवधिज्ञानस्य प्रयोग: अवधिप्रयोगः, तेन अवधिप्रयोगेण अवधिज्ञानप्रयोगेण प्राकचासौ अवश्चप्राग्भव: तस्मिन् प्राग्भवे पूर्वभवे प्राणानां दानं प्राणदानं तेन प्राणदानेन प्रव्रज्याया: दीक्षाया: ग्राहणं प्रव्रज्याग्राहणं तेन प्रव्रज्याग्राहणेनचताम् उपकरोत्येवंशीला उपकारिणी, ताम् उपकारिणीं ज्ञात्वा विदित्वा---(अग्रिमेण सम्बन्धः॥६०६॥ सरलार्थ :- तदनन्तरम् अवपिज्ञानत: पूर्वभवे प्राणदानेन प्रव्रज्यावाहणेनच त्वम् उपकारिणी असि इति ज्ञात्वा----(अविमेण सम्बन्ध:) // 606 // જરાતી :- પછી અવધિજ્ઞાનના પ્રયોગથી, પૂર્વભવમાં પ્રાણ બચાવવાથી તથા દીક્ષા અપાવવાથી તમોને ઉપકારી भागान,॥१०॥ न हिन्दी :- फिर अवधिज्ञान के प्रयोग से पूर्वभव में प्राण बचाने और दीक्षा दिलाने से आपको उपकारी जानकर,॥६०६।। मराठी :- मग अवपिज्ञानाच्या प्रयोग करून पूर्व जन्मी माझे प्राण वाचवून मला दीक्षा दिल्यामुळे त् माझ्यावर उपकार केले आहेत. असें मी जाणले. // 606 // English:: 明鋼開頭騙騙骗骗骗骗骗骗骗骗骗骗骗 Page #592 -------------------------------------------------------------------------- ________________ ACEPSMEBANARADARSATISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRISRORISEARINARRANTaware था: सा अनघा, तत् देवि! एषा दृश्यमानते // 607 // EFFFFF SELFALALESESEASE सोऽहमागां प्रणन्तुं त्वामधमोऽस्मि तेऽनघे॥ ' देवि! दिव्यद्धिरषा मे सर्वाऽपि त्वत्प्रसादतः॥६०७॥ अन्वय :- हे अनघे स: अहं त्वां प्रणन्तुम् आगाम् / अहं ते अधमर्ण: अस्मि। हे देवि! एषा सर्वा अपि मे दिव्यर्द्धि: त्वत्प्रसादतः अस्ति // 607 // विवरणम:- न विद्यते अघं पापं यस्याः सा अनघा, तत्सम्बुद्धौ हे अनघे। हे निष्पापे। स पिङ्गलदेव: अहं त्वां प्रणन्तम आगाम आयाम् / अहं ते तव अधर्मण: ऋणी अस्मि। हे देवि! एषा दृश्यमाना सर्वा अपि मे मम दिव्याचासौ ऋद्धिश्च दिव्यर्द्धि: दिव्या समृद्धिः तव प्रसादः त्वत्प्रसाद: तस्मात् त्वत्प्रसादत: अस्ति वर्तते // 607 // सरलार्थ :- हे अनये देवि! सः पिङ्गलदेव: अहं त्वां प्रणन्तुमागतः अस्मि। अहं तव ऋणी अस्मि / एषा सर्वा मम दिव्या समृदिः त्वत्प्रसादतः ___एव अस्ति / / 607|| અને ગુજરાતી :- તે હું પિંગલદેવ તમોને નમવામાટે આવ્યો છું, હે નિર્મલ દમયંતી! હું તમારો કરજદાર છું, અને મારી આ સઘળી १सधा समृद्धीमापनी पाथीन (भने तथई छ.)॥१०७॥ . हिन्दी :- ऐसा मैं पिंगलदेव आपको प्रणाम करने के लिए आया हूँ, हे निर्मल दमयंती। मैं आपका कर्जदार है, और मेरी ये सब दैविक समृद्धी आपकी कृपा से ही (मुझे प्राप्त हुई है।) // 607|| मराठी :- तो मी पिंगलदेव तुम्हांला नमस्कार करण्यासाठी आलो आहे. हे निर्मल दमयंती। मी तुमचा ऋणी आहे, माझी ही सगळी दिव्य समृध्दी तुमच्या कृपेनेच मला प्राप्त झाली आहे. // 607|| English :-So addressing Damyanti as a pure and a immaculate being. Pingal the god says that he had arrived there to pay his homage to Damyanti when he had known that it was due to her, intervening he had got the opportunity to attain this position of a god. DESEEFFFFFFFE PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #593 -------------------------------------------------------------------------- ________________ DORRENTIABETARATARRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARANJANBARABossidese यदिनाऽबोधयिष्यस्त्वं तदा मां करूणानिधिः। ततो मातर्दुरात्माऽहमभ्रमिष्यं कुयोनिषु // 608 // अन्वय :- तदा करुणानिधिः त्वं मां यदिन अबोधयिष्यः तत:हेमातः! दुरात्मा अहं कुयोनिषु अमिष्यम् // 608 // des तत: तर्हि दुष्टः आत्मा यस्य सः दुरात्मा अहंकुत्सिताक्षता: योनयश्च कुयोनय: तासु कुयोनिषु तिर्यङ्नरकादियोनिषु अभ्रमिष्यम् // 608 // सरलार्थ :- हे मातः। तदा करुणानिधिः त्वं मां यदि म अबोपविष्यः तर्हि दुरात्मा अहं कुत्सितयोनिषु अभ्रमिष्यम् // 10 // ગુજરાતી:- દયાના ભંડારરૂપ એવાં તમોએ તે વખતે મને જો પ્રતિબોધન આખો હોત, તો તે માતા દુ બુદ્ધિવાળો હું નઠારી યોનિઓમાં ભખો હોત. 208 हिन्दी :- दया के भंडार आपने जो मुझे उस समय प्रतिबोधितन किया होता, तो हे माताजी। दृष्ट बुद्धिवाला मैं कुत्सित योनि में ही भ्रमण कर रहा होता। // 608|| मराठी :- हे दयेचासागर असलेल्या भवन्ती माते। दजर मला तेव्हा प्रतिबोष केला नसता तर दुष्टमी तिच-नरक आदि कुयोनीत भटकत राहिलो असतो. // 608|| English :- Addressing Damyanti as a mother and a repertory that overflows with humanity and compassion, Pingal said that it was due to her that he was a God and of she wouldnt have intervened at that moment and givn him a picce of her mind, than he would have still been wandering about in the animal world or in hell or in the organ of generation. sette Page #594 -------------------------------------------------------------------------- ________________ OSINGHANISnudseenetwors श्रीनाथरोग्बगरिविरचितं श्रीनलदमयन्तीचरित्र JASTERTAITRINARASTRIANTRASTRY इत्युक्त्वा तत्पुर: सप्तस्वर्णकोटिप्रवर्षणात्। गुरुपूजामिवाधाय स्वर्ययौ पिङ्गलामरः // 609 // अन्वय:- पिङ्गलामरः इति उक्त्वा तत्पुरः सप्तस्वर्णकोटिप्रवर्षणात् गुरुपूजाम् इव आधाय स्व: चयौ॥६॥ विवरणम् :- पिङ्गल: अमरः देवः इत्रति पूर्वोक्तम् उक्त्वाभाषित्वा तस्याः वमयन्त्याः पुर स्वर्णानां सुवर्णमुद्राणां निष्काणां कोटय: स्वर्णकोटयः सप्त पता: स्वर्णकोटयश्च सप्तस्वर्णकोटयः। सप्तस्वर्णकोटीनां प्रवर्षणं सप्तस्वर्णकोटिप्रवर्षणं तस्मात् सप्तस्वर्णकोटिप्रवर्षणात् सप्तकोटिसुवर्णमुद्राणां वृष्टिं कृत्वा गुरोः पूजा गुरुपूजा, तां गुरुपूजाम् इव (उतोक्षायाम्) आषाय विधाय कृत्वा स्थ: स्वर्ग ययौ जगाम // 609 // सरलार्य :- पिङ्गलामरः इति उक्त्वा दमयन्त्याः पुरः सप्तकोटिसुवर्णमुद्राः वर्षिया गुरुपूजाम् इद आपाव स्वर्गम् इवाय // 609|| છે ગુજરાતી :- એમ કહીને તેની આગળ સાત કોડ સોનામહોરોના વરસાદથી જાણે ગુરુપૂજા કરીને તે પિંગલાદેવ દેવલોકમાં ગયો. HOLI हिन्दी :- ऐसा कहकर उसके सामने सात कोटी सोनाभोहर की बरसात से मानो गुरुपूजा करके वह पिंगलदेव देवलोक में गया // 609 // मराठी:- असे म्हणून त्याने तिच्या समोर सात कोटी सोनाच्या मोहोरांचा वर्षाव केला आणि जण गुरुपूजा करून तो पिंगलदेव देवलोकात गेला. // 609|| English - Having said thus, he showered a gift of seventy million diamonds and sapphires, in front of Damyanti. And performing the Gurupujan he retumd bak to heaven. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #595 -------------------------------------------------------------------------- ________________ श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम engresemaagnews . 明纷究 तत्तादृशं धर्मफलं प्रत्यक्ष वीक्ष्य विस्मितः॥ पातुपर्णनरेन्द्रोऽपि जिनधर्म प्रपेदिवान् // 610 // में अन्वय :- तत् तादृशं धर्मफलं प्रत्यक्षं वीक्ष्य विस्मित: ऋतुपर्णनरेन्द्र: अपि जिनधर्म प्रपेदिवान् // 610 // विवरणम :- तत् तादृशं तदिव दृश्यते इति तादृशं धर्मस्य फलं धर्मफलं प्रत्यक्षं साक्षात् वीक्ष्य अवलोक्य विस्मित: आश्चर्यचकित: ऋतुपर्ण: नराणामिन्द्रः नरेन्द्र: नृपः अपि जयति रागद्वेषादीन् इति जिन: रागद्वेषविजेता। जिनस्य धर्मः जिनधर्म: तं जिनधर्म जिने नोक्तधर्म प्रपेदिवान् प्रपेदे स्वीचकार // 610 // सरलार्य :- तत्तारशं देवलोकप्राप्तिसाशं धर्मस्य फलं प्रत्यक्षं दृष्ट्वा विस्मित: ऋतुपर्णनृपः अपि जिनस्य धर्म प्रपेदे / / 610 // ગુજરાતી:- એવી રીતનાતે ધર્મના ફળને પ્રત્યક્ષ જોઈને આશ્ચર્ય પામેલા ઋતુપર્ણ રાજાએ પણ જૈનધર્મનો સ્વીકાર કર્યો.૬૧૦ EFFEREST y हिन्दी :- इस प्रकार धर्म के फल को प्रत्यक्ष देखकर आश्चर्यचकित ऐसे ऋतुपर्ण राजाने भी जैनधर्म का स्वीकार किया। // 610 // - मराठी :- अशाप्रकारे धर्माचे फल प्रत्यक्ष पाह्न आश्चर्यचकित झालेल्या ऋतुपर्ण राजाने पण जैनधर्माचा स्वीकार केला. // 610 / / English :- Now when the king Rituparne had manifested the fruit one can obtain through religion and pious deeds he was dumbfounded. And So he embraced Jainism. Page #596 -------------------------------------------------------------------------- ________________ ORangessorderstotrssage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRIORAIPossessendeg तदा च हरिमिश्रोऽपि महाराजं व्यजिज्ञपत्।। स्वामिन्नादिश्यतां भैमी गन्तुं पितृगृहेऽधुना॥६११॥ अन्वय :- तदा हरिमित्र: अपि महाराजं व्यजिज्ञपत् - स्वामिन् / अधुना भैमी पितृगृहे गन्तुम् आदिश्यताम् // 611 // विवरणम् :- तदा हरिमित्र: अपिमहान चासौ राजा च महाराज:ऋतुपर्ण: तं महाराजम् ऋतुपर्ण व्यजिज्ञपत् व्यज्ञापयत- स्वामिन् / अधुना भैमी पितुः गृहं पितृगृहं, तस्मिन् पितृगृहे गन्तुंगमनार्थम् आदिश्यताम् आज्ञाप्यताम् // 611 // सरलार्थ :- तदा हरिमित्रः अपि महाराजम् ऋतुपर्ण व्याज्ञापयत् - अधुना भीमराजपुत्री दमयन्ती पितृगृहे गन्तुम् आदिश्यताम् / / 611 / / ગુજરાતી:- પછી તે જ વખતે હરિમિત્ર બટુકે પણ તે મહારાજને વિનંતી કરી કે, હે સ્વામી! હવે આદમયંતીને (તેના) પિતાને ઘેર જવાની આજ્ઞા આપો! I611. हिन्दी :- / फिर उस समय हरिमित्र बटुक ने भी महाराज से बिनती कर के कहा कि हे स्वामी! अब इस दमयन्ती को (उसके) पिता के घर जानेकी आज्ञा दे। // 611|| EEEELY मराठी:- नंतर त्या वेळेला हरिमित्राने पण महाराजाला विनंती केली, हे स्वामी। आता या दमयन्तीला (तिच्या) वडिलांच्या परी जाण्याची आज्ञा या. / / 611 // English :- Then the drauf Harimitra asked the king to permit Daymyanti, to return back to her parent's residence P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust . Page #597 -------------------------------------------------------------------------- ________________ - - FASNAsterinterstNARRIORS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRANAGAUKATARPRASHTRANSFlag ONAL राजयप्युवाच राजानं देव युक्तं समस्त्यदः। * राज्ञा च प्रेषिता भेमी भूरिसेनापरिच्छदा॥६१२॥ पर अन्वय :- राज्ञी अपि राजानम् उवाच देव! अद: युक्तं समस्ति / राज्ञा भूरिसेनापरिच्छदा भैमी प्रेषिता // 612 / / विवरणम् :- राज्ञी अपि राजानम् उवाच - उवाद - देव। राजन् / अद:दमयन्त्या पितृगृहप्रेषणं युक्तं योग्यं समस्ति, इति / तदा राज्ञा वातुपर्णेन भूरिश्चासौ सेना चभूरिसेना। भूरिसेना परिच्छद: यस्याः सा भूरिसेनापरिच्छदाभूरिसेनया सह भीमस्यापत्यं स्त्री भैमी दमयन्ती प्रेषिता पितृगृहे प्रहिता॥६१२॥ सरलार्थ :- राज्ञी अपि राजानम् अवदत् - देव! इदानीं दमयन्त्याः पितृगृहप्रेषणमेव वरम्, इति / तदा राज्ञा भूरिसेनया सह दमयन्ती पितृगृहे प्रेषिता / / 612 // થી ગુજરાતી :- ત્યારે રાણીએ પણ રાજાને કહ્યું કે, હે સ્વામી! તેમ કરવું ઉચિત છે. પછી રાજાએ ઘણી સેનાના પરિવાર સહિત દમયંતીને રવાના કરી. I612aa हिन्दी :- तब रानीने भी राजा से कहा कि, हे स्वामी। ऐसा करना उचित है। फिर राजाने बहुतसी सेना के परिवारसहित दमयन्ती को पिता के घर भेज दिया।॥६१२॥ मराठी :- तेव्हा राणी पण राजाला म्हणाली- महाराज। दमयन्तीला तिच्या वडिलांच्या घरी पाठविणे हेच योग्य आहे. तेव्हां राजाने खूप मोठे सैन्य बरोबर देऊन दमयन्तीला रवाना केले. // 612 / / English - The Queen to agreed to the drawf's plea. So the king bid Damyanti Forewell and send her off along with a huge army. SEEEEEEEEEEEEEFFER SSCR 50. Page #598 -------------------------------------------------------------------------- ________________ TOPATRISANRABORTANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARORATARRANGARSHARASHTRA ज्ञात्वा सुतां समायान्तीं पुष्पदन्त्या समं नृपः। पोत: प्रभअनेन प्रेम्णाऽऽकृष्टस्तदाभ्यगात् // 613 // अन्वय :- सुतां समायान्तीं ज्ञात्वा प्रभञ्जनेन पोत: इव प्रेम्णा आकृष्ट: नृपः तदा पुष्पदन्त्या सह अभ्यगात् // 613|| विवरणम् :- सुतांदमयन्तीं समायान्तीम् आगच्छन्तीं ज्ञात्वा विदित्वा प्रभञ्जनेनमहावातेन आकृष्ट: पोत: नौः इव प्रेम्णा स्नेहभरेण आकृष्टः नृपः भीमः तदा पुष्पदन्त्या सह अभ्यगात् प्रत्युदगमत् // 613 // सरलार्थ :- सुतां दमयन्तीम् आगच्छन्तीं विज्ञाय महावायुना आकृष्टः पोतः उहुपः इव प्रेम्णा आकृष्टः नृपः भीमः पुष्पदन्त्या सह प्रत्युदगच्छत् / / 613|| ગુજરાતી:- પુત્રીને આવતી જાણીને, વાયુથી જેમ વહાણ પ્રેરાય, તેમ પ્રેમથી ખેંચાયેલો રાજા તે વખતે પુષ્પદન્તીસહિત સામો भाव्यो. // 11 // :- पुत्री को आते हुए जानकर, वायुसे जैसे जहाज प्रेरित होता है, उसी प्रकार प्रेमसे खींचा हुआ राजा उस समय पुष्पदन्तीसहित सामने गया। // 613|| मराठी :- पुत्री दमयन्ती येत आहे. असे जाणन सोसाटयाच्या वान्याने नाव आकर्षिली जाते त्याप्रमाणे राजा प्रेमाने आकर्षिला गेला व पुष्पवती राणीसह सामोरा गेला. 1613|| English - Noen when Damyanti's father received the news of her arrival, he was literally dragged by the ropes of love and tenderness, just as the ship is pulled in the ocean, by the wind. So he 90 and his wife Pushpavati went forward to received her. PRESEASEEEEEEEEEE P.P.AC. Gunratnasuri M.S. . . Jun Gun Aaradhak Trust Page #599 -------------------------------------------------------------------------- ________________ RADHAmastotressesgodassoश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRABBARABARRABARISHORE दृष्ट्रा च पितरौ भैमी तूर्णमुत्तीर्य वाहनात् / प्रेम्णाऽनमत्तयोः पादौ भक्त्येव गुरुपादयोः // 614 // अन्वय :- भैमी पितरौ दृष्ट्वा सूर्ण वाहनात् उत्तीर्य भक्त्या गुरुपादयो: इव प्रेम्णा तयोः पदौ अनमत् // 614 // विवरणम:- भीमस्यापत्यं स्त्री भैमी भीमराजपुत्री दमयन्ती माता च पिता च पितरौ दृष्ट्वा विलोक्य तूर्णं झटिति वाहनात् यानात् उत्तीर्य अवतीर्य भक्त्या महताभावेन गुरोः पादौ गुरुपादौ, तयोः गुरुपादयोः इव प्रेम्णा महता स्नेहभारेण तयोः पित्रो: भीमपुष्पदन्त्योः पादौ चरणौ अनमत् अवन्दत // 614 // सरलार्थ :- दमयन्ती मातरह पितरं च राष्ट्रवा झटिति यानात् अवातरत् / यथा भक्त्या गुरोः पादौ वन्येते तथा प्रेम्णा तयोः पित्रोः पदी अनमत् / / 614 // ગુજરાતી :- પછી (પોતાના) માતાપિતાને જોઈને દમયંતી તરત વાહન પરથી નીચે ઉતરીને, ભકિતથી જેમ ગુરૂમહારાજના ચરણોમાં નમે, તેમ તેણીએ પ્રેમપૂર્વક તેમના ચરણોમાં નમસ્કાર કર્યા. 614 हिन्दी :- फिर (अपने) मातापिता को देखकर दमयंती उसी क्षण वाहन से नीचे उतरी और गुरूमहाराज के चरणों को भक्ति से वन्दन करते है उसीप्रकार प्रेमपूर्वक उसने मातापिता के चरणोमें प्रणाम किया // 614 // मराठी:- नंतर दमयन्ती आपल्या आई-वडिलांना पाहन प्रेमभराने ताबडतोब वाहनातून खाली उतरली, व भक्तीने गुरुच्या चरणांना वन्दन करावे त्याप्रमाणे तिने आई-वडिलांच्या चरणांना नमस्कार केला. // 614|| English: Now when Damyanti sees her parents she atonce gets off from her carrier and pays her respects to her parents just as one pays his respects to a religious perceptor. S Page #600 -------------------------------------------------------------------------- ________________ ORGoodlugaesaduv8dusgods श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAATHARRANGANAGAR FFEREF SELF 35555 . सस्वजाते तदा नद्याविव मातृसुते मिथः। नयनोदकपूरेण प्लाविताशेषभूतले // 15 // अन्वय:- तदा नद्यौ इव मातृसते मिथ: सस्वजाते। नयनोदकपूरेण प्लाविताशेषभूतले अभूताम् // 615 // विवरणम् :- तदा तस्मिन् समये नधौ इव वे सरितौ इव माता च सुता च मातृसुते मिथ: परस्परं सस्वजाते आलिलिङ्गतः। नयनयोः उदकानि नयनोवकानि। नयनोदकानां पूर: नयनोदकपूरः तेन नयनोदकपूरेण अश्रुपूरेण अशेषम अखिलं च तद भुव: तलं भूतलंच अशेषभूतलम्।प्लावितम् आर्टीकृतम् अशेषभूतलंयाभ्यां ते प्लाविताशेषभूतले आर्द्राकृताशेषभुवनतलेअभूताम् // 615 // सरलार्य :- तदा नयो इव ते मातृसते परस्परमालिलिङ्गतुः / अश्रुप्रेण च भूतलमशेशं प्लावितवत्यौ // 615|| ગુજરાતી:- પછી તે વખતે બે નદીઓની પેઠે માતા અને પુત્રી પરસ્પર ભેટી પડયાં, તથા ચક્ષુઓમાંથી નીકળતા અસુજલના પ્રવાહથી સમસ્ત પૃથ્વીતલને ભીંજવવા લાગ્યાં. 615. हिन्दी :- फिर उस समय दो नदियों के सामान माता और पुत्रीने परस्पर एक दूसरे को गले लगाया आंखोमें से निकलते हुए अश्रुजल के प्रवाह से समस्त पृथ्वीतल को भिगोया // 615|| मराठी:- नंतर त्या वेळेला दोन नयाप्रमाणे आई आणि मुलगी परस्पर भेटल्या, आणि डोळयांत्न नियत असलेल्या अश्रुजलांच्या प्रवाहांनी त्यांनी संपूर्ण पृथ्वीतळाला भिजवून टाकले. // 615|| English :- Then just as two rivers conjoin together to from a single river, In the same way. the two women, mother and daughter embrace each other that revealed an ecstatic furore of emotions. TOPEEEEEEEEEE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #601 -------------------------------------------------------------------------- ________________ ORTERSNBoard NRBIANBHAJश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BossnRIBadisodenguedMSMNA किञ्च भैमी समालोक्य धारालेरश्रुभिस्तदा! . भुवं वर्षास्विवाकार्षीत् पशिलामग्विलो जनः // 616 // अन्वय:- किं च तथा अखिल: जन: भैमी समालोक्य वर्षासु इव धाराले: अश्रुभिः भुयं पशिलाम् अकार्षीत् // 616 // विवरणम् :- किं च तदा तस्मिन् समये अखिल: सर्वः जनः लोक: श्रीमस्यापत्यं स्त्री भैमी, तां भैमी वमयन्ती समालोक्य संदृश्य यथा मेघ: वर्षासुधारालैःजलैः भुवं पडिलांपाङ्गयुक्तां करोति तथा धारालैः धारावद्भिः अश्रुभिः भवं भूमिं पडः अस्यासम्जातः इति पजिला, तां पक्षिला पाहयुतां कर्दमयुताम् अकार्षीत् अकरोत् // 616 // सरलार्थ :- किं च तदा अरिवलः जनः अपि दमयन्तीम् अवलोक्य यथा वर्षासु मेयः पारावर्षेः भुवं पडिलां करोति तथा पारावद्धिः अश्रुः भूमि कर्दमिताम् अकार्षीत् / / 616 / / ગજરાતી:- વળી તે દમયંતીને જોઈને સઘળા લોકો તે વખતે, વર્ષાકાળની જેમ, ધારાબંધ વહેતાં આંસુઓ વડે જમીનને કાદવમય 1214 बाय // 16 // हिन्दी:- फिर उस दमयंती को देखकर सब लोग उस समय, वर्षाकाल के समान लगातार बहते हुए आंसुओ से जमीन को कीचडमय करने लगे। // 616|| फार काय दमयन्तीला पाहून सगळया लोकांनी ज्याप्रमाणे पावसाळ्यात मेय पाण्याच्या पारांचा वर्षाव करून जमिनीवर चिखल करतो. त्याप्रमाणे डोळ्यातील अश्रुधारांनी जमिनीवर चिखल करून टाकला. (सर्वलोक टळटळ खूप रडले.) // 616 // English :-Nou, when the people manifested their beloved princess Damyanti an effusion of sentiments gushed through them and compelled them to shed out made the earth slushy with their continous overflowing tears. 听听听听听听听听听听听听听听听听听 RahastudantastersARRANATRINATHANBR 582 engSARANADRASHTRusarai-Boarwaneuvease Page #602 -------------------------------------------------------------------------- ________________ ORDERedevgnose श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम SCRAPargnageीधी अथ निर्धातयक्रैस्तैः स्नेहात् प्रादुःकृतं मिथः / . सुखदुःखं निजं सर्व निधानमिव सश्चितम् // 617 // अन्यय:- अथ निर्धीतवक्त्रः तैः स्नेहात् सश्चितं निधानम् इव निज सर्व सुखं दुःखं मिथः प्रायु:कृतम् // 17 // विवरणम् :- अथ अनन्तर निर्धीतानि प्रक्षालितानिषत्राणि मुखानिये:तैः निर्धातवः प्रक्षालितमुखैःतः स्नेहात प्रेमभराव सन्धित सहीत निधानं व्यनिधिः शब निज सुखं थःखं च एतयोः समाधारः सुखवुःख मिथः अन्योन्य प्रायःकृतम् आविष्कृतम् / ते सर्वे मुखानि प्रक्षाल्य परस्परं सुखदुःखम् अकषयन् // 617 // 'सरलार्य :- अनन्तरं ते सर्वे मुखानि प्रक्षाल्य प्रेम्णा परस्पर सुखदुःरवम् अकथयन् / / 17 / / ગજરાતી:- પછી તેઓએ બુખ ધોઈ નાખીને સ્નેહથી પરસ્પર, એકઠાં કરી રાખેલાનિધાનની પેઠે પોતાનું સઘળું સુખદુ:ખ પ્રગટ पु.॥११७॥ हिन्दी.-' फिर उन सबने मुंह धोकर, परस्पर स्नेह से संचित निधान के समान सुखदुःख को प्रगट किया। // 617 // मराठी:- मंतर त्या सर्वानी तोंड धुतले आणि साठवून ठेवलेले पन जसै प्रेमाने प्रकट करावे. त्याप्रमाणे त्यांनी मोठया प्रेमाने आपले सुखदुःख परस्परांना सांगितले. // 617|| YEESENSEE English - Then after having washed their face well, they began talking to each other about their Joys and woes, just as one distributes wealth(that was kept hoared) In a loving manner. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #603 -------------------------------------------------------------------------- ________________ ARROSOBAwarsesorstodate श्रीमयशेवग्यपिविचितं श्रीनलनमयन्तीचरित्र BHASABASARASHARAB /08 明明明明明听听听听听听听听听听听器 अङ्कपर्यङ्गमारोप्य पुष्पदन्त्यवदत् सुताम् / जागर्त्यद्यापि नः पुण्यं यज्जीवन्ती त्वमीक्षिता॥६१८॥ अन्वय :- पुष्पदन्ती सुताम् अङ्कपर्यम् आरोप्य अवदत् / अद्यापि न: पुण्यं जागर्ति / यत् त्वं जीवन्ती ईक्षिता // 618 // विवरणम् :-पुष्पदन्ती सुतां दमयन्तीम् अङ्कः एव पर्यङ्कः अङ्कपर्यङ्कः तम् अङ्कपर्यकम् आरोग्य उपवेश्य अवदत् अब्रवीत् / अद्यापि नः अस्माकं पुण्यं सुकृतं जागर्ति / यत् यत: तं जीवन्ती जीवितं दधती ईक्षिता दृष्टा // 618 // सरलार्थ :- पुष्पदन्ती दमयन्तीम् अत्रे उपवेश्य अब्रवीत् / वत्से। अयापि अस्माकं पुण्यं जागर्ति / यतः त्वम् अस्माभिः जीवन्ती रष्टा // 618 // ગુજરાતી:- પછી પુષ્પદનીએ પોતાની પુત્રીને ખોળારૂપી પલંગ પર બેસાડીને કહ્યું કે, હજી પણ અમારું પુય જાગતું છે, કે તને (અમોએ) જીવતી જોઈ. 618 हिन्दी:- फिर पुष्पदंती ने अपनी उस पुत्री को अपनी गोदीरूपी पलंगपर बिठाकर कहा कि, अभी भी हमारा पुण्य जाग रहा है कि तुझे (हमने) जीवित देखा। // 618 // मराठी:- ___ मग पुष्पदन्ती राणी दमयन्तीला मांडीवर बसवून म्हणाली- खरोखर अजूनही आमचे पुण्य जागे आहे. त्यामुळे त् आम्हांला जीवंत दिसली. // 618 // 6 English :- Then Pushpedanti (Damyanti's mther) made her sit on her cushion - like laps and said to her that the fruits of their megitorious actions, still radiates as they had, had this golden opportunity of manifesting her alive. 骗骗骗骗骗骗骗骗骗骗明明明明明明 Page #604 -------------------------------------------------------------------------- ________________ gedes sarsawerestmisastersters श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम्)MAHATANARTHARASHTRARINAIRPANY ‘तिष्ठन्त्यत्र सुखेनैव पुत्रि, स्वं द्रक्ष्यसि प्रियम्। चिरादपि जनो येन जीवन् भद्राणि पश्यति॥६१९॥ अन्वय :- हे पुत्रि। अत्र एव सुखेन तिष्ठन्ती त्वं स्वं प्रियं द्रक्ष्यसि / येन चिरादपि जीवन् जन: भद्राणि पश्यति॥६१९॥ विवरणम् :- हे पुत्रि। अत्र एव सुखेन तिष्ठन्ती वसन्ती त्वं स्वं निजं प्रियं पतिं द्रक्ष्यसि अवलोकयिष्यसिा येन चिरात् अपि दीर्घकालात अपि जीवन नरः जनः भद्राणि कल्याणानि पश्यति। जीवन् नरः दीर्घकालानन्तरमपि भद्राणि पश्यति॥१९॥ सरलार्थ :- हे पुत्रि। अत्र एव सुखेन वसन्ती त्वं निजं पतिं द्रक्ष्यसि / यत: जीवन नरः चिरादपि कल्याणानि पश्यति // 619 // ગુજરાતી:- હે પુત્રી! તું અહીં સુખેથી રહીને તારા ભર્તારને જોઈ (મેળવી) શકીશ.કેમકે ઘણે કાળે પણ જીવતો મનુબ કલ્યાણને ने छ.॥१४॥ :- हे पुत्री! तु यहाँ सुखसमाधान से रहकर तेरे पति को देख (मिल) सकेगी. क्योंकि बहुत काल से जीवित मनुष्य कल्याण को देख सकता है // 619|| मराठी :- हे पुत्री। तू येथे सुखसमाधानाने राहून तुझ्या पतीला पाहू (मिळव) शकशील. कारण की खूप काळ जीवंत राहणारा मनुष्य कल्याणाला पाहू शकतो. // 619|| English:-She then says that she can stay at her father's house without any difficulties and then meet her husband, as a person who stays alive for too long, surely has the chance to manifest happiness and prosperity. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust. . Page #605 -------------------------------------------------------------------------- ________________ BARABPOINTravgad श्रीजयशेखरमूरिविरचितं श्रीनननमयन्तीचरित्रम् SRegusagessagesrang sota FF FF FF FF राजा पुत्र्याप्तितुष्टोऽदात् ग्रामपचशतीं बटोः। तरूणामिव तोप.स्य दानमेव फलं यतः // 620 // अन्वय :- पुत्र्याप्तितुष्टः राजा बटो: ग्रामपश्चशतीम् अदात् / यत: तरूपाम् इव तोषस्य फलं दानम् एव अग्नि // 20 // विवरणम् :-पुत्र्या: कन्यकाया: दमयन्त्या: आप्तिः प्राप्तिः पुत्र्याप्तिः। पुत्र्याप्त्या तुष्टः सन्तुष्टः पुत्र्याप्तितुष्टः कन्यकाप्राप्तिसन्तुष्ट: राजा भीम: बटो: हरिमित्रस्य पञ्चानां शतानां समाहारः पञ्चशती / ग्रामाणां पञ्चशतीं ग्रामपश्चशती, तां ग्रामपञ्चशती पधशतं ग्रामान् अदात् अयच्छत् / यत: तरूणाम् वृक्षाणाम् इव तोषस्य सन्तोषस्य फलं दमेव अस्ति। सन्तुष्टः पुरुषः सन्तोषकारिणे दानमेव ददाति॥६२०॥ सरलार्य :- दमयन्त्याः प्राप्त्या सन्तुष्टः नृपः भीम: हरिप्रियाय बटवे पश्चशतं वामान् अददात् / तथाहि सन्तोषस्य फलं दानमेव अस्ति 1/૨૦માં ગુજરાતી:- પુત્રીની પ્રાપ્તિથી સંતુષ્ટ થયેલા રાજાએ તે બટુકને પાંચસો ગામો આપ્યાં, કેમકે વૃક્ષોની પેઠે સંતોષનું ફળ દાન જ છે. In62ci. हिन्दी :- पुत्री की प्राप्ति से संतुष्ट हुए उस राजा ने उस बटुक को पांचसौ गाँव दिये, क्योंकि वृक्षों के समान संतोष का फल दान ही है। // 620 // मराठी :- मुलीच्या प्राप्तीमुळे संतुष्ट झालेल्या राजाने त्या हरिमित्र बट्ला पांचशे गांव दानात दिले. कारण वृक्ष संतुष्ट झाला म्हणजे जसे फळ देतो तसे माण्स संतुष्ट झाला म्हणजे दान देतो. दानच संतोषाचे फळ आहे. // 620 / / English - The joy of the king knew no bovnds, So he presented the drawf, with five hundred villages because just like a tree the fruit of satifaction is disclosed by bestowing or confering rewards. 鄂听听听听听听听听听听听听听听听 $$$$ fett Page #606 -------------------------------------------------------------------------- ________________ Resmarwasnased श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sawendrawazawress saree ऊचे च तं बटुं यद्यानयसे नलमप्यहो। तत्ते ददामि राज्याधं विभागमिव भागिनः॥६२१॥ अन्वय :- तंबटुग् ऊचे। अहो। यदि त्वं नलमपि आनयसे तत् भागिन: विभागम् इव ते राज्याधं ददामि // 621 // विवरणम् :- ततः स नृप: बटुम् ऊचे बभाषे। अहो। यदि त्वं नलमपि आनयरो आनेष्यसि तत् तर्हि भाग: अस्यास्तीति भागी, तस्य भागिन: (व्यवसाये य: भागी वर्तते तस्मै यथा विभाग: दीयते) विभागम् इव ते तुभ्यं राज्यस्य अध राज्याधं ददामि दास्यामि / त्वं नलमपि आनेष्यसि चेत् तुभ्यं व्यवसाये भागिने विभाग: दीयते तथा राज्याधं दास्यामि // 629 // सरलार्थ :- तत: नृपः तं बटुं बभाषे। अहो। यदि त्वं जलमपि आनेष्यसि तर्हि तुन्य भागिने विभागमिव राज्याष दास्ये // 621 // અને ગુજરાતી:- પછી તેણે તે બટુકને કહ્યું કે, અહો! જો તેનલને પણ લાવી આપે, તો ભાગીદારનાં ભાગની પેઠે તને અર્થે રાજ્ય આપું // 621 // हिन्दी:- फिर उसने उस बटुक से कहा कि, अरे। जो आप नल को भी ले आयेंगे तो भागीदार के भागसमान आपको आधा राज्य दूंगा॥६२९॥ मराठी:- नंतर तो राजा हरिमित्र बट्ला म्हणाला- जर त् नलराजालाही आणशील तर मी तुला भागीदाराला जसा त्याचा भाग देतात त्याप्रमाणे तुला माझे अर्ये राज्य देईन. // 621 // English :-Then the king said to the drawf that if he even bring Nal in front of him then he shall bestow upon him the right of the half of his kingdom, just as a partner is entited to his half of the share. MEROFESSELESED RAMAugusaguResulesarguruBe888 587 reles@RRABBINBaglengesh@gPNBHANSROIN Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #607 -------------------------------------------------------------------------- ________________ N OMGAANABOUseatsARSA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Seasette seeEEFELLBALESALE EFFER अथ स्वदेशे सर्वत्र राज्ञा पुत्र्यागमोत्सवः। कार्यते स्म विशेषेणाष्टाहं देवार्चनादिकम् // 622 // अन्वय :- अथ राज्ञा स्वदेशे सर्वत्र पुत्र्यागमोत्सव: कार्यते स्म / विशेषेण अष्टाहं देवार्चनादिकम् कार्यते स्म // 622 // विवरणम् :- अथ अनन्तरं राज्ञा भीमेन स्वस्य देश: स्वदेश: तस्मिन् स्वदेशे सर्वत्र पुत्र्या: दमयन्त्या: आगम: पुत्र्यागमः। पुत्र्यागमस्य उत्सव: पुण्यागमोत्सव: दमयन्त्यागमनोत्सव: कार्यते स्म अकार्यत। विशेषेण विशेषत् अष्टानाम् अह्वां समाहार: अष्टाहं अष्टदिनपर्यन्तं देवस्य अर्चना देवार्चना / देवार्चना आदौ यस्य तद् देवार्चनादिकम् धर्मकृत्यम् अकार्यत॥२२॥ सरलार्थ :- अनन्तरं भीमः राजा स्वदेशे सर्वत्र दमयन्त्याः आगमनोत्सवम् अकारयत्। विशेषतः अष्टौ दिनानि देवार्चनादिकं पार्मिक विधिमकारयत्॥६२२॥ ગુજરાતી:- પછી રાજાએ પોતાના દેશમાં સર્વ જગાએ પુત્રીના આવવાનો મહોત્સવ કરાવ્યો, તથા આઠ દિવસો સુધી વિશેષ પ્રકારે દેવપૂજાઆદિ કાર્યો કરાવ્યાં. 622aa हिन्दी :- फिर उस राजा ने अपने देश में हर जगह पर पुत्री के आगमन का महोत्सव और आठ दिन तक विशेष प्रकार से देवपूजा आदि कार्य कराये॥६२२॥ मराठी:- नंतर त्या भीमराजाने आपल्या राज्यात सर्व ठिकाणी मुलीच्या आगमनाचा उत्सव करविला. विशेषतः आठ दिवसपर्यंत देवपूजा आदि पार्मिक उत्सव केले. (अष्टाह्निका महोत्सव केला.) // 622 / / English - Then the king held a grand festival in honours of his daughter's comeback. He also performed an eight day puja and other religioos rites on these days. EFFEEEEEEEEEEEEEEEEEEE दवपूजाप Page #608 -------------------------------------------------------------------------- ________________ arega sizesidueKHERAIdesee श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् )NidatestaTestufesbetevidatestate Petel - दुहितां चैवमूचे च मास्म कार्षीरनिर्वृतिम् / नलोऽप्योपयिकैस्तैस्तैर्वत्से सङ्घटयिष्यते // 623 // अन्वय: दुहिता (दुहितरं) च एवम् ऊचे। हे वत्से। अनिवृतिं मा कार्षी: स्मा नल: अपि तै: तै: औपयिकैः सङ्घटयिष्यते // SaasBEFFESSURE वरणम् :- दुहिता (दुहितरं) कन्यां दमयन्तींच ऊचे बाषे। हे वत्सेन निवृति: अनिर्वृति: ताम् अनिर्वृति चिन्तामा कार्षीः स्म। चिन्तां मा कुरु।नल: अपि तै: विविधैः औपयिकैः उपायैः त्वया सह संघटयिष्यते॥६२३॥ . મને ગુજરાતી:- પછીતે પુત્રીને (તેણે) એમ કહ્યું કે, હે વત્સ! તારે ચિંતા કરવી નહી. જે તે ઉપયો વડેનલનો પણ તેને મેળાપ થઈ 卐 हिन्दी:- फिर उसने पुत्री से कहा कि, 'हे वत्से? तू चिंता मत करो, कई प्रकार के उपायों से नल का भी मिलाप हो जायेगा // 623 // पर मराठी:- नंतर भीमराजा दमयन्तीला म्हणाला- तू चिन्ता करू नकोस. नल राजालासुब्दा विविध उपायांनी मी तुला भेटवीन. // 623 // English - Then addressing his daughter, The king asked his daughter to stop lamenting about her long . last husband as the are bound to meet him by hook or crook and by all means. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #609 -------------------------------------------------------------------------- ________________ MARATGKachrstodARNApprepars(श्रीणयशेग्यररिविरचितं श्रीनन्ननमान्तीचरित्रम HansraventuesRASADRISHTANGANA lassi इतथ स तदारण्ये भैमीमुत्सृज्य नैषधिः। भ्रमन्नपश्यदुद्यान्तीं धूम्यां वननिकुञ्जतः // 624 // अन्यय:- इत: स: नैषधि: तदा अरण्ये भैमीम् उत्सृज्य भ्रमन् वननिकुअत: उद्यान्तीं धूम्याम् अपश्यत् // 624 // विवरणम:- इत: स: निषधस्य अपत्यं पुमान् नैषधि: नल: तदा तस्मिन् समये अरण्ये विपिने भीमस्यापत्यं स्त्री भैमी, तां भैमी भीमकन्यां दमयन्तीम् उत्सृज्य सन्त्यज्य भ्रमन् सन् वनस्य निकुञ्ज: वननिकुञ्जः तस्मात् वननिकुअत: उद्यान्तीम् उद्गच्छन्तीं धूमानां समूह: धूम्या तां धूम्यां धूमसमूहम् अपश्यत् अद्राक्षीत् // 624 // सरलार्थ :- इत: नल: नृपः तदा अरण्ये दमयन्ती विसृज्य इतस्तत: भ्रमन् सन् वननिकुअत: उद्गच्छन्ती म्याम् एमसमूहम् अपश्यत् // 624|| ગુજરાતી:- હવે તે વખતે તેનલરાજાએ દમયંતીને વનમાં છોડીને ભમતાં ભમતાં વનની ધરામાંથી ઉચે ચડતા ધૂમાડાના સમૂહને मेयो.॥१२४॥ हिन्दी :- अब उस समय नलराजाने दमयंती को वन में छोडकर घूमते हुए, वृक्षों के घने समूह में से ऊँचे ऊठते हुए धुओ के समूह को देखा // 624 // मराठी:- इकहे नलराजा दमयन्तीला वनांत एकटीला सोडून इकडे तिकडे भटकत असतांना त्याला वनांतील लतामंडपात पुराचा लोळ वर जात असलेला दिसला. / / 624 / / English :-Now when King Nal had deserted his wife, Damyanti and was wandering about in the forest, he came across a cluster of tress. He climed them and happened to see a smoke at a distance. 听听听听听听听听听听听听听明明明明隊 ied Page #610 -------------------------------------------------------------------------- ________________ ORMONTRIBABASARANPR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् meanswAssodesawarentre वर्धमाना च सा धूम्या कालिन्दीव व्यराजत॥ मिलनायोपसर्पन्ती सवितुः पितुरात्मनः // 625 // अन्वय :- वर्धमाना सा धूम्या आत्मनः पितुः सवितु: मिलनाय उपसर्पन्ती कालिन्दी इव व्यराजत॥६२५॥ विवरणम् :- वर्धमाना क्षणे क्षणे वृद्धिं गच्छन्ती सा धूम्या धूमसमूह: आत्मन: स्वस्य पितुः जनकस्य सवितुः सूर्यस्य मिलनाय उपसर्पन्ती उद्गच्छन्ती कालिन्दी यमुना इव व्यराजत / यमुनाया: जलं कृष्णं वर्तते / तेन उद्गच्छन्ती सा धूम्या पितुः सूर्यस्य मिलनाय उत्सर्पन्ती कालिन्दी इव अदृश्यत॥६२५॥ सरलार्थ :- क्षणे क्षणे वर्षमाना सा मततिः स्वस्थ पितुः सूर्यस्य मिलानाव उगच्छन्ती उल्लसन्ती यमुना इव व्यराजत अ I62ll ગુજરાતી :- પછી વૃદ્ધિ પામતો એવો તે ધૂમાડાનો સમૂહ, જાણે પોતાના પિતા સૂર્યને મળવા માટે ઉંચે ચઢતો હોય તેમ યમુના નદીની પેઠે શોભતો હતો.૬૨૫ हिन्दी:- फिर बढता हुआ धुओ का समूह मानो अपने पिता सूर्य से मिलने के लिये ऊँचे जा रहा था और यमुना नदी के समान शोभायमान हो रहा था। // 625 // मराठी :- क्षणाक्षणाला वाढत जाणारा तो पुराचा लोळ, आपल्या पित्याला सर्वाला भेटण्यासाठी वर जात असलेल्या यमुनेप्रमाणे शोभत होता. // 625|| English - The smoke that began rising higher and higher seamed as though it was going up to pay a visit to his father, the Sun. The rising Smoke now seemed as magnificient and radiant as the river Yamuna. 吼吼吼吼吼吼吼吼吼吼吼吼吼吼吼吼吼 卐 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #611 -------------------------------------------------------------------------- ________________ HEARTISHESARMAN A . n ima Notatisthusiastavatusीजवशेश्वरसूरिथिरचित श्रीनलयमयन्तीचरित्रग 808SASARASHealtoges EFFFFFFFFFFFFERREFLoks अन्तर्वाला कराला च सा पुन: शुशुभक्षणात् / / ज्वलज्निह्वेक्षणकच: श्यामप्रेत इवोद्वजन् // 626 // अन्वय:- क्षणात् पुन: अन्तर्जाला कराला सा धूम्या ज्वलज्जिहृक्षणकच: उव्जन् श्यामप्रेत: इव शुशुभे // 626 // विवरणम:- पुन: क्षणात् अन्तर्गता. ज्वाला: यस्याः सा अन्तर्वाला कराला अत्तीव भीषणा सा धूम्या धूमतति: जिह्वा च ईक्षणे च कचाश्च जिह्वेक्षणकचा:। ज्वलन्त: जिह्वेक्षणकचा: यस्य स: ज्वलज्जिह्वेक्षणकच: ज्वलद्रसनानयनकेश: उवजन उद्गच्छन् श्यामश्चासौ प्रेतश्च श्यामप्रेत: श्यामवर्णपिशाच इव शुशुभे अशोभत // 626 // सरलार्थ:- पुनः क्षणात् अन्तर्वाला भयानका सा मतति: ज्वलज्जिह्वालोचनकेश: उगच्छन् श्यामप्रेत: इव शुशुभे / / 626 // જરાતી:-વળી ક્ષણવારમાં અંદરથી નીકળતી જવાલાવાળોને ભયંકર ધૂમાડો જાજ્વલ્યમાન જિલ્લા, ચ, તથાકેશવાળા શ્યામ પ્રેતની પેઠે ઉચે ચડતો શોભતો હતો.૬૨૬ हिन्दी :- फिर क्षणभर में अंदर से निकलती ज्वालावाला वह भयंकर धुआँ जाज्वल्यमान जिव्हा, चक्षु और केशवाले श्याम प्रेत के समान ऊपर चढता हुआ शोभा दे रहा था // 626 / / मराठी:- मग क्षणात आतून निघणाऱ्या ज्वालांनी युक्त तो भयंकर पुरसमूह जाज्वल्यमान जिव्हा, डोळे आणि केश असलेला श्यामप्रेतासारखा वर वर जात असलेला शोभत होता. // 626 // en English:-Then in a few moments there was a fire confraglation. The fire which was germinated seemed to be the red blazing tongue of the agress. And the black smoke which was created, seemed to be the black eyes, and the black hair of the ogren which was rising upwards. FFEEEEEEEEEEEEEEEE -- Page #612 -------------------------------------------------------------------------- ________________ ROOdiseasease श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISTRINARRABARISe Saty ) तापार्तश्वापदाक्रन्दं प्रस्फुटवंशनि:स्वनम् // तत्राश्चाश्रीषीनलो दावानलं नि:स्वानशब्दवत् // 627 // अन्वयः- नल: तत्र तापातश्वापदाक्रन्दं प्रस्फुटवंशनि:स्वनं दावानलं नि:स्वानशब्दवत् अश्रौषीत् // 627 // विवरणम:- नल: तत्र तापेन आर्ताः पीडिता: तापार्ताः। तापाश्चितेश्वापदाश्च तापार्तश्वापदाः। तापार्तश्वापदानाम् आक्रन्द: यस्मिन्, तं तापार्तश्वापदाक्रन्दं ऊष्णतापीडितहिंस्त्राक्रोशंप्रस्फुटाश्च ते वंशाश्व प्रस्फुटवंशाः। प्रस्फुटवंशानां नि:रचना: यस्मिन् ते प्रस्फुटवंशनिः स्वनंदावस्य अनल: दावानल: तंदावानलंदावाग्निं नि:स्वानशब्दवत् मेघगर्जनध्वानेवत अौषीत अशणोत // 627 // सरलार्थ:- नलः तत्र यस्मिन् अमेः तापेन आर्तानां श्वापदानामाऋन्दाः प्रस्फुटतां वशांना (वेणनाम्) निःस्वनाः च श्रूयन्ते तं दावानलं मेघगर्जनध्वनि वत् अश्रौषीत् / / 627|| ગુજરાતી :- તાપથી પીડાતા જંગલમાં પશુઓના પોકારવાળા, ફાટતા વાંસના અવાજવાળા એવા દાવાનલને ત્યાં નલરાજાએ મેઘગર્જનાના નાદની પેઠે સાંભળ્યો..૬૨૭ हिन्दी :- ताप से पीडित जंगल के पशुओं के क्रन्दन-नादसे, फटते हुए बांस की आवाज वाले ऐसे दावानल को वहाँ नलराजाने मेघगर्जना की तरह सुना। // 627 // मराठी:- नलराजाने त्या वणव्यात वणव्याच्या उष्णतेने व्याकुळ झालेल्या हिंस्त्र पशूच्या आक्रोशाचे फटाफट फुटत असलेल्या बांबूचे शब्द मेयगर्जनेप्रमाणे ऐकले. // 627|| English - There King Nal heard great chaus and screams of the miserable animals and there were explosious of the bamboo reeds, being but due to the confraglation which seemed like the sound of thunder. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #613 -------------------------------------------------------------------------- ________________ diseasok श्रीजयशेग्वरभूरिविरचितं श्रीनलदमयन्तीचरित्रम worshreedevilsipeling ऐक्ष्न्याकक्षत्रियोत्तंस विश्वविश्वाभयक्षम॥ नल मां रक्ष रक्षेति मानुषं चाऽशृणोत्स्वरम् // 628 // अन्यय:- ऐक्ष्याकक्षत्रियोत्तंस विश्वविश्वाभयक्षम नल मां रक्ष रक्ष इति मानुषं स्वरम् अशृणोत् // 628 // ......... विवरणम:- इक्ष्वाको: गोत्रापत्यानि पुमां स: ऐक्ष्वाका: / ऐक्ष्वाकाश्च ते क्षत्रियाश्च ऐक्ष्वाकक्षत्रियाः। ऐक्ष्वाकक्षत्रियाणाम उत्तसं: तत्सम्बुध्दौहे ऐक्ष्वाकक्षत्रियोत्तंस इक्ष्वाकुंकुलोत्पन्नक्षत्रिय शिरोभूषण। विश्वं सर्वच तद विश्वं च विश्वविश्वम् / विश्वविश्वाय अभयं दातुं क्षम: तत्सम्बुद्धौ हे विश्वविश्वाभयक्षमा सर्वविश्वाय अभयं दातु समर्थनल मां रक्ष रक्ष पाहि पाहि इति मानुषं स्वरम् अशृणोत् // 628 // को सरलार्थ:- हे इक्ष्वाकुकुलोत्पन्नक्षत्रिय शिरोमणे। सकलविश्तवत्राणक्षम। हे नल राजन्। मां पाहि पाहि इति मानुषं स्वरम् अशृणोत् . . // 628 // આ ગુજરાતી:- હે ઇશ્વાકુ ક્ષત્રિઓમાં મુકુટસમાનીયે સમસ્ત જગતને અભયદાન દેવામાં સમર્થ એવા હેતલાજા મારણ કરો? રક્ષણ કરો? એવી રીતની તેણે મનુષ્યવાણી સાંભળી..૬૨૮ हिन्दी :- हे इक्ष्वाकु क्षत्रियों में मुकुटसमान! हे (समस्त) पूरे जगत को, अभयदान देने में समर्थ। ऐसे हे नलराजा मेरा रक्षण करो? रक्षण करो। ऐसी उसने मनुष्यवाणी सुनी। // 628 // मराठी :- नंतर हे इक्ष्वाकु क्षत्रियांमध्ये मुकुटासमान असलेल्या हे समस्त जगाला अभयदान देण्यास समर्प नलराजा, माझे रक्षण करा, रक्षण करा, अशी त्याने मनुष्यवाणी ऐकली. // 628 // English:-Suddenly he happened to hear a human voice calling out to him, addressing him as the diadem of the Isvaku clan and a person who assures protection any safety, by pleading and appealing to protect him. 骗骗骗骗骗骗骗骗骗骗呢呢呢呢呢呢呢 Page #614 -------------------------------------------------------------------------- ________________ gresaussoorsanasenasamous श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARISTRIBarsasanale R ELESALASHASABHA यधुपकरोषि त्वं निरपेक्षोऽस्मि सत्तम। __ तथाप्युपकृतं फल्गु राजन् ! मा मय्यजीगणः // 629 // अन्ययः- हे सत्तमा यवित्वम् उपकरोषि / अहं निरपेक्ष: अस्मि / तथापि हे राजन् / मयि उपकृतं फल्गु मा अजीगणः // 629 // रणम्:- अतिशयेन सन् हे सत्तमा यदि त्वं मयि उपकरोषि / अहं निरपेक्ष: अस्मिा तथापि हे राजन्। मयि उपकृतं फल्गु निरर्थक मा अजीगण: मागणय // 629 // - सरलार्य:- हे सत्तमा वयपि त्व उपकरोषि। अहं निरपेक्षः अस्मिा तथापि हे राजन्। मवि उपकृतं फल्गु तुच्छं निरर्षकमा गणव // 29 // કે ગુજરાતી - તે ઉત્તમ પુરુષ જોકે તું (મારા પર) ઉપકાર કરીશ, પણ હું તેની દરકાર કરનારો નથી. તો પણ હે રાજન મારા પર કરેલા ઉપકારને તારે નકામો જાણવો નહીં. 629 हिन्दी :- हे उत्तम पुरुष / जो तू (मुझ पर) उपकार करेगा, पर मैं उसकी दरकार (चिंता) नही करुंगातो भी हे राजन। मुझ पर किये हुए उपकार को निरर्थक नही जानना। // 629 // मराठी :- हे उत्तम पुरुषा जर त् माझ्यावर उपकार केले, तर मी त्याची दरकार (काळजी) करणार नाही, तरीपण हे राजन् माझ्यावर केलेल्या उपकाराला व्यर्थ समज नकोस. // 629|| English - The voice continued saying, by addressing him as an eminent being, that If he (King Nal) does this favour on him by saving him, he (voice will hardly take notice of this), but the dosing feat will not go in vain. - . :. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #615 -------------------------------------------------------------------------- ________________ Roasarsawerestozserious(श्रीणयोग्बग्गरिविचनं श्रीनन्ननमयन्तीचरित्रम MESSAGARoszsRRISHTRIANORAMARPA स्वरं व्यअनवत् तं चाऽनुगच्छन् कुञ्जमध्यगम्॥ रक्ष रक्षेति जल्पन्तं दन्दशूकं ददर्श सः॥६३०॥ अन्वयः- व्यअनवत् तं स्वरम् अनुगच्छन् स: कुलमध्यगं रक्ष रक्ष इति जल्पन्तं दन्दशूकं ददर्श // 630 // विवरणम:- व्यअनेन तुल्यं व्यअनवत् यथा व्यञ्जनं स्वरमनुगच्छति तथा तं स्वरमनुगच्छन् अनुसरन् स: नल: कुञ्जस्य मध्य कुञ्जमध्यः, कुञ्जमध्यं गच्छतीति कुञ्जमध्यग: तं कुञ्जमध्यगं कुञ्जमध्यस्थं रक्ष रक्ष इति जल्पन्तं वदन्तं दन्दशूकं भोगिनं सर्पददर्श अद्राक्षीत् // 630 // सरलार्थ:- यथा व्यञ्जनं स्वरमनुगच्छति तथा तं स्वरमनुगच्छन् स नलः कुञ्जमध्यगं रक्ष रक्ष इति वदन्तं दन्दश्कं (सर्पम्) अपश्यत् // 630 // ગુજરાતી:-વ્યંજનની પેઠે તે સ્વરની પાછળ જતા એવા તેનલે, મને બચાવી બચાવીએમ બોલતા એક સર્પને લતાના ગુચ્છામાં यो.॥30॥ हिन्दी :- व्यंजन के समान उस स्वर के पीछे जाते हुए ऐसे नल ने, मुझे बचाओ। बचाओ। ऐसे बोलते हुए एक सर्प को लताओं के गुच्छे में देखा। / / 630 // मराठी :- व्यंजनाप्रमाणे त्या स्वराच्या मागे जात असलेल्या नलाने मला वाचवा! वाचवा। असे बोलत असलेल्या एका सापाला वेलीच्या गुच्छामध्ये पाहिले. // 630|| English :-Just as the consanants runs after the vowels, in the same way the voice repeatedly asked King Nal for help. Suddenly king Nal happened to see a snake, wriggling ferociously in a bunch of creepers. 听听听听听听听听听听听听听 Page #616 -------------------------------------------------------------------------- ________________ READRAB8080 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRessors PAARADDRE de SAFE AF AAAAARFA दध्यौ चैष कथं वेत्ति कुलं वा नाम वा मम॥ कथं वा मानुषी भाषा सर्पस्याप्यस्य कौतुकम्॥६३१॥ अन्वयः- स: दध्यौ / एषा मम कुलं वा नाम वा कथं वेत्ति / सर्पस्य अपि अस्य मानुषी भाषा कथम्? इति कौतुकम् // 631 // विवरणम्:- स: नल: दध्यौ। एष: मम कुलं वा नाम वा कथं वेत्ति कथं जानाति! अस्य सर्पस्य सत: अपि मानुषी भाषा कथम्? इति - कौतुकम् आश्चर्य वर्तते // 639 // सरलार्थ:- स: नल: चिन्तितवान / एष; मम कुलं नाम च कथं जानाति? अयं सर्पः अपि मनुष्यवत् कथं भाषते? एतद आश्चर्य वर्तते // 631 // રે ગુજરાતી:- પછી તેણે વિચાર્યું કે, આ સર્પ મારું કુળ અથવા નામ કેમ જાણે છે? અથવા આ સર્પને પણ મનુષ્યની ભાષા કેમ माछ? भाव छ.॥3॥ हिन्दी.. फिर उसने सोचा कि यह सर्प मेरा कुल और नाम कैसे जानता है? अथवा इस सर्प को मनुष्यभाषा कैसे बोलने आती है? यह तो आश्चर्य है।॥६३१॥ REFEEEEE मराठी:- नंतर त्याने विचार केला की, हा साप माझे कुळ आणि माझे नाव कसे जाणतो? किंवा या सापाला मनुष्यभाषा कशी बोलता येते? हे तर आश्चर्य (नवल) आहे. // 631|| English - Then King Nal kept wondering and was suprised, as to how the snake knew his name and his family's clan and as to how it can speak like a human being. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #617 -------------------------------------------------------------------------- ________________ Om sotreenAeEANS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिजम् BRANHalasengestaneselection DONESELEASESSES पृष्टः सोऽयनलेनोचेऽवधेर्वेधि कुलादिकम् // प्राग्जन्मनि मनुष्यत्वात् तद्भाषाभ्यासतो मम // 632 // अन्वयः- अथ नलेन पृष्टः स ऊचे-अहम् अवधे: कुलादिकं वेधि। प्राग्जन्मनि मनुष्यत्वात् अभ्यासत: ममतदभाषा रोचते॥६३२॥ विवरणम:- अथ अनन्तरं नलेन पृष्टः स: सर्पः ऊचे बभाषे| अहम् अवधे: अवधिज्ञानत: कुलमादौ यस्यतत् कुलादिकं कुलनामादिकं वेधि जानामिा प्राक् च तद् जन्म च प्राग्जन्म, तस्मिन् प्राग्जन्मनि पूवभवे मनुष्यस्य भाव: मनुष्यत्वं तस्मातं मनुष्वत्वात् अभ्यासत: अभ्यासात् मम तस्य मनुष्यस्य भाषा तद्भाषा रोचते॥६३२॥ सरलार्थ:- अनन्तरं नलेन पृष्टः सर्पः अवदत् - अहम् अवपिज्ञानेन कुलादिकं जानामि / पूर्वभवे मनुष्य: आसम् / तेन अभ्यासात् मनुष्यस्थ भाषां जानामि / / 632|| . ગજરાતી:- પછીનલરાજાના પૂછવાથી તે સર્વે કહ્યું કે અવધિજ્ઞાનથી તમારાં કુલઆદિને હું જાણું છું, અને પૂર્વ જન્મમાં હું મનુષ્ય હોવાથી, અભ્યાસને લીધે તે મનુષ્યભાષા મને આવડે છે. 632 फिर नलराजा के पूछने पर सर्प ने कहा कि, अवधि ज्ञान से तुम्हारे कुलआदि को मैं जानता है, और पूर्व जन्म में मै मनुष्य होने के कारण, अभ्यास होने से मनुष्यभाषा मुझे आती है / / 632 // मा नलराजाने विचारल्यावर तो साप म्हणाला- मी अवधिज्ञानाने तुमचे कुळ, नाव वगैरे जाणतो आणि पूर्व जन्मात मी मनुष्य असल्यामुळे अभ्यासाने मला मनुष्वभाषा बोलता येते. // 632 // lichon being questioned by King Nal, the snake replied that he knew about his name and clan because he had attained Avadigyan and could speak like a humanbeing because he was a human in his past life and had been a leamed man. FESEFFEEEEEEEEEEEEEEEEE हिन्दी : Page #618 -------------------------------------------------------------------------- ________________ ORATsareesanRASHARASHTRIANBAR श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SARASHReshasan Basnet अथानुकम्पमानस्तमाक्रष्टुं शृङ्खलामिव॥ लतागुल्मो_भागेननल: सङ्ख्यानमक्षिपत्॥६३३॥ अन्वयः- अथ अनुकम्पमान: नल: शृखलामिव तम् आक्रष्टुं लतागुल्मोध्यभागेन सख्यानम् अक्षिपत् // 633 // . विवरणम:- अथ अनन्तरं अनुकम्पमान: वयमान: नलःशृखलाम् श्वतं सर्पम् आक्रष्टुं लतानांगल्म: लतागल्म: ऊर्ध्वश्चासौभागश्च ऊर्ध्वभाग: लतागुल्मस्य ऊर्ध्वभाग: लतागुल्मोवभागः, तेनलतागल्मोप्रभागेनसख्यानं हस्त म अक्षिपत्॥६३३॥ सरलार्थ:- अनन्तरं दयमान: नलः शृजलाम् इव तं सर्पम् आक्रष्टुं लतागुल्मस्व कर्वभागेन हस्तम् अक्षिपत्॥33॥ IPSEEEEEEEEEEEEEEEEEE ગુજરાતી:- પછીદયા આવતાનલરાજાએ સાંકળની પેઠે તે સર્પને ખેંચી લેવા માટે લતાઓ તરફ પોતાનો હાથ લંબાવ્યો.૬૩૩ हिन्दी :- फिर दया आने पर नलराजाने शृंखला की तरह उसे खींचने के लिए लता के गुच्छे के ऊपर अपना हाथ बढाया (लंबाया) // 633 // मराठी:- नंतर दया आल्याने नलराजाने सारवळीप्रमाणे त्या सापाला खेचून काढण्याकरिता वेलीच्या गुच्छ्यावर स्वत:चा हाथ लांबविला. // 633 // English :- Then King Nal, who was overcome with feelings of sympathy, stretched out his hand to pull it out which seemed he was pulling the snake out with a chain. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust, Page #619 -------------------------------------------------------------------------- ________________ AREEFewssertzssedusATRISM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARITAMINARASADRISTRassesgeeta येष्टितं भोगिना तच्च स्वभोगेन व्यराजत॥ काचजैर्वलय: पाणिर्भूतचूड इव खियः // 634 // अन्वय:- भोगिना स्वभोगेन वेष्टितं तद् काचजे: वलये: भूतचूड: स्त्रिय: पाणि: इव व्यरानत / विवरणम:- भोगिना सर्पण स्वस्य भोगः शरीरं स्वभागः तेन स्वभोगेन स्वशरीरेण वेष्टितं तद् तागभल्म काचात् जायन्ते इति काचजानि तैः काच वलयढ: करणे: काचकङ्कणे: भृत: चूड: यस्मिन रा: भृतचूड: स्त्रिय: पाणि: हस्त: इव व्यराजत अशोभत // 634 // सरलार्थ:- सर्पण स्वशरीरेण वेष्टितं तत् लतागुल्मं काचकङ्कणे: भृतच्डः स्त्रियः हस्तः इव अशोभत / / 634 / / 受骗骗骗骗骗听听听听听听听听明明明明 ગજરાતી:- સર્પે પોતાના શરીરથી વીટેલો તે ગુચ્છો કાચની બંગડીઓનો ચૂડો પહેરેલી સ્ત્રીના હાથની પેઠે શોભતો હતો. 634 हिन्दी :- सापके शरीर से लिपटा हुआ वह लता का गुच्छ काचकी चुडिओं को पहने हुए स्त्री के हाथ के समान सुशोभित लग रहा था।।६३४॥ व मराठी :- सापाच्या शरीराने वेढलेला तो लतागुच्छ काचेच्या बांगडया घातलेल्या स्त्रीच्या हातासारखा शोभत होता. English:- The bunch which had encircled itself around the snake, seemed like well-adomed bangles on the hands of a woman. Page #620 -------------------------------------------------------------------------- ________________ ORDOSDATABPSORIANDRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BPBRISTRANBadwapeii के 5 वेष्टितं भोगिना तच्च स्वभोगेन व्यराजत॥ काचजैर्वलयैः पाणिभृतचूड इव स्त्रियः॥६३४॥ 1 अन्वयः- भोगिना स्वभोगेन वेष्टितं तद् काचजै: वलयः भृतचूड: स्त्रियः पाणि: इव व्यराजत। वरणम:- भोगिना सर्पण स्वस्य भोग शरीरं स्वभोग: तेन स्वभोगेन स्वशरीरेण वेष्टितं तद् तागभल्म काचात् जायन्ते इति काचजानि तैः काचजै: वलय: कङ्कणै: काचकङ्कणे: भृत: चूड: यस्मिन् सः भृतचूड: स्त्रियः पाणि: हस्त: इव व्यराजत अशोभत // 634 // पसरलार्थ:- सर्पण स्वशरीरेण वेष्टितं तत् लतागुल्मं काचकणे: भृतच्हः स्त्रियः हस्त: इव अशोभत // 634|| :- સર્ષે પોતાના શરીરથી લીલોતે ગછો કાચની બંગડીઓનો ચૂડો પહેરેલી સ્ત્રીના હાથની પેઠે શોભતો હતો.૬૩૪ 卐हिन्दी:- साप के शरीर से लिपटा हुआ वह लता का गुच्छ काचकी चुडिओं को पहने हुए स्त्री के हाथ के समान सुशोभित लग रहा था॥६३४॥ मराठी:- सापाच्या शरीराने वेटलेला तो लतागुच्छ काचेच्या बांगडया घातलेल्या स्त्रीच्या हातासारखा शोभत होता. REnglish :- The bunch which had encircled itself around the snake, seemed like well-adorned bangles on the hands of a woman. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #621 -------------------------------------------------------------------------- ________________ NEPARANARTISARTANTRASAIR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम panjapidaaivartaNATRANEPARA अथाकृष्य कृपालुस्तं नीत्वा भूमिं च निस्तृणाम्।। तत्र भोक्तुमनास्तेन हस्तेऽदश्यत भोगिना // 635 // व अन्वयः- अथ कृपालु: नल: तं निस्तृणां भूमिं नीत्वा तत्र मोक्तुमना: तेन भोगिना हस्ते अदश्यत / / 635 // विवरणम्:- अथ अनन्तरं कृपालु: दयालुः नल: तं सर्प निर्गतं तृणं यस्याः सा निस्तृणा, तां निस्तृणां तृणरहितां भूमि नीत्या तत्र तस्यां भूमौ मोक्तुं मनः यस्य सः मोक्तुमना: त्यक्तुकाम: स: तेन भोग: अस्यास्तीति भोगी तेन भोगिना सर्पण हस्ते अदश्यत दष्टः॥६३५॥ सरलार्थ:- अनन्तरं कृपालुः नल: तं सर्प तृणरहितां भूमि नीत्वा तत्र तं सर्प भोक्तुकामः सः तेन सर्पण हस्ते दष्ट // 635 // ગજરાતી:-પછીતે દયાળ નલતેને ખેંચી લઇને, ઘાસ વિનાની જમીન પર લાવીને જેવો છોડવા જાય છે તેવો જ તે સર્વે તેના હાથ પર ડંખ માર્યો. i635 灣呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢。微 हिन्दी :- फिर वह दयालु नल उसे खींचकर बिना घास की जमीनपर छोडने का मन करता है कि उतने में ही उस साप ने उसके हाथ पर देश दिया।६३५॥ मराठी:- नंतर तो दयाल नळ त्याला खेचून काट्न गवत (घास) नसलेल्या जमिनिवर आणून सोडून देण्याचा विचार करीत होता, तेवढ्यातच त्या सापाने त्याच्या हातावर डंख मारला. // 635|| English - Then King Nal having pulled out the snake from the creepers, decided to place it on the ground which has no gress. As he was looking for much a place, the snake striked him on his hand. Page #622 -------------------------------------------------------------------------- ________________ SewsARRIAANT RA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MBARAATENABARABoor ततः क्षोणीतले सर्प क्षित्वा चानिष्टवस्तुवत् // उपालभत भूपाल: साधू भोस्ते कृतज्ञता // 636 // अन्वय:- तत: भूपाल: अनिष्टवस्तुवत् तं सर्प क्षोणीतले क्षिप्त्या उपालभत-भोः। ते कृतज्ञता साध // 36 // विवरणम:- ततः भुवं पालयतीति भूपालः नृपः नल:नष्टम् अनिष्टम् / अनिष्टं च तद वस्तु च अनिष्टवस्त / अनिष्टवस्तनातल्यम अनिष्टवत / यथा अनिष्टं वस्तु त्यज्यते तथा तं सर्प क्षोण्या:पृथ्व्या: तलं क्षोणीतलं तस्मिन क्षोणीतले पृथ्वीतले क्षिप्त्वा . परित्यज्य तम् उपालभत अनिन्धत् / भोः। ते त्वया कृतं जानातीति कृतज्ञः। कृतज्ञस्य भावः कृतज्ञता साधु दर्शिता // 636 // मान सरलार्थ:- ततः नल: नृपः अनिष्टवस्तुवत् तं सर्प भूमी क्षित्वा उपालभतभा: त्वया कृतज्ञता सायु सम्यक् दर्शिता | | છે ગજરાતી:- પછી અનિચ્છિત વસ્તુની પેઠે સર્પને પૃથ્વીતલ પર ફેંકી દઈને, નલરાજા તેને ઠપકો દેવા લાગ્યો કે, અરે કતજ્ઞપણે તો Anj (Pusg.)13 हिन्दी :- फिर अनिच्छित वस्तु के समान सर्प को पृथ्वी पर फेंककर नलराजा उसे कहने लगा कि, अरे। कृतज्ञता तो अच्छी दिखायी। // 636|| मराठी:- नंतर नलराजाने अनिष्ट वस्तुप्रमाणे त्या सापाला जमिनीवर फेकले व त्याला ठपका देत म्हणाला- शाबासा चांगलाच कृतज्ञपणा दाखविला. // 636 // SM English :- King Nal threw away the snake as though it was a disguisting object, and asked it, if this was the way to repay his gratitude. SEEEEEEEEEEEEEETA P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #623 -------------------------------------------------------------------------- ________________ engasaroresandevanausewareBoors(श्रीणयोग्यररिविरचितं श्रीनन्ननमयन्तीचरित्रम SHANBARANPatasangasantasARSeles उपकर्तुर्ममाऽद्य त्वं साधूपकृतवानहो॥ यदिवा होतुरप्यनि: किं न दाहाय जायते // 637 // अन्वय:- अहो! तम् अद्य उपकर्तुः मम साधु उपकृतवान्। यदि वा अग्निः होतु: अपि दाहाय न जायते किम् // 637 // विवरणम:- अहो। (इत्याश्चर्ये) त्वम् अघ उपकरोतीति उपकर्ता तस्य उपकर्तुः उपकारकारिण: मम साधुसम्यक उपकृतवान् उपाकरो: ।यदि वा अग्नि: वलिः जुहोतीति होता तस्य होतु: हवनकर्तुः अपि दाहाय न जायते किम् जायते एव / यथा अग्निः होतु: उपकर्तुः दाहाय जायते तथा त्वमपि मम अपकाराय जात; असि॥६३७॥ सरलार्थ:- अहो! अव त्वम् उपकर्तुः मम साघु उपकृतवान् असि! अथवा अनिः होतु: दाहाय भवति / / 637|| ગુજરાતી:- અહો! તારા ઉપકારી (એવા મારા) પર ઉપકાર તો બહુ સારો કર્યો અથવા અગ્નિ યજ્ઞ કરનારના હાથ પર દાહ નથી દેતો? 637 हिन्दी :- अरे! उपकार करनेवाले मुझपर तुमने आज उपकार तो बहुत अच्छा किया अथवा क्या अग्नि होम करनेवाले के हाथ को हर जलाता नहीं?॥६३७॥ मराठी :- अरे। आज त् उपकार करणाऱ्या माझ्यावर तर चांगलाच उपकार केला आहे. ठीक आहे. अग्नीसुदा होम करणाऱ्याच्या हाताला जाळतोच. उपकार करणान्यावर अपकार करतो. तसा त् माझ्यावर अपकार केला आहे.॥६३७|| English :- King Nal says that, this was a gracious way to repay the obligation of a benefactor. Even the fire used during the fire sacrifice which is censidered to be pious and holy, can even burn one's hand if thrusted in it. 湾骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗罪“微 Page #624 -------------------------------------------------------------------------- ________________ BBRARge श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPATRADASANA AARAAAAAAAAAAA वातेनेव विषेणाथ सर्वाङ्गप्रचरिष्णुना। वपुर्वलायितं जशें नैषधे: शशिखण्डवत् // 638 // अन्यय:- अथ यातेन इव सर्वाङ्गप्रचरिष्णुना विषेण नैषधे: वपुः शशिखण्डवत् वलायितं जज्ञे // 638 // विवरणम्:- अनन्तरं सर्पदंशनात् अनन्तरं वातेन वायुना इव सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि सर्वाङ्गषु प्रचरितुं शीलमस्य अस्तीति सर्वाङ्गप्रचरिष्णु, तेन सर्वाङ्गप्रचरिष्णुना सर्वावयवप्रसर्पिणा विषेण गरलेन निषधस्यापत्यं पुमान् नैषधिः तस्य नैषधे: नलराजस्य वपुः शरीरं शशिन: चन्द्रमस: खण्ड: शशिखण्ड: शशिखण्डेन तुल्यं शशिखण्डवत् चन्द्रकलावत् वलयमिव कङ्कणम् इव आचरितं वलयितं कङ्कणवत् वर्तुलाकारं जले बभूव // 638 // सरलार्थ:- सर्पदंशनात् अनन्तरं वातेन इव सर्वाङ्गेषु सञ्चरता विषेण मलस्य शरीरं शशिवण्डवत् वलयाकारमभवत् / / 638 // ગુજરાતી:- પછીવાયની પેઠે વિષ તેના સર્વ શરીરમાં ફેલાઈ જવાથી, નલરાજાનું શરીર ચંદ્રના ખંડની પેઠે સંકોચાઈ ગયું. 638 हिन्दी :- फिर वायु के समान विष उसके सारे शरीर में फैल जाने से नलराजा का शरीर चंद्र के खंड (भाग) के समान सिकुड गया // 638 // मराठी:- नंतर सापाचे विष बान्याप्रमाणे सर्व शरीरात पसरल्यावर नलराजाचे शरीर चन्द्रकलेप्रमाणे वर्तुळाकार (वाकडे) झाले. // 638 // English:- Just as the wind blows on land in the same way, the poison blew its power all over King Nal's body and his body shriveled, just as the shriveling of the moon causer the phases of the moon. P.P. Ac Gunratnasuri M.S. - Jun Gun Aaradhak Trust Page #625 -------------------------------------------------------------------------- ________________ asnaresamrodav@ gods(श्रीजयशेखरयमिबिर्गनां श्रीननदमयन्तीचरित्रम PaspapedagopASANTPS S तदा च गिरिवत् पिजरोमा दन्तीव दन्तुरः॥ जलोदरीव सूक्ष्माधिकर: स्थूलतमीदरः / / 639 // अन्वयः- तदा गिरियत् पिजरोमा, दन्तीय दन्तुरः, जलोदरी इय सूक्ष्मात्रिकरः स्थूलतमोदर: नेषधिः घटितः // 13 // विवरणम्:- तवा तस्मिन् समये सर्वाजेषु विषप्रसरणात् गिरिणा तुल्यं गिरिवत् पिङ्गानि पीतानि रोमाणि यस्य सः पिङ्गरोमा पीतलोमा दन्ती अस्य स्त: इति दन्ती। हस्ती इव वन्तुरः बहिर्निर्गतदन्तः, जलोदरः (रोग:) अस्थास्तीति जलोदरी जलोवररोगी इव अघ्री (चरणी)च करी च एतेषां समाहारः अधिकरम् / सूक्ष्मम् अधिकरं यस्य सः सूक्ष्माधिकरः, अतिशयेन स्थूलं स्थूलतमम्। स्थूलतमम् उदरं यस्य सः स्थूलतमोदरः च नलः अभवत् // 639 // सरलार्थ:- तदा सर्वाङ्गेषु विषप्रसरणात् नलस्य रोमाणि पिङ्गानि अभवन् / दन्ताः गज इव बहिः निर्गताः / जलोदररोगिणः इव हस्ती पादौ अतीव कृशी उदरं च स्थूलतमम् अभवत् / / 639|| ગુજરાતી :- પછી તે પર્વતની પેઠે પીળા રુંવાડાંવાળો, હાથીની પેઠે બહાર નીકળેલા દાંતવાળો, જલોદરના રોગીની પેઠે બારીક કરે હાથપગવાળો, તથા મોટા પેટવાળો થઇ ગયો. हिन्दी :- सारे शरीर में विष प्रसारण से नल राजा पर्वत के समान, पीले रोमवाले हाथी के समान, बहार निकले हुऐ दांतोवाला जलोदर के रोगी के समान (पतले) अति कृश हाथ-पैर वाला और बडे पेटवाला हो गया // 639|| मराठी:- सापाचे विष सर्व अंगांत पसरल्यामुळे नलराजाच्या शरीरावरील रोम पिवळे झाले. दात हत्तीप्रमाणे बाहेर नियाले आणि जलोदर झालेल्या रोग्याचे हात-पाय जसे बारीक होतात व पोट मोठे होते. त्याप्रमाणे नलराजाचे हातपाय बारीक झाले व पोट मोठे झाले. // 639|| English :-As the poison had spread throughout the body, which made the small hair on his body seem like the hay growing on a hill and his teeth had enlarged like the tusks of the elephant. And his stomach attained a bloating shape which seemed he had caught the disease called dropsy which a causes due to unnatural collection of water in the body. 妙飞听听听听听听听听听听听听听听听听。 hiva Page #626 -------------------------------------------------------------------------- ________________ ParaseopodvaRead श्रीजयशेवग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Parassmaesandesamaessage . तमोमय इव श्याम: किं बहूक्तेन नैषधिः॥ सर्वालापि सअज्ञे भक्त्वेन घटितस्तदा // 640 // अन्वयः- तमोमयः इव श्यामः, बहुना उक्तेन किम्। तदा नैषधिः सर्वात्मनाऽपि भङ्क्त्वा इय घटितः॥६४०॥ विवरणम्:- तमसां विकार: तमोमयः तमोभिः अन्धकारैः निर्मितः इव श्यामः (अभूत् नलः) बहुना उक्तेन किम्। तवा निषधस्यापत्य पुमान् नैषधिः नलराज: सर्वश्चासौ आत्मा च सर्वात्मा तेन सर्वात्मना पूर्णतया भङ्क्त्वा इव घटितः / पुनर्निर्मित श्व अभवत् / यतः तस्य सर्व शरीरमेव विपरीतमभवत् // 640 // सरलार्थ:- तमोभिः निर्मित: इव श्यामः (अभूत् नलः) बहुना उक्तेन किम्। तदा नलराजः सर्वात्मना भवत्वा इव पुनर्निर्मितः अभवत् // 640 ગુજરાતી:- વળી જાગે અંધકારમય હોય નહીં તેવો શ્યામરંગનો થઇ ગયો. વધારે શું કહેવું? જાણે ભાંગીને ફરીથી ઘડ્યો હોય નહીં તેમ નલરાજા ત્યારે સર્વ શરીરે કદરૂપો થઇ ગયો. 640 हिन्दी :. फिर नलराजा मानो अंधकारमय ही उत्पन्न हुआ हो ऐसा श्याम रंग का हो गया। अधिक क्या कहनार मानो वह भागकर फिर से बनाया हुआ हो ऐसा कुरूप बन गया॥६४०॥ 鸣呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢。 मराठी:- निषामुळे नलाराजा जणू अंधकारानेच उत्पन्न केल्यासारखा काळाकुट्ट झाला. फार काय सांगावे जणू काय मोहन पुन्हा बनविल्यासारखा झाला. त्याचे सर्व सपच बदलून गेले. // 640 / / English - His body seemed as though his It had attained the complexion, of darkness and gloom. Or In other words, he seemed like a household good, which was pasted back again, when it had broken Into pieces. In short his body had become a mass of deformity and ugliness. P.P.AC.Gunratnasuri M.S. Page #627 -------------------------------------------------------------------------- ________________ Radसनिक कविश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Boose विलासित EFFEBEEEEEEEEK दध्यो चैवंविधस्यात्र जीवितं मम निष्फलम् // तमहं सफलीकुर्वे प्रव्रज्य मुनिचर्यया // 641 // अन्वयः दध्यौ च / अत्र एवंविधस्य मम जीवितं निष्फलम् अस्ति / अहं प्रव्रज्य मुनिचर्यया तं सफलीकुर्ये // 641 // .. विवरणम्:- ततः नल; दध्यौ चिन्तितवान् - अत्र एवंविधस्य सर्वथा एव विपरीततां प्राप्तस्य मम जीवितं निष्फलं निरर्थकम् अस्ति / अत: अहं प्रव्रज्य दीक्षां गृहीत्वा मुनेः चर्या मुनिचर्या, तया मुनिचर्यया मुनिबत् विचरणेन मम जीवितं न सफलम् असफलम् / असफलं सफलं कुर्वे सफलीकुर्वे / सफलं करोमि // 641 // सरलार्थ:- तत: नलः चिन्तितवान - अत्र सर्वथा विपरीततां प्राप्तस्य मम जीवितं निष्फलमस्ति / अत: अहं दीक्षां गृहीत्वा मुनिवत् विचरणेज मम जीवितं सफलं करोमि-11६४१।। ગુજરાતી:- પછી તે વિચારવા લાગ્યો કે, આવી હાલતવાળો હું, જીવીને શું કરું? માટે હવે દીક્ષા લઈને મુનિ પણે વિચરીને હું મારું मापन समु.॥१४॥ हिन्दी :- तब वह विचार करने लगा कि, ऐसी स्थित में मेरा यहा जीना निरर्थक है। इसलिए अब दीक्षा ग्रहण कर मुनि बनकर अपना जीवन सफल कर लुं // 641 // मराठी:- मग तो विचार करू लागला की, अश्या अवस्थेत असलेला मी, इथे माझे जगणे निरर्थक आहे म्हणून मी आता दीक्षा घेऊन मुनिप्रमाणे जगून माझे जीवन सफल करतो. // 641 / / sh English:- Then he thouht to himself that it would be meaningless to live in such a meanigless situation. So it would be proper to renounce this worldy life and become a priest. RELEASESSFEBSFUFFES IndianRail Page #628 -------------------------------------------------------------------------- ________________ ResorsBHARARIASARASHARAM श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् RestaTalesesearSHTASTER इति चिन्ताप्रपन्नस्य नलस्याहिः स तत्क्षणात्।। मुक्त्वाहिवेषं नटवत् बभूवामरवेषभाक् // 642 // SatisESEASEE अन्वयः- नलस्य इति चिन्ता प्रपन्नस्य सत: स अहि: तत्क्षणात् नटवत् अहिवेषं मुक्त्वा अमरवेषभाक् बभूव // 642 // विवरणम:- नलस्य इति चिन्ता प्रपन्न: चिन्ताप्रपन्न: तस्य चिन्ताप्रपन्नस्य चिन्तां प्राप्तस्य सत: स: अहिः सर्पः तत्क्षणादेव नटेन तुल्यं नटवत् यथा नट: एकं वेषं परित्यज्य अन्यं वेषं परिदधाति तथा सर्पः अपि अहिवेषं अहे: वेष: अहिवेष: तम, मुक्त्वा परित्यज्य न विद्यते मरः मरणं यस्य सः अमर: देवः / अमरस्य वेष: अमरवेषः। अमरवेषं भजतीति अमरवेषभाक अमरः बभूव // 642 // प सरलार्थ:- यदा नलः इति चिन्ता प्रपन्नः तदा सः सर्पः तत्क्षणात् एव नटवत् अहिवेष मुक्त्वा अमरवेषभाक् बभूव / / 642 / / ગજરાતી:- એવી રીતની ચિંતામાં નલરાજા પડેલો હતો ત્યારે તે જ ક્ષણે તે સાપ નટની પેઠે સર્પનું 25 તજીને દેવના વેપવાળો થઈ गयो.॥४२॥ हिन्दी :- नलराजा इसप्रकार की चिंता में पड़ा हुआ था तब वह सर्प उसी क्षण सर्प का रूप छोडकर देव हो गया॥६४२|| RESEEEEEEEEEEYALEEEEEE मराठी:- नलराजा असा चिंतेत पडला असता सर्पाने त्याक्षणीच नटाप्रमाणे सापाचा वेष बदलून देवाचा वेष धारण केला. // 642|| English:- In this way, when Nal was in deep thought he suddenly seen the snake changing, its snake-form and attaining the form, as Nal's, but as a God. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #629 -------------------------------------------------------------------------- ________________ HOMESHeederstodisease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARISROSAnusanewsARTAIANTARA ऊचे चालं विषादेन निषधस्ते पितास्म्यहम् / / त्वद्दत्तराज्य: प्रव्रज्य ब्रह्मलोके सुरोऽभवम् // 643 // अन्वय:- ऊचे च विषादेन अलम् / अहं ते पिता निषधः अस्मि / त्वद्दत्तराज्य: अहं प्रव्रज्य ब्रह्मलोके सुरः अभवम् // 643 // . विवरणम:- अमरवेषभाक् स: ऊचे। विषादेन खेदेन अलम् / अहं ते तव पिता निषधः अस्मि। तुभ्यं दत्तं राज्यं येन सः त्यहत्तराज्य: अहं प्रव्रज्य दीक्षां गृहीत्वा ब्रह्मण: लोक: ब्रह्मलोकः तस्मिन् ब्रह्मलोके सुरः अभवम् // 643 // सरलार्थ:- अमरवेषभाक् स: बभाषे विषादेन अलम् / अहं तव पिता निषधः अस्मि / तुभ्यं राज्यंदत्त्वा प्रव्रज्यां गृहीत्वा अहं ब्रह्मलोके सुरः अभवम् / / 643 // ગુજરાતી - અને નલને, કહેવા લાગ્યો કે, શોક કરવાથી સર્યું, હું તારો પિતા નિષધરાજ છું, તને રાજ્ય સોંપીને દીક્ષા લઇ હું MARRIBiहे१यो छु.॥१४॥ हिन्दी: और नल को कहने लगा कि, अब दु:ख समाप्त हुआ, मैं तेरा पिता निषधराजा हूँ। तुझे राज्य सौंपकर दीक्षा लेकर मैं ब्रह्मलोक में देव बना हूँ। // 643 // मराठी :- देववेष धारण करून तो म्हणाला- विषाद करू नकोस. मी तुझा पिता निषय आहे. तुला राज्य देऊन दीक्षा घेऊन मी ब्रह्मलोकात देव झालो. // 643|| EPTEM BER .: English - The God then said to Nalthat, his unhappiness has come to an end. He then said that he was his father, who had placed the kingdom in his hands and had left to be a priest and in due course became a God in Bhramadevlok. Page #630 -------------------------------------------------------------------------- ________________ ORGausensedusewares श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assodesses so StesEEEEEEEEEEEEEEEEE दुर्दशां तेऽवधेात्वा भुजङ्गीभूय मायया। वैरूप्यं विदधे तेऽने क्षारक्षेपमिव क्षते // 644 // अन्वयः. अवधे: ते दुर्दशा ज्ञात्वा मायया भुजङ्गीभूय क्षते क्षारमिव ते अङ्गे वैरुप्यं विषधे // 644 // विवरणम्:- अवधे: अवधिज्ञानत: ते तव दुष्टा चासौ दशाच दुर्दशा तां दुर्दशां दुरवस्था ज्ञात्वा विदित्वा मायया न भुजङ्गः अभुजङ्गः। अभुजङ्गःभुजङ्गःभूत्वा भुजङ्गीभूय सर्पो भूत्वा क्षते व्रणे क्षार लवणम् इव तव अङ्गे शरीरे विगतं रूपं यस्मात् सः विरूपः। विरूपस्य भाव: वैरूप्यं विदधे चक्रे॥६४॥ सरलार्थ:- अवपिज्ञानेन तव दुर्दशां ज्ञात्वा मायया सर्पो भूत्वा मया क्षते क्षारमिव तव शरीरे वैरूप्यं विदये / / 644|| ગુજરાતી - અવધિજ્ઞાનથી તારી આ દુર્દશા જાણીને માયાથી સર્પરૂપે થઇને, મેં ઘા પર માર મૂકવા સરખું તારાં શરીરને કદરૂપું मनावीहीछे.॥६४४॥ हिन्दी :- अवधिज्ञान के द्वारा तेरी यह दुर्दशा देखकर, माया से मैन साप का रूप धारण कर के घाव पर नमक डालने के समान तेरे शरीर को कुरुप बना दिया है / / 644|| मराठी:- अवविज्ञानामुळे तुझी ही दुर्दशा पाहन मायेने सापाचे रूप येऊन, मीजखमेवर मीठ चोळल्याप्रमाणे तुझ्या शरीराला कुरूप बवविले आहे.॥६४४|| English - Then due to his knowledge which is not percieved by the five physicial senses. (Avadhigyan), he came to know of his son's pitiful plight. Then he changed himself into a snake and made him a man of uglinen which seemed as if he had sprinkled salt on his wounds. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #631 -------------------------------------------------------------------------- ________________ Arts Spodraslogadogangalagadas (eftorotaraztofaufarut sitararapat koolladorlargadastreadoreasingly वत्सा वैरूप्यमप्येतदुपकाराय ते ध्रुवम्॥ अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न किम् // 645 // अन्वयः- हे वत्स! एतद् वैरूप्यमपि ध्रुवं ते उपकाराय स्यात् / अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न भवति किम्?॥६४५॥ विवरणम्:. हे वत्सा एतद् वैरप्यमपि ध्रुवं निश्चितं ते तव उपकाराय लाभाय एव स्यात् / तथापि - अग्रे: योग: अग्रियोग: सुवर्णस्य वर्णिकाया: वृद्धिः वर्णिकावृद्धिः तस्यै वर्णिकावृद्धये न भवति किम्? यथा सुवर्णम् अग्नियोगेन कान्तिमत्तरं भवति तथा एतद् वैरूप्यं तव उपकाराय एव भवेत् // 645 // सरलाई:- हे वत्स। एतद वैरुप्यमपि तव लाभाय एव स्थात् / यथा अोः योगेन सुवर्णस्य वर्णः तेजस्वितरः भवति। अर्थात् सुवर्णस्य नाशो न भवति प्रत्युत तेजः प्रवर्धते // 645|| ગુજરાતી:- હે વત્સ! આ તારું કદરૂપાપણું પણ ખરેખર તારા ઉપકાર માટે જ થવાનું છે, કેમકે સુવર્ણને થયેલો અગ્નિનો સ્પર્શ, શું તેના તેજની વૃદ્ધિ માટે થતો નથી? ૬૪પા हिन्दी :- हे वत्स। यह तेरा बदसुरतपन सचमुच तेरे उपकार के लिए होनेवाला है क्यों कि, अग्नि का स्पर्श क्या सोनेके तेज में अधिक वृद्धि नहीं करता? // 645 // मराठी:- हे वत्सा हे तुझे कुरूप रूप खरोखर तुझ्या उपकारालाच कारण होईल कारण की, सुवर्णाला झालेला अमीचा स्पर्श, त्याच्या तेजाच्या वृध्दीसाठी होत नाही काय? // 645|| 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗開端發 EEEEEEEG English - The God then says that this deformity will be of a great beneficence to him because when gold is put into fire, it will attain the glamour and brightness when it will be taken out. Page #632 -------------------------------------------------------------------------- ________________ ORNSResesencessageRPRISRO श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BHASATISHTRArtisement ॐ नन SEEFEREFERFALSEEEEEEEEEEN त्वया सर्वेऽपि राजान: सन्ति यत्किङ्करीकृताः॥ ततोऽगरक्षवद् वत्स वैरूप्यं तेऽङ्गरक्षकम् // 646 // अन्वयः- त्वया सर्वे राजान: किङ्करीकृता: सन्ति / तत: हे वत्स। अङ्गरक्षवत् वैरूप्यं ते अङ्गरक्षकम् अस्ति॥६४६॥ विवरणम्:- हे वत्सा त्वया सर्वे एव राजान: न किङ्गरा: अकिङ्कराः / अकिङ्कराः किङ्कराः कृता: किङ्करीकृता: दासीकृताः सन्ति / तत: हे वत्स! अङ्गं रक्षतीति अङ्गरक्ष: शरीररक्षकः। अङ्गरक्षेण तुल्यम् अङ्गरक्षवत / वैरूप्यं विरूपता ते तव अङ्गस्य शरीरस्य रक्षकम् अस्ति॥६४६॥ सरलार्थ:- हे वत्स! त्वदा सर्वे एव राजान: दासीकृताः सन्ति / अत: इदं वैरुप्यम् अङ्गरक्षवत् तव शरीररक्षकम् अस्ति / / 646 / / ગુજરાતી:- જે સઘળા રાજાઓને કંકરરૂપ કરેલા છે, તેથી હે વત્સ! તારાં શરીરના રક્ષકની પેઠે તારું કદરૂપાપણું તારાં શરીરનું २१२२नाछ.॥४६॥ ... हिन्दी :- तूने जो सब राजाओ को किंकररूप किया है, तो हे वत्स! तेरे शरीर के रक्षक के समान तेरा बदसूरत रूप तेरे शरीर का रक्षण करनेवाला है॥६४६॥ मराठी :- तु सर्व राजांना किंकर केले आहे त्यामुळे हे वत्स! तुझ्या शरीररक्षकाप्रमाणे तुझा हा कुरूपपणा तुझ्या शरीराचं रक्षण करणार आहे.।।६४६|| English :- Just as King Nal had made all the kings to bow down to him, in the same way, the Go that his abrormality will defend him as a custodian. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #633 -------------------------------------------------------------------------- ________________ ORAanasparsengevenSUSB श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BadeepBABleeding प्रव्रज्याया: पुनश्चित्तमधुनैव मा कृथाः॥ अद्यापि भरतार्ध त्वं चिरं भोक्ष्यसि पूर्ववत् // 647 // अन्वय:- अधुना एव पुन: प्रव्रज्याया: चित्तं मा कृथाः। अद्यापि त्वं भरताध पूर्ववत् चिरं भोक्ष्यसि // 647 // विवरणम:- अधुना इदानीमेव पुन: प्रव्रज्याया: दीक्षाया: चित्तं मनःमा कृथाः मा कुरुष्व / अद्यापि त्वं भरतस्य अर्ध भरताध पूर्ववत यथापूर्व चिरं चिरकालं भोक्ष्यसि / अद्यापि ते भरतार्धराज्योपभोगफलं कर्म अवशिष्टमस्ति॥६४७॥ सरलार्थ:- अयुना एव प्रव्रज्यायां दीक्षायां मनः मा कृथाः / अयापि त्वं चिरकालं पूर्ववत् भरता भोक्ष्यसि / / 647 / / ગુજરાતી :- વળી હમણાં જ તારે દીક્ષા લેવાનું મન પણ કરવું નહીં, કેમ કે હજુ પૂર્વની પેઠે જ તારે અધ ભરતખંડનું રાજય ભવિષ્યમાં ઘણો કાળ ભોગવવાનું છે. ૬૪ળા समय तक भोगना है // 647|| 9595FEBRULES मराठी:- आणि आताच त् दीक्षा घेण्याचा विचार पण करू नको, कारण की अजून पूर्वीसारखाच तुला अर्थभरतखंडाचे राज्य भविष्यात दीर्घकाळपर्यंत भोगावयाचे आहे. // 647|| English :- And his father tells King Nal not to ever even think in the wildest of dreams to renounce this worldly life as he has to, in fature, rule the half of Bharatschetra as he earlier used to, for a long time to come. AndanwliamendramanaAARAMATMAMMITM HOR Page #634 -------------------------------------------------------------------------- ________________ ORNaussocussessRISRO श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSARASideodadodassage . व्रतयोग्योऽपिकालस्ते वत्स प्रज्ञापयिष्यते॥ काले कृता कृषिरपि भवेत् फलवती यतः॥६४८॥ अन्वय:- हे वत्सा व्रतयोग्य: काल: अपि ते प्रज्ञापयिष्यते। यत: काले कृता कृषिरपि फलवती भवेत् // 4 // विवरणम:- हे वत्सा व्रतस्य योग्यः व्रतयोग्यः कालः अपि ते तव प्रज्ञापयिष्यते। यत: काले समये कृता कृषिः अपि फलमस्याः ' अस्तीति फलवती फलयुक्ता भवेत् यथा वर्षासमये कृता कृषिः सफलाभवति तथा योग्यसमये गृहीतं व्रतमपि फलवत भवति॥४८॥ सरलार्थ:- हे वत्स। व्रतस्य योग्यः कालः अपि तव समये विज्ञापयिष्यत वत: समये कृता कपिः अपि फलवती भवति / तथा समये गृहीतं व्रतं फलवत् भवेत् / / 648 // સ્વામી .વસી તારે દીક્ષા લેવાનો યોગ્ય સમય પણ હું તને જણાવીશ, કેમ કે અવસરે કરેલી ખેતી જ કલદાયક થાય છે. I648 हिन्दी... हे वत्सा तेरे दीक्षा ग्रहण करने का योग्य समय भी मैं तुझे बताऊंगा, क्योंकि, समयपर की गई खेती ही फलदायक होती है।।६४८॥ मराठी:- हे वत्सा तला दीक्षा घेण्याचा योग्य काळ मी तुला सांगेन, कारण की, वेळेवर केलेली शेती फलदायक होत असते. // 648 // English - The God tells him that he will tell him exactly when to renounce the world, because one can procure a good harves only when he sows the seeds at the right time and season. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #635 -------------------------------------------------------------------------- ________________ MemosalesedusewaSease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIMenousvhasadevases यत्सा बिल्यं गृहाणेदं तथा रनकरण्डकम् // रक्षरते प्रशन जनधर्मभियानम् // 649 // अन्वयः- हे वत्स! इदं बिल्यं तथा रत्नकरण्डक गृहाणा एते अनधम् जैनधर्माभव प्रयत्नन रक्षः // 649 // विवरणम:- हे वत्सा इदं बिल्वं बिल्वफल तथा रत्नानांकरण्डक: रत्नकरण्डक: तं रत्नकरण्डकं त्वं गृहाण आदत्स्व। एते रत्नकरण्डक बिल्वफल न विद्यत अघं यस्मिन् स: अनधः, तम् अनघं निर्दोषं निर्मलं जिनस्यायं जैनः। जैनश्चासौ धर्मश्च जैनधर्मः, तं जैनधर्मम् इव प्रयत्नेन रक्षे: पायाः॥६४९॥ TEFFER सरलार्थ:- हे दत्सा इदं बिल्वफलं रत्नकरडकं च गृहाण / एते अनयम् जैनधर्मम् इव प्रयत्नेन रक्षेः / / 649|| ગુજરાતી:- વળી હે વત્સ આ બિલિનું ફળ, તથા રત્નોનો ડાબો તું ગ્રહણ કરી અને તારે નિર્મલ જૈનધર્મની પેઠે તે બન્નેનું યત્નપૂર્વક 2 2 . // 948 // हिन्दी :- और हे वत्स! यह बिल्यफल और रत्नों का डिब्बाले और जैन धर्म के समान इन दोनों कातू यत्नपूर्वक रक्षण कर॥६४९॥ मराठी :- आणि हे वत्सा। हे बेलाचे फळ व हा रत्नांचा करंडा घे आणि तू निर्मळ जैन धर्माप्रमाणे या दोन्ही वस्तूंचे यत्नपूर्वक रक्षण कर.॥६४९|| English: Then the god gives him a sacred fruit (Billiuve) and a box of precious stones. And asks him to take care of these two items, with his life, just as he has taken utmost care of the pure jain religious. Page #636 -------------------------------------------------------------------------- ________________ ORosadashalaNRORISRRISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INARINRCRANSORRRRRORISEARPANNA यदीप्ससि स्वरूपं त्वं बिल्बमास्फोटयेस्तदा। तत्र द्रक्ष्यस्यदूष्याणि देवदूष्याणि विस्मित:॥६५०॥ विवरणम्:- यदा यस्मिन् समये त्वं स्वस्य रूपं स्वरूपं स्वस्य मूलरूपं आसुमिच्छसि ईप्ससि। तदा त्वमिदं बिल्वफलं आस्फोटयेः भञ्ज्याः / तत्र विस्मित: त्वंनदूष्याणि अदृष्याणिदोषरहितानि निर्मलानि देवदृष्याणि वस्त्राणि द्रक्ष्यसि अवलोकयिष्यसि // 650 // सरलार्थ:- यदा त्वं स्वं पूर्वरुपमातुमिच्छसि / तदा इदं बिल्वफलं भझिय / अस्मिन् बिल्वफले विस्मितः स्वं निर्दोषाणि देवयाणि वस्त्राणि द्रक्ष्यसि॥६५॥ ગુજરાતી - જ્યારે તું તારું મૂળ સ્વરૂપ કરવાની ઈચ્છા કરે, ત્યારે તારે આ બિલિફળને ફોડી નાખવું, કે જેથી તેમાં તને આશ્ચર્યસહિત નિર્દોષ દેવદૂષ્ય વસ્ત્રો દેખાશે. 650 हिन्दी :- / जब तुझे अपना मूलस्वरुप पाने की इच्छा होगी तब तू इस बेल के फल को फोडना। तुझे उसमें से अद्भुत निर्दोष देवदृष्य वस्त्र दिखाई देंगे॥६५०॥ मराठी :- "जेव्हा तुला तुझे मूळ स्वरूप प्राप्त करण्याची इच्छा होईल, तेव्हा त् हे बेलाचे फळ फोह. म्हणजे आश्चर्यचकित झालेल्या पर तुला त्यात निर्दोष देवष्य वस्त्रे दिसतील. // 650 / / English:- And if he wishes to come back to his own self, he should break open the sacred fruit, and he will see many supematural and celestial vestures. AAAAAAAAAARFAR 40 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust. Page #637 -------------------------------------------------------------------------- ________________ Oleng STARRASHTRashastotsite श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् MAHuseutzsRTISHTARRASHTRA उद्घाटयेस्तथा रत्नकरण्डकमपि स्वयम्॥ '. तत्र हाराद्यलङ्कारान् दिव्यानालोकयिष्यसि // 65 // + अन्वय:- तथा स्वयं रत्नकरण्डकमपि उद्घाटयेः। तत्र दिव्यान् हाराघलङ्कारान् आलोकयिष्यसि // 65 // विवरणम्:- तथा स्वयं रत्नानां करण्डक: रत्नकरण्डकः, तं रत्नकरण्डकम् अपि उद्घाटयेः। उद्घाटिते तस्मिन् रत्नकरण्डके हार: आदौ येषां ते हारादयः 1 हारादयश्च ते अलङ्काराश्च हाराधलङ्कारा: तान् हाराधलङ्कारान् - कथंभूतान्दिविभवा: दिव्या: तान् दिव्यान् हाराधलङ्कारान् आलोकयिष्यसि द्रक्ष्यसि // 65 // सरलार्थ:- तथा त्वं स्वयमेव रत्नकरण्डकमपि उदघाटयेः / तत्र त्वं दिव्यान हारायलङ्कारान् द्रक्ष्यसि / * ગુજરાતી-વળી તું તારી મેળે જ આરત્નોને દાબડો ઉઘાડજે, કે જેથી તેમાં હાર આદિ દિવ્ય આભૂષણોને તું જોઈ શકીશ.૬૫૧ हिन्दी :- फिर तू स्वयं यथायोग्य समय पर इस रत्न-पेटी को खोलना, जिससे तू हार आदि दिव्य आभूषणो को देख सकेगा // 651 // 灣開明骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 * मराठी :- "आणि त् स्वतःच रत्नांचा करण्डक उपह म्हणजे तुला त्यात हार वगैरे दिव्य अलंकार पाहू शकशील."॥६५१|| English - The God abo asks him to open the box of jewels at the right time, so he will be able to see the necklace and other celestial ornaments. Page #638 -------------------------------------------------------------------------- ________________ OlnewaseerseasesRANASSAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Re servousandsetary संवीतैर्देवदूष्यैस्तैस्तैश्चामुक्तैर्विभूषणैः / / अस्वरूपं स्वरूपं त्वं तदैवाप्स्यसि तत्क्षणात् // 652 // यय:- तै: देवदूष्यैः संवीतैः, आमुक्तैः तै: विभूषणैः त्वं तदा एव तत्क्षणादेव अस्वरूपं स्वरूपम् अवाप्स्यसि // 652 // रणम:- संवीतैः परिहितैः तैः देवदूष्यैः वस्त्रैः, तथा आमुक्तैः धृतैः तैः विभूषणैः अलङ्कारैः त्वं तदा एव तस्मिन् एव समये तत्क्षणादेव न विद्यते सदृशं रुपं यस्य तद् अस्वरूपं निरुपमं स्वस्य रूपं स्वरूपम् अवाप्स्यसि लप्स्यसे॥६५२॥ सरलार्थ:- यदा त्वं तानि देवदृष्याणि वस्त्राणि परिदयासि तान दिव्यान् अलङ्कारान् बिभर्षि च तदैव तत्क्षणे एवत्वं निरुपम स्वरूपम् अवापयसि // 65 // અને ગુજરાતી - તે દેવદૂષો વસ્ત્રો પહેરવાથી, તથા તે આભૂષણોને ધારણ કરવાથી તું તારાં અનુપમ સ્વરુપને તે જ વખતે તાણ પ્રાપ્ત થઈશ. I૬૫રા. हिन्दी :- इन देवदुष्य वस्त्रो को तथा आभूषणो को धारण करने से तू तत्क्षण तेरे अनुपम स्वरूप को प्राप्त कर लेगा॥६५२॥ ठी :- "ती देवदृष्य वस्त्रे नेसल्याने व ते दिव्य अलंकार अंगावर घातल्यामुळे तुला त्याक्षणीच तुझे अनुपम रूप प्राप्त होईल."||६५२॥ English - And when he wears the celestial vestures and omaments, he atonce will attain his original form. RP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #639 -------------------------------------------------------------------------- ________________ AMESAntronausealtrasotressents श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARB0B B BB STRA प्राप्ति: कुण्डिनपुरावा तस्य नलस्य (नलं प्रतिवन्या दमयन्ती कथम् ततोऽपृच्छन्नलस्तात भैमी त्यक्ताऽभवत्कथम् / / आकुण्डिनपुरप्राप्तेस्तवृत्तं तस्य सोऽभ्यधात् / / 653 // अन्वयः- तत: नल: अपृच्छत् - तात! त्यक्ता भैमी कथम् अभवत् / तदा स: तस्य आकुण्डिनपुरप्राप्ते: तवृत्तम् अभ्यघात् // 653|| विवरणम्:- ततः तदनन्तरं नल: अपृच्छत् - तात! मया त्यक्ता भीमस्य अपत्यं स्त्री भैमी भीमवन्या दमयन्ती कथम् अभवत्। दमयन्त्याः कीदृशी वार्ता वर्तते। तदा सःनिषधदेवः तस्य नलस्य (नलं प्रति, इत्यर्थः) कुण्डेिनं च तत् पुरं च कुण्डिनपुरम् / कुण्डिनपुरस्य प्राप्तिः कुण्डिनपुरप्राप्तिः तस्या कुण्डिनपुरप्राप्तेः आ पर्यन्तं तस्या: दमयन्त्या: वृत्तं वृत्तान्तं तद्वृत्तं तवृत्तान्तम् अभ्यधात् अवादीत् / कुण्डिनपुरप्राप्तिपर्यन्तं वृत्तान्तम् अवदत् // 653 // सरलार्थ:- तत: नल: अपृच्छत् - तात। मया त्यक्तायाः दमयन्त्याः किम् अभवत् तदा स: दमयन्त्याः कुण्डिनपुरप्राप्तिपन्तिं वृत्तान्तं नलं प्रति अभ्ययात्।।६५३|| ગુજરાતી :- પછી ન દેવને પૂછયું કે, હે પિતાજી સજેલી દમયંતીનું શું થયું? ત્યારે તેણે દમયંતી છેક કુંડિનપુરમાં પહોંચી ત્યાં સુધીનું તેણીનું વૃત્તાંત તેને કહી સંભળાવ્યું. 653. हिन्दी :- तब नल ने पूछा कि, हे पिताजी। मेरे द्वारा त्यजी हुई दमयंती का क्या हुआ। तब उन्होने दमयंती के कुडिनपुर में पहुँचने तक का सारा वृत्तांत कह सुनाया। // 653|| मराठी :- नंतर नलाने देवाला विचारले की, "हे बाबा। मी सोडलेल्या दमयंतीचे काय झाले? तेव्हा त्यांनी दमयंती कुंहिनपुरात पोहोचली तो पर्यंतचा सगळा वृत्तांत नलाला सांगितला. // 653|| English - Then Nal, addrening the God as his father asks him as to what has happened to Damyanti whom he has desested. At this the God narrated to him the whole inudent, till Damyanti reached Kundinpur. ना Page #640 -------------------------------------------------------------------------- ________________ OKardsausgawademusBod श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S A SARSA Sing इदं चोवाच किं वत्स ! वने भ्राम्यसि वन्यवत्॥ यियासा यत्र तद् ब्रूहि सद्यस्त्वां तत्र तन्नये // 654 // अन्वयः- इदं च उवाच-हे वत्सा वन्यवत् वने किं भ्राम्यसि / यत्र यियासा तद् ब्रूहि / अहं त्वां तत्र सद्य: नये॥६५॥ विवरणम:- इदम उवाच च। हे वत्सा बने भव: वन्य: तेन तुल्यं वन्यवत वन्यप्राणिवत वने विपिने किं किमर्थं भ्राम्यसि अटसि। यम यस्मिन् स्थले यातुमिच्छा यियासा अस्ति तद् ब्रूहि वद / त्वं यत्र गन्तुमिच्छसि तद् ब्रूहि। अहं त्वां तस्मिन् स्थाने सध: झटिति नये नयामि॥६५४॥ सरलार्थ:- इदमवदत् च - हे वत्स! त्वं वन्यप्राणिवत् वने किमर्थं भ्रमसि? यत्र यातुमिच्छसि तद् हि / अहं त्वां तत्र झटिति नयामि // 654|| ગજરાતી:- પછીતેણે એમ કહ્યું કે, હે વત્સ તું જંગલીની પેઠે વનમાં શા માટે ભમ્યા કરે છે? તને જ્યાં જવાની ઈચ્છા હોય તે કહે એટલે હું તને ત્યાં તુરત લઈ જાઉં. 654. हिन्दी :- फिर उन्होने कहा कि, हे वत्स तू इस तरह वन में क्यों भटक रहा है? तुझे किधर जाने की इच्छा है वो कह दे, मैं तुझे वहाँ तुरंत ले जाऊंगा // 654|| नंतर त्याने म्हटले की, "हे वत्सा त् जंगली प्राण्याप्रमाणे या वनात का भटकत आहे? तुला जिथे जाण्याची इच्छा असेल . ते सांग मी तुला त्या ठिकाणी लगेच येऊन जातो. // 654|| English:- Then the Cod asks Nal as to why is he wandering about in this forest and if he has intended to go to any place. If he has, then to mention it to him so that he can take him to that place, atonce. ing P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #641 -------------------------------------------------------------------------- ________________ S H Gsoft Storiesalestore श्रीजयशेग्यरमूरिविरचितं श्रीनग्नदमयन्तीचरित्रम् RelignesiantshrestEANIYA सोऽप्यभाषत मां तात सुसुमारपुरे नय।। तथा कृत्वा सुरोऽपि स्वं ययौ कल्पमनल्पधीः // 655 // अन्वयः- स: अपि अभाषत - तात! मां सुसुमारपुरे नय / तथा कृत्वा अनल्पधी: सुरः अपि स्वं कल्पं ययौ // 655 // विवरणम:- स: नल: अपि अभाषत - हे तात! त्वं मां सुसुमारपुरे नया तथा कृत्वा तं नलं सुसुमारपुरे नीत्वा अल्पा धी: यस्य सः अल्पधीः। न अल्पधी: अनल्पधी: विशालबुद्धिः सुरः निषधदेव: अपि स्वं निजं कल्पं देवलोकं ययौ इयाय // 655 // सरलार्थ:- सः नल: अपि तमभाषत - हे तात! त्वं मां सुसुमारपुरे नय / तदा नलं सुसुमारपुरं नीत्वा निशालबुद्धिः सः निषधदेवः स्वं देवलोकं जगाम // 65 // ગુજરાતી - ત્યારે નલે કહ્યું કે, હે પિતાજી અને સુસુમારપુરમાં લઈ જાઓ. પછી અતિબુદ્ધિવાન તે દેવ પણ તેમ કરીને પોતાના દેવલોકમાં ગયો.૬૫પા हिन्दी:- तब नल ने कहा कि, हे पिताजी! मुझे सुसुमारपुर ले जाइये / तब उस बुद्धिमान देव उसे यथास्थान पहुंचा कर, फिर देवलोक में चला गया। // 655 // मराठी :- तेव्हा नलराजा त्या देवाला म्हणाला- बाबा! मला सुसुमारपुरात घेऊन जा। तेव्हा अतिबुदिमान त्या देवाने पण तसेच केले नंतर तो देव देवलोकात निघून गेला. // 655|| English:- King Nal replied that he wishes to go to Susumarpur. At this the God reached him at that place and them left for heaven. Page #642 -------------------------------------------------------------------------- ________________ ORGNausedusandeshNaage श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम APRusedusanRRRRISHTRIANBARASAIg FORSEENAEEE नलोऽथ तत्पुरोपान्तमण्डने नन्दने वने। मूर्त कारयितु: पुण्यमिव चैत्यमवैक्षत // 656 // अन्वयः- अथ नल: तत्पुरोपान्तमण्डने नन्दने वने कारयितुः मूर्त पुण्यम् इव चैत्यम् अवैक्षत॥ विवरणम्: अथ अनन्तरं नल: तत्च तत् पुरं च तत्पुरम् / तत्पुरस्य उपान्त: तत्पुरोपान्तः / तत्पुरोपान्तस्य मण्डनं भूषणं तत्पुरोपान्तमण्डनं तस्मिन् तत्पुरोपान्तमण्डने सुसुमारपुरोपान्तभूषणे नन्दने नामवने कारयितुः निर्मापयितुः मूर्त मूर्तिमत् पुण्यमिव चैत्यं जिनमन्दिरम् अवैक्षत अपश्यत् // 656 // सरलार्थ:- अनन्तरं नल: सुसुमारपुरोपान्तस्य भूषणे नन्दने नाम वने निर्मापयितुः मर्तिमत् पुण्यमिव चैत्वं जिनमन्दिरम् अवैक्षत // 656 // ગુજરાતી:-પછી નલરાજાએ તે નગરના સીમાડાને શોભાવનારા નંદનવનમાં, મૂર્તિવંત પુયસરખું જિનમંદિર જોયું. ૬૫દા हिन्दी :- ' तब नलराजाने उस नगर की सीमा को सुशोभित करने वाले नंदन वन में मूर्तवत पुण्य के समान जिनमंदिर देखा। // 656 मराठी :- नंतर नलराजाने त्या नगराच्या सीमेला शोभविणारे निर्मात्याचे जणू काय मूर्तिमंत पुण्यच असे जिनमंदिर पाहिले. // 56 // English - Then on reaching his destination, he happened to see a garden (which increased the splendour of the boundary) that had kept a jain temple in its lap, which seemed a live incident of a meritable deed. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #643 -------------------------------------------------------------------------- ________________ .. . . . .. . ... . . AMOHAodivoweduserve श्रीमयशेवरणिविरचितं श्रीनननमयन्तीपग्नि ArshadrsiolusteerNHARASHTRAPATTA SEEEEEEEEEEE तत्र श्रीनेमिनाथस्याऽप्रतिमां नल:॥ नत्वा स्तुत्वा चिरं ध्यात्वा तत्पुरद्वारमभ्यगात् // 657 // अन्वयः- तत्र श्रीनेमिनाथस्य अप्रतिमा प्रतिमां नत्वा स्तुत्वा चिरं ध्यात्वा नल: तत्पुरद्वारमभ्यगान्॥६५७।। विवरणम:- तत्र तस्मिन् मन्दिरे श्रिया युत: नेमिनाथ: श्रीनेमिनाथ: तस्य श्रीनेमिनाथस्य न विद्यते प्रतिमा यस्याः सा अप्रतिमा निरुपमा, ताम अप्रतिमां निरुपमा प्रतिमांमूर्ति नत्वा वन्दित्वा स्तोमैः स्तुत्वा चिरं चिरकालं ध्यात्वा नल; तत्पुरस्य द्वारं तत्पुरद्वारम् अभ्यगात् तत्पुरद्वारस्य समीपम् अगात् अयात् // 657 // सरलार्थ:- तस्मिन मन्दिरे श्रीनेमिनाथस्य अप्रतिमा मूर्ति वन्दित्वा स्तुत्वा चिरं प्यात्वा च नलः सुसुमारपुरस्य द्वारदेशम् अभ्यगात् // 657|| ગુજરાતી :- ત્યાં શ્રી નેમિનાથ પ્રભુની અનુપમ પ્રતિમાને નમીને, સ્તવીને તથા ઘણા કાળ સુધી તેનું ધ્યાન ધરીને નલરાજા તે નગરના દરવાજા પાસે આવ્યો..૬૫ ती :- वहां पर श्री नेमिनाथ भगवान की अनुपम प्रतिमा को नमन कर, उनकी स्तुति और काफी समय तक उनका ध्यान कर के नलराजा उस नगर के द्वार पर आया // 657 / / मराठी :- तेथे श्री नेमीनाथ प्रभूच्या अनुपम प्रतिमेला नमन करून, स्तवून तसेच खुप वेळ पर्यंत प्यान परुन नलराजा त्या नगराच्या दरवाज्याजवळ आला.||६५७|| English :- There he happened to see a nonpareil and an unprecedented idol of Lord Nemenath to which he bowed and sang the psalms of praise for some time, then went into a deep meditation for a long time.After he came out of the meditation, he entered the citygates. Page #644 -------------------------------------------------------------------------- ________________ ORNSARAPARASHARABAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BodossoredTARATAssose तस्या गरि स्वमत्तः मया समारपुरे जनमः (जी मत्त: करी तवा तवाऽजनाद्रिरिव जङ्गमः॥ चचाल हस्तिशालायाः स्तम्भमुन्मूल्य नालवत् // 658 // अन्वय:- तदा तत्र जङ्गम: अजनाद्रिः इव मत्त: करीनालवत् स्तम्भम् उन्मूल्य हस्तिशालाया: चचाल // 658 // विवरणम्:- तदा तस्मिन् समये तत्र सुसुमारपुरे जङ्गमः (जंगम्यतेऽसौजङ्गमः) विचरन् अञ्जनस्य कज्जलस्य अद्रिः गिरिः अञ्जनाद्रिः कनलगिरिःश्वमत्त:मदोन्मत्त:करीहस्तीनालवत् कमलवण्डवत् स्तम्भम् उन्मूल्य उत्पाट्य हस्तिनांशालाहस्तिशाला तस्याः हस्तिशालाया: चचाल अचालीत् // 658 // . सरलार्य:- तस्मिन् समये तत्र सुसुमारपुरे जनमः कऊलगिरिः इव मदोन्मत्तः हस्ती कमलनालवत् स्तम्भम् उत्पाट्य हस्तिशालायाः अचालीत्॥६५८॥ ગજરાતી-સેવખતેમાં જંગમ અંજનાચલ પર્વતસરખો એકમદોન્મતાથી કમળદાંડીની પેઠે સ્તંભને ઉખેડીને હનિથાલામાંથી ચાલતો થયો.૬૫૮ हिन्दी :- उसी समय वहां जंगम अंजनाचल पर्वत के समान एक मदोन्मत्त हाथी स्तंभ को कमलनालवत उखाडकर हस्तिशाला में से निकला॥६५८॥ मराठी:- त्या वेळेला तेथे जण काजळाचा मूर्तिमान पर्वतच असा एक मदोन्मत हत्ती कमलनालाप्रमाणे स्तंभाला उपटन हस्तिशाळेमधून नियाला. // 658 // English - At that time, there was a huge elephant like a gloomy, movable and a huge mountain that pulled out its pole, to which it was tied, as if it had pulled out a lotus flower from the lotus pand and just walked out of its shed. ___625 P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #645 -------------------------------------------------------------------------- ________________ S WASABASANTPSeallass श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASTIBolBaguARSANBORINBRIPAT eHEEEEEEEEEEEEEEEELACE मदावलेपाबायोरप्यसहिष्णुः स दुर्धरः।। आरुढारोहकाशंकी धुन्वन्नश्रान्तमासनम् // 659 // अन्वय:- मदावलेपात् वायो: अपि असहिष्णु: दुर्धरः स: आरुढारोहकाशति अश्रान्तम् आसनं धुन्वन् // 659 // विवरणम:- मवस्य अवलेप: मदावलेपः तस्मात् मदावलेपात मदगर्वात् वायो: अपिन सहिष्णुः असहिष्णु: असहमान: दुःखेन प्रियते दुर्धरः धर्तुमशक्य: स: आरुढचासौ आरोहकश्च आरुढारोहक: / आरुढारोहकम् आशकते इति आरुढारोहकाशजी हस्तिपकः पृष्ठमारुढः इति आशङ्कमान: अश्वान्तम् अविरतम् आसनं धुन्वन् कम्पयन -- // 659 // सरलार्थ:- मदावलेपात् वायुमपि असहमान: दुर्परः, हस्तिपकः पृष्ठम् आरुटः इति आशङ्कमानः सः अविरतमासनं पुन्वन् (धुनोति स्मा)॥६५९|| 3 ગુજરાતી:- મદ ચડવાથી વાયુને પણ નહીં સહન કરતો એવો તે દુર્ધર હાથી, પોતાની પીઠ પર મહાવત ચડેલો છે, એવી શંકાથી એકદમ પોતાની પીઠને ધુણાવતો હતો. I659 C हिन्दी:- मदोन्मत्त होने से वायु को भी न सहन करता वह दुर्धर हाथी, उसकी पीठ पर जैसे महावत् बैठा हो ऐसी आशंका कर वह अपनी पीठ को हिलाता था। // 659|| म मराठी: मद चढल्याने वायुला पण सहन करत नाही, असा तो दुर्पर हत्ती, स्वत:च्या पाठीवर माहूत चढलेला आहे अशा शंकेने स्वत:च्या पाठीला कंपित करीत होता. (हालवित होता.)||६५९|| English:- The elephant who was difficult to be caught was now overcome with utmost anger, that it could'nt even bear the wind brushing against it and estimating that was a mahout sittin on his back and is thrusting the goad at the back of his neck, began shakiny violentig so as to shirk him off. Re卐3555555555 Page #646 -------------------------------------------------------------------------- ________________ ANGRANEPARATreside श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Narendrancessedusandesses GON अभ्रप्रभंशनायव सदैवोच्छालयन् करम् // महाद्रुमानपि प्राणीन् भजन् कल्पान्तवातवत् // 660 // अन्वयः- अभ्रप्रभ्रंशनाथ एम सदा एव करम् उच्छालयन् कल्पान्तवातवत् महाद्वमान् अपि प्राणिन: अपि भजन // 660 // विवरणम्:• अभ्रस्य आकाशस्य प्रभंशनम् अभ्रप्रभंशनं तस्मै अभप्रभंशनाय एव आकाशं प्रभंशायितुमिव सदा सततंकरंशुण्डादण्डम् उच्छालयन ऊध्वं क्षिपन् कल्पस्य अन्त: कल्पान्तः प्रलयकालः। कल्पान्तस्य वात: कल्पान्त्वात: तेन तुल्यं कल्पान्तवातवत् प्रलयकालवायुवत् महान्तश्च ते तुमाश्चमहाद्रुमाः तान् महाद्वमान् महावृक्षान् प्राणिन: अपि च भजन्. (भनक्ति स्म)॥६६॥ ॐ सरलार्थ:- आकाशं प्रभ्रंशवितुमिव निरन्तरं शुण्डादण्डम् उत्क्षिपन् प्रलयकालवायुवत् महावृक्षान् प्राणिनः अपि च भञ्जन् / / 66oll ત્ર ગુજરાતી:- આકાશને તોડી પાડવા માટે જ જાણે હમેશાં સુંઢને ને ઉછાળતો હોય તેમ તેહાથી કલ્પાંતકાળના વાયુની પેઠે મોટાં વૃક્ષોને તથા પ્રાણીઓને પણ તોડી પાડતો હતો..૬૬oiા हिन्दी :- मानो आसमान को तोड़ने के लिये सुंड को उछालता हुआ वह हाथी प्रलयकाल के वायु के समान बडेबडे वृक्षों को और प्राणियों को मार गिरा रहा था। // 660 // मराठी:- आकाशाला तोहन टाकण्यासाठी जण सोंड वर फेकणारा तो हत्ती कल्पांत काळाच्या वायूप्रमाणे मोठ्या वृक्षांना आणि प्राण्यांना पण तोहून टाकीत होता. // 960 // English - The elephant began to throw about his thunk furiously, which seemed that it wanted to break open the sky. Its movement was so violent, that It began killing animals and uprooting huge trees that came in its path, which seemed that the place had heen attacked by a violent hurricane. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #647 -------------------------------------------------------------------------- ________________ i e. Solargesrespopurce(श्रीमयशेखरमूरिविरचितं श्रीनलवमयन्तीचरित्रम Salesmaasenarastogenes पुरप्राकारमारुह्य दधिपर्णनृपस्ततः॥ ऊचे यो यशयत्येनं द्विपं तस्यास्मि कामदः // 661 // अन्वयः- तत: दधिपर्णनृप: पुरप्राकारम् आरुह्य ऊचे। य: एनं द्विपं वशयति। अहं तस्य कामद: अस्मि // 66 // विवरणम:- ततः तदनन्तरं दधिपर्ण: नृपः पुरस्थ प्राकारः पुरप्राकारः तं पुरप्राकारम् आरुह्य ऊचे बभाषे। य: नरः एनं मदोन्मत्तं विप्लवकारिणं द्वाभ्यां शुण्डामुखाभ्यां पिबीतीति द्विप: तं द्विपं हस्तिनं वशयति वशं करोति / अहं तस्य कामान्ददाति इति कामद: वाञ्छितप्रद: अस्मि // 66 // सरलार्थ:- तत: दषिपर्णः नृपः पुरस्य प्राकारमारुह्य बभाषे / य: नरः इमं मदोन्मत्तं द्विपं गजं वशं करोति / तस्मै अहं वाञ्छितं ददामि, इति // 66 // 'ગુજરાતી:- પછી ત્યાંનો દધિપર્ણ રાજા નગરના ગઢ પર ચઢીને કહેવા લાગ્યો કે, જે કોઈ મનુષ્ય આ હાથીને વશ કરશે, તેને હું વાંછિત વસ્તુ આપીશ.૬૬૧ हिन्दी :- फिर वहाँ का दधिपर्ण राजा नगर के किले पर चढकर कहने लगा कि, जो कोई व्यक्ति इस हाथी को वश में करेगा, उसे इच्छित वस्तु दूंगा। // 661 // मराठी:- मग तेथील दपिपर्ण राजा नगराच्या गडावर चढून म्हणू लागला की, जो कोणी मनुष्य या हत्तीला वश करील, त्याला इच्छित वस्तु देईन.||६६१|| English - Then the king of the city named Dadiparne climbed on the fort and made a proclaimation that he will give the man, who will bring the elephant in control, whatever he desires. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢版 Page #648 -------------------------------------------------------------------------- ________________ DEPARATOPARDASTERश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 SARORTSTORISRORISTRA तदाकर्ण्य वचोभूपं नलकुब्जोऽवदद्गजः॥ क्वसक्कसकरोम्येकोऽवश्यंवश्यमणेनतम्॥६६२॥ अन्वय:- तदा तद्वचः आकर्ण्य नलकुब्ज: भूपम् अवदत् सगज:क्क अस्ति। सः गजः क अस्ति। अहमेक: तं क्षणेन अवश्यं वश्यं करोमि॥६६२॥ विवरणम:- तदा तद् वच: आकर्ण्य श्रुत्वा नल: कुब्ज: इव, नल: एव वा कुब्ज: नलकुब्ज: भुवं पातीति भूपः, तं भूपं नृपं दधिपर्ण अवदत् अभाषत् स: गज: हस्तीक कुत्र अस्ति? स: गजः कुत्र वर्तते। अहम् एक: एकाकी एव तं गजंक्षणेन अवश्य निश्चितं वश्यं करोमि वशीकरोमि॥६६२॥ सरलार्य:- तदा तद वचनं श्रुत्वां नलकुब्ज: दविपर्ण राजानम् अवदत् सः वाजः कुत्र वर्तते? अहमेकाकी एव तं वशीकरोमि // ગુજરાતી:-તે વચન સાંભળીને નલકુબ્ધ રાજાને કહેવા લાગ્યો કે, તે હાથી ક્યાં છે? તે હાથી ક્યાં છે? હું એકલો જ જરૂર તેને ક્ષણમાત્રમાં જ વશ કરી દઉં. I662aa. हिन्दी:- राजा का वचन सुनकर नल कुब्जने राजा से कहा, वह हाथी कहाँ है? वह हाथी कहाँ है? मैं अकेला ही उसे क्षणभर में वश कर लूंगा // 662 // मराठी:- हे वचन ऐकून कुबडा नलराजा राजाला म्हणाला, "तो हत्ती कोठे आहे? तो हत्ती कोठे आहे? मी एकटाच त्याला एका क्षणात वश करतो.॥६६२| English - At this the hunch-backed, King Nal asked the king about the whereabouts of the elephant as he can control it is a split second. P.P.AC. Gunratnasuri.M.S. Jun Gun Aaradhak Trust Page #649 -------------------------------------------------------------------------- ________________ ONOPSINoodlesponsenश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShresealeseddresBodasenassadoo सोऽप्यागच्छद्गजो गर्जन्नेव कुम्जस्य जल्पतः॥ मल्लो मल्लमिवालास्त कुब्जस्तं गजसिन्धुम्॥६६३॥ अन्वयः- कुम्जस्य एवं अल्पत: सत: स: गज: अपि गर्जन् आगच्छत् / मल्ल: मल्लम् इव कुब्ज: तं गजसिन्धुरम् आहास्त // 663 // विवरणमः- कुब्जस्य नलस्य एवं जल्पतः वदत: सत: स: मदोन्मत्त: गजः हस्ती अपि गर्जन् चीत्कुर्वन् आगच्छत् समायातः। तदा मल्ल:मल्लम् इव स कुब्ज: नलः तंगजसिन्धुरंगजश्रेष्ठ आखास्त आह्वयत॥६६३|| A骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗慈 सरलार्थ:- कुब्जस्य नलस्य एवं वदतः सतः सः मदोन्मत्त: हस्ती समायातः। तदा मल्ल: मल्लमिव स: कुब्जः तं गजश्रेष्ठम् आह्वयत // 66 // ગુજરાતી :- એ રીતે જ બોલતો હતો, એવામાં જ તે હાથી પણ ત્યાં ગાજતો ગાજતો આવી પહોંચ્યો, અને એક મલ્લ જેમ બીજ મધ્યને હાકલ કરે, તેમ તે જે તે મોટા હાથીને હાકલ કરી.૬૬૩ नल कुब्ज इसप्रकार कह रहा था कि, इतने में वह हाथी वहाँ आ पहुँचा। एक मल्ल दूसरे मल्ल को जिस प्रकार बुलाता है, वैसे ही उस कुब्जने उस महागज (हाथी) को बुलाया // 663|| मराठी:- अशाप्रकारे कुब्ज बोलत होता, तितक्यात तो हत्ती पण आवाज करीत तेथे आला आणि एक मल्ल ज्याप्रमाणे दुसऱ्या मल्लाला आव्हान देतो, त्याप्रमाणे त्या कुब्जाने त्या मोठ्या हत्तीला आव्हान दिले. // 66 // English - Just than the demended elephant arrived there and just as a wrestler beckers or calls another wrestler, in the same way, the hunch-backed king Nal called the elephant. 她灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 ... .......... . ha a t........unitrinakalamano...hillaruaakaandadibrainshashwandutodnahate. ....... ........ .... ... . .. Page #650 -------------------------------------------------------------------------- ________________ Ospeed NewRrNSTRUWATCzsevere श्रीजयशेग्वरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandreseasesentasodendusands अरेरे। कुब्ज कुब्ज त्वं दृगविषाहेरिवास्य भोः॥ मा भूर्ताभू: पराभोगे पौरास्तं कृपयोचिरे॥६६॥ अन्वयः- अरेरे। कुब्जा कुब्जा त्वं दृविषाहे: इव अस्य पराभोगे मा भूः। मा भूः। इति पौरा: तं कृपया ऊचिरे॥६६॥ विवरणम:- अरेरे। कुब्जा कुब्जा त्वं दृशि विषं यस्य सः दृग्विषः। दृग्विषश्चासौ अहिश्च दृग्विषाहिः तस्य दृग्विषाहे: दृष्टिविषसर्पस्य श्व अस्य मदोन्मत्तस्य हस्तिन: पराभोगेपराभवे मा: भूःमाभव।माभूःमाभवा इति पुरेभवा: पौरा: नागरिका: तं कुब्ज कृपया उचिरे बभाषिरे॥६६॥ सरलार्थ:- अरेरे। कुब्जा त्वं दृष्टिविषसर्पस्व इव अस्य मदोन्मत्त्स्य हस्तिनः पराभवे मा भ:। मामः / इति पौरा: तं कुजं कृपया अब्रुवत् // 664|| ગુજરાતી:- ત્યારે નગરના લોકોએ અરે કુજા અરે કુજા તું દટિવિસર્ષ સરખા આહાથીના પરાભવમાં આવનહીં આવ નહી माने याची धुं.॥१४॥ हिन्दी:- तब अरे कुब्जा कुब्जा तू इस दृष्टिविषसर्प के समान हाथी के पराभव में मत आ! मत आ। इसप्रकार कुब्ज को दयाभाव से नगर के लोगोने कहा। / / 664 // मराठी :- तेव्हा नगराच्या लोकांनी, "अरे अरे कुजा कुब्जा त् दृष्टिविषसा सारख्या या हत्तीच्या पराभवात येऊ नको? येऊ नको?" असे नल कुब्जाला लोक म्हणाले. // 664|| English :- At this, the subjects of the city addressing king Nal as a hunchback wamed him not to challenge or gage the elephant who is like a serpent with eyes filled with poison that rewards instant death.. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #651 -------------------------------------------------------------------------- ________________ MissenarsengerRANEGRANTHRAS श्रीजयशेखरसूरिविरचितं श्रीनलधमयन्तीचरित्रम् )SAGESBARISTRATravendergroutela गजकेलिप्रवीणत्वात् पृष्ठतः पार्श्वतोऽग्रतः॥ सञ्चचार परं कुब्जस्तं गजं विप्रलम्भयन् // 16 // अन्यय:- परं सः कुब्ज: गजकेलिप्रवीणत्वात् तं गजं पृष्ठत: पार्श्वत: अग्रत: विप्रलम्भयन् सञ्चचार॥६६५॥ विवरणम:- परं किन्तु स: कुब्ज: गजेन केलि: गजकेलिः / गजकेल्यां प्रवीण: गजकेलिप्रवीण: गजकेलिप्रवीणस्य भावः, गजकेलि प्रवीणत्य, तस्मात् गजकेलिप्रवीणत्वात् गजक्रिडाविशारदत्वात तंगज हस्तिनं पृष्ठतः पार्थत: अग्रत:च विप्रलम्भयन विप्रतारयन् सञ्चचार सञ्चचाल॥६६॥ सरलार्थ:- परंन्तु स कुब्ज: गजकेली प्रवीणः आसीत् / तेन सः तं गजं पृष्ठतः पार्श्वत: अवातः विप्रतारयन सञ्चचाल // 665|| ગુજરાતી - પરંતુ તે કુજ્જ ગજકીડામાં પ્રવીણ હોવાથી, તે હાથીને પાછળ, પડખે, તથા આગળના ભાગમાં છેતરતો એને ભમાવવા લાગ્યો.૬૬૫ા. दी:- लेकिन वह कुब्ज गजक्रीडा में प्रवीण होने से उस हाथी को कभी पीछे से, आस-पास से और आगे से परेशान करता हुआ घुमाने लगा॥६६५॥ OFFFFFFFFFFEE मराठी:- परंतु तो कुब्ज गजक्रिडेत प्रवीण असल्याने तो हत्तीला मागे, आजुबाजु तसेच समोरच्या भागात चिहवीत फिरवु लागला. // 665|| English :- But the hunch-back gave a deal-ear to them and began teasing and provoking anger into the elephant, sometimes by going close to it or making it run in circles. PAC. Gunanasun Jun.Gun Aaradhak. Trust Page #652 -------------------------------------------------------------------------- ________________ O P IRSANAMRAPARISAMAJ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SPOTARINAARINAARINARISHNAPAY JEELSEEEEEEEEEEEEE महामात्र इव कुब्जस्तं गजेन्द्रमखेदयत् // 666 // अन्वयः- तत: अश्वदमवत् अश्वं खगेन्द्रवत् स्वय दन्दशूकं महामात्रः इव कुब्ज: तं गजेन्दम् अखेदयत् // 666 // विवरणम्:- ततः तदनन्तरम् अश्वं दाम्यति इति अश्ववमः अश्वनियन्ता यथा अश्वं हयं खेदयति / खगानां पक्षिणाम् इन्द्रः खगेन्द्र पक्षिराद गरुडः यथा दन्दशूकं सर्प खेदयति / तथा महामात्र: हस्तिपक: इव कुब्ज: तंगजानामिन्द्रः गजेन्द्रः, तंगजेन्द्र गजश्रेष्ठम् अखेदयत् // 666 // सरलार्थ:- ततः अश्वनियन्ता यथा अश्वं पक्षिराट् गरुडः यथा दन्दशकं सर्प तथा महामात्रः इव कुष्ज:तं गजेन्द्रम् अखेदवत्॥६॥ ગુજરાતી:-પછી ઘોડાને વશ કરનારો મનુષ્ય જેમ ધોડાને, તથા ગરુડજેમ સર્ષને, તેમને કુજ મહાવતની પેઠે હાથીને થકાવવા बा.En हिन्दी :- फिर घोडे को वशकरने वाला मनुष्य जिस प्रकार घोडे को और पक्षीराज गरुड जैसेसर्प को, उसी प्रकार वह कुब्जमहावत् के समान उस हाथी को थकाने लगा। // 666 // मराठी :- नंतर घोडेस्वार जसा योहयाला, गरूड सर्पाला दमवितो. त्याप्रमाणे तो नलकुब्ज माहुताप्रमाणे त्या हत्तीला दमवू लागला. IIELENI English - Then just as a jockey controls a wild horse or as the great Vulture (Garud) controls the snakes, in the same way the hunch-back began tiring the elephant by making it run in circles. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #653 -------------------------------------------------------------------------- ________________ DardstisgagedeoSNORधीनयशेखरमूरिविचित श्रीनलदमयन्तीचरित्रम् areassengendednesday निमीलिता निद्राणमिव श्रान्तं गजं ततः। सोऽध्यारुत्तिमुत्प्लुत्य प्लवङ्ग इव पादपम्॥६६७॥ अन्वयः- ततः निद्राणम् इव निमीलिता बान्त गज प्लवङ्गः पादपम् इव स: कुब्ज: उत्प्लुत्य आरुक्षत् // 667 // विवरणम:- ततः तदनन्तरं निद्राणं निद्राधीनम् इव (उत्प्रेक्षायाम्) निमीलिते अक्षिणी येन सः निमीलिनाक्षः, तं निमीलिताक्षं श्रान्त क्लान्तंगज हस्तिनंप्लवंगच्छत्तीतिप्लयों कपिः यथा उत्प्लुत्य पावमं वृक्षमारोहति तथा सः कुब्ज: उत्प्लुत्य तंगजम् आरुक्षत् आरोहत् // 667 // सरलार्थ:- यथा प्लवङ्गमः वानरः उत्प्लुत्थ वृक्षमारोहात / तथा स: कुब्जः निद्राधीनमिव निमीलिताक्षं श्रान्तं तं हस्तिनम् उत्प्लुत्य आरोहत्॥६६७|| ગુજરાતી:- પછી જાણે નિદ્રાધીન થયેલાની પેઠે નીચલી આંખોવાળા તથાથાકી ગયેલા તે હાથી પરતે કુમલ, વાંદરો જેમ વૃક્ષ ' પર ચડે, તેમ ઊંચે કુદીને ચડી ગયો.૬૬૭ हिन्दी :- फिर निंद्राधीन के समान आँखे बंद किये हुए, थके हुए उस हाथी पर वह कुब्ज जैसे बंदर पेड पर चढता है वैसे ऊंचा कूद कर चढ गया // 667|| मराठी:- नंतर वानर ज्याप्रमाणे उडी मारून झाडावर चढतो. त्याप्रमाणे तो नलकुब्ज जणू झोपेच्या अधीन झाल्याप्रमाणे डोळे मिटवून घेतलेल्या व धकलेल्या त्या हत्तीवर उडी मारून बसला. // 667|| English - Then just as one begins to doze when he/she feels sleeply, in the same way the elephants eyes began to close, due to utmost exaustion. Then just as a monkey climbs a tree in the same way, Nal atonce mounted the elephant. %%%%%%%%% %呢呢呢呢 Page #654 -------------------------------------------------------------------------- ________________ ARRORRENHARASHTRASERSARASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRARAMSARTANTRA SeaEEEEEEEEEEEEEEER एवं वशीकृत्य गजं करेण कलिताङ्कशः॥ वाहयामास तं कुब्जः स्वभादेश्यमिवाज्ञया / / 668 // अन्वयः- एवं गणं वशीकृत्य करेण कलिताडश: कुलः स्वम् आदेश्यम् इव तं वाहयामास॥६६८॥ विवरणम:- एवंम इत्थंगजंकरिणंनवश: अवशः अवशवशंकुत्वावशीकुत्य करेण हस्तेन कलितः धृत: अजश: येनस:कलिताश: पताश: कब्जः (नल: स्वं निजं आदेष्टुं योग्य: आदेश्यः तम् आवेश्यम् सेवकं भृत्यमिव आज्ञया निदेशेनतंगजेबाहयामास चालयामास // 668 // सरलार्य:- इत्वं गजं वशीकृत्व हस्तेन अदृशं पृत्वा कुब्जः स्वं सेवकमिव तं गजम् आज्ञवा स्वनिदेशेन वाहवामास MEECT ગુજરાતી - એવી રીતે તે હાથીને વશ કરીને, તથા હાથમાં અંકુશ ધારણ કરીને, પોતાના નોકરની પેઠે આશાપૂર્વક કુન્જ તેને बा११बायो.॥६६८॥ हिन्दी:- इस प्रकार उस हाथी को वश कर के उसने हाथ में अंकुश धारण किया और अपने सेवक के समान हाथी को आज्ञापूर्वक वह उसे चलाने लगा। // 668 // ठी:- याप्रकारे त्या हत्तीला वशात करून आणि हातात अंकुश धारण करून स्वत:च्या नोकराप्रमाणे आज्ञापूर्वक तो कुब्ज त्याला चालवू लागला.||६६८|| English :- Then having controlled the ciephant with the good, Nal began riding the elephant as a man controls his servant. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #655 -------------------------------------------------------------------------- ________________ PRESecodressessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRAJSASUVAToggagedog80PM लोकैर्जयजयारावमाला तस्याहिता स्मितः॥ आरोप्यते स्म तत्कण्ठे राज्ञा च स्वर्णशृङ्खला॥६६९॥ अन्यय:- तवा स्मित: लोकै: तस्य जयजयारावमाला आहिता। राज्ञा च तत्कण्ठे स्वर्णशृङ्गला आरोप्यते स्म // 669 // विवरणम्:- तदा स्मितैः हासयुतैः प्रसन्नः लोकैः तस्य कुब्जस्य जय-जय * इति आरावा: जयजयारावः | जयजयारावाणां माला जयजयारावमाला आहितापरिहिता। प्रसन्नैः लोकै: कुब्जस्य जयजयकार: कृतः। राज्ञावधिपणेनचतस्य कष्ठ: तत्कण्ठः, तस्मिन् तत्कण्ठे कुब्जकण्ठे स्वर्णस्य शृखला स्वर्णशृक्षला सुवर्णशृखला आरोप्यते स्म आरोप्यत॥६६॥ सरलार्थ:- तदा प्रस: लोके: तस्य कुब्जस्य जयजयारावः कृतः। तपिपर्णःनपः च तस्य कण्ठे सुवर्णस्य शृजलाम् आरोपयत्।।६६९|| 听听听听听听听听听听听听骗骗骗骗骗。 ગુજરાતી:- ખુશ થયેલા લોકોએ તેને જય જય શબ્દોની માળા પહેરાવી, ત્યારે રાજાએ તેના કંઠમાં સુવર્ણની સાંકળ પહેરાવી, utter हिन्दी:- सब लोगों ने खुश होकर उसे "जय जय" शब्द की माला पहनायी / राजा ने उसके गले में स्वर्णशृंखला आरोपित (पहनाई) की। // 669|| मराठी:- खुश झालेल्या लोकांनी त्याचा जय जयकार केला व दविपर्ण राजाने त्याच्या गळ्यात सोन्याची साकळी पातली. // 669 // English - Then the people who were overcome with joy began putting garlands of praises on the hunch-back and the king garlanded him with a gold-chain. NidanandMR .. Page #656 -------------------------------------------------------------------------- ________________ OEMOGHARTERTARAHASTRasges श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIANRARISTOTRARIANRAISENAA निनायालानशालायां कुब्जस्तं कुञ्जरं ततः॥ ब्रह्माण्डहस्तिशालायां स्वयशोहस्तिनं पुनः॥६७०॥ अन्वयः- तत: कुब्ज: तं कुअरं आलानशालायां निनाय / स्वयशोहस्तिनं पुनः ब्रह्माण्डहस्तिशालायां निनाय // 670 // विवरणम्:- तत:कुब्ज:तंकुअरंहस्तिनम् आलानस्य गजबन्धनस्तम्भस्यशालाआलानशाला, तस्यामालानशालायां हस्तिशालायां निनाय अनयत। स्वस्य यश: स्वयश:/स्वयश: एनहस्तीस्वयशोहस्तीतं स्वयशोहस्तिनं पुन: ब्रह्माण्डमेव हस्तिमांशाला हस्तिशालाब्रह्माण्डहस्तिशाला, तस्यां ब्रह्माण्डहस्तिशालायां निनाय॥भदोन्मत्तस्यगजस्व नियन्त्रणेन कुब्जस्य कीर्तिः (यश:) ब्रह्माण्डं व्याघ्नोत्, इत्यर्थः // 670 // सरलार्थ:- ततः कुब्जः तं हस्तिनं बन्धनस्तम्भशालायां निनाव / स्वयशोहस्तिनं पुन: ब्रह्माणहस्तिशालायां निनाय / तस्य वशः ब्रह्माहं व्याप्नोत् // 670|| ગુજરાતી:- પછી તે કુજ તે હાથીને હસ્તિશાળામાં લઈ ગયો, તથા પોતાના યથરૂપી હાથીને બ્રહ્માંડરૂપી હસ્તિશાળામાં લઈ मो. (अर्थात नोभ दखापो.)॥ हिन्दी:. बाद में कुब्ज उस हाथी को हस्तिशाला में ले गया और अपने यशरूपी हाथी को पुन: ब्रह्मांडरूपी हस्तिशाला में ले गया। अर्थात् उसका यश जगत में फैल गया। // 670 // मराठी :- नंतर कुब्ज त्या हत्तीला हस्तिशाळेत घेऊन गेला, जण स्वत:च्या यशरूपी हत्तीला ब्रह्माण्डऊपी हस्तिशाळेत घेऊन गेला (अर्थात त्याचे यश जगात पसरले.) // 67oll English - Then the hunch-back took the elephant in its shed just as he took his elephant of destiny and fame that spread all around in the shed of the world. PP.AC.GunratnasuriM.S. Page #657 -------------------------------------------------------------------------- ________________ OMovieossacreenerwardrysadev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् JaderseasesedaarNepsease प्रणिपातमकृत्वैव समानैश्वर्यमागिव / आसाश्चक्र निराशङ्कः क्षितिपं निकषा नलः॥६७१॥ अन्यय:- तत: नल: समानैश्वर्यभाक् इव प्रणिपातम् अकृत्या एव निराशङ्क क्षितिपं निकषा आसाचना // 671 // विवरणम्:- ततः तदनन्तरं नल: समानं च तद् ऐश्वयं च समानैश्वर्यम् / समानश्वयं भजतीति समानैश्वर्यभाक्, समानैश्वर्यवान व प्रणिपातं प्रणाम अकृत्वा एव निर्गता आशङ्कायस्मात् सःनिराशङ्कःनिर्भय:, क्षितिं पृथ्वीं पातीति क्षितिपः,तं क्षितिपं भूपं निकषा समीपे आसाथऋ उपविवेश॥६७१॥ सरलार्थ:- ततः नल-मसाले ततः नल: समानैश्वर्यवाम् इव प्रणामम् अकृत्वा एव निराशङ्कः सन् दधिपर्ण नृपं निकषा उपविवेश // 671 // S骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗%急 ગુજરાતી:- પછીનલ જાણે સમાન સમૃદ્ધિવાળો હોય તેમ પ્રણામ કર્યા વિના જ નિ:શંક થઈને રાજાની પાસે બેઠો. 971 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗微 हिन्दी :- फिर वह नल मानो समान ऐश्वर्यवान न हो, ऐसे बिना प्रणाम किये नि:शंक होकर, राजा के समीप जाकर बैठ गया। // 671 // मराठी:- मग तो नळ जणू समान ऐश्वर्य असलेल्या माणसासारखा राजाला प्रणाम न करताच नि:शंक होऊन राजाजवळ बसला. // 671 // English - Then the magestic and opulent Nal sat beside the king, without saluting or paying obeisance to the king. d abasi nindianslation Page #658 -------------------------------------------------------------------------- ________________ OROGeogresengerderedede श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Weddessencodeodogsemeg अथाब्रवीनृपः कुरूज हस्तिशिक्षा त्वयि स्थिता॥ किमन्यदपि विज्ञानं त्वयि सम्भाव्यतेऽद्भुतम्॥६७२॥ घर अन्वय:- अथ नृपः अब्रवीत्-कुब्जा त्वयि हस्तिशिक्षा स्थिता। किम् अन्यदपि अद्भुतं विज्ञानं त्वयि सम्भाव्यते? // 672 // विवरणम:- अथ अनन्तरं नृपः दधिपर्ण: अब्रवीत्-कुब्जा त्वयि हस्तिन: शिक्षा हस्तिशिक्षा हस्तिवशीकरणकला स्थिता। किम् अन्यत् अपि-अपरमपि अद्भुतं विस्मयकारकं विज्ञानं त्वयि सम्भाव्यते? // 672 // सरलार्थ:- अनन्तरं नृपः अब्रवीत् / कुब्जा त्वयि हस्तिशिक्षा वर्तते। तथा अन्यदपि किमप्यद्भुतं विज्ञानं त्ववि सम्भाव्यते // 672 / / કે ગુજરાતી:- પછી રાજાએ કહ્યું કે, હકુન્જા આહાથીને વશ કરવાની કળા તો તારામાં રહેલી છે, પરંતુ બીજી કઈ આશ્ચર્યકારક કળા તારામાં છે? I૬૭રા 1:- तब राजाने कहा कि, हे कुब्जा हाथी को वश करने की कला तो तुझ में है और कोई दूसरी अद्भुत कला भी तुम्हारे पास है? // 672 // 卐मराठी:- मग राजाने म्हटले कि, "हे कुम्जा या हत्तीला वश करण्याची कला तर तुझ्यात आहे, परंतु आणखी दुसरी पण कोणती आश्चर्यकारक कला तुझ्याजवळ आहे काय?" // 672 / / REEEEEEEEEEEEEE English - The king then asked the hunch-back to disclose anyother uncanny or quixotic tatent he has, other than the talent he has just disclosed. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #659 -------------------------------------------------------------------------- ________________ sonRSANSARSASTRAIBARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARASTRARRARMSANBhusanPM NEEEEEEEEEELINE कुम्जोऽपि तमभाषिष्ट - शिष्टः स्वं न प्रशंसति // सूर्यपाका रसवती वय॑ने चेत् विवृक्षसे // 673 // अन्यय:- कुब्ज: अपि तमभाषिष्ट शिष्टः स्वन प्रशंसति। त्वं दिदृक्षसे चेत् सूर्यपाका रसवती दशर्यते॥६७३॥ विवरणम:- कुब्ज: अपितं वधिपर्णम् अभाषिष्ट - अभावत- शिष्टः नरः स्वमात्मानंन सशंसति, नस्तौति। त्वं द्रष्टुमिच्छसि विवृक्षसे चेत् सूर्यातपे पच्यतेऽसौ सूर्यपाका, रसा: मधुराम्लादयः अस्यां सन्ति इति रसवती (रसोई) पर्यते // 673 // सरलार्थ:- कुजः अपि नरपतिमभाषत - शिष्टः नरः स्वं न प्रशंसति / परं त्वं द्रष्टुमिच्छसि चेत् मया सर्वपाका रसवती दश्यते // 67 / / શતી:-તારે કજે તેને કહ્યું કે, ઉત્તમ માણસ પોતાની પ્રશંસા પોતાના મુખથી) કરે નહી. પરંતુ જે તમારી જોવાની ઇચ્છા હોય, તો સૂર્યપાક રસોઈ આપને દેખાડું..I૬૭૩ાા हिन्दी:- तब कुब्जने कहा कि, "उत्तम पुरुष स्वयं अपनी प्रशंसा नही करता, लेकिन आपको देखने की इच्छा हो तो मैं आपको सूर्यपाक रसोई दिखाता हूँ।।६७३|| मराठी:- तेव्हा कुब्ज म्हणाला- "उत्तम पुरुष स्वत:ची प्रशंसा स्वत:च्या तोंडाने करीत नाही. परंतु जर तुम्हाला पाहण्याची इच्छा असेल तर सूर्वपाक स्वयंपाक आपल्याला दाखवितो. // 673|| NEEEEEEEEEEEEEEEEEE English:- At this the hunch-back replied that eminent personalities do not praise themselves. But even then Nal said that he would cook a delicious supper just by the solar says. Page #660 -------------------------------------------------------------------------- ________________ ORDPSuneendesemaravade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Agodeeododeness तत: कौतूहलेनोक्त इव गत्वा गृहान्नुपः॥ कुब्जस्य सूर्यपाकार्थमार्पयन्तण्डुलादिकम् / / 674 // * तत: कौतूहलेन उक्तः इव नृप: गत्वा गृहात् सूर्यपाकार्थ तण्डुलादिकं कुब्जस्य आर्पयत // 17 // जविवरणम्:- तत: कुब्जवचन श्रवणात् अनन्तरं कौतूहलेन उक्त: प्ररित: इवनन् पातीति नृपः दधिपर्ण: राजागत्वा गहात सदनात सर्वपाकाय इदं सूर्यपाकार्थ सूर्यपाकस्य कृते तण्डुलाः आदौ यस्य तत् तण्डुलादिकं कुब्जस्य कुम्जाय आर्पयत् अदवात् // 674 // पसरलार्थ:- ततः कौतूहलेन प्रेरितः इव नृपः अन्त: गत्वा गृहात् सूर्यपाकाय तण्डुलादिकां सामवीं कुब्जाय आर्पयत्॥६७४|| જરતી:- પછી આશ્ચર્યથી પ્રેરાઈને રાજાએ જઈને ધરથી સૂર્યપાક રસોઇ માટે ચોખા આદિકજને અપાવ્યા. I674 जहिन्दी:- फिर कुतूहल से प्रेरित होकर राजा ने घर जाकर सूर्यपाक रसोई के लिए चावल आदि दिलाए। // 674 // मराठी :- मग आश्चर्याने जण प्रेरित झालेल्या त्या दपिपर्ण राजाने घरात जाऊन सर्वपाक स्वयंपाकासाठी तांदळ इत्यादि सामग्री कुष्जाला दिली. // 674 // English - Then the king who was overcome with curiousity, atonce went home and made arrangements for rice etc. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #661 -------------------------------------------------------------------------- ________________ ORWARISHATABASEASRATANTRA भीजयशेखरसूरिधिरचितं श्रीनलदमयन्तीचरित्र BARRARRESTRIBossenger प्रास्थाप्यातिापे स्थांली सौरी विद्यां जपन्नल:॥ . चक्रे रसावती दिव्यां स्वर्गलोकाविवागताम् / / 675 // अन्धयः- ततः स्थालीम् अर्कातपे प्रस्थाप्य सौरी विद्यां जपन् नल: स्वर्गलोकात् इव आगतां दिव्यां रसवती चक्रे॥६७५॥ विवरण:- तत: स्थालीम् अर्कस्य सूर्यस्य आतप: अतिप: सूर्यातपः तस्मिन् अकयतपे सूर्यप्रकाशे प्रस्थाप्य संस्थाप्य निधाय सूर्यस्य इयं सौरी तां सौरी सूर्यविषयिणीं विधांजपन् नल: (कुब्जः) स्वर्ग: एव लोक: स्वर्गलोकः तस्मात् स्वर्गलोकात् सुरलोकात् आगतामिव आयातामिव (इव उत्प्रेक्षायाम्) दिवि भवा दिव्या, तां दिव्यां रसा: मधुराम्लावय: षडरसा: अस्यां सन्ति इति रसवती, तां रसवती चक्रे विदधे॥६७५॥ सरलार्थ:- ततः स्थाली सूर्यातपे निधाय सौदरी वियां जपन् नल: स्वर्गलोगात् आगतामिव दिव्यां रसवती चक्रे // 675|| ગજરાતી:- પાછી નલરાજાએ સૂર્યના તાપમાં તે થાળી રાખીને, સૂર્યની વિદ્યા જપતાં જાણે દેવલોકમાંથી આવી હોય એવી દિવ્ય રસોઇ બનાવી. ૬૭પા. :- तब नलने सूरज के ताप में वह थाली रखकर, सूर्य की विद्या का जाप करते हुए मानों देवलोकसेन आयी हो। ऐसी दिव्य रसोई बनाई // 675 // मराठी :- मग नळराजाने सूर्याच्या उन्हात ती थाळी ठेवून सर्व वियेचा जप केला व जण देवलोकात्नच आलेला दिव्य षहरसांनी युक्त स्वयंपाक (भोजन) केला.।।६७५|| English - Then Nal kept the dish of raw rice etc in the heat of the sun and began meditation on the science of the sun and lo! the most tastiest of all dishes was prepared which seemed as if, it had just been bought from heaven. PERSSESEGREE FREE Page #662 -------------------------------------------------------------------------- ________________ ARNEHARSINARRINARRESTHAIRMA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRRZAPRASANSTARS SHRISHRASTRA तां तादृशीं रसवती भुग्जान: सपरिच्छदः॥ दधिपर्ण: क्षमाध्यक्ष: प्राशंसद् धूयन् शिरः॥६७६॥ . :- तांतादृशीं रसवतीं सपरिच्छद: भुग्जान: दधिपर्णः क्षमाध्यक्षः शिरः धूनयन् तां प्राशंसत्॥६७६॥ गम:- तां तादृशीं दिव्यां रसवती परिच्छदेन परिवारेण सहवर्तते सौ सपरिच्छदःत सपरिवारः भुआन: भक्षयन दधिपर्ण: क्षमाया: पृथ्व्या: अध्यक्ष: स्वामी क्षमाध्यक्ष:पृथ्वीपति: शिर:मस्तकं धूनयन् कम्पयन् सन्तांरसवतींप्राशसत् अस्तौत // 676 // 卐 सरलार्थ:- तां तारशीं दिव्यां सरवती परिवारेण सह भुझान: दविपर्णः नृपः मस्तकं प्नयन तां रसवतीं प्राशंसत / / 676 / / આ ગુજરાતી:- તેવા પ્રકારની દિવ્ય રસોઈ પરિવાર સહિત જમતાં દલિપ રાજાએ મસ્તક ધુણાવી તેની પ્રશંસા કરી. 676. म हिन्दी :- इसप्रकार की दिव्य रसोई परिवारसहित खाते हुए वह दधिपर्ण राजा मस्तक हिलाते हुए उसकी प्रशंसा करने लगा। // 676 // मराठी :- तसा तो दिव्य षड्रसांनी युक्त असलेल्या भोजनाचा परिवारासह उपभोग घेत असता दषिपर्ण राजा मान हालवून भोजनाची प्रशंसा करू लागला. // 676 // English :- In this way the king Dadipame began shaking his head in admiration and praise as he sat down to have the celestial supper along with his family. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #663 -------------------------------------------------------------------------- ________________ OROSRADABADASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AgrouplessnesadrAPRIL 听听听听听听听听听听听听听听听感 अहो सुस्वादुताकाऽपि सरसत्वमहो नवम्त॥ अहो सर्वेन्द्रियालाव: स्यादीदृक् सुधयाऽपि न॥६७७॥ अन्ययः- अहो! काऽपि सुस्वादुता! अहो। नवं सरवत्वम् / अहो! ईदृक् सर्वेन्द्रियालाद: सुधया अपि न स्यात्त / / 677 / / विवरणम:- अहो। (आश्चर्ये) काऽपि अनिर्वचनीया सुष्टु स्वादुः सुस्वादः सुस्वादो: भाव: सुस्वादता सुमधुरता? अहो। नवमेव अननुभूतपूर्व सरसत्वम् रसवत्तवं वर्तते। अहो। ईदृक् सर्वारिच तानि इन्द्रियाणि च सर्वेन्द्रियाणि / सर्वेन्द्रियाणामालादः आनन्द: सर्वेन्द्रियालाद: सर्वेन्द्रियाणामानन्द: सुधया अमृतेन अपि म स्यात् / अस्या: रसवत्या: स्वाद: अनिर्वचनीय: अस्ति / रसवत्त्वमपूर्व वर्तते। इयं रसवती सर्वेन्द्रियालादकारिणी सुधामपि अतिशेते॥६७७॥ सरलाई:- अहो! अस्याः वसवत्याः स्वादः अनिर्वचनीय: असि। सरसत्वमणि अपूर्व वर्तते / इयं रसवती सर्वेन्द्रियावादकारिणी वियते 113601 ગરાતી - અહો! આ તો કોઇક ઉત્તમ પ્રકારનું સ્વાદિષ્ટપણું છે. અને અહો! સરસપણું પણ નવીન પ્રકારનું જ છે. અહો! અમૃતથી પણ સર્વ ઇંદ્રિયોને આવો આનંદ ન મળે૬૭૭ हिन्दी:- ओह! यह तो कोई उत्तम प्रकार की अति स्वादिष्ट रसोई है और इसकी सरसता भी नवीन प्रकार की है। अमत से भी सभी इन्द्रियो को इस प्रकार का आनंद प्राप्त नही होगा। // 677 // मराठी:- "अहाहा! या स्वयंपाकाचा स्वाद तर खरोखर अनिर्वचनीय आहे. माधुर्य तर निराळेच आहे. या भोजनाने जसा सर्व इन्द्रियांना आनंद होतो तसा अमृतानेही होणार नाही." // 677|| English - The king exclaiming in wonder, said that, the supper was unique and nutritious and even the greyy was out of the world and just fabulous. Even ambrosia will not and cannot give such bliss to all the organs of perception as this delicious food has given.. 听听听听听听听听听听听听听听听听 Page #664 -------------------------------------------------------------------------- ________________ RMEROLARIANBARApocessocles श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम ANDRAPRABodes DBABos ELEEEEEEEEELUEL अथावादीपो भवा वेत्त्येतांनल एव हि।। सोऽवदनलसाअहात् स एवास्म्यहमप्यहो / / 678 // अन्वय:- अथ नलसौहार्यात् नृपः अवादीत् * भद्रा नल: एव एतां वेत्ति। सः अवदत् - अहो। सः एव अहम् अस्मि // 678 // विवरणम्:- अथ जन् पातीनि नृपः दधिपर्ण: नलस्य सौहार्द नलसौहार्द तस्मात् नलसौहार्वात् नलसख्यत्वात् अवादीत अवोचत् / भद्रा नल: एव एतां रसवतीं वेत्तिजानाति। सः कुम्जः अवदत् * अववीव * अहो अहमपि सः एव नलः एव अस्मि॥६७८॥ सरलार्थ:- अपदविपर्णः नृपः अवादीत् - भद्रा एतां रसवती नतः एव जानाति। तदा मः कुंज: अवनीत् - नलसख्यत्वात् अहमपि सः नलः एव अस्मि॥६७८॥ ગુજરાતી:- પછી રાજાએ કહ્યું કે, હે ભદ્રા આ સૂર્યપાક રસોઈ તો નારાજ જ જાણે છે. ત્યારે તે મુજે કહ્યું કે, નલરાજની मित्रायी.... Mail gudaa छु.॥६७८॥ हिन्दी:- फिर राजाने कहा कि, "हे भद्रा यह सूर्यपाक रसोइतो केवल नलराजा ही जानता है" तब उस कुब्जने कहा कि "नलराजा की मित्रता से, अहो! मैं भी वही नल हूँ।"॥६७८॥ मराठी:- नंतर नलराजाचा मित्र असल्यामुळे दयिपर्ण राजा म्हणाला- "हे भद्रा हा सर्वपाक स्वयंपाक तर केवळ नळराजालाच माहित आहे." तेव्हा कुब्ज म्हणाला- "अहो। मी पण तो नळच आहे."६७८॥ . English - The king than asked the hunchback to disclose his identity as only King Nal has the talent and the celestial art to prepare such tasty supper out of solar says. At this the hunchback answered that, because of his close friendship to King Nal, he too is King Nal. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #665 -------------------------------------------------------------------------- ________________ ARRELISHeartRABART श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् NARISTRINARRORISTSwadeg मा तत्किनलोऽसि भो यानलस्योत्तारणं भवान् / / दृष्टपूक्यस्मि तद्रूपमनङ्गीकृतमन्मथम् / / 679 // अन्धय:- भोः तत् किं त्वं नल: असि। यद्धा भवान् नलस्योत्तारणम् / अहम् अनङ्गीकृतमन्मयं तद्रूपं दृष्टपूर्वी अस्मि॥६७९॥ रणम:- भोः तत् तस्मात् किं त्वं नल: असि? यद् वा अथवाभवान् नलस्य उत्तारणम् अपकृष्टं रुपमस्ति। यत: अहम् अनङ्गीकृतः मन्मथ:मदन: येन तद अनजीकृतमन्मथम् अवधीरितमन्मथरुपं तस्य नलस्य रुपंतपंपूर्व दृष्टं दृष्टपूर्वमा दृष्टपूर्वमस्थास्ताति पृष्टपूर्वी अस्मि नलस्य तादृशमलौकिकं रुपमहं पूर्व दृष्टवान् अस्मि॥६७९॥ सरलार्थ:- भोः। तस्मात् किं त्वं नलः असिअथवा तस्यापकृष्टं रुपमसि / यत: तस्य नलस्व मन्मधरुपमपि अतिशयानं अलौकिकं रूपं मया पूर्व स्टम् अस्ति // 679|| ગુજરાતી:-તારે રાજાએ કહ્યું કે, શું તું પોતે નલ છો? અથવા અનિલનો ઉતાર છો? કેમકે જેણે કામદેવને પણ શરીરરહિત કરેલા છે, એવું નાનું સ્વરૂપ મેંપૂર્વે જોયેલું છે. हिन्दी :- तब राजाने कहा कि, क्या तू स्वयं नल है? या नल का अवकृष्ट रूप है? जिसने मदन को भी अनङ्गीकृत किया था ऐसेनल का स्वरुप मैनें पहले देखा है। // 679 // मराठी :- तेव्हा राजाने म्हटले की, "त् काय स्वत: नळ आहे? अथवा त्या नळाचा निकृष्ट अवतार आहे? कारण कि ज्याने कामदेवाला पण शरीररहित केले होते। अशा नळाचे अलौकिक रुप मी पूर्वी पाहिले आहे. // 679|| English - Then the King asked the hunchback if he himself was King Nal or his incarnation. He continues, that he had, had the opportunity to meet King Nal who had even defeated Cupid in a wrestle of beauty. %%%%%%%呢呢呢呢呢呢呢呢呢呢 Page #666 -------------------------------------------------------------------------- ________________ OMGHATARRIERRANGResmas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRVSANSARTAINMENTARY एयान्नल: कुतोवाऽत्र योजनद्विशतीपरः॥ कुतोऽर्धभरतेशस्य तस्य चकाकिताऽपि वा // 680 // ॐ अन्वयः- अथवा योजनदिशतीपर: नल: अत्र कुत: एयात् / अर्घभरतेशस्य तस्य एकाकिता अपि कुतः। // 680 // विवरणम:- अथवा वयोः शतयो: समाहार: बिशती। योजनानां विशती योजनविशती। योजनविशत्याः परः योजनबिशतीपर: द्विशतयोजनेभ्यः परं वर्तमान: नल: अत्र कुतः कस्मात् कारणात् एयात् आगच्छेत् ता अर्घ च तद् भरतंच अर्धभरतम् / अर्घभरतस्य श्श:, तस्य अर्धभरतेशस्य तस्यनलस्य एकिन:भाव: एकाकिता अपि कुतःस्यात् / भरतार्घस्य स्वामीनल: एकाकी कुत: भवेत्॥६८०॥ ॐ सरलार्थ:- अथवा द्विशतवोजनेभ्यः परं निवसन् नल: अत्र कथमागच्छेत् / भरतार्थस्य स्वामी नल: एकाकी अपि कथं भवेत्॥१८॥ ને ગજરાતી:- અથવાબસો બેજન દૂર રહેલોનલ અહીંયાંથી આવી શકે? અથવા અર્ધ ભારતનો સ્વામી એવો તેનલ અહીં એકાકી પણ માંથી સંભવી શકે? 680. हिन्दी.. ' दोसौयोजन दर रहने वालानल वहाँ से यहाँ किस प्रकार आ सकता है? अथवा अर्ध भरतखण्ड का स्वामी ऐसा नल यहाँ पर एकाकी हो ऐसा कैसे संभव हो सकता है? // 680 // मराठी:- "अथवा दोनशे वोजन दूर असलेला नल इथे कोठून येईल? अथवा अर्थ - भरतखंडाचा स्वामी नल येथे एकाकी असणे कसे शक्य आहे?"||६८०|| English - The hunchback replied that King Nal who is the cheif of the half of the Bharatschetra cannot be here enjoying his solitude away from his kingdom I.e 200 yojans away (1600 miles) - RDandrasangSROTRASTRA Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #667 -------------------------------------------------------------------------- ________________ OROPHereuposessage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nepreneverdustraasandasang राजा कुब्जाय तुष्टोऽय वस्त्रालङ्करणान्यदात्॥ टलक्षं सुवर्णस्य पञ्चग्रावशतानिच॥६८१॥ अन्वयः अथ तुष्टः राजा कुब्जाय वस्त्रालशरणानि अदात् / सुवर्णस्य टकुलशं पश्चग्रामशतानि च अदात् / / 681 // विवरणम:- अथ अनन्तरं तुष्टः प्रसन्नः राजा नृपः कुब्जाय (नलाय) वस्त्राणि च अलङ्करणानि वस्त्रालङ्करणानि अदात् / सुवर्णस्य दानां मुद्राणां लक्षं टकलशं मुद्रालसंग्रामाणां शतानि ग्रामशतानि। पञ्च च तानि ग्रामशतानि च पञ्चग्रामशतानि च अवात् // 18 // सरलार्थ:- अप सन्तुष्टः राजा कुब्जाव वस्त्रालहरणानि लक्षं सुवर्णमुद्राः पञ्च बामशतानि च अददात्॥६८१।। ગુજરાતી :- પછી રાજાએ ખુશી થઈને તે મુજને વસ્ત્રો તથા આભૂષણો આદિક આખા, એક લાખ સુવર્ણમુદ્રા અને પાંચસો ગામો પણ આપ્યા..૬૮૧ हिन्दी :- फिर राजा ने खुश होकर उस कुब्ज को वस्त्रों और आभूषणो आदि दिए। तथा एक लाख स्वर्णमुद्रा एवं पांचसौ गांव भी दिए // 681 // मराठी:- मग राजाने खुश होऊन त्या कुजाला वस्त्रे, दागिने वगैरे दिले. एक लाख सुवर्ण मोहरा आणि पाचशे गावे पण दिली. 181 // English - Then the King happily adomed him with clothes and omaments and also presented him one lakh gold coins and five hundred villages. 骗骗听听听听听听听听听听听听明紧紧 Page #668 -------------------------------------------------------------------------- ________________ ROPauseasesenguposedodes श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम WRITINBARussassanRNADrise कुब्जेनाग्राहि वस्त्राचं ग्रामस्त्वेकोऽपि नाववे॥ राजोचे दीयतां कुब्जा किं ते अन्यदपि किश्चन / / 682 // कुखणेन वस्त्राधम् अग्राहित ग्राम: एक: अपिन आददो राजा ऊचे-कुण्णा ते अन्यदपि किश्चन दीयतां किम् // 18 // ONEYLELF EYESENELEYF SELLENELFIELHalal विवरणम:-कुब्जेन वस्त्राणि आघानियस्य तद वस्त्राचं वस्त्रालङ्करणसुवर्णमुद्राविकम् अग्राहि अगृह्यत।ग्राम: एक: अपिन आवदेन जगृहे। तदा राजा ऊचे अवादीत् * भो कुजम् / ते तुभ्यम् अन्यवपि किञ्चन धीयतां किम् ददानि किम् // 682 // सरलार्य:- कुजः वस्त्रालङ्करणादिकं अगृहणात् / वाममएकमपि नाऽगृहात् / तदा राजा अवादीत्-भो कुब्जा तुभ्वमन्वदपि किचन ददानि किम् // 18 // ગુજરાતી:-પછીતે મુજે વસ્ત્રાદિક ગ્રહણ કર્યા, પરંતુ ગામ તો એક પણ લીધું નહીં. ત્યારે રાજાએ કહ્યું કે, હે કુજા તને બીજું પણ કં! આપું?૬૮૨ા फिर उस कुब्ज ने वस्त्रादि ग्रहण किए लेकिन एक भी गावं ग्रहण नही किया। तब राजाने कहा कि, हे कुब्जा तुझे और दूसरा कुछ 3 // 682 // मराठी:- मग त्या कुब्जाने वस्त्र इत्यादि ग्रहण केले, परंतु एकही गावं घेतले नाही तेका राजाने म्हटले कि,"हे कब्जा तुला दसरे अज्न काही देका"॥६८२॥ English - King Nal then accepted the clothes and ornaments, but refused to accept the villages, At this, the King asked Nal, if he wished or desired anything else. P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #669 -------------------------------------------------------------------------- ________________ ma ORNSERRASHTRIANARSANATANARAS श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् Merestausewasagartvnew2g सोऽवदत्तर्हि राज्ये स्वे वार्यतां मृगयाशु रे॥ राजाऽपि तत्तथाकार्षीत् तद्वचो बहुमानतः॥६८३॥ अन्वयः सः अवदत् रे राजन्। तर्हि स्वे राज्ये आशु मृगया वार्यताम् / राजा अपि बहुमानत: तत् तद्वचः तथा अकार्षीत् // 683 // विवरणम्:- सः अवदत् - रे राजन् / यदि त्वं मां किञ्चित् दातुमिच्छसि तर्हि स्वे निजे राज्ये आशु शीघ्रतरं त्वयां मृगया पापर्द्धि: वार्यताम् निवार्यताम् / राजा अपि बहुमानत: बहुमानात् तत् तस्य कुब्जस्य वच: तबच: तथा यथोत्रम् अकार्षीत् अकरोत् // 683 // सरलार्थ:- सः कुब्जाः अवदत् - हे राजन् ! यदि त्वं मह्यम् अन्यदपि किश्चित् दातुमिच्छसि तर्हि स्वकीयें राज्ये शीघ्रं मृगयां निवारया राजाऽपि बहुमानात् तस्य वचनं तथैव अकरोत्॥६८३।। ગુજરાતી - ત્યારે તે કુબ્બે કહ્યું કે, હે રાજન! ત્યારે તમારા રાજ્યમાંથી શિકારનું તુરંત નિવારણ કરો ત્યારે રાજાએ પણ તેના વચનનું બહુમાન રાખીને તેમ કર્યું. 683. हिन्दी:- तब उस कुब्जने कहा कि, हे राजन् आप अपने राज्य में शिकार का तुरंत निषेध कीजिये। तब राजाने उसके वचन का बहुमान कर, वैसा ही किया // 683|| .... मराठी :- तेव्हा तो कुब्ज म्हणाला- "हे राजा। तर मग त् तुझ्या राज्यात ताबडतोब शिकारीला बंदी कर. तेव्हा राजाने पण त्याच्या वचनाचा बहुमान ठेवून तसेच केले. शिकारीवर बंदी घातली. // 18 // English :- Nal replied that he wishes that the king should prohibit hunting for good. The king respecting Nal's wish did so. . FFFFFFFFFFFFFFFFFIg Page #670 -------------------------------------------------------------------------- ________________ RBARussaasaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RATOPATRAPATOPARDA Side EHELFALFALFALFLEHEYENEFFETFLEEKLYFT अथापरेधुरेकान्ते कुब्जे राजा जगाद तम्॥ कस्त्वं भद्राक्क वास्तव्य: कस्मादत्रागतोऽसि वा॥६८४॥ अन्वयः- अथ अपरेधु: एकान्ते राजा तं कुब्जं जगाद / भद्र / त्वं क: असि? क्व वास्तव्य: असि? कस्मात् अत्र आगत: असि? // 68 // विवरणम:- अथ अनन्तरम् अपरेषः अपरस्मिन् दिने एकान्ते रहसि राजा वधिपर्णः तं कुब्ज जगाद जगौ। भद्रा त्वं क: असिक वास्तव्य: असि? कुत्र निवससि? कस्मात् कारणात् अत्र आगत: असि॥१८॥ सरलार्थ:- ततः अपरस्मिन् दिने राजा एकान्ते तं कुब्जमवादीत् - भद्रा त्वं कः असि? कुत्र निवससि। कस्मात् कारणात् अत्र आगतः असि // 984|| ગુજરાતી:- પછી એક દિવસે એકાંતે તે મુજને રાજાએ પૂછયું કે, હે ભદ્રા તું કોણ છે? ક્યાંનો રહેવાસી છે? તથા અહીં શા માટે આવેલો છે? 684 हिन्दी :- फिर एक दिन राजाने उस कुब्ज को एकान्त में पूछा कि, हे भद्र! तू कौन है? कहाँ का निवासी है? और यहाँ क्यों आया है?||६८४॥ मराठी:- नंतर एके दिवशी एकांतात त्या कुब्जला राजाने म्हटले की, "हे भद्रा तु कोण आहेस? कुठला निवासी आहे? आणि इथे कशासाठी आला आहे?"||४८४॥ . . . . . English:- Then one day the king asked Nal in private to disclose his identity and from where does he hail from and the reason for his arrival. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #671 -------------------------------------------------------------------------- ________________ RECENamasomasaraussies श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Issureventrevease BaseNaraasandasenaye सोऽवदत् कोशलापुयां सपकारोऽस्मि हुण्डिकः॥ ., नलस्यातिप्रियस्तेन वत्ताः सर्वाः कला: मम // 685 // न्वय:-'. स: अपवत् - आई कोशलापुर्या नलस्य अतिप्रिय: हुण्डिक: सूपकारः अस्मि / तेन मम सर्वा: कला: दत्ताः॥६८५॥ विवरणम:- सःकुब्जः अवदत् - अहं कोशलापुर्या कोशलायां नाम नगर्या नलस्य अतिशयेन प्रिय: अतिप्रियः हुण्डिक: नाम सूपं करतोति सूपकारः सूवः अस्मि। तेन नलेन अतिप्रियत्वात् मम मां सर्वाः कला: दत्ताः // 685 // सार्थ:- सः कुजः अवदत् - अहं कोशलापुर्या नलस्य अतिप्रियः हुण्डिक: नाम सपकारः सूदः अस्मि / तेन नलेन अतिप्रियत्वात् मझ सकला: कला: दत्ताः / / 485|| HEREHELFALFALFALLEYELEHENEFLELFAR ગુજરાતી ત્યારે તેણે કહ્યું કે, કોથલાનગરીમાં હું હુંડિક નામનો ગલરાજનો અતિપ્રિય રસોઈયો છું, અને તેથી તેણે મને પોતાની સકલાઓ આપી છે.૬૮૫ तब उसने कहा कि, "मै कौशलनगरी के राजा नल का हुंडिक नाम का अतिप्रिय रसोईया हूँ और उन्होने मुझे अपनी सभी कला दी है।" // 685 // 听听听听听听听听听听听骗骗骗骗骗 ॐ..मराठी:- तेहा तो म्हणाला. "कोशलानगरीत मी हुंडिक नावाचा नकराजाचा अतिप्रिय स्वयंपाकी आहे, आणि त्यांचा मी अतिशय प्रिय असल्यामुळे मला सर्व कला दिल्या आहेत. // 18 // English - Af this the hunchback replied that he was Kings Nal's favourite cook from Koshla whom king in Nal had taught all the arts, named Hundick. Page #672 -------------------------------------------------------------------------- ________________ AHASRANASIRSANATANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WadeRessBasedeossessueigg कूबरेणाखिलं राज्यं कैतवेन जितो नलः॥ भैमीमायत्रपरीवार: नववासमाशिश्रियत् / / 686 // अन्वयः- कूबरेण कैतवेन नल: अखिलं राज्यं जितः। भैमीमात्रपरीवार: स: वनवासम् अशिश्रियत् // 686 // रणम:- कूबरेण नलस्य कनीयसा भ्रात्रा कितवस्य भाव: कैतवं, तेन कैतवेन कपटेन नल: अखिलं सर्व राज्यं जितः। अत: स: 'भीमस्थ अपत्यं स्त्रीभैमी दमयन्ती एव परीवार: परिजन: यस्य सः भैमीमात्रपरीवारः केवलया दमयन्त्या सह वने वास: धनवासः, तं वनवासम् अशिश्रियत् आश्रयत् // 686 // सरलार्थ:- कबरेण कपटेन नलस्य अरिवलं राज्यं जितम् तत: नल: दमयन्त्या सह वनवासम् अश्रितवान् // 686 // ગુજરાતી - ફૂબરે કપટકિયાથી નલરાજાનું સઘળું રાજ્ય જીતી લીધું છે, અને તેથી તેણે ફક્ત દમયંતીને સાથે લઈને વનવાસ वीपोंछे.॥१८॥ हिन्दी :- "कूबर ने कपटलीला द्वारा नलराजा का सारा राज्य जीत लिया है, और उन्होने केवल दमयंती को साथ लेकर वनवास स्वीकारा है।"||६८६॥ कबर ने कपटाने नळराजाचे सगळे राज्य जिंकून घेतले. त्यामुळे नलराजाने दमयन्तीसह वनवासाचा आश्रय केला. // 18 // मन English - He continued saying that his brother Kubar had taken over his Kingdom by false and sly means, which made Nal and Damyanti to accept a dwelling in the forest. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #673 -------------------------------------------------------------------------- ________________ PROVideoBeare rs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HARANARRIANRORISESIRSANANDANA श्रत्वा तत्र विपन्नं तं निराशस्त्वामपागमम॥ अत्याक्षमविशेषज्ञं कूबरं तं वरं शठम् // 687 // अन्वयः- तत्र तं विपन्न श्रुत्वा निराश: अहं त्वाम् उपागमम् / अविशेषज्ञं वर शठं तं कूबरम् अत्याक्षम् // 687 // विवरणम्:- तत्र वनवासे तं नलं विपन्नं पञ्चत्वं गतं (मृतम्) श्रुत्वा अहं त्वाम् उपागमम्। विशेष जानातीति विशेषज्ञः। न विशेषज्ञः अविशेषज्ञः, तम् अविशेषज्ञं कस्यापि गुणविशेषमजानानं वरम् अत्यन्तं शठं धूतं तं कूबरंच अहम् अत्याक्षम् अत्यजम् // 687 // सरलार्थ:- वनवासे तं नलं मृतं श्रुत्वा अहं त्वामुपागमम् / कस्यापि विशेषम् अजानानमतीव शठं तं बरमहमत्यजम् // 687|| કે ગુજરાતી:- ત્યાં તેનલને મૃત્યુ પામેલો સાંભળીને નિરાશ થઈ હું તમારી પાસે આવ્યો છું, તથા મુખે અને વિશેષ પ્રકારે લુચ્ચાઈવાળા . તે ફૂબરને મેં તજી દીધો છે.a૬૮૭ + हिन्दी :- वहाँ पर नलराजा की मृत्युका समाचार सुनकर, मैं निराश होकर आपके पास आया हूँ। मूर्ख और विशेष प्रकार के धूर्त ऐसे कूबर को मैने त्याग दिया है।॥६८७॥ मराठी :- तेथे नळराजा मरण पावल्याची बातमी ऐक्न निराश होऊन मी तुमच्या जवळ आलो आहे, आणि नोकरांचे गुण न जाणणाऱ्या, अतिशय पूर्त असलेल्या कबराला मी सोडून दिले आहे. // 687|| English - He continues saying that he had come to him when he heard that Nal was dead and when he was overcome with sadness. He therfore abandoned Kubar who was wicked and foolish. Page #674 -------------------------------------------------------------------------- ________________ ORTo pBarodamdapada श्रीजयशेग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Padapoorporavendegsdesedos दधिपर्ण: समाकर्ण्य ततस्ता नलदुर्दशाम्॥ चिरं शुशोच को वा न दूयते महदापदि॥६८८॥ अन्वयः- तत: दधिपर्ण: तां नलदुर्दशां समाकर्ण्य चिरं शुशोच / अथवा महदापदि क: न दूयते॥६८८॥ वरणम्:- तत: कुब्जवचनं श्रुत्वा दधिपर्ण: नृपः तां दुष्टा दशा दुर्दशा नलस्य दुर्दशा नलदुर्दशा, तां नलदुर्दशां समाकर्ण्य निशम्य चिरं चिरकालं शुशोच अशोचत् / अथवा महताम् आपद् महदापद, तस्यां महदापदि क; न दूयते दु:खं प्राप्नोति। महतामापदमालोक्य सर्व: जनः शोचति // 688 // सरलार्य:- तत: दविपर्णः नृपः नलस्य तां दुर्दशां श्रुत्वा चिरं शुशोच / यत: महतामापदि कः न द्यते? सर्वः एव दयते // 688 // ગુજરાતી:- પછી દલિપણરાજ નલરાજાની તે દુર્દશા સાંભળીને ઘણો દિલગીર થવા લાગ્યો. મહાન પુરુષોની આપદાથી કોને દુ:ખ થતું નથી? 688 हिन्दी :- दधिपर्ण राजा नलराजा की दुर्दशा सुनकर बडे लम्बे समय तक शोक करने लगा। अथवा महान पुरुषो की विपत्ति से किसे दु:ख नही होता? // 688 // . मराठी:- नंतर दपिपर्णराजा नळराजाची दुर्दशा ऐकून खूप वेळ शोक करु लागला, कारण महान पुरुषांच्या आपत्तीमध्ये कोण दुःखी होत नाही? // 688 // English - Having heard such a terrible state and sitution of King Nal, King Danipaine mourned for quiet some time as every person will bewail when they hear a calamily or disaster that has fallen on any eminent personality. श्री卐5555thabar P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust Page #675 -------------------------------------------------------------------------- ________________ FRASTRURRRRRRRRRR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INBARRRRRRRRRRessodendronig अन्यदा दधिपणेन भूभुजा प्रेषितो निजः।। दूत: केनापि कार्येण वैदर्भीपितुरन्तिके॥६८९॥ 4 अन्वयः- अन्यदा दधिपर्णेन भूभुजा केनापि कार्येण निज: दूत: वैदर्भीपितुरन्तिके प्रेषितः // 689 // विवरणम्:- अन्यवा एकस्मिन् दिने दधिपर्णेनभुवंभुनक्तिभुङ्क्तेवाभूभुक, तेनभूभुजानृपेण केनापि कार्येण निज: दूत: विदर्भाणामीश्वरः वैदर्भः। वैदर्भस्य अपत्यं स्त्री वैदर्भी दमयन्ती, वैदा: पिता वैदर्भीपिता, तस्यवैदर्भीपितु: दमयन्तीजनकस्य भीमराजस्य / अन्तिके समीपे प्रेषित: प्रहितः॥६८९॥ वैदर्भ: / वैदर्भस्य अपत्यस्तपणेनभुवंधुनक्ति भुक्तेवा 卐 सरलार्थ:- एकस्मिन् दिने दपिपर्णेन राज्ञा प्रयोजनवशात् निजः दतः दमयन्त्याः पितुः भीमराजस्य समीपे प्रेषितः / / 689|| SEL ETED S: ગજરાતી:- પછી એક દિવસે દધિપર્ણ રાજાએ કોઈક કાર્યપ્રસંગે દમયંતીના પિતા પાસે પોતાનો દૂત મોકલ્યો.૬૮૯ हिन्दी :- एक दिन दधिपर्ण राजाने किसी कार्य के लिए दमयंती के पिता के पास अपना निजी दूत भेजा।।।६८९॥ मराठी :- नंतर एके दिवशी दधिपर्ण राजाने काही कामानिमित्त दमयंतीच्या वडिलांकडे स्वत:चा त पाठविला. // 689|| English:- One day King Daniparne send his own personal messenger on some pretext, to the father of Damyanti. Page #676 -------------------------------------------------------------------------- ________________ OEMBERRORTANTRIPAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IIMSASRCISESIANRAISINHARASNA तत्र प्रभूतकालं च सोऽतिष्ठत्तस्य सौखवात्॥ __ आचख्यौ च कदाप्येतां वार्ता प्रस्तावमागताम्॥६९०॥ ए अन्वयः-- स: तस्य सौहदात् तत्र प्रभूतकालम् अतिष्ठत् / कदापि प्रस्तावमागताम् एतां वार्ताम् आचख्यौ॥१९॥ विवरणम्:- सः दूत: तस्य सौहदात् सख्यात् तत्र प्रभूतश्चासौ कालच प्रभूतकालः, तं प्रभूतकालंम् अतिष्ठत् / कदापि कदाचित प्रस्तावम् आगताम् एतां वार्ताम् आचख्यौ अचीकथत् // 690 // hoatffiftiiiiiiiis EPSEEEEEEEEEEEEE सरलार्थ:- सः दूतः तस्व सौहदात् तत्र प्रभूतकालमतिष्ठत् / कदाचित् प्रस्तावमागताम् एतां वार्ताम् अकथयत्।।६९०॥ હિટ ગુજરાતી:- તે દૂત તેની મિત્રતાથી ત્યાં ઘણા કાળ સુધી રહય, અને કોઈ એક દિવસે પ્રસ્તાવ આવતાં તેણે હકીકત જાહેર કરી, HECOLI हिन्दी :- वह दूत मित्रता के कारण वहाँ बहुत समय रहा। एक दिन प्रस्ताव आने पर उसने सारी हकीकत वहाँ कह सुनाई // 690 // yमराठी:- तो दूत त्याच्या मित्रतेमुळे खूप दिवस तेथे राहिला आणि एके दिवशी प्रसंग आल्यावर त्याने ती हकिकत तेथे जाहीर केली. 卐 / / 690 / / English - The messenger stayed there for many days with his friends and on a certain day he disclosd the whole Incident and happening. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #677 -------------------------------------------------------------------------- ________________ Re Peopuseeyersdesseurs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ReseaRSANTANBARSARBASAMRAPATRA देवास्ति मत्प्रभो: पार्श्वमागतो नलसूपकृत् / / नलोपवेशाजीनाति सूर्यपाकक्रियां च सः॥६९१॥ य:- देवा मत्प्रभोः पार्थ नलसूपकृत् आगतः अस्ति। सः नलोपदेशात् सूर्यपाक्रियां जानाति // 691 // णम:- देवा मम प्रभुः मत्प्रभुः, तस्य मत्प्रभो: ममस्वामिन: दधिपर्णनृपस्य पावसमीपं सूपं करोतीति सूपकृत् / नलस्य सूपकृत् नलसूपकृत नलस्य सूद: आगतः अस्ति। सः नलस्य उपदेश: नलोपदेशः, तस्मात् नलोपदेशात् सूर्यपाकस्य क्रिया, तां सूर्यपाकक्रिया सूर्यातपे पाकं कर्तुं जानाति वेत्ति // 69 // . सरलार्थ:- देवा मम स्वामिनः दंपिपर्णराजस्थ समीपे नलस्य सपकारः आगतः अस्ति। सः नलस्य उपदेशात् सूर्यपाकक्रियां जानाति // 19 // ગુજરાતી:- હે સ્વામી! મારા સ્વામી પાસે નલરાજનો રસોઈયો આવેલ છે, અને નલરાજના શીખવાથી તે સૂર્યપાક રસોઈની &ागेछ.॥६८१॥ हिन्दी :- हे स्वामी। मेरे स्वामी के पास नलराजाका प्रिय रसोईया आया है। वह नलराजा द्वारा सिखाई हुई सूर्यपाक विधि (क्रिया) से रसोइ बनाना जानता है। ||691 // मराठी :- "हे स्वामी। माझ्या स्वामीजवळ नळराजाचा स्वयंपाकी आला आहे, अणि नळराजाने शिकविल्यामुळे तो सूर्यपाक 卐 स्वयंपाकाची क्रिया उत्तम रीतीने जाणतो." // 691 // English :-He said that, the favourite cook of King Nal has arrived there who prepares delicious food out of solar rays. - REFH5555 - - Page #678 -------------------------------------------------------------------------- ________________ OIROONavavazaveedevardedese श्रीजयोग्यरमरिविरचितं श्रीनलदमयन्तीचरित्रम sawareneurvarsesewarendresenglsenge FFFFFFFERE दमयन्ती तवाकर्ण्य तातपादान् व्यजिज्ञपत्॥ केनापि शोध्यतां देव सूपोऽसौ नरपुङ्गवः // 692 // अन्वय:- तद् आकर्ण्य दमयन्ती तातपादान व्यजिशपत् ।देव! नरपुङ्गव: असौ सूपः केनापि शोध्यताम् // 692 // विवरसम्:- तद् दूतस्य वचनम् आकर्ण्य श्रुत्वा वमयन्ती तातपावान पितृचरणान व्यजिज्ञपत् प्राथयत। देवा नरः पुत्वः झ्व नरपुङ्गव - नरश्रेष्ठः असौ सूपः सूपकार केनापि उपायेन शोध्यताम् अन्विष्यताम् // 692 // सरलार्थ:- दृतवचनं निशम्य दमवन्ती पितरं व्यज्ञापयत्। देवा नरश्रेष्ठः असौ सपकारः केनाऽप्युपावेन शोप्यताम् // 19 // ગુજરાતી:-તે સાંભળીદમયંતીએ પોતાના પિતાને વિનંતી કરી કે, હે પિતાજી કોઈ પણ ઉપાયથી ઉત્તમ પુરુષસરખા રસોઈયાની આપ તપાસ કરાવો, ૬૯રા ..... हिन्दी:- यह सुनकर दमयंतीने अपने पिताजी से कहा कि, हे पिताजी! किसी भी उपाय द्वारा उत्तम पुरुष समान उस रसोइये की आप तलाश कराइये ॥६९सा- - - मराठी :- हे ऐकून दमवतीने तिच्या वडिलांना विनंती केली की, हे पिता कोणत्याही उपायांनी त्या नरश्रेष्ठ स्वर्वपाक्याचा तुम्ही शोष करा,1८९२ English - Having heard the words of the messenger, Damyanti, urged her father to search out the cook as on eminent personality. 9 * words of the mosongs Do P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #679 -------------------------------------------------------------------------- ________________ Ariessagesntressession श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRIORSHASANGReserdastrelig FFFFFFFFFFFFFiftheis सूर्यपाका रसवतीनलादन्यो न वेत्ति यत् // निरुतात्मा ततो देव नल एव स चेद् भवेत् / / 693 // अन्वयः- , यद् नलात् अन्य: सूर्यपाका रसवतीन वेत्ति / तत: हे देव! स: निरूतात्मा नल: स्व भवेत् // 19 // विवरणम:- यत: नलात् अन्य: क: अपि सूर्यपाको रसवतीं न वेत्ति / न जानाति / तत: हे देवा स: सूपकार: निलतआत्मा येन सः निळतात्मा आवृतात्मा नल: एव भवेत् / नल: एव तत्र सूपकारत्वेन आत्मानम् आवृत्य स्थित: स्यात् // 19 // सरलार्थ:- वत: नलात् अन्यः कोऽपि सर्वपाकां रसवतीं न जानाति / तत: नल: एव सपकारत्वेन आत्मानमावृत्व स्थितः भवेत ||693|| જે ગુજરાતી :- કેમકે નલરાજા સિવાય બીજું કોઇપણ સૂર્યપાક રસોઈ જાણતું નથી, માટે હે પિતાજી! પોતાને છુપાવીને રહેલા એ કદાચ નલરાજા જ હોવા જોઇએ. 693 हा हिन्दी :- क्यों कि नलराजा के अलावा कोई दूसरा सूर्यपाक रसोई की विधि नही जानता है। इसलिए हे पिताजी। स्वयं छिपकर रहते हुए कदाचित वह नलराजा ही होने चाहिए। // 693|| REFELESEEEEEFFER स्वतःला लपवित असलेले ते कदाचित् नलराजाच असले पाहिजे. // 693|| English :- She continued saying that there was no one else other than King Nal who could prepare delicious food out of solar rays. It could only be King Nal disguised as a cook. विप्रः प्रैषि ततो राज्ञा कुशल: कुशलाभिधः।। अभ्यर्ण दधिपर्णस्य सूपकारं परीक्षितुम् // 694 // अन्वयः- तत: राज्ञा कुशल: कुशलाभिध: विप्रः सूपकारं परीक्षितुं दधिपर्णस्य अभ्यर्ण प्रैषि / Page #680 -------------------------------------------------------------------------- ________________ E stasisease s CTIdeas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MewsreveadosansexdeseverR ASANYg S विवरणमः- ततः तदनन्तरं राज्ञा भीमेन कुशलः निष्णात: कुशल: अभिधा यस्य सः कुशलाभिधः कुशलनामा विप्रः ब्राह्मण: सपं करोतीति सूपकारः, तं सूपकारं सूदं परीक्षितुं दधिपर्णस्य नृपस्य अभ्यर्णम् अन्तिकं प्रैषि प्राहीयत॥१९॥ संरलार्थ:- तत: राजा भीमः कुशलं कुशलनामानं विप्र सूपकारं परीक्षितु दषिपर्णस्य नृपस्य अन्तिकं प्राहिणोत् // 694 // E ગુજરાતી:- પછી રાજાએ રસોઇયાની પરીક્ષા કરવા માટે કુશલ નામના એક ચતુર બ્રાહ્મણને દધિપર્ણ રાજની પાસે મોકલ્યો. // 65 // हिन्दी :- फिर राजाने रसोईये की परीक्षा करने के हेतु से कुशल नामक एक कुशल ब्राम्हण को राजा दधिपर्ण के पास भेजा। // 694 // . मराठी:- नंतर राजाने आचारीची परीक्षा करण्यासाठी कुशलनावाच्या एका चतुर ब्राम्हणाला दपिपर्ण राजाजवळ पाठविले. // 694|| English - Then one day in order to test the cook, the king send a man named Kushal who was a brahmin and was very dexterous and proficient and who had a good hand at conversation. EEth Histor किमीदृग्रुप एवायं कृतरुपान्तरोऽथवा॥ कश्चिद् देवो दानवो वा नलोवाऽपलतात्मकः // 695 // अन्वयः- अथम् ईदृग्रुप: एव किम्? अथवा कृतरुपान्तरः कश्चिदेवः वा दानव: वा? अथवा अपलतात्मक: नल: अस्ति॥६९५॥ विवरणम्:- अथम् ईदृक् रुपं यस्य स: ईदृग्रुप: एव किम्? अथवा अन्यत् रुपं रुपान्तरं कृतं रुपान्तरं येन सः कृतरुपान्तर: विहितरुषपरिवर्तन: कश्चित देव: वा दानव: वा अस्ति? अथवा अपलत: आत्मा येन सः अपहतात्मक: आच्छादितरुपः नल: अस्तिा इति तं सूपकारं परीक्षितुं भीमः कुशलनामानं कुशलं विप्रं दधिपर्णाय प्राहिणोत् // 695 // सरलार्य:- अधम् ईगपः एव अस्ति / अथवा कृतरुपान्तर: देवः वा दानवः अस्ति / अधवा आवृतरुपः नलः अस्ति / इति विज्ञातुं धन भीमः कुशलनामानं विप्रं दविपर्ण प्रति प्राहिणोत्॥६९५|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #681 -------------------------------------------------------------------------- ________________ PROPassenguNewsMesseesraj श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARANARASRRIGATANERARMSASEMA ગજરાતી:- શંતે એવા જ સ્વરૂપવાળો છે? અથવા કોઈ દેવકે દાનવ છે? અથવા પોતાને છુપાવીને રહેલો નારાજ છે? ૬૯મા हिन्दी :- क्या वह ऐसे ही रूपवाले है? अथवा कोई देव या दानव है? अथवा स्वयं को छिपाकर रहने वाले नलराजा है? // 695|| मराठी:- काय हा खरोखरच स्वयंपाकी आहे? अथवा कोणी देव किंवा दानव आहे? अथवा स्वत:ला लपविणारा नलराजा आहे? हे जाणून घेण्यासाठी भीमराजाने कुशल नावाच्या चतुर ब्राह्मणाला दधिपर्ण राजाकडे पाठविले. // 695|| English :- He was asked to find out if he was just a replica or if he is a superior God or an ordinary God or if he is King Nal himself in disguise. hasil FFFFFFFFFFFFF ततः प्रवर्धितोत्साहः स ययौ शकुनैः शुभैः॥ सुसुमारपुरे कुब्जं ददर्श विममर्श च // 696 // अन्वयः- ततः प्रवर्धितोत्साहः सः शुभैः शकुनैः सुसुमारपुरे ययौ। कुब्जं ददर्श विममर्श च // 696 // विवरणम:- ततः प्रकर्षेण वर्धित: उत्साह: यस्य सः प्रवर्धितोत्साह: महोत्साहः सः कुशलनामा विप्रः शुभैः मङ्गलसूचकैः शकुन: पर निमित्तैः सुसुमारपुरे ययौ इयाय / तत्र कुब्ज ददर्श अद्राक्षीत् / विममर्श व्यमृक्षत् च // 696 // सरलार्थ:- ततः प्रकर्षण वर्पितोत्साहः सः विप्रः शुभैः शकुनै: सुसुमारपुरे ययौ / तत्र कुजं ददर्श विचारयामास च // 696 // ગજરાતી:-પછી ઉત્સાહિત એવો તે કુશલ બ્રાહ્મણ શુભ શુકનો ભઈ સસમારનગરમાં ગયો, ત્યાં મુજને જોઇ વિચારવા લાગ્યો કે // 18 // हिन्दी:. फिर वह कुशल ब्राह्मण बडे प्रवर्धित - उत्साह से शुभ शकुन में सुसुमारनगर में पहुँचा, और वहाँ कुब्ज को देखकर विचार करने लगा कि, // 696 // मराठी:- मग अतिशय उत्साह वाढलेला तो कुशलब्राह्मण शुभ शकुनांनी सुसुमारनगरीत गेला आणि तेथे कुजाला पाहून विचार करू लागला की, // 696 // Page #682 -------------------------------------------------------------------------- ________________ ORMO R ADDRAgaश्रीजयशेश्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Baregamaravad English:- This brahmin, Kushal reached Susurmarnagar with great enthusiam. Seeing the hunch-back he began to wonder. नल: क कुब्जोऽयं क हंस: कच वायसः॥ नूनमस्मिन्नलभ्रान्ति भैम्या विरहसम्भ्रमात् / / 697 // अन्वयः- स: नल: क्व / अयं कुब्ज:क्वं / हंस: क। वायस: कानूनम् भैम्या: विरहसम्भ्रमात् अस्मिन् नलभ्रान्तिः अस्ति॥६९७॥ विवरणम:- स: रुपनिर्जितमन्मथ: नल का अथं विद्रूप: कुब्ज: काश्वेतवर्ण: हंसक। कृष्णवर्ण: वायसः काकः कानूनम् निश्चितं भीमस्य अपत्यं स्त्री भैमी भीमराजकन्या दमयन्ती, तस्याः भैम्या: दमयन्त्या: विरहेण सम्भ्रम: विरहसम्भ्रमः तस्मात् विरहसम्भ्रमात् अस्मिन् सूपकारे नल: इति भ्रान्ति: नलभ्रान्ति: नलभ्रम: अस्ति॥६९७॥ सरलार्थ:- स:नल: का अपं कुब्ज:का हंसः का वायसः (काकः) कान्नं दमयन्त्याः विरहसम्भ्रमात् अस्मिन् नलभ्रान्ति: अस्ति // 697|| છે ગજરાતી:- ક્યાં તેનલ? અને જ્યાં આ કૂબડો? ક્યાં હંસી અને ક્યાં કાગડો? ખરેખર દમયંતીને વિરહના સંભ્રમથી આ કુન્જમાં નલની ભ્રાંતિ જ થયેલી છે. 697 हिन्दी:- कहाँ वह नल? और कहां यह कुब्ज? कहाँ हंस और कहाँ कौआ? वास्तव में दमयंती को विरह के कारण इस कब्ज में नल का भ्रम हुआ है। // 697 // मराठी:- कुठे तो नल? आणि कुठे हा कुब्जा कुठे हंस? आणि कुठे कावळा? खरोखर दमयंतीला विरहच्या संभ्रमाने या कुबडया स्वयंपाक्यावर नलाची भ्रांती झाली आहे. // 697|| glish:- Seeing the hunchback he wondered as to where the great magestic swan King Nal is and where this ugly crow, hunchback is. He thought that, Damyanti must have gone beserk due to her seperation or estrangement with her husband. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #683 -------------------------------------------------------------------------- ________________ Edit M essenarseparatory(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8RRRRRRCassedusaRRIDEO निश्चेतुं च ततः सम्यक्तं नीत्वा राजसन्निधौ . नाट्यावसरमभ्यर्थ्य प्रारेभे तत्र नाटकम् // 698 // अन्वयः तत:तं सम्यक् निश्चेतुं राजसन्निधौ नीत्वा नाट्यावसरमभ्यर्थ्य तत्र नाटकं प्रारे // 698 // का विवरणम्:- ततः तदनन्तर तं सम्यक् समीचीनतया निधेतुं निज्ञातुं राज्ञः सन्निधिः राजसन्निधिः तस्मिन् राजसन्निधौ राजसमीपे नीत्वा नटै: अभिनेय नाट्यम् / नाट्यस्य अवसर: नाट्यावसरःतैनाट्यावसरं नादयं कर्तुमवसरम् अभ्यर्थ्य सम्प्रार्थ्य तत्र नाटकं प्रारभे प्रारभत // 698 // सरलार्थ:- ततः तं नलं सम्यक् निश्वेतुं राजसन्निधौ नीखा नाट्यावसरम् अभ्यर्य तत्र नाटकं कर्तुं प्रारभत // 698 // ગજરાતી:- પછી તેનો સમક પ્રકારે નિશ્ચય કરીને, તથા તે મુજને રાજા પાસે લઈ જઈને, નાટક કરવા માટેની આજ્ઞા લઈને ત્યાં નાટકનો પ્રારંભ કર્યો. 698. हिन्दी :- सम्यक प्रकार से निश्चय करने के हेतु से, उस कुब्ज को लेकर वह राजा के पास गया? तथा नाटक करने की आज्ञा लेकर वहाँ पर नाटक प्रारंभ किया॥६९८॥ मराठी:- मग त्याचा सम्यक् प्रकारे निश्चय करण्यासाठी तो त्या कुब्जाला राजाजवळ घेऊन गेला व नाटक करण्याची आज्ञा घेऊन त्याने तेथे नाटकाला प्रारंभ केला. // 698 // . English - Then in order to exactly find out the actual thing. Kushal took the hunch back to the King and taking the permission of the King, he began to act out a drama. 听听听听听听听听听听听听听听听听听微 दधिपर्णनृप: सभ्य: सपर्णाख्यश्च मन्त्रिराद।। जीवलश्च प्रतीहारः सूपकारश्च हुण्डिकः // 699 // दधिपर्णनृपः सभ्य: सपर्णाख्यः मन्त्रिराद, जीवल: प्रतीहार: हुण्डिक: सूपकारः अभवत् // 699 // क अन्वयः Page #684 -------------------------------------------------------------------------- ________________ ARTISouRARSHANTAPURA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् EdeveodesawarsensusawRINARASANNA 3 विवरणम:- वषिपर्ण: नृपः सभायां साधुः सभ्यः अभवत् / सपनामा मन्त्रिणां राद मन्त्रिराद अभूत् / जीवल: प्रतीहारः बारपाल अभवत् ।हुण्डिक: च सूपं करोतीति सूपकारः अजायत // 699 // , ज सरलार्थ:- दधिपण: नृपः सभ्यः, सपर्ण: मन्त्रिराट्, जीवल: द्वारपालः, हुण्डिक: च स्पकारः अभवत् // 699 // ' ગુજરાતી:- દપિપર્ણ રાજા સભાસદ થયો, સપર્ણનામે મંત્રીશ્વર થયો, જીવલ નામે પ્રતિહાર થયો, અને હુંડિક રસોઇયો થયો. 5 i iscell हिन्दी :- दधिपर्ण राजा सभासद बने, सपर्ण मंत्रीश्वर, जीवल प्रतिहार और इंडिक रसोइया बना। // 699 // 3 मराठी :- दविपर्णराजा सभासद झाला, सपर्ण मंत्रीश्वर झाला, जीवल प्रतिहारी झाला आणि हंहिक स्वयंपाकी झाला. 1699 // English - Here the king was among the audience, Sapame became a minister, a man named Jival became the door-keeper and Hundick the cook was also among the audience. कुशल: सूत्रधारोऽभूत्रटा भैम्यादिभूमिकाः॥ अथासीनश्चिरात्तत्र राजा स्मृत्वेदमभ्यधात् // 700 // अन्वय:- कुशल: सूत्रधारः अभूत् / नटा: भैम्यादिभूमिकाः अभवत् / अथ तत्र चिरात् आसीन: नृपः (राजा) स्मृत्वा इदमभ्यधात् // 700 // विवरणम: कशल: विप्रः सूत्रं धरतीति सूत्रधार अभूत्। नटा: भीमस्यापत्यं स्त्री भैमी दमयन्ती आदौ थासांता: भैम्यादयः / भैम्यादयः भूमिकाः येषां ते भैम्याविभूमिका: अभवत् / अन्ये नटा: दमयन्त्यादीनां भूमिका: अकुर्वन / अथ अनन्तरं तत्र चिरात् चिरकालात् आसीन: उपविष्टः राजा दषिपर्णः स्मृत्वा इदम् अभ्यधात् अवादीत् // 700 // ॐ सरलार्थ:- कुशल: विप्रः सूत्रधारस्य अन्ये नटाः च दमयन्त्यादीनां भूमिकाः ध्यदपुः / अनन्तरं तत्र चिरात् उपविष्टः राजा स्मृत्वा इदम्) अवादीत् / / 7ool P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust Page #685 -------------------------------------------------------------------------- ________________ S mpany ase VesSARMINSaSePass श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HINReducensesRRINNAPre છે. ગુજરાતી - કુથલ સૂત્રધાર થયો, અને બીજાનટોદમયંતી આદિકપાત્રોથયાં. પછીતાં ઘણો સમય બેઠેલા રાજએ યાદ કરી એમ हुं),७००॥ हिन्दी :- कुशल दूत सूत्रधार बना। नट, दमयंती आदि पात्र हुए। अब वहां काफी समय से बैठे राजाने याद कर के ऐसा कहा कि, ||700|| मराठी:- कुशल सुत्रधार झाला आणि बाकी नट दमयंती इत्यादि पात्रे बनले, मग तेथे खुपवेळपर्वत बसलेल्या राजाने आठवण करुन असे म्हटले की, 100|| English :- Kushal became a chief. The other actors did the role of Damyanti and others. After some time the King suddenly spoke out. चिरयन्ति किमद्यापि द्वास्थ: रजोपजीविनः॥ बा:स्थस्तान् स्माह भो शीघ्रं नाट्यं प्रस्तूयतां नदाः // 701 // अन्वय:- हेद्वा:स्था अद्यापि रजोपजीविन: किं चिरयन्ति? द्वा:स्थ:तान् आह स्म भो: नटाः शीघ्रं नाट्य प्रस्तूयताम् // 701 // विवरणमःहेबारि तिष्ठतीति वा:स्थ: तत्सम्बुद्धौ द्वा:स्था द्वारपाला अद्यापि जेन नाटयेन उपजीवन्तीति रोपजीविन: नटा: कि किमर्थ चिरयन्ति विलम्बन्तो वा:स्थ: तान् नटान् आह स्मब्रवीतिस्मा भोनटा: शीघ्रं द्रुततरंनादयं प्रस्तूयताम प्रारभ्यताम् // 7018 // ए सरलार्थ:- हे द्वारपाला अथापिरणोपजीविनः नटाः किमर्थ विलम्बन्ते? तदा द्वारपालस्तान ब्रवीति स्म। भो नटाः। शीग्रं नाट्यं प्रारभ्यताम् // 11701|| દર ગુજરાતી:- અરે હારપાલી હજુ સુધી પાત્રો કેમ વિલંબ કરે છે? ત્યારે ભારપાલે તે પાત્રોને કહ્યું કે, હે નટો તો તુરત નાટકની ? શરૂઆત કરો. 701 EEEEEEEEShaile Page #686 -------------------------------------------------------------------------- ________________ . ORDPawarasveereparedaare श्रीजयशग्वरमूरिविरचितं श्रीनलदमयन्तीचरित्रम readevacensesedresdridavasgue ॐ हिन्दी :- "अरे,द्वारपाल! पात्र अब तक क्यो विलंब कर रहे हैं?" तब द्वारपाल ने उन पात्रों से कहा कि, "हे नटो। तुम शीघ्र नाटक प्रारम्भ करो। '701 // मराठी :- "अरे द्वारपाला सर्व नट अजून विलंब का करीत आहेत?" तेव्हा द्वारपाल सर्व नटांना म्हणाला हे नटहो। लवकर नाटकाला सुरुवात करा.11७०१|| English :- At this the door-keeper was questioned by the King, as to why is is lingering and demuring about. At this the doorkeeper asked the actors to start off their show. सूत्रधारः प्रविश्योचे नलान्वेषणनाटकम् // इतीऽभिनीयते देव द्रष्टुं सावहितो भव // 702 // अन्यय:- सूत्रधारः प्रविश्य ऊचे - देव! इत: नलान्वेषणनाटकम् अभिनीयते। द्रष्टुं सावहितो भव // 702 // विवरणम्:- सूत्रं धारयतीति सूत्रधारः प्रविश्य ऊचे बभाषे- देवा इत: नलस्य अन्वेषणं नलान्वेषणम् / नलान्वेषणस्य नाटकम अभिनीयते। अभिनीय वश्यते / द्रष्टुम् अवलोकयितुम् अवहितेन चित्तैकाग्रयेण सह वर्ततेऽसौ सावहित: एकाग्र: भव // 702 // सरलार्य:- सूत्रधारः प्रविश्व बभाष / देवा नलान्वेषणनाटकम् अभिनीव दयते / टुं सावधानो भव ||702|| ગુજરાતી:-તારે સૂત્રધારે પ્રવેશ કરીને કહ્યું કે, હે રાજનનલને શોધવારૂપનાટક ભજવાય છે, તે જોવા માટે તમો સાવધાન થશે. // 702 // हिन्दी :- तबसूत्रधार ने प्रवेश करके कहा कि, "हेराजन्। नाटक में 'नल की खोज' को दर्शाया गया है। हे देवा आप देखने के लिये सावधान तो हो जाइये // 702 // L . C OM Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.' Page #687 -------------------------------------------------------------------------- ________________ Live BataaoseNeaguNAORNBorn श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NewRinganesearsantasang मराठी :- तेव्हा सत्रधाराने प्रवेश करुन म्हटले की, "हे राजा। जलाला शोधण्यासाठी हे नाटक बसविले आहे, ते पाहण्यासाठी तुम्ही सावधान व्हा?" |702|| English - Then the compare entered and said that this story is named as "In quest of Nal" He advised the King to be alert and open-eyed. ( नल: स्वात्मगतं कोऽयमहमेव नल: किमु॥ यबाऽपारे जगत्यस्मिन् नामसाम्यं न दुर्लभम् // 703 // विवरणम्:- नल: स्वात्मगतं स्वगतमाह ब्रवीति। कोऽयं नलः। अहमेव नल: न किमु? अथवा न विद्यते पारः यस्य तत् अपारं तस्मिन् ? अपारे अस्मिन् जगति नाम्नां साम्यं नामसाम्यं दु:खेन लभ्यते इति दुर्लभं: नास्ति // 703 // सरलार्थ:- मल: स्वगतं वदति - कोऽयं नल: अहमेव नल: न किमु। अथवा अपारे अस्मिन जगति नामसाम्यं दर्लभं नास्ति / बहनि समानानि नामानि सन्ति।।७०३|| ગુજરાતી:- તારેનલ પોતાના મનમાં વિચારવા લાગ્યો કે, આનલ કોણ હશે? હું જ શું નલન સંભવી શકું? અથવા આ અપાર જગતમાં નામનું સામપણું કંઈ દુર્લભ નથી. 703 हिन्दी :- तब नल अपने मन में विचार करता है कि, यह नल कौन होगा? मैं ही नल नही हूँ? अथवा इस अपार संसार में नाम की समानता कुछ दुर्लभ नही है। // 703 // मराठी :- तेव्हा नल स्वत:च्या मनांत - कोण हा नल आहे? मीच मल आहे की आणखी दुसरा कोणीतरी नल आहे. ह्या अपार जगात नावाचा सारखेपणा काही दुर्लभ नाही. सारखी नावे पुष्कळच असतात. // 703|| English - At this Nal wondered as to who this second Nal could be, if not himself. Then he pacified himself saying, that this world is vast and wide, and there can be another Nal. Readotaranteed P ersuasa668 MARRISHTINARAreastselatestant Page #688 -------------------------------------------------------------------------- ________________ ORNHARASHTRAPARRORARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARosesentasangataries FFFFF राजोचे सावधानोऽस्मि-ततः प्रस्तूयतांद्वतम। नेपथ्येऽगीयत ततो रक्ष रक्षार्यपुत्र माम् // 704 // अन्वयः- राजा (नृपः) ऊचे सावधान: अस्मि / तत: द्रुतं प्रस्तूयताम् / ततो नेपथ्ये अगीयत * आर्यपुत्र! मा रक्ष रक्ष // 704 // जविवरणम्:- राजा नृपः ऊचे बभाषे- अहम् अवधानेन चित्तैकाग्येण सह वर्ततेऽसौ सावधान: अस्मि / ततः तस्मात् कारणाव द्रुतं 卐 ::: शीघ्रं प्रस्तूयताम प्रारभ्यताम् / ततः नृपवचनात् अनन्तरं नेपथ्ये जवनिकान्तरे अग्रीयत-हे आर्यपुत्र नाथ तां रक्ष रक्ष क . ति॥७०४॥ मसरलार्थ:- राजा अवदत् -'अहं सावधानः अस्मि। शीघ्रं प्रारभ्यताम् / तत: नेपथ्ये अगीयत - हे आर्यपुत्र। नाथा मां रक्ष रक्ष, इति // 704|| ગુજરાતી:- પછી રાજાએ કહ્યું કે, હું સાવધાન છે, માટે તુરત તમો નાટક ભજવો. એવામાં પડદાની અંદરથી અવાજ આવ્યો છે. मात्रामा 2RIL?: 240? // om जहिन्दी : राजाने कहा, "मै सावधान हूँ, तुम नाटक शीघ्र प्रस्तुत करो। इतने में नेपथ्य से (परदे के पीछे से) आवाज आती है कि, "हे y : आर्यपुत्रा मेरा रक्षण कीजिए। रक्षण किजिए। / / 704 // मराठी:- नंतर राजाने म्हटले की, "मी सावधान आहे, ताबडतोब नाटक सुरु करा?" इतक्यात पडयाच्या आतून आवाज आला की, "हे आर्यपुत्रामाझे रक्षण कसा रक्षण करा? ||704English - The king then replied saying that he is alert and wide-eyed so therfore to go along with the show. Just then, from the back of the curtain, a voice, that was overcome with fright, calling out to theAaryaputra toprotect.him...:: MALEi EMALE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #689 -------------------------------------------------------------------------- ________________ ORAMODSANPUBadasen श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assessmdrasendrasheshyaera बिभेम्येकाकिनीव्योम्नः पतितेवावनीधृता॥. __ अपारेात्र कान्तारे करालव्यालशालिनि // 705 // अन्वयः- व्योम्न: पतिता अवनीता इव अहम् एकाकिनी करालव्यालशालिनि अपारे अश्र कान्तारे बिभेमि // 705 // विवरणम:- व्योम्न: आकाशात पतिता, अवन्या पृथ्ळ्या धृताइव अहम् एकाकिनी करालाश्च तेव्यालाश्च करालव्यालाः। करालव्यालैः शालते इत्येवंशीलं करालव्यालशालि, तस्मिन् करालव्यालशालिनि भीषणसर्पशालिनिन विद्यते पारः यस्य तद् अपारं तस्मिन् अपारे अत्र अस्मिन् कान्तारे विपिने बिभेमि॥७०५॥ ॐ सरलाई:- आकाशात् पतिता, पृथ्व्या वृता इव अहमेकाकिनी करालैः भयंकरैः व्याले: व्याप्से अपारे अस्मिन अरण्ये बिभेमि // 705 / / | ગુજરાતી :- જાણે આકાશમાંથી પડીને પૃથ્વી પર આવી હોંઉ, તેમ ખરેખર ભયંકર હાથીઓ વડે અથવા સર્પો વડે શોભતા એવા આ અપાર જંગલમાં હું એકલી ભય પામું છું.૭૦૫ા 卐 हिन्दी :- मानों आसमान से गिरकर जमीन पर आयी हुँ, वैसे भयंकर हाथीयों और सर्पो से युक्त ऐसे इस अपार जंगल में, मैं अकेली . डर रही हूँ।।।७०५॥ मराठी:- जण आकाशातून पहन पृथ्वीने झेलल्याप्रमाणे मी एकटी खरोखर भयंकर हिंस्त्र प्राण्यांनी व सापांनी व्यापलेल्या अशा या अपार जंगलात भीत आहे. // 705|| English :-The voice said that she seemed to have been dropped from sky and was encircled by many wild elephants and poisonous snakes, in the forest of the earth and so she is very frightened. 'नल: स्वगतमादध्यौ किं मयेव दुरात्मना। केनाप्येकाकिनी त्यक्ता प्रेयसी गहने वने // 706 // 3 अन्वयः- नल: स्वगतम् आवध्यौ। किं मया इव हुकेनापि दुरात्मना एकाकिनी प्रेयसी गहने वने त्यक्ता // 706 // Page #690 -------------------------------------------------------------------------- ________________ S ORROSpadee p श्रीजयशेखररिविरचितं श्रीनलदमयन्तीचरित्रम Bapparepaheparapraye EEEEEEEEEEEEEEE विवरणम:- नल: स्वगतम् आत्मगतं मनासि आदध्यै चिन्तितवान- किंमया इव केनापि दुष्ट: आत्मा यस्य सः दुरात्मा, तेन दुरात्मना दुष्टेन एकाकिनी प्रेयसी पत्नी गहने सान्द्रे वने अरण्ये त्यक्ता॥७०६॥ सरलार्थ:- नलः स्वगतं व्यचिन्तयत् - किं मया इव केनापि दुरात्मना दृष्टेन एकाकिनी प्रिया भा गहने वने त्वता // 706 // સ્વામી: સારે (કા૫)નલરાજ પોતાના મનમાં વિચારવા લાગ્યો કે, હું મારી પેઠે કોઇપણ દુદ્ધિએ પોતાની પ્રિયતમાને એકલી ભયંકર વનમાં તજી દીધી છે? I706 हिन्दी.. तब कब्ज के वेष में नलराजा अपने मन में विचार करते है कि या मेरे समान किसी दुरात्माने अपनी प्रियतमा को भयंकर वन में अकेले छोड दिया है? // 706|| मराठी:- तेव्हा (कुब्जरूप) नलराजा स्वतःच्या मनात विचार करू लागला की, "काय माझ्याप्रमाणे कोणी तरी दुष्ट माणसाने आपल्या प्रिय पत्नीला एकटीलाच वनात सोडले आहे?11Gol English - Then Nal in the form of a hunch-back wondered that, there must have been another vile and a wretched soul, like him who had the guts ot abandon his beloved. राजावोचन्महामात्य नाट्यस्योपक्रमेऽपि हि॥ आवावेव महत्कष्टमत्यन्तकरुणो रसः // 707 // अन्वयः- राजा अवोचत् * महामात्या नाट्यस्य प्रक्रमेऽपि आदौ एव अत्यन्तकरुणो रस: महत् कष्टम् // 707 // | विवरणम:- राजा नृपः अवोचत् अवादीत् - महान्चासौ अमात्यश्च महामात्यः, तत्सम्बुद्धौ हे महामात्या नाट्यस्य नाटकस्य उपक्रमे प्रारम्भे अपिः एवार्थे। एव आदी एव अत्यन्तं करुण: रसः इति महत्कष्टं दुःखम् अस्ति // 707 // ॐ सरलार्थ:- नृपः अवादीत् - हे महामात्या नाटकस्य प्रारम्भे एव आदौ अत्यन्तं करुणः रसः इति महत् कष्टम् अस्ति / / 707|| P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust Page #691 -------------------------------------------------------------------------- ________________ NeasesmRSATSAPNov श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् usersoRRAIBARASHTRAINERRIERelig છે. ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, હેમહામાત્યાં આ નાટક ભજવવામાં આદિમાં જ અતિ કરુણારસ પ્રગટ થયો છે તેથી ઘણું દુ:ખ था छे.॥७०७॥ 卐 हिन्दी :- तब राजाने कहा कि, हे महामात्य! नाटक के प्रारम्भ में ही अति करुण रस उत्पन्न हुआ है इसलिये महान् दु:ख हो रहा है। // 707 1 . मराठी :- तेव्हा राजा म्हणाला की हे महामात्या या नाटकाच्या सुरवातीलाच अतिशय करुण रस प्रकट झाला आहे. त्यामुळे अतिशय दुःख होत आहे. 1177II.. 6 English: The king told the minister, that the whole royal court is filled with feelings of tenderness and is touched, just at the beginning of the show due to the acute difficulties the person is facing. PH E RDनपथ्ये वक्ति गान्धारः पिङ्गलेता तपस्विनीम्॥ . . . ..........अनुकूलय येनाशु नयाम: सार्थपान्तिकम् // 708 // अन्वय:. नेपथ्ये गान्धार: वक्ति हे पिछल! एतां तपस्विनीम् अनुकूलय। येन आशुं सार्थपान्तिकं नयामः // 708 // विवरणम:- नेपथ्ये गान्धारः वक्ति वदति-हे पिङ्गला त्वम् एतां तपस्विनीम् अगतिकां दयनीयाम् अनुकूलय अनुकूला कुरु। सान्त्वय / येन क्यम् एनाम् आशु शीघ्र सार्थ पातीति सार्थप: सार्थाधिप। सार्थपस्य अन्तिकं समीप सार्थपान्तिकं सार्थाधिपसमीपं नयामः // 708 // सरलार्थ:- नेपथ्ये गान्पारः वदति है पिता त्वमेतो तपस्विनीम् सान्त्वय / येन ववर्मतां शीग्रं सार्थाधिपान्तिकं नयामः / / 708 / / ગુજરાતી:- એવામાં પડદાની અંદરથી ગાધાર બોલે છે કે હે પિંગલ આ બિચારીને તે આશ્વાસન આપકે જેથી તુરત તેણીને सार्थनापास/chisociti NLAEN ! 19. N A M ASTRARAASAN LAST FFFFFive EASEEEEEEEEEEEEEEEEEEEEEEE Page #692 -------------------------------------------------------------------------- ________________ R ewasenarsecreenarender श्रीजयशग्यपरिविरचितं श्रीनलदमयन्तीचरित्रम endraparvasaNewousandsense 卐 हिन्दी :- इतने में नेपथ्य से गांधार कहता है कि, हे पिंगल! इस अबला को तुम आश्वासन दो, कि जिससे उसे तुरंत सार्थवाह के पास ले जा सकू। // 708 // जमराठी :- इतक्यात पहयाच्या आतून गांधार बोलतो की, "हे पिंगला! ह्या बिचारीला त् आश्वासन दे की ज्यामुळे तुरंत मी तिला घेऊन ताबडतोब सार्थवाहाजवळ जाऊ शकेन."||७०८|| English :- Just than from the back of the curtain Ghandar asker Pingal to give this woman some consolation, so that he can take her atonce to the campers. SEEEEEEEEE तच्छुत्वा सूत्रभृदध्यौ यदमी रणजीविनः॥ सांरम्भन्तेऽत्र गान्धार भैमी पिङ्गलवेषिणः॥७०९॥ अन्यय:- तद् गान्धारवचनं श्रुत्या सूत्रकृत् वध्यौ / अमी दङ्गजीविन: गान्धारभैमीपिङ्गलवेषिण: अत्र संरंभन्ते // 709 // विवरणम:- तव गान्धारवचनं श्रुत्वा सूत्रं करोतीति सूत्रकृत् सूत्रधारः दध्यौ चिन्तितवान् / यद अमी जेन जीवन्तीत्येवंशीला: खजीविनः अभिनयोपजीविन: नटा: गान्धारश्च भैमी च पिछलश्च गान्धारभैमीपिङ्गलाः। गान्धारभैमीपिङ्गलानां वेषा: एषां सन्ति इति गान्धारभैमीपिछलवेषिणः अत्र नादयविषये सांरम्भन्ते त्वरन्ते समुद्यता: सन्ति॥७०९॥ सरलार्थ:- तद् गान्धारवचनं श्रुत्वा सूत्रधारः अचिन्तवत् - वद अमी गान्धारभैमीपिकालवेषधारिण: नटा: नाटट्वार्थ संरम्भन्ते त्वरन्ते / इति / / 709|| કે ગુજરાતી:- તે સાંભળીને સૂત્રધાર વિચારવા લાગ્યો કે, ગાંધાર, દમયંતી તથા પિંગલનો વેષ લેઇને રંગભૂમિના આ પાત્રો અહીં નાટક ભજવવા માટે તૈયાર થઈ ગયાં છે. 709. हिन्दी:- यह सुनकर सूत्रधार सोचने लगा कि, गांधार, दमयंती और पिंगल के वेश में यह रंगभूमि के पात्र नाटक के लिए तैयार है। // 709|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #693 -------------------------------------------------------------------------- ________________ DogandgRINBIA8श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8 809 daditi मराठी:- हे ऐकून सुत्रधार विचार करू लागला की, "गांधार, दमयंती आणि पिंगलचा देश घेऊन रंगभुमिचे हे कलाकार नाटक करण्यासाठी तैयार झाले आहेत."|७०९|| English :- Having heard thus the compere thought to himself that the charaters. are now ready to play the part of Ghander, Damyanti and Pingal. प्रवृत्तमेव तज्नाने नाट्यं कार्यान्तरं ततः॥ अहमप्यनुतिष्ठामि कालोचितमिहाधुना // 710 // अन्वय:- तद् नाट्यं प्रवृत्तमेव जाने। तत: अहमपि इह अधुना कालोचितं कार्यान्तरम् अनुतिष्ठामि // 710 // विवरणम्:- तत् तस्मात् नाट्यं नटैः अभिनेयं नाटकं प्रवृत्तमेव प्रारब्धमेव इति अहं जाने। तत: तस्मात् कारणात् अहमपि इह अधुना कालस्य उचितं कालोचितम् कार्य कार्यान्तरम् अनुतिष्ठामि आचरामि // 710 // सरलार्थ:- तस्मात् नाट्यं प्रवृत्तमेव इति अहं जाने। तस्मात् कारणात् अहमपि इदानीं समयोचितं कार्यान्तरम् अनुतिष्ठामि // 710 // અને ગુજરાતી:- માટે હું ધારું છું કે, આનાટક ચાલું થયું છે, અને તેથી હું પણ અહીં હવે સમયને અનુસરી બીજા કાર્યમાં જોડાઈ જાંઉ. // 710 // न हिन्दी :- * इसलिये मैं सोचता हूँ कि, यह नाटक प्रारम्भ हो गया है, जिससे मैं भी अब समयोचित दूसरे कार्य में संलग्न हो जाता हूँ। // 710 // मराठी :- मला वाटते की, आता नाटक सुरु झाले आहे. म्हणून मी आता समयोचित दूसरे काम करतो. // 710 / / English - So he thought that the climax starts now, so he better proceed to his next task. 明明明明明明明明明明听听听听听听听“微 c s Page #694 -------------------------------------------------------------------------- ________________ OrgsRAPARIANDRAPHERABASIN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Researssessmassnarsususage SEEEEEEEEEEE विमृश्येति स निष्क्रान्तः प्रविशन्ति ततस्तदा / भैमीपिङ्गलगान्धारा भैमी गान्धारकोऽब्रवीत् // 711 // अन्वयः- इति विमृश्य स: निष्क्रान्तः / ततः तदा भैमी पिङ्गलगान्धारा: प्रविशन्ति गान्धारक: भैमीम अब्रवीत् // 711 // विवरणम:- इति विमृश्य विचार्य स: निष्क्रान्त: निर्गत: तत: तदनन्तरं तदा तस्मिन् समये भीमस्यापत्यं स्त्रीभैमी दमयन्ती। भैमीच पिङ्गलश्चगान्धारश्च भैमीपिङ्गलगान्धारा:प्रविशन्ति गान्धारक: भैमीभीमराजपुत्रींदमयन्तीम अब्रवीत् अवदत् // 719 // कसरतार्थ:- इति विमृश्य सूत्रधारः निष्क्रान्तः। तदा सूत्रपारनिर्गमनात् अनन्तरं भैमीपिङ्गलगान्धाराः प्रविशन्ति। गान्धारक: दमयन्तीम् // अब्रवीत् // 711 // ગુજરાતી - એમ વિચારીને નીકળી ગયો, પછી તે વખતે દમયંતી, પિંગલ તથા ગાંધાર, પ્રવેશ કરે છે, અને ગાંધારદમયંતીને કહે छ.॥७११॥ हिन्दी :- ऐसा सोचकर वह निकल गया, फिर उस समय दमयंती गांधार व पिंगल ने प्रवेश किया। गांधार दमयंती से कहता है कि. // 711 // मराठी:- असा विचार करून तो नियून गेला, त्यानंतर दमयंती वांधार आणि पिंगल प्रवेश करतात आणि गांधार दमयंतीला म्हणतो कि, // 711 // English - Having thought thus the compere walked out of the stage and Damyanti entered the stage along with Gandher and Pingal. Then Ghander spoke to Damyanit. आर्ये प्रलापैः पर्याप्त धनदेवोऽस्ति सार्थपः॥ यातुकामोऽचलपुरमेहि तत्तस्य सन्निधौ / / 712 // अन्वयः- आयें। प्रलापैः पर्याप्तम् / अचलपुरं यातुकाम: धनदेव: सार्थपः अस्ति। तत् तस्य सन्निधौ एहि // 712 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #695 -------------------------------------------------------------------------- ________________ NOTE de la FF DIREsarorsensustagedesepars श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NIANRNARSAAT H RINAARIPAT विवरणम: हेआयें। प्रलापैः विलपनैः पर्याप्तम् अलम् / अचलपुरंयातुंगन्तुं काम: यस्य स: यातुंकाम: गन्तुकाम: धनदेव: नाम सार्थ पातीति सार्थप: सार्थाधिपतिः श्रेष्ठी अस्ति। तत् तस्मात् त्वं तस्य सार्थपस्य सन्निधौ सामीप्ये एहि आगच्छ॥७१२॥ सरलार्थ:- आयें। विलपनैः अलम् / अचलपुरं गन्तुकाम: पनदेव: नाम सार्धाधिपतिः श्रेष्ठी अस्ति / तस्य सन्निधौ गच्छ।।७१२॥ મને ગુજરાતી:- હે આ હવે 28 નહિ, આ ધનદેવ સાર્થવાહ અચલપુર તરફ જવાની ઇચ્છાવાળો છે, માટે તેની પાસે તુ ચાલ. // 712 // हिन्दी :- हे आर्य। रोना अब पर्याप्त हुआ। यह धनदेव सार्थवाह अचलपुर की ओर जानेवाला है। इसलिए उसके पास चलो।।७१२।। मराठी:- "हे आर्य! आता रडणे पुरे. हा पनदेव सार्थवाह अचलपुरकडे जाण्याची इच्छा करीत आहे. त्याच्याकडे त्जा. English :- Then addressing her as a respectable woman, asked her to stop weeping and join the camp belonging to Dhandev who are all proceeding to a city named Achalpur. भैम्यूचेऽन्वेषयिष्यामि आर्य भर्तारम् आत्मनः॥ सोऽभ्यधत्त पति:कोऽस्ति साऽब्रवीन्नैषधिर्नलः // 713 // भैमी ऊचे - आर्य। अमात्मन: भर्तारम् अन्वेषयिष्यामि स: अभ्यधत्त - क: तव पति:१ सा अब्रवीत् / नैषधि: नल: // 79 // भीमस्य अपत्यं स्त्री भैमीभीमराजपुत्री दमयन्ती ऊचे बभाषे - आर्य। अहम् आत्मन: स्वस्थ भर्तारं पतिम् अन्वेषयिष्यामि : शोधयिष्यामि। स: गान्धारः अभ्यधत्त अभाषत -क: तव पतिः। तदा सा भैमी अब्रवीत् अवदत् - निषधस्य अपत्यं पुमान् नैषधिः निषधपुत्र: नल: मम पति: वर्तते // 713 // भैमी बभाषे - आदी अहम् आत्मनः पतिम् अन्वेषयिष्यामि / सः गान्धारः अवादीत् - तव पतिः कः अस्ति / दमयन्ती अवोचत्-निषधपुत्रः नल: मम पतिः अस्ति / / 713|| :555555555 अन्यय:- $$$ सरलार्य: Page #696 -------------------------------------------------------------------------- ________________ CAREFRea d er श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम् daseseduserssessedaMRAPATI કક ગુજરાતી:-તારે દમયંતીએ કહ્યું કે, હે આથી હું મારા ભરની શોધ કરીશ, ત્યારે ગાંધારે કહ્યું કે, તારો ભતર કોણ છે? ત્યારે કે POSES हिन्दी:- तब दमयंतीने कहा कि, "हे आर्य! मैं मेरे पति की खोज करुंगी" तब गांधार ने कहा कि, "तेरा पति कौन है?" तब उसने कहा कि, “निषध राजा का पुत्र नल है।" ||713|| मराठी:- तेव्हा दमयंतीने म्हटले की, "हे आयें! मी माझ्या पतिचा शोष करीन," तेव्हा गांधाराने म्हटले की, तुझा पती कोण आहे?" तेव्हा तिने म्हटले कि, "निषध राजाचा पुत्र नळ माझा पती आहे."॥७१३|| English - Then Damyanti sald that, she desires to go in search of her husband. At this Chander asked her about her husband. She replied t that he was son of the king of Nishad, named Nal. नल: स्वगतमा: पापा नल किंन विलीयसे॥ देवी नास्ति ध्रुवं नो चेत् नाटये प्रतिकृति: कथम् // 714 // अन्धयः- नल: स्वगतम् आह- आ: पाप नला किंन विलीयसे? पूर्व देवी नास्ति / नो चेत् नाटये प्रतिकृति:कथम्? // 714 // विवरणम:- नल: स्वगतं वदति- आ: पापानला त्वं किं किमर्थन विलीयसे निलीनोभवसि।ननश्यसि। ध्रुवं निश्चितं देवी दमयन्ती) नअस्ति।नोचेत अन्यथा नाटयेनटैः अभिनीयमानेनाटकेतस्याः दमयन्त्या:प्रतिकृतिः कथम् यस्मातनाटयेदमयन्त्याः प्रतिकृतिः वर्तते तस्मात् सा ध्रुवं नष्टा / अहं पुनर्जीवामि। न एतद् युक्तम् / अत: नला त्वं किमर्थन विलीयसे?॥७१m सरलार्थ:- नल: स्वगतमवदत् -आ: पापा नला त्वं किमर्थं न विलीवसे? पूर्व देवी दमयन्ती नास्ति / नष्टा / अत: नाट्ये तस्याः . प्रतिकृतिः वर्तते // 714|| હર ગુજરાતી:-તારનલ પોતાના મનમાં વિચારવા લાગ્યો કે, અરે પાપીનલી તું કેમ નાશ પામતો નથી? ખરેખર દમયંતી તો નથી, પર તો એમનથી તો નાટકમાં તેનો વેષ શી રીતે આવ્યો? 714 SELEASES P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #697 -------------------------------------------------------------------------- ________________ RevraBadragoparaspora श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SodesRANBajresBGRA98080902 po हिन्दी :- तब नल अपने मन में विचार करने लगा कि, "अरे पापी नला तेरा नाश क्यों नही होता? वास्तव में दमयंती तो नही? यदि वह नही तो फिर नाटक में उसका पात्र कहां से आया? // 714 // मराठी :- तेव्हा नळ मनातच म्हणाला की, "अरे पापी नला। तू का नाश पावत नाही? खरोखर दमयंती आता जगात नाही? जर असती तर नाटकात तिची भूमिका कशी आली असती!" ||714|| English :- At this, Nal began to curse a sinner in himself. Then he wondered as to how this play is being acted out, when the actoress is not Damyanti in person. 96 पिङ्गल: स्माह सक्रोधं किमार्येऽनार्यकर्मणा। कार्य तेन श्वपाकेन सार्थेशाभ्यर्णमेहि तत् // 715 // अन्वयः- पिङ्गल: सक्रोधम् आह स्म। आफै। अनार्यकर्मणा श्वपाकेन तेन किं कार्यम् तत् सार्थेशाभ्यर्णम् एहि // 715 // 卐विवरणम्:- पिङ्गल: क्रोधेन सह यथा स्यात् तथा सक्रोध आह स्म ब्रवीति स्म * आर्ये। न आर्यम् अनार्यम् / अनार्य कर्म यस्य सः अनार्यकर्मा, तेन अनार्यकर्मणा श्वानं पचतीति श्वपाक: चाण्डाल: तेन श्वपाकेन चाण्डालेन तेन नलेन तव किं कार्य किं . प्रयोजनम् / अनार्योंचितकर्मकारिणा चाण्डालेन तेन नलेन तव किं प्रयोजनम्। तत् सार्थस्य ईश: सार्थेश:। सार्थेशस्य अभ्यर्ण सार्थेशाभ्यणं धनदेवसमीपम् एहि आगच्छ॥७१५॥ विसरलार्य:- पिङ्गलः क्रोधेन सह अब्रवीत्-आ। अनार्यकर्मणा चाण्डालेन तेन बलेन तव किं प्रयोजनम् तम् सार्दपतिं पनदेवं प्रति आगच्छ।।७१५|| મા ગુજરાતી:-તારે પિંગલ તેણીને કોલસહિત કહે છે કે, હે આર્યો દુષ્ટ કાર્ય કરનારા તે ચાંડાલ જેવાનલ સાથે હવે તારે શું પ્રયોજન છે? માટે તું સાર્થપતિની પાસે ચાલ. 715 AFAS Sidhkashan.. . Page #698 -------------------------------------------------------------------------- ________________ 3 ORNETheseardasrephasize श्रीजयशेग्यग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Jacquesdecessagesdesignisesassueig हिन्दी.. तब पिंगल उसे क्रोधपूर्वक कहता है कि, "हे आयें! अनार्य कार्य (दष्ट कार्य) करनेवाले चाण्डाल समान नल के साथ अब तेरा क्या प्रयोजन है? इसलिये अब तू सार्थवाह धनदेव के पास चला // 715 // 卐मराठी:- तेव्हा पिंगल तिला 'क्रोधाने म्हणाला की, "हे आयें। अत्यंत नीच कर्म करणाऱ्या त्या चाण्डाळे नलाशी तुला काय करावयाचे आहे। त् सार्थवाह पनदेवाकडे जा."||७१५|| u English: Then Pingal angrily said to Damyanti as to what can be the use and purport to live or wait for a cruel and a sinful man like Nal, so she should proceed along with the chief of the encampment, Dhandev. RELESE राजा सहर्षमाचख्यौ साधु साधु कुशीलव॥ स्वप्नेऽप्यदृश्यवक्योऽसौ त्यक्ता येनेयमेकका // 716 // अन्यय:- राजा सहर्षम् आचख्यौ / कुशीलव! साधु साधु / येन इयम् एकका त्यक्ता। असौ स्वप्नेऽपि अवश्यवक्त्र: अस्ति // 716 // विवरणम:- राजा नप: हर्षेण सह यथा स्यात् तथा सहर्षम् आचख्योकथयामास-हे कुशीलवानटा साधुसाघु उक्तं त्वंया।येननलेन इयम दमयन्तीएकका एकाकिनीत्यक्ता। असोनल: स्वप्नेऽपि द्रष्टुं योग्यं दृष्यम्।नश्यम अदृश्यमा अवश्य वक्यं मखं यस्य स: अदृश्यवक्तः अस्ति। येन दमयन्ती एकाकिनी बने त्यक्ता। तस्य मुखं स्वप्नेऽपि द्रष्टुं योग्यं नास्ति॥७१६॥ सरलार्थ:- नप:सहर्षमवादीत् -हे नट। त्वया सायुसाघु उक्तम् / येन जलेन इयं साध्वी दमयन्ती एकाकिनी वने त्वक्ता। तस्य नलस्व मुखं स्वप्नेऽपि द्रष्टुं योग्यं नास्ति // 716| 8 ગુજરાતી:-ત્યારે રાજાએ હર્ષસહિત કહ્યું કે, હેનટીતંઠીક કહ્યું, કેમકે જેણે આદમયંતીને એકાકી જેલી છે, તેનું સ્વપ્નમાં પણ मु लानथी.॥७१६॥ 9 भर PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #699 -------------------------------------------------------------------------- ________________ HTTENERastersSAIRATNews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRAVAHRISHRSTARRITORISAMRAPelag हिन्दी :- तब राजाने हर्षित होकर कहा कि, “हे नट! तुमने ठीक ही कहा है कि, जिसने इस दमयंती को एकाकी त्याग दिया है, उसका मुख स्वप्न में भी देखने लायक नहीं है।"॥७१६॥ 3 मराठी :- तेव्हा राजाने आनंदासह म्हटले की, "हे कुशीलवा। त् ठीक ठीक म्हणाला, ज्याने त्या दमयंतीला वनांत एकदे सोहन दिले. त्याचे तोंड स्वप्नातही पाहण्या लायक नाही."||७१६।। English - Then the King happily, addressing the actor said that, one should not even think of seeing that person, even in a dream who had the guts to abandon a woman as Damyanti. FFEEEEEEEEEE नल: सरोषमस्पृश्योऽश्रव्योऽग्राह्याभिषश्च सः॥ गान्धार: स्माह हे मुग्धे तर्हि क्वापि गवेषय // 717 // अन्वय:- गान्धारः सरोषम् आह स्मा हे मुग्धे। स: नल: अस्पृश्यः, अश्रव्यः, अग्राह्याभिध: च अस्ति। तथापि त्वमिच्छसि तर्हि क्वापि गवेषय // 717 // विवरणम्:- गान्धारः रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् आह स्माब्रवीति स्मा हे मुग्धे। सः नल: स्पष्टुं योग्य: स्पृश्यः।न स्पृश्य: अस्पृश्य: स्पष्टुमपि योग्य: न अस्ति। श्रोतुं योग्य: श्रव्यः। न श्रव्य: अश्रव्यः / तस्य नाम अपि श्रोतुं योग्य नन अस्ति।ग्रहीतुं योग्या ग्राह्या। ग्राह्या अभिधा मान यस्य सःग्राह्याभिध:ग्राहानामा नग्राह्यभिध: अग्राह्याभिधः अस्तिा तस्य नामापि उच्चारयितुं योग्यं नास्ति। एवं सत्यापित्वं तमिच्छसि चेत् गवेषय॥७१७॥ सरलार्थ:- गान्धारः सक्रोषमब्रवीत् - हे मुम्पे। सः नलः स्पष्टुं योग्य: नास्ति / तस्य नाम श्रोतुं वाहीतुं च योग्यं नास्ति। तथापि त्वंधान तमाभिलषसि तर्हि गवेषय अन्वेषय // 717|| ગુજરાતી:- પછી ક્રોધથી ગાંધારે કહ્યું કે, અરે મુગ્ધા તેનલ સ્પર્શ કરવા લાયક નથી, તથા તેનું નામ પણ સાંભળવું કે ઉચ્ચારવું યોગ્ય નથી, છતાં તારી ઇચ્છા હોય તો) તેને ક્યાંક શોધ.૭૧ણા FREEEEEEEEEEEEEEEEEEEEEE Page #700 -------------------------------------------------------------------------- ________________ OKESeegusandasen TRANRAIN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NecessageseosseeRASHARASHTRA 卐हिन्दी :- तब गांधार ने क्रोधित होकर कहा कि,"हे मुग्धे। यह नल अब स्पर्श करने योग्य नही है। उसका नाम भी सुनने और लेने योग्य नही है। फिर भी तेरी इच्छा हो तो, तू उसे कहीं भी खोज।"॥७१७।। मराठी:- नंतर क्रोपानी गांधार म्हणाला कि, "अरे मुग्धे। हा नळ स्पर्श करण्यालायक नाही आणि त्याचे नाव पण ऐकण्या किंवा उच्चारण्यालायक नाही. तरी पण तुझी इच्छा असेल तर त्याला कोठेही शोष.७१७|| Enqush :- Then Ghander angrily said to Damyanti by addressing her as a damsel, that Nal is now an untouchable and his name is not fit to be heard or taken. Then to if she wishes to go in search of him, she may proceed doing so. भैम्यूचेऽस्थां सरस्यां मे भविष्यति गतोऽम्भसे॥ . सत्रान्वेषयिष्यामि ततो गान्धार ऊचिवान् / / 718 // समय:- भैमी ऊये * स: म अम्भसे अस्यां सरस्यांगत: भविष्यति। तद् अत्र अन्वेषयिष्यामि। तत: गान्धार: ऊचिवान् // 718 // विवरणमा- भीमस्य अपत्यं स्त्री भैभीदमयन्ती ऊचे बभाषेस:नल: मेमम कृते अम्भसे अम्भःजलम् आदातमं अस्यां सरस्यांगत: भविष्यनित तस्मात् कारणात् अहं तं नलम् अत्र सरसि अन्वेषयिष्यामि गवेषयिष्यामि। ततः तवनन्तरं गान्धार: ऊचिवान् उवाच॥७१८॥ सरतार्थ:- दमयन्ती अवोचत्-स: नल: मदर्य जलमानेतुं सरसीं गतः भविष्यति / अतः अहं तं नलम अस्यां सरस्यां अन्वेषवामि। तत. जम्पिार: कचिवान् / / 718 // 8 ગુર્જરની:- તયારે દમયંતી બોલી કે, તમારે માટે પાણી લેવા આ તળાવમાં ગયો હશે, માટે હું અહીં તેની શોધ કરીશ. ત્યારે ગાંધાર 34 ,1318 // हिन्दी :- तबदमयंती बोली कि, "वह मेरे लिये जल लेने इस तालाब में गया होगा। इसलिये मैं उनकी यहाँ खोज करूंगी।" तब गांधार कहने लगा ||718 // FF SKAARSVE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #701 -------------------------------------------------------------------------- ________________ BARSavodresolusgodesseduse श्रीजयशेखरसूरिविरचितं श्रीमलदमयन्तीचरित्रम् SANSARASHT eas Y. मराठी:- तेव्हा दमयंतीने म्हटले कि, "ते माझ्याकरीता पाणी (जल) आणण्यासाठी या तलावावर गेले असतील म्हणन मी येथे त्यांचा शोष करीन," तेव्हा गांधार म्हणाला, // 18 // English :-Damyanti said that, Nal had gone to bring for her some water, from a pond nearby. So she will go in search of him around there. At this Ghandar spoke to her. बाले मूढासि य: सुप्तां त्वामुज्झति स किं शठः॥ ... त्वदर्थमानयेदम्भ: सोचे मैवमहो वद / / 719 // अन्वयः- बाले। मूढा असि। य: सुप्तां त्यामुज्झति / सःशठ: त्वदर्थम् अम्भ: आनयेत् किम्? साऊचे- अहो। एवं मावद // 79 // विवरणम:- बाले। त्वं मूढा असिाय: नल: सुप्तांशयितां त्वाम् उज्झति त्यजति। सःश: धूर्त: त्ववर्थ तव कृते अम्भः जलम आनयेत किम्? सा दमयन्ती ऊचे बभाषे. अहो! एवं मा वद मा वोचः // 719 // ला. बाले। त्वं मुढा असि। य: सुप्तां त्वाम् उज्झति। सः तव कृते जलम् आनवेत् किम तदा साऽवोचत् - अहो। एवं मा वद। इति // 719 // S aid:-12 હતી:- અરે બાલેતું તો ભોળી છે, જે તને સુતી છોડીને ચાલ્યો ગયો, તે લુચ્ચો શું તારે માટે જળ લાવશે? ત્યારે તેણીએ કહાં કે, અહો! તું એમ નહી બોલ. 719 ॐ हिन्दी :- "अरे बा अरे बालिकेत भी भोली है, (मूर्ख) जो तुम्हे सोती हुई छोडकर चला गया, वह धूर्त तेरे लिये जल क्या लायेगा? तब वह बोली कि "ओह! ऐसा मत बोलो।" ||719 // बालेत तर खुपच भोळी आहे. जो तुला झोपलेली असताना सोहन जातो. तो लबाह काव तुझ्यासाठी पाणी मराठी: आणेल?" तेव्हा ती म्हणाली की, "अहो! असे बोलू नका."॥७१९॥ EFFEES Page #702 -------------------------------------------------------------------------- ________________ aRawasensusandeesries श्रीनयोग्यग्मरिविरचितं श्रीनलदमयन्तीचरित्रम RedweedadapavanSANGIPRASIYA 96 English-Ghandai said to Damyanti that she was very innocent as she could'nt understand that how can a man bring her water when he can leave her when she is fast asleep. At this Damvanti pleaded to Ghandar to stop speaking such ill about her husband. OFFEE EFFER अहमस्म्यार्यपुत्रस्य प्राणेभ्योऽप्यतिवल्लभा॥ राजोचे त्यजनेनैव पत्यु: प्रेम त्वयीरितम्॥७२०॥ 卐 अन्वय:- अहम् आर्यपुत्रस्य प्राणेभ्य: अपि अतिवल्लभा असिा राजा ऊचे त्यजनेन एंव पत्यु: त्वयि प्रेम ईरितम् // 720 // विवरणम:- अहम् आर्यस्य पूज्यश्वशरस्य पुत्र: आर्यपुत्र: तस्य आर्यपुत्रस्य पत्युःप्राणेभ्यः अपि अतिशयेन वल्लभा अतिवल्लभा प्रेयसी अस्मि। तवा राजा नृपः ऊचे बभाषे. त्यजनेन तव त्यागकरणेन एव पत्यः नलस्य त्वयि प्रेम ईरितम् प्रकटीकृतम् / यस्मात् नलेन तव त्यागः कृतः तस्मात् एव तस्य त्वयि कियत प्रेम वर्तते इति सुस्पष्टमभवत् / / 720 // अहं पत्युः अतीव वल्लभा अस्मिा राजा अवोचत् / पति: नल: त्वाम् अत्यजत् / तेन एव तस्व त्ववि कियत प्रेम वर्तते, तत . ज्ञातम् / / 720 / - ગુજરાતી:- હું તે આર્યપુત્રનલને પ્રાણોથી પણ અધિક વહાલી છું.ત્યારે રાજાએ કહ્યું કે, તારા ભાગથી જ તારા પતિનો પ્રેમ તારે વિશે તો પ્રગટ દેખાઇ રહ્યો છે. 720 द हिन्दी :- "मैं आर्यपुत्र नल को प्राणों से अधिक प्रिय हूँ।" तब राजा कहता है कि, "तेरा त्याग करने से ही ज्ञात होता है कि तेरा पति तुम्हे कितना प्रेम करता है।"||७२०|| 1:- "मी आर्यपुत्र नळाला प्राणाहन पण अधिक प्रिय आहे," तेव्हा राजा म्हणाला की, तुझ्या पतीने तझा त्यार त्यावरूनच तुझ्या पतीचे तुझ्यावर किती प्रेम आहे? ते दिसते.॥७२०।।" 卐 सरलार्थ: P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust Page #703 -------------------------------------------------------------------------- ________________ Bes@SANSadrawporge श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8BUSBARASHRIKASBossipsBotos English :-Damyanti, said that, Nal loves wholeheartedly and more than his own life. At this the Kina said that it is clear that Nal does'nt love Damyanti at all or he would'nt have left her in such a lurch. $$$$$$ $ ऊचे भैमी परिक्रम्य सरोऽस्तीद न किं प्रियः॥ भवत्येतां प्रियावन्तं प्रश्रयामि रथाङ्गिकाम् // 721 // अन्धयः- परिक्रम्ब भैमी अंधे। इदं सरः अस्ति / किन्तु प्रिय:न। भवतु। एतां रथानिकां प्रियोदन्तं प्रश्रयामि // 72 // . विवरणमः- परितः क्रमित्या परिक्रम्य इतस्तत: किञ्चित् भ्रान्त्वा भीमस्थापत्यं स्त्री भैमी दमयन्ती ऊचे अभिदधे। इदं सरः अस्ति। किन्तु प्रिय: नलानअस्ति। भवतु। अहम् एतां रथानिकां चक्रवाकीं प्रियस्यनलस्य उदन्तं वृत्तान्त प्रियोदन्तं नलवृत्तान्तं प्रथयामि पृच्छामि // 72 // 3 सरलार्थ:- परिक्रम्य दमयन्ती अवोचत् - इदं सरः अस्ति / किन्तु प्रिय: नास्ति / अस्त: एतां चक्रवाकीमेव प्रियसव वृत्तान्त पृच्छामि // 72 // 6 ગજરાતી:- પછી જરા અહીં તહીં એઈને દમયંતી કહેવા લાગી કે, આ તળાવતો છે, પરંતુ મારા પ્રાણવલ્લભ અહીંનથી, ઠીક છે, હું આ ચાવાકીને મારા પ્રિયતમનું વૃત્તાંત પૂછી જોઉં.૭૨૧ 卐 हिन्दी :- फिर जरा इधर उधर घूमकर दमयंती कहने लगी कि, “यह तालाब तो है, लेकिन प्राणेश्वर नही है। अब इस चक्रवाकी को मेरे प्रियतम का वृत्तांत पूछकर देखती हूं। // 721 // 卐 मराठी:- मग जरा आजूबाजूला वळून दमयंती म्हणाली, "हे सरोवर आहे, परंतु माझे पति नल येथे नाही, ठीक आहे, मी था चक्रवाकीला माझ्या पतीचा वृत्तांत विचारते."||७२१॥ English:- Wandering about near the pond, Damyanti said that as her husband is no where to be seen, she might as well ask the ruddy-goose about his where-abouts. 幽需骗骗骗骗骗骗骗骗骗骗骗明明蛋听听“磁 $$$$$$$$ Page #704 -------------------------------------------------------------------------- ________________ Kamsuesdepedapadapade श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम Pandscapdrasendrasadla OPE HALFALFSELEFFFFFFFER सखि चक्रप्रिये सद्य: प्रियं नाख्यासि किं मम॥ प्रत्यक्षमेव ते नित्यं दु:ख प्रिय वियोगजम्॥७२२॥ अन्वयः- सखि| चक्रप्रिये! त्वं मम प्रियं सद्य:न आख्यासि किम् / प्रियवियोगजं दु:खं ते नित्यं प्रत्यक्षमेव अस्ति // 722 // विवरणम:- हेसखि चक्रप्रिये। चक्रवाकि त्वं मम प्रियं प्रियोदन्तं सद्य:शीघ्रं किंनकथयसि? प्रियस्य विरह: प्रियविरहा। प्रियविरहात् जायते इति प्रियविरहजं दुःखं ते तव नित्यमेव प्रत्यक्षमस्ति // 722 // सरलार्थ:- हे सरिख। चक्रप्रिये। त्वं मम प्रियोदन्तं शीग्रं किं न कथयसि / प्रियविरहात जायमानं दःख तु तव नित्यमेव प्रत्यक्षमस्ति ||722 / ગુજરાતી:- સખીચવાકી! મને તું મારા સ્વામીનું વૃત્તાંત કેમ તુરત કહેતી નથી? તને તો સ્વામીના વિયોગથી થતું દુઃખહમેશાં IRAN (ruj) छ.॥७२२॥ 卐 हिन्दी :- "हे सखी चक्रवाकी! तू मुझे मेरे स्वामी का वृत्तांत जल्दी क्यों नही बताती? तुझे तो प्रियवियोग का दुःख हमेशा प्रत्यक्ष ही है॥७२२॥ मराठी :- हे सखी चक्रवाकी। मला त् माझ्या स्वामीचा वृत्तांत का बरं लवकर सांगत नाही तुला तर स्वामीच्या वियोगाने होणारे दुःख नेहमी प्रत्यक्षच आहे."॥७२॥ English :-Damyanti addressing the ruddy-goose as a friend asked her as to why she does'nt tell her about the whereabouts of her husband, as she was cognizable by sight to all the torments she had gone through. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #705 -------------------------------------------------------------------------- ________________ PRABORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARBassessmat भैमी स्थित्वा क्षणं स्माह प्रियप्रणयगर्विता॥ दत्ते प्रत्युत्तरं नैषा सरोषं तामथाक्षिपत् // 723 // अन्वय:- भैमी क्षणं स्थित्वा आह स्म। प्रियप्रणयगर्विता एषा प्रत्युत्तरंन दत्ते / अथ तां सरोषम् अक्षिपत् // 723 // . . विवरणम:- भीमस्य अपत्यं स्त्रीभैमीदमयन्ती क्षणं स्थित्यातूष्णीभूता आहस्मब्रवीतिस्मा प्रियस्य प्ररट: प्रियप्रणयः। प्रियप्रणयस्य प्रणयेनवागर्वः अस्या: अस्तीति प्रियप्रणयगर्विताएषाचक्रवाकी प्रत्युत्तरंनदत्ते। अथअनन्तरंसादमयन्ती तांचक्रवाकीन रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् अक्षिपत् अध्यमिपत् // 723 // KAFFF सरलार्य:- भैमी क्षणं स्थित्वा अवोचत् - एषा प्रियप्रणयगर्विता अस्ति / अतः प्रत्युत्तरं न दत्ते / अथ सा तां चक्रवार सरोषम् अध्यक्षिपत् / तिरस्कृतवती / / 723|| ગુજરાતી:- પછી દમયંતી ક્ષણવાર થોભીને બોલી કે, પોતાના સ્વામીના પ્રેમથી ગર્વિત થયેલી આ મને પ્રત્યુત્તર આપતી નથી." તેથી તે કોલસહિત તેનો તિરસ્કાર કરવા લાગી કે, 723 हिन्दी: फिर दमयंती क्षणभर रुककर कहती है कि, "अपने स्वामी के प्रेम से गर्वित यह मुझे जवाब नही देती।" जिससे वह उसका क्रोध सहित तिरस्कार (नफरत) करने लगी॥७२३॥ मराठी:. नंतर दमयंती क्षणभर (थोडावेळ थांबून म्हणाली की, स्वत:च्या पतीच्या प्रेमाने गर्वित झालेली ही चक्रवाकी मला प्रत्युत्तर देत नाही," म्हणून ती क्रोषाने तिचा तिरस्कार करू लागली, |723 / / English :-Damyanti paused for a moment and then said that the goose is lost in her thoughts of herlina ____beloved.So she began hating the goose. ENEFFEEEEEEEEEEEELESE $$$ fiets Page #706 -------------------------------------------------------------------------- ________________ OMEPASUPASARASHTRIANDARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSadesawaSePRASARASIYA हहो स्थाङ्गिका तेऽसौ कः प्रियप्रणयस्मयः॥ मय्यासीत्प्रणय: पत्युर्य: स वाचामगोचरः॥७२४॥ अन्यय:- हो रथानिके। ते असौ क: प्रियप्रणयस्मय: / मयि पत्यु: स: प्रणय: आसीत् स: वाचामगोचर: वर्तते // 724 // विवरणम:- हो रथानिके। हे चक्रवाकि! ते तव असौ क: प्रियस्य प्रणय: प्रियप्रणयः / प्रियप्रणयस्य स्मयः प्रियप्रणयस्मय: '. प्रियकरप्रणयगर्वः। किमर्थं पत्युः प्रणयगर्व वहसि? मयि पत्युः नलस्य सः प्रणय: आसीत्। सः वाचाम वाणीनाम नमः गोचरः अगोचरः वर्तते अनिर्वचनीयः अस्ति // 72 // - - सरलार्थ:- हे चकअवाकि। तव अयं कीदृशः प्रियप्रणवगर्वः अस्ति / मवि पत्युः वः प्रणयः आसीत् / स वाचा वक्तुं न शक्यते ।।७२४ाद ગજરાતી:- અરે ચકવાકી તને તારા પ્રિયતમના પ્રેમનો આ ગર્વ આવી ગયો છે? મારા પર મારા સ્વામીનો જે પ્રેમ હતો તે - વચનથી પણ વર્ણવી શકાય તેમ નથી.i૭૨૪ हिन्दी.. "अरे चक्रवाकी। तुझे अपने प्रियतम के प्रेम कागर्व क्यों हो गया है? मुझपर मेरे स्वामी काजोप्रेमथा. उसका वर्णन वचन से नहीं किया जा सकता।"||७२४॥ मराठी:- "अरे चक्रवाकी। तुला तुझ्या प्रियकराच्या प्रेमाचा इतका गर्व का आला आहे? माझ्यावर माझ्या स्वामीचे जे प्रेम होते त्याचे शब्दाने वर्णन करू शकत नाही."॥७२४|| English :-Damyanti then asked the goose as to why she is so proud of her beloved's love for her. She adds that, her husband's love for her cannot be expressed by mere words. %3DE - गान्धारोऽवददार्येऽसौ किं विजानाति पक्षिणी॥ भैम्यूचेऽन्यं तत: प्रक्ष्यामीत्यन्यान् वीक्ष्य साऽब्रवीत् // 725 // वय:- गान्धारः अवदत् * आयें। असौ पक्षिणी किं विजानाति? भैमी ऊचे * तत: अन्य प्रक्ष्यामि, इति सा अन्यान् वीक्ष्य अबवीत् // 725 // . P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #707 -------------------------------------------------------------------------- ________________ S OROSHeasesansasewardeesusages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sansasreshshrima विवरणम्:- गान्धारः अवदत् - आयें। असौ पक्षिणी चक्रवाकी किं विजानाति? भैमी ऊचे वभाषे-तत: अन्यमपरं प्रक्ष्यामि, इति साह अन्यान् वीक्ष्य अवलोक्य अब्रवीत् अवक्॥७२५॥ ॐ सरलार्थ:- गान्धारः अवदत् - आ। असौ पक्षिणी किं वेति! दमयन्ती अभणत् - ततः अन्य प्रक्ष्यामि / इति सा अन्यान वीक्ष्य अब्रवीत् // 725| * ગુજરાતી:- તારે ગાંધાર બોલ્યો કે, તે આર્ષે આ પમિણી શું જાણે? તારે દમયંતી બોલી કે, ત્યારે બીજને પૂછું, એમ કહી બીજાઓને જોઈને બોલી, ૭૨પા हिन्दी :- तब गांधार कहता है कि, "हे आयें। यह पक्षिणी क्या जान सकती है?" तब दमयंती बोली कि, "तब औरों को पूछती है" ऐसा कहकर वह दूसरो को देखकर कहने लगी, // 725 // जमराठी :- तेव्हा गांधार म्हणाला कि,"हे आयें! ही पक्षिणी काय समजु शकेल?" तेव्हा दमयंती म्हणाली की, "दुसऱ्यांना विचारुन " बघते मी?" असे म्हणून ती दुसन्यांना पाहून म्हणू लागली, |725|| English :- At this Ghandar asked her, as to how this female-bird will understand her dialect. So Damyanti began asking the others around, regarding her beloved. EEEEEEEEEK भ्रातर्बहिणा तातैण मात: कुअरवल्लभे॥ सध: प्रसध मे ब्रूत विहित: सैष वोऽआलिः // 726 // 3 अन्वयः- हे भ्रात: बहिण | तात एण! मात: कुअरवल्लभे / सध: मे प्रसघ बूत / व: स एष: अञ्जलि: विहितः॥७२॥ विवरणम्:- हे भ्रात: बन्धो बर्हिण मयूरा तात मृग हरिणा मात: कुञ्जरस्य गजस्य वल्लभा कुअरवल्लभा, तत्सम्बुद्धौ हे कुजवल्लभे गंजप्रिये करिणि सद्य: शिघ्रं मे मयि प्रसध प्रसन्ना: भूत्वा ब्रूत वदत / व युष्माकं सः एष: अञ्जलि: विहितः कृतः।' बच्चाअलि: अहं युष्मान विज्ञापयामि। मयि प्रसघ शीघ्रं वदत // 726 // Page #708 -------------------------------------------------------------------------- ________________ INISTRARINARTNERISohasee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ATARRARRANTERASTARAMARPRETA सरलार्थ:- हे भ्रात: मयू। तात हरिण। मात: करिणि। मवि प्रसय शीघ्रं वदत। एष: युष्माकम् अअलि: विहितः / / 726 // ગુજરાતી:- મયૂરીમૃગ હાથણી! મારા પર કૃપા કરીને તમો તુરત કહો. મેંઆતમારી પાસે મારા હાથ જોડયા છે.૭૨૬ हिन्दी :- हे मयूर, हे मृग, हे हाथिनी। मुझ पर दया करके शीघ्र कहो। मैने तुम्हारे सामने हाथ जोडे है। // 726 // मराठी :- "हे भाऊ मोरा अहो बाबा मृगा हे आई हत्तीणी माझ्यावर कृपा करून लवकर सांगा? मी तुमच्या समोर हात जोडले ? आहेत. // 726 // English - Then joining her hands in benevolence, Damyanti addressed the peacock as a brother, the ostrich as a father and the female elephant as a mother and asked to tell her if they knew a about Nal. दृष्टः कापि वनेऽमुष्मिन् नलो भैमी गवेषयन्। सृजनविरलैबर्बाष्पैः पशिलां निखिलामिलाम् // 727 // अन्धयः- युष्माभिः अमुष्मिन् वने व अपि भैमी गवेषयन्, अविरलै: बाष्पैः विखिलाम् इला पहिला सृजन नल: दृष्टः // 727 // विवरणम्:- युष्माभिः अमुष्मिन् वने निपिने क अपि कस्मिन्नपि देशे भीमस्यापत्यं स्त्री भैमी, तां भैमी भीमपुत्रीं दमयन्ती गवेषयन् // शोधयन्, न विरलानि अविरलानि, तै: अविरलैः सान्द्रे: बाष्पैः अश्रुजलैः निखिला सर्वाम् इला पृथ्वी पशिलां पञ्जयुक्तां कर्दमितां सृजन् जनयन नल: पृष्टः अवलोकित: किम्?॥७२७॥ सरलार्थ:- युष्माभिः अस्मिन् वने कस्निन्नपि देशे दमयन्ती गवेषयन, अविरलैः अश्रुजलैः अखिलां पृथ्वी कर्दमितां कुर्वन् नलः दृष्टः किम् / / 727 // ગુજરાતી:-તમોએ બધા આવનમાં દમયંતીને શોધતા નિરંતર આંસુઓ વડે સમસ્ત પૃથ્વીને કાદવમય કરતા એવાનને જોયો જ छ? // 727 // P.P.AC.Gunratnasuri M.S. Page #709 -------------------------------------------------------------------------- ________________ Osmooveesuspecienous श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Nepresengerpreedevendrasangaontarg हिन्दी :- तुमने किधर भी वनमें दमयंती को खोजते हुए निरन्तर आंसुओद्वारा समस्त पृथ्वी को दलदलमय करते हुएनल को देखा है?||७२७|| पाहिले आहे काय? |727|| English :-Damyanti asked the beings, if they have ever seen her searching for her beloved Nal, night and day, with a continous flow of tears which had made the earth muddy and silmy. पिङ्गल: प्रोचिवानार्ये त्वक्ता त्वमसि तेन किम् // सबाष्पं दम्पयन्त्याख्यत् दोषं जानामि नात्मनः // 728 // अन्यथ:- पिङ्गल: प्रोचिवान् आयें। तेन त्वं किं त्यक्ता असि? तदा दमयन्ती सबाष्पम् आख्यत् - अहम् आत्मनः दोषं न जानामि // 728 // विवरणम:- पिङ्गल: प्रोचिवान प्रोवाच - आयें। तेन नलेन त्वं किमर्थ त्यक्ता असि। तदा दमयन्ती बाष्पेण सह यथा स्यात् तथा सबाष्पं साश्रुनयनम् (साश्रुनयना वा) आख्यत् अकथयत् - अहम् आत्मन: कमपि दोषम् अपराध: न जानामि/७२८॥ सरलार्थ:- पिङ्गल: प्रोवाच - आयें। तेन नलेन त्वं किमर्थ त्यक्तार तदा दमयन्ती प्रत्यवदत् - अहमात्मनः दोषमपराध न जानामि||७२८॥ ગુજરાતી:-તારે પિંગલે કહ્યું કે, હે આતેનલે તને શામાટે તજી દીધી છે? ત્યારે આંસુઓ લાવી દમયંતી બોલી કે હું મારો કંઈ પણ અપરાધ જાણતી નથી.I૭૨૮ हिन्दी :- तब पिंगलने कहा कि, "हे आर्ये! इस नलने तुम्हे क्यों त्याग दिया है?" तब आंसु-सहित वह बोली कि, "मैं मेरा दोष नही जानती।"||७२८॥ मराठी :- तेव्हा पिंगल म्हणाला की, "हे आयें। त्या नळाने तुला कां सोहन दिले?" तेव्हा अश्रु टाळीत दमयंती म्हणाली की, "मला माझा कोणताही अपराध (गुन्हा) माहित नाही."|७२८।। 她骗骗骗骗骗骗听听听听听听听听听听听限 Page #710 -------------------------------------------------------------------------- ________________ ORResolapuarespearespearadaare श्रीनयशखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम PATABPRepaissodegsdespoPost F English - Then Pingal asked her the reason as to why Nal had abandon her. She replied saying, that she herself did not know the reason. आदावेवार्पित: स्वात्मा वनंच प्रस्थिता सह // स्वप्नेऽपिच पतिं नान्यं याचे त्यक्ता तथाप्यहम्॥७२९॥ अन्वयः- आदौ एव स्वात्मा अर्पितः। तेन सह वनं प्रस्थिता / स्वप्नेऽपि अन्यं पतिं न याचे। तथापि तेन अहं त्यक्ता // 729 // विवरणम:- आदौ प्रथमम् एव स्वस्य आत्मा स्वात्मा। तस्मै अर्पितः समर्पितः / पश्चात् तेन सह वन प्रस्थिता सनर्गता। स्वप्ने अपि . अहम् अन्यं पति नयाचे न.अभिलषामि। तथापि तेन नलेन अहं त्यक्ता॥७२९॥ . सरलार्य:- मया आदौ एव तस्मै स्वात्मा समर्पितः / तेन सह वनं प्रस्थिता / स्वप्नेऽपि अन्यं पतिं न अभिलषामि / तथापि तेन अहं त्यक्ता / / 729|| ગુજરાતી:- પ્રથમથી જ મેં મારા આત્માને તેને સોંપી દીધો હતો, અને તેની સાથે જ મેં વનમાં પ્રયાણ કર્યું હતું. વળી નથી પણ મેં બીજી સ્વામીની ઇચ્છા કરી નથી, તો પણ મને તે તજી ગયા છે.૭૨૯ हिन्दी.. "शरुसे ही मैने अपनी आत्मा उन्हे सौंप दी थी और उनके साथ ही वन में प्रस्थान किया था। मैने स्वप्न में भी यूसरे पति की इच्छा नही की, तो भी वह मुझे त्याग कर चले गयो"||७२९॥ मराठी:- "प्रथमच मी माझ्या आत्मा त्यांना सोपवून दिला होता, आणि त्यांच्या सोबतच मी वनात प्रयाण केले होते, आणि स्वप्नातही मी दुसन्या स्वामीची इच्छा करू शकत नाही, तरीपण ते मला सोहन निगून गेले आहे."||७२९॥ English - She said that from the very beginning she had placed her body and soul in the hands of Nal and had nover desired another man as she was a virgin even in dreams. So she still doesn't know why Nal had deserted her all of a sudden. ROYEESigig ला EESED P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #711 -------------------------------------------------------------------------- ________________ 8 8087088ABBesीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् Mendas@szsRSANBARARIAssosia OFF मनमानानमनगमन E यबापास्तमकल्याणमार्यपुत्रोऽत्यजन्न माम्। किं पुनर्मविनोदार्थन परिहासमसौ व्यधात् // 730 // अन्वयः यद्वा अकल्याणम् अपास्तम् / आर्यपुत्र: मां न अत्यजत् / किं पुन:? असौ भविनोदार्थ परिहासं व्यधात् // 730 // विवरणम्:- यद्वान कल्याणम् अकल्याणम् अमङ्गलम् अपास्तं भवतु अपसरतु आर्यपुत्र: नल: मां न अत्यजत् नव्यसृजत् / किं पुन: बहुउक्तेना असौनल: मम विनोदाय इदं मविनोदार्थ मम मनोविनोदनं कर्तुं वक्ष्यमाणं परिहासंनर्मव्यधात् अकरोत् // 730 // सरलार्थ:- अथवा अमंगलम् अपहतं भवतु / आर्यपुत्रः मां न अत्यजत् / बहुना उक्तेन किम्? असौ मम मनोविनोदनाथ परिहासम् अकरोत् / / 730 // ગુજરાતી:- અથવા અમંગલ દૂરથાઓતે આર્યપુત્રનલે મને તજેલી જ નથી, વધારે શું કહ્યું? ફક્ત મનનો વિનોદ કરવા માટે તેણે Aniसीबीछे.॥७30॥ हिन्दी :- "अथवा अमंगल दूर हो? उस आर्यपुत्र नल ने मुझे त्यागा नही है, अब अधिकं क्या कहूँ? केवल परीहास के लिये उन्होंने मेरे साथ मजाक किया है।"७३०॥ मराठी :- "किंवा अमंगल दूर होवो। आर्यपुत्र नळाने मला सोडले नाही, अधिक काय सांग केवळ मन रमविण्यासाठी त्यांनी ही गंमत केली आहे."19301॥ English:- She then wished the bad omen to pass away she then says that, maybe Nal has'nt left her but is just playing a joke on her. E लक्ष्यीकृत्य नम: समाह नाथ निर्मानुषं वनम्॥ भीरुश्चैकाऽहमेोहि तदलं नर्मणाऽप्यति // 731 // नभ: लक्ष्यीकृत्य आह स्म / नाथ / वन निर्मानुषम् अस्ति / भीरु: च अहम् एका। एहि एहि / अतिनर्मणा अलम् SEASEELUFELY अन्वय: // 731 // Sun Aarechak Trust Page #712 -------------------------------------------------------------------------- ________________ OROGRABARABANARASRANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANGRAHARASHTRANSATTA विवरणम:- ततः सा दमयन्ती नभ: आकाशं लक्ष्यीकृत्य आकाशे दृष्टिं दत्त्वा आह स्मब्रवीति स्म। नाथा वनं निर्मानुष मनुष्यरहितं अस्ति / अहंभीरु: कातरा एका एकाकिनी च अस्मि। अत:शीघ्रम् एहि एहि आगच्छ आगच्छ। अतिशयेननर्म अतिनम, तेन अतिनर्मणा अतिपरिहासेन अलम् // 73 // सरलार्य:- ततः सा दमयन्ती अवकाशे दृष्टिं दत्त्वा ब्रवीति स्म नाथा इदं नवं निर्मानुषमस्ति / अहमेकाकिनी भीरुः च अस्मिा अत: शीग्रमागच्छ आगच्छ। अतिनर्मणा अलम् / / 731 // . ગજરાતી:- પછી આકાશ તરફ દષ્ટિ કરીને બોલી કે, તેનાથી આ જંગલ મનુબ વિનાનું છે, અને હું અહીં એકલી કરું છું માટે (भो)ो ? आपो? sisii ३२१ाधी छोडो.॥७३१॥ हिन्दी:- फिर आकाश की ओर देखकर बोली कि, "हे नाथ यह जंगल मानवरहित है और मैं यहाँ अकेली भयभीत हो रही हैं, इसलिये आओ! आओ! अब ज्यादा मजाक ठीक नहीं।"||७३१॥ मराठी:- नंतर ती आकाशाकडे दृष्टि (नजर) करून म्हणाली की, "हे नाथा हे जंगल निर्मनुष्य आहे, आणि मी येथे एकटी भीत आहे म्हणून (तुम्ही) वा? वा? आता जास्त गम्मत करू नका."||७३१|| English - Then Damyanti turned towards the sky and addressing her beloved Nal, asked him to retum fast, and stop playing a joke on her as this jungle is without any humanbaings and so she is very frightened of this solitary life. श्रुत्वा प्रतिखम्भूय: आकाशे मां ब्रवीषि किम् // असावहमुपैमीति रभसेन प्रधावति॥७३२॥ अन्वय:- भूय: आकाशे प्रतिखं श्रुत्वा मां किं ब्रवीषि? असौ अहम् उपैमि इति रभसेन प्रधावति // 732 // विवरणम्:- भूयः पुन: आकाशेगगने प्रतिगत: ख: प्रतिख: तं प्रतिखं प्रतिध्वनिं श्रुत्वा आकर्ण्य मां किं ब्रवीषि वदसि? असौ अहम उपैमि उपयामि इति उक्त्वा सारभसेन वेगेन प्रधावति // 732 // P.P.AC.Gunratnasuri M.S. Page #713 -------------------------------------------------------------------------- ________________ def ROPossessengesode श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् WATANTRASReserwecausewasan सरलार्थ:- भूद: आकाशे प्रतिध्वनिं श्रुत्वा मां किं ब्रवीचि? असौ अहम् उपैमि / इत्युक्त्वा सा वेगेन प्रधावति // 732|| 5 ગુજરાતી:-વળી આકાશમાં તેનો પડઘો સાંભળીને, “મને શું કહો છો? આહું આવું છું.' એમ કહીને દમયંતી એકદમ દોડવા માટે छ.॥७३२॥ हिन्दी:- फिर आकाश में प्रतिध्वनि सुनकर कहने लगी, "क्या कह रहे हो? मै आती हूँ।' और वह एकदम दौडने लगी। // 73 // मराठी:- मग आकाशात त्याचा प्रतिध्वनी ऐक्न, "काय म्हणता? मी येत आहे," असे म्हणून ती दमयंती एकदम पावू लागली. ||732 // English :- Then she suddenly heard a sympathetic resonance coming from the sky, which said that he is coming to her, to rescue her from her sad plight. Having heard this reverberation she began to run helter-skelter in search of the voice. 骗骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗 गान्धारोऽवददार्येऽसौ प्रतिश्रुभीमजा जवात् // स्थित्वाऽऽहासौ प्रतिश्रुत् किं गान्धारोऽभिदधेऽथ किम् / / 733 // अन्वयः- गान्धारः अवदत् - आर्ये! असौ प्रतिश्रुत् अस्तिा भीमजा जवात् स्थित्वा आह - किम् असौ प्रतिश्रुत् / गान्धार: अभिदधे . * अथ किम् / / 733 // विवरणम्:- गान्धारः अवदत् - अवोचत् - आर्ये। असौ प्रतिश्रुत प्रतिध्वति: अस्ति। तदाभीमात् जायतेऽसौभीमजा दमयन्तीजवात् झटिति स्थित्वा आह - ब्रवीति - किम् असौ प्रतिश्रुत् प्रतिध्वनि: अस्ति? तदागान्धारः अभिदधे- अभाषत - अथ किम् // 733 // सरलार्थ:- गान्धारः अवदत् - आर्ये! असौ प्रतिप्वनिः अस्ति। इति श्रुत्वा दमवन्ती झटिति स्थित्वा अब्रवीत् - किम् असौ प्रतिध्वनिः? गान्धारः वदतिअथ किम् / / 733 // H म AH Page #714 -------------------------------------------------------------------------- ________________ OROPHASAPTSHANPARIBACHAPAGAL श्रीनयशवरसूरिविरचितं श्रीनलदमयन्तीचरित्रम yearssososensesandeeosevendra 6 ગુજરાતી - ત્યારે ગાંધારે કહ્યું કે, હે આ આ તો પડઘો છે, ત્યારે દમયંતી એકદમ ઉભી રહીને કહેવા લાગી કે, શું આપડઘો છે? त्यारे धारे ह्यु,त्यारे भीतुं शुंछ? // 733 // पर हिन्दी :- तब गांधार कहता है कि, "हे आयें! यह तो प्रतिध्वनि है," तब दमयंती अचानक रुककर कहने लगी कि, “क्या यह प्रतिध्वनि है?" तब गांधार कहता है कि, "तो और क्या है?"||७३३|| मराठी:, तेव्हा गांधार म्हणाला की, "हे आयें। हा तर प्रतिध्वनि आहे," तेव्हा दमयंती एकदम उभी राहन म्हणाली की, "काय हा प्रतिध्वनी आहे?" तेव्हा गांधार म्हणाला की, "नाहीतर मग आणखी काय आहे?"|७३|| English :- At this Ghandar told her that this was just an echo, she was running after. This made her wonder in astonishment. SEEEEEEEEEEE स्वच्छायां भैम्यथालोक्य सहसोच्चैः स्वरं जगौ॥ दिष्ट्या दृष्टोऽसि दृष्टोऽसि केदानीं नाथ गच्छसि // 734 // अन्वय:- अथ भैमी स्वच्छायाम् आलोक्य सहसा उच्चैः स्वरं जगौदिष्ट्या दृष्टः असिा दृष्टः असिा हे नाथ! इदानीं क्व गच्छासि // 73 // विवरणम:- अथ अनन्तरं भीमस्यापत्यं स्त्री भैमी दमयन्तीस्वस्य छाया स्वच्छाया, तां स्वच्छायाम आलोक्य दृष्टा सहसा उच्चैःस्वर जगादा दिष्ट्या भाग्येन दृष्टः असि / दृष्टः असिा अर्थात् प्राप्तः असिा स्वच्छायामेव नलं मत्वा सा इत्थं वदति। हे नाथा इदानीम् अधुना वगच्छसि? इति // 734 // सरलार्थ:- अनन्तरं भैमी स्वच्छायाम् आलोक्य उच्चैःस्वरं जगादनाथ। अथ त्वं भाग्येन दृष्टः असि / इदानीं क गच्छसिर 734 // ગુજરાતી :- પછી દમયંતી પોતાનો પડછાયો જોઇને એકદમ મોટા સ્વરથી બોલવા લાગી કે, સારું થયું કે, મેં મારા સ્વામીને नारथीया, यासाभी imयो छो? // 734 // 听听听听听听统听听听听听听听听听听 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #715 -------------------------------------------------------------------------- ________________ - AMONTRatressNRSASTERussips श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् ARTestsARTISHRessagresentawerPA न हिन्दी :- फिर दमयंती अपनी परछाई देखकर ऊंचे स्वर में कहने लगी कि, "अच्छा हुआ, मैं ने अपने स्वामी को आँखो से देखा, देखा। हे स्वामी! अब कहाँ जाओगे?"७३४॥ न मराठी:- नंतर दमयंती स्वत:च्या सावलीला पाहह्न एकदम मोठ्या स्वरात म्हणाली की, "भाग्य माझे की मला तुम्ही दिसला. आता कोठे जाल?"1७३४|| English - Then Damyanti happenning to see her own shadow, said in a loud voice, that she has seen her beloved with her own eyes, then she suddenly asked the shadow as to where it was heading to. धावित्या रभसात् भूयः स्थित्वा चाशु ससीत्कृतिः॥ सबाष्पमूचे गान्धारं विखौ दर्भाङ्करैः पदौ॥७३५॥ अन्वय:- भूय: रभसात् पवित्वा आशु स्थित्वा च ससीत्कृति: सबाष्पं गान्धारम् ऊचे दर्भाधुरैः पदौ विछौ / / 735 // विवरणम्:- भूयः पुन: रभसात् वेगात् धावित्वा पलाय्य आश शीघ्रं स्थित्वा सीत्कृत्या सह वर्ततेऽसौ ससीत्कृति: बाष्पैः अश्रुभिः सह यथा स्यात् तथा सवाष्पं साश्रु गान्धारम् ऊचे बभाषे-दर्भाणां कुशानाम् अकरा: वर्भाकुराः तैः वर्भावरैः कुशाग्रैः पदौ पादौ विद्यौस्तः इति // 735 // सरलार्प:- भूयः रभसात् पावित्वा आशु स्थित्वा समीत्कृतिः सा सबाष्पं गान्धारं बभाषे - दर्भाणामरैः पदी विदौ / / 735|| ગુજરાતી - વળી એકદમ દોડીને, તથા પાછી તરત ઉભી રહીને ચિત્કાર સહિત આંસુઓ લાવીને તે ગાંધારને કહેવા લાગી કે, (અરેરે) દર્ભોના કાંટાઓથી મારા તો પગ વિંધાઈ ગયા. I૭૩પ. दी :- फिर अचानक दौडने लगी और फिर तुरंत खडी होकर चित्कार शब्द सहित आँखो में आँसु भरकर उस गांधार से कहने लगी कि, (अरेरे।) दर्माकुरों (घास के कांटों) से मेरे पैर छलनी हो गये। // 735 / / 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗微 Jun Gun Aaradhak Trust Page #716 -------------------------------------------------------------------------- ________________ "OONGARHI SAMRAJSTRAIGRANGas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTRANSamasRamRASHTRA मराठी :- मग एकदम पावून आणि पुन्हा पटकन उभी राहन सीत्कार करीत अश्रू आणून ती गांधाराला म्हणाली की, (अरेरे।) माझे पाव दर्भाच्या अंकुरांनी जखमी झाले आहेत. // 735|| English - Then suddenly she began to run and then suddenly she stopped herself and said to Ghandar with tears welling in her eyes and groans of pain, that the thorns of the grass has pricked her feet. तन्ममापनयाऽये तानथवा तिष्ठ तिष्ठ भोः॥ स्वयमेवापनेष्यामि स्पृशामिन परं नरम् // 736 // अन्वय:- अये तद् मम तान् अपनय। अथवा भोः। तिष्ठ। तिष्ठा स्वयमेव अपनेष्यामि। यत: अहं परं नरं नस्पृशामि॥७३६॥ विवरणम्:- अये। तद् तस्मात् मम तान् कण्टकान् अपनय अपसारण / अथवा भोः। तिष्ठ, तिष्ठ / अहं स्वयमेव कण्टकान अपनेष्यामि अपसारयिष्यामि। यत: यस्मात् कारणात् अहं परं नरं नस्पृशामि॥७३६॥ सरलार्थ:- अयो तद् मम कण्टकान अपनव। अथवा भोः। तिष्ठ। अहं स्वयमेव कण्टकान अपनेष्यामि / यतः अहं परं नरं न स्पशामि 11736 // ગુજરાતી - અરે! મારા કાંટા કાઢી નાખી અથવા અરેથોભતું મારી મેળે જ તે કાઠીશ, કેમકે હું પરપુરુષનો સ્પર્શ કરતી નથી. // 736 // हिन्दी :- "अरे। मेरे पैर में से कांटे निकाल दो।" फिर "अरे। रुको। रुको। मैं स्वयं ही निकाल लुंगी। मैं पर-पुरुष को स्पर्श नही करती"||७३६॥ मराठी :- "अरे। माझे ते कांटे काटुन टाका अथवा पांबा पांडा मीच काढून टाकते, कारण मी पर-पुरुषाला स्पर्श करीत नाही."GRII P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #717 -------------------------------------------------------------------------- ________________ Osteoarsensusparendrysore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Sensussndasensusandasanaungawense English - Then she asked someone to pull out the thorn from her feet, then suddenly she asked them to stop, as she does'nt allow a any other man to touch her, other than her husband. .. राजा रभसयोत्थाय तां सतीति नमस्यति॥ जीवल: किमिदं देवा स्वसिंहासनमास्यताम् // 737 // अन्वयः- राजा सरभसया उत्थाय सती इति तां नमस्यति जीवल: देवा इदं किम्? स्वसिंहासनमास्यताम् // 737 // विवरणम:- राजा नृपः सरभसया सत्वरम् उत्थाय इयं सती पतिव्रता इति मत्वा तां नमस्यति प्रणमति / तदा जीवल: प्रतीहार: वदतिवेव। इदं किम्? भवता स्वस्य सिंहासनं स्वसिंहासनम् आस्थताम् उपविश्यताम् भवता अस्यै नमस्करणमयक्तम इति // 737 // मरलार्य:- नृपः सरभसमुत्थाव पतिव्रता इति तां नमस्यति / तदा जीवलः प्ररीहारः वदति - देवा इदं किम्। भवता स्वसिंहासनम् अध्यास्थताम् / / 737|| ગુજરાતી:- (તે સમયે) રાજ એકદમ ઉઠીને તેણીને સતીમાનીને નમવા જાય છે, ત્યારે જીવલ પ્રતિહાર કહે છે કે, હે દેવી આશું राछो? ॥५॥नासिंहासन.२सी 267.1939 // हिन्दी :- (उसी समय) राजा एकदम से उठकर उसे सती समझकर झुकने जाता है, कि तभी जीवल प्रतिहारी कहता है कि. "हे देवा यह आप क्या कर रहे है? आप अपने सिंहासन पर ही विराजमान रहिए।"||७३७।। मराठी:- (त्या वेळेला) राजा एकदम उठून तिला सती. मानून नमस्कार करतो तेव्हा जीवल द्वारपाल म्हणतो महाराजा तुम्ही हे काव करीत आहात? तुम्ही तुमच्या सिंहासनावर बसा.॥७३७|| English :- At this, suddenly the king stood and began to bow at the woman, playing the part of Damyanti, taking her as a chaste woman. At this the compere asked the king what he was doing and asked him to be seated on his throne. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #718 -------------------------------------------------------------------------- ________________ S ORORDARSHANPARANGORIANRAINRed श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endresentendedasARRASHTRA EEEEEEEEEEEEE 'नटानां घटनैवैषाऽधास्ते राजा पानतः॥ नल: सदु:खं स्वगतं चिन्तयामास साश्रुदक्॥७३८॥ अन्वयः एषा नटानां घटना एव / अथ राजा पानत: आस्ते। साश्रुक नल: सदुःखं स्वगतं चिन्तयामास / / 738 // विवरणम:- एषानटानां घटना एव अस्ति। एषोऽखिल: नटानां प्रपश्च: अस्तिा अथ अनन्तरं राजा नप: अपया लज्नया नत: त्रपानत: आस्ते / अश्रभिः सह वर्तेत इति साथ साथ शो यस्य सः साश्रुवृक् साश्रुनयन: नल: दु:खेन सह यथा स्यात् तथा सदु:खं स्वगतं मनसि चिन्तयामास // 738 // " सरलार्थ:- एष: अखिल: नटानां प्रपञ्चः अस्ति / इति मत्वा नृपः प्रपानत: आस्ते / नल: साश्रुनयनः दःखेन स्वगतं चिन्तयामास // 738il સ્વામી .કેમ કે આ તો સઘળો નટોનો.પ્રપંચ છે, ૫છી રાજ શરમાઈને બેસી ગયો. ત્યારે નારાજ દ:ખી થઇને આંખોમાં આંસુઓ લાવી પોતાના મનમાં વિચારવા લાગ્યા કે, 7385 .. "यह सब तोनटों का प्रपंच है।" फिर राजा शरमाकर बैठ गया। तब नलराजा दु:खी हो कर आँखो में आस भरकर अपने मन में विचार करते हैं कि,||७३८॥ 1:- हा सगळा नटांचा प्रपंच आहे, मग राजा लाजन बसला. तेव्हा नळराजा दु:रवी होऊन डोळ्यात अश्र आणन स्वत:च्या मनात विचार करू लागला की, 1938 // . English - At this the compere said that this was just a creation and copiousness of the actors. The King than sat down feeling ashamed. This incident, bought tears in the eyes of Nal and he began towonder. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #719 -------------------------------------------------------------------------- ________________ Mostesssansa A RAN श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् RRRRRRRRRRRRRRRRussagessagrowteg बाघियं बिभ्रतां कवन्धत्वं च दृशौ यथा॥ रुदितं न शृणोम्यस्याः पश्यामि चन दुर्दशाम्॥७३९॥ अन्यय:- कौँ बाषिर्य विभृताम् / वृशौ अन्धत्वं विभृताम् / येन अहम् अस्याः रुदितं न शृणोमि दुर्दशां च न पश्यामि // 739 // विवरणम:- कौँ बधिरस्य भावः बाधिर्य बधिरत्वं विभृताम् हे कौँ। युवां बधिरौ भवतम् ।दृशौ अन्धत्वं बिभृताम् / (हे दृशौ।) युवां __ अन्धे भवतम् येन अहम् अस्याः दमयन्त्या: रुदितं रोदनं न शृणोमि अस्या: दुष्टा चासौ दशाच दुर्दशा, तां दुर्दशां दुरवस्थां न पश्यामि // 739 // सरलार्थ:- कणो बधिरत्वं विभृताम् / एशी अन्यत्वं विभृताम् / वेन अहम् अस्याः रुदितं न शृणोमि / दुर्दशां च न पश्यामि / / 739|| ગુજરાતી:- હે કણ તમે બહેરા થઈ જાઓ તથા હે આંખો તમો અંધપણું ધારણ કરો કે જેથી હું આનું રુદન સાંભળી શકું નહીં, તેમ તેણીની દુર્દશા જોઇ શકું નહીં. 739 हिन्दी :- "हे कर्ण| तुम बहरे हो जाओ और हे नेत्र। तुम अंधत्व धारण कर लो। कि जिस से मैं उसका रुदननसुन सकू और उसकी दुर्दशा भी न देख सकू।"||७३९॥ मराठी:- "हे कानांनो। तुम्ही बहिरे होऊन जा। होकवांनो। तुम्ही अंधपणा पारण करा कि ज्यामुळे मी तिचे रुदन ऐक्शकणार नाही व तिची दुर्दशा सुद्धा पाहू शकणार नाही.॥७३९॥ English - Nal then asked the ear become deaf and asked the eyes to attain blindness so that also he will not be able to hear her wailing and will also not be able to see her calamitous plight. 她湾骗骗骗骗骗骗骗骗骗骗骗骗明明明明明激 गान्धारः सासमूचे मां देवि दैववशादसौ॥ पादचारेण यान्ती किं विध्यते दर्भसूचिभिः // 740 // अन्वयः- गान्धार: मांसासम् ऊचे देवि दैववशात् पादचारेण यान्ती असौ वर्भसूचिभिः किं विध्यते? // 740 // Page #720 -------------------------------------------------------------------------- ________________ OMGhareshneseareresaHAN जयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्र SARASTRASAntestagresentestatreena विवरणम्:- गान्धारः क्षमा पृथ्वीम् अश्रूणां समूह: आसम् / आस्त्रेण अश्रुसमूहेन सह यथा स्यात् तथा सासम् ऊचे बभाषे हे देवि पृध्विा दैववशात दुदैवप्रभावात् पादाभ्यांचार पादचारः, तेनपादचारेणयान्तीगच्छन्ती (विना पादत्राणाभ्यांगच्छन्ती) असौ भैमी दमयन्ती दर्भाणां सूचयः अग्राणि दर्भसूचयः, ताभि: दर्भसूचिभिः कुशाग्रैः किं विध्यते किम आहन्यते? // 740 // . . सरलार्थ:- गान्धारः पृथ्वी सासमवदत् - हे देवि पृदि! दुदैववशां पादत्राणाभ्यां विना पादाभ्यां विचरन्ती असौ दमयन्ती दांवोः किं विष्यते?||७४०॥ મિ ગુજરાતી:- ત્યારે ગાંધારે આંસુઓ લાવી પૃથ્વીને કહ્યું કે, હે દેવી! કર્મયોગે આ દમયંતી પગે ચાલતી જાય છે, તેણીને દર્ભોના કાંટાઓથી તું શા માટે વીધ છે? I740 का हिन्दी :- तब गांधार ने आंसु भरकर पृथ्वी से कहा कि, "हे देवी! कर्म के योग से यह दमयंती पैदल चल रही है, उसको तू दर्भो के काँटो से क्यों छेद रही है?" |740 // मराठी :- तेव्हा गांधार होळयात अश्रु आण्न पृथ्वीला म्हणाला, हे देवी! दमयन्ती दुर्दैवाने अनवाणी चालत जात आहे. तिला बिचारीलादर्भाच्या अंकुरांनी का जखमी करीत आहेस? 11740 / / English - Then Ghandar said to the mother earth with tears swelling in his eyes, that Damyanti has to walk bare-foot on the ground, due to her past, sown deeds. So he asked the earth not to a pierce her with such thoms. “骗骗骗骗骗骗骗骗骗骗骗骗骗骗 स्त्रीणामापदि कर्तुते साहाय्यमुचितं स्त्रियः॥ नैषधि: क्षितिपः कुर्यात् पारुष्यं पुरुषः स हि॥७४१॥ क्य:- स्त्रीणाम् आपदि ते स्त्रिय: साहाय्यं कर्तुम् उचितम् / नैषधि: क्षितिप: पारुष्यं कुर्यात् / तथाहि सः पुरुषः अस्ति // 741 // P.P.AC. Gunratnasuri M.S... Jun Gun Aaradhak Trust Page #721 -------------------------------------------------------------------------- ________________ OREOSpeesmausamaAssesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PrespoundasengeBRABPORNA ગુજરાતી विवरणम:- स्त्रीणां नारीणाम् आपति विपत्तौ ते तव निया: नार्या: साहाय्यं कर्तुम उचितम् अस्ति / यत: हे पृथ्वि। त्वमपि स्त्री असि।निषधस्य अपत्यं मान औषधि: नल: क्षितिं पातीति क्षितिप: भूप: परुषस्य भाव: पारुष्यं कठोरत्वं कुर्यात विदध्यात् / तथाहि स: पुरुष: अस्ति। पुरुषस्य नारी प्रति पारुष्यं कदाचित् शुज्यते / परं स्त्रिया: स्त्री प्रति पारुष्यं न युज्यता सरलार्थ:- हे पृथिवा स्त्रीणामापदि तव साहाय्यं कर्तुमुचितमस्ति / यत: त्वमपि स्त्री असि। नल: राजा पारुष्यं कुर्यात् / तथाहि सः पुरुषः अस्ति / / 741 // :- સ્ત્રીઓની પીડા સમયે તારે સ્ત્રીને સહાય કરવી ઉચિત છે, નલરાજા જ કઠોરપણું આચરી શકે, કેમ કે તે પુરુષ છે. // 741 // हिन्दी :- "स्त्रियों के दु:ख में, तुम स्त्री हो इसलिये, स्त्री को सहायता करना उचित है। नलराजा कठोरता धारण कर सकते है क्यों कि वह पुरुष है।"||७४१॥ मराठी:- "स्त्रीयांच्या दुःखाच्या वेळी स्त्रीला मदत करणे तुला उचित आहे, नळराजा कठोर बन् शकतो कारण तो पुरुष आहे."||७४१॥ English :- He continued saying that only woman can understand the problems and afflictions of a another woman. So he askes her to protect and help Damyanti as only a mother can attain tenderness and king Nal being a man can attain harshness and rigidity. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗險 मन्त्री सरोषमुत्थाय आ: कुशीलवपासन॥ तमपि क्षितिपं ब्रूषे यस्तत्याज पतिव्रताम् // 742 // अन्वयः- मन्त्री सरोषम् उत्थाय ब्रूते * आ:! कुशीलवपासना तम् अपि क्षितिपं ब्रूषे। य: पतिव्रतां तत्याज // 742 // Page #722 -------------------------------------------------------------------------- ________________ OROSONIPARANPARANARRIANParaj श्रीनयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम Nongreshatasangasandesprdasnased विवरणम्:- मन्त्री अमात्यः रोषण सह यथा स्यात् तथा सरोषं ब्रूते वदति आः।कुशीलवानांनटानांपांसन: कुशीलव पांसन: तत्सम्बुद्धौ हे कुशीलवपांसन नटापसमा तमपि त्वं क्षितिं पातीतिक्षितिप: तं क्षितिपं भूपं ब्रूषे वदसि / य: नल: पतिव्रतां तत्याज अत्यजत् // 742 // सरलार्थ:- मन्त्री सरोषम् अब्रवीत् - 2 नटापसदा व: पतिव्रतां तत्याज तमपि नलं त्वं क्षितिपं वदसि / / 742 / / ગુજરાતી:- (ત સાંભળી) કોય સહિત મંત્રી ઊઠીને કહેવા લાગ્યો કે, અરે! કશીલવ! જેણે પતિવ્રતા સ્ત્રીનો ત્યાગ કર્યો, તેને તું રાજ કહે છીu૭૪રા हिन्दी :- (ऐसा सुनकर) क्रोधसहित मंत्री उठ कर कहता है कि, "अरे। दुष्ट कुशीलव! जिसने पतिव्रता स्त्री का त्याग किया है, उसे तू राजा कह रहा है?"||७४२॥ मराठी :- (हे ऐक्न) मंत्री रागाने म्हणाला की, "अरे। दुष्ट कुशीलवा। ज्याने पतिव्रता स्त्रीचा त्याग केला आहे, त्याला त् राजा 'म्हणतोस?"1७४।। English:- At this the minister questioned the actor playing the role of Ghandar, angrily, as to how he can call a man as Nal, a king, who had the presence of mind to abandon a charte woman as Damyanti. राणाऽवदद्भव स्वस्थोऽमात्येदं ननु नाटकम्॥ आस्तेमात्योऽय सनीडं नलोऽथ क्षितिपं प्रति // 743 // राजा अवदत् * अमात्या स्वस्थ: भवा ननु इदं नाटकं वर्तते। अथ अमात्य: सव्रीडम् आस्ते। अथनल: क्षितिपं प्रतिबूते // 743 // अन्दय: CamarMINSmarARoRARSewasandrupama 703 DowBowsewaresmaranepurnbengSROIN Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #723 -------------------------------------------------------------------------- ________________ Pornevartaniversiseaseeds श्रीयशेखरसूरिविञ्चितं श्रीनलदमयन्तीचरिश्रम JuserlessageRERNATARRANBRAN ELESEA विवरणम:- राजा नृपः अवदत् - अवोचत् - अमात्य! स्वस्थ: भव / ननु इदं नाटकं वर्तते। अथ नृपस्य वचनं श्रुत्वा अमात्य:मन्त्री वीडया सहयथा स्यात् तथा सव्रीडम् आस्ते तिष्ठति / अथ तदनन्तरंनल:क्षितिं पातीति क्षितिपः, तं क्षितिपं राजानं पअति बूते॥७४३॥ सरलार्थ:- ततः नृपः अवदत् - अमात्य। स्वस्थो भव। ननु इदं नाटकमस्ति / अथ अमात्यः सव्रीडम् आस्ते / तत: नल: राजानं वदति // 743|| ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, મંત્રી! તું શાંત થા? કેમકે આતો માત્ર નાટક છે. (તે સંભાળી) મંત્રી લજિજત બની બેસી ગયો. ५छीनले राजनेj3, // 74 // हिन्दी :- तब राजा ने कहा कि, “हे मंत्री! तुम चुप हो जाओ। यह तो एक नाटक है।" यह सुनकर मंत्री लज्जित होकर बैठ गया फिर नलने राजा से कहा कि, // 743|| मराठी:- तेव्हा राजा म्हणाला, "हे मंत्री। शांत व्हा कारण हे नाटक आहे. (हे ऐकून) मंत्री लज्जातुर (लाजून) होऊन बसला. नंतर नळ राजाला म्हणाला की, 743|| English - The king then suddenly asked the minister to calm down and relax, as this was only a piay. This action of the king made the minister to occupy his seat in shame. Then the king spoke to king Nal.. SELEASEENEFFE वने त्यक्तवतोऽप्येतां राजन्! दोषो न नैषधेः॥ राज्ञोचे तर्हि किं तेषां येऽस्या: पश्यन्ति दुर्दशाम्॥७४४॥ हे राजन्। एता वने त्यक्तवत: अपि नैषधे: दोष: न। राज्ञा ऊचे - तर्हि किं ये अस्याः दुर्दशां पश्यन्ति तेषां दोषः अस्ति // 744 // Page #724 -------------------------------------------------------------------------- ________________ Reserveededeseedstandstan श्रीजयशेवरतुरिविरचितं श्रीवलक्षणशब्लीरित्र) nigandednewsletestanisatiogg रणम:- हे राजन। एतां भैमी वने त्यक्तवत: विसृजत: अपि निषषस्यापत्यं पुमान् नैषधिः, तस्य नैषधे: नलस्य दोषः न अस्ति। तवा राजा ऊचे बभाषे तर्हि किं ये अस्या: भैम्या: दुष्टा यशा दुर्दशा, तां दुर्दशां दुरवस्था पश्यन्ति, तेषां दोष: अस्ति? // 744 // सरलार्थ:- राजन। एतां भैमी वने त्यक्तवत: अपि नलस्य दोप: नास्ति। तदा राजा अवदत् - तर्हि किंवें अस्था: दुर्दशां पश्वन्ति, तेषां दोषः अस्ति / / 744 // ગુજરાતી - હે રાજન તેણીને વનમાં તજનારાનલરાજનો કંઈ દોષ નથી. ત્યારે રાજાએ કહ્યું કે, તારે શું તેઓનો દોષ છે કે જેઓ तीनीयानबारे कुछ.॥७४४॥ हिन्दी :- "हे राजन्। उसको वन में त्याग करनेवाले नलराजा का कोई दोष नही है।" तब राजाने कहा कि, "तो क्या उनका दोष है, जो उसकी दुर्दशा आँखो से देख रहें है?"||७४४॥ मराठी:- "महाराजा दमयन्तीला वनात सोडणाऱ्या नळराजाचा त्यात काही दोष नाही." तेव्हा राजा म्हणाला, "तरमग कावजे दमयन्तीची दुर्दशा पाहात आहेत. त्यांचा दोष आहे।"||७४४|| English :- Then Nal said that it was not the fault of King Nal who has deserted Damyanti. At this the king asked him as to why his feels It was the fault of If not Nal's. Then was it the peoples fault who had seen her miserable plight. 凯骗骗骗骗骗骗骗骗骗骗骗骗凱凱凱凱驗 नलोऽवादीन्न किं तेषां लोकपानां न यैरयम्॥ अकारि कर्मचाण्डालस्तदानीमेव भस्मसात् // 745 // व अन्वय:- नल: अवादीत् - किं तेषां लोकपानाम् अयं दोष: न? यैः एष: कर्मचाण्डाल: तदानीमेव भस्मसात् न अकारि॥७३५॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #725 -------------------------------------------------------------------------- ________________ TRE ASUSINBossemuseous श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NegusagesandesBasesandeeogang विवरणम्:- नल: अवावीत अवोचत् - किं तेषां लोकान् पान्तीति लोकपा: तेषां लोकपानां लोकपालानामिन्द्रादीनाम् अयं दोष: न? यैःलोकपालैः एषः कर्मभिः चाण्डाल: कर्मचाण्डाल: चाण्डालवद क्रूरकर्मकारी नन्दः तदानीमेव तस्मिन् एव समये भस्मनः अधीनं भस्मसात् तिवधीने साता) न अकारिन अक्रियता (नृप: लोकपालानामंदी: जायते इति कथ्यते। अत: यदि नृपः करकर्म कुर्यात् तर्हि लोकपालैः एव सः दण्डयितव्यः। यस्मात् लोकपालैः सन वण्डित: तस्मात् स तेषा दोषः किंनास्ति? इति भावः। // 745 // सरलार्य:- नलः अवदत् - यैः लोकपालैः एषः कर्मचाण्डाल: तदानीमैव भस्मसात् न अकारि / तेषां लोकपालानामेष: दोष: न किम्?।।७४५|| ગુજરાતી:- તારનલ બોલ્યો કે, તે લોકપાલોનો કેમ દોષન કહેવાય કે જેઓએ તે કર્મચાંડાલાલને તે જ વખતે ભસ્મીભૂતન . // 74 // हिन्दी- तबनल कहता है कि, "उनलोकपालों का क्या दोष नहीं है, जिन्होंने उस कर्मचांडालनलको उसी क्षण भस्मसात न कर दिया। ||745 // मराठी:- तेव्हा नळ म्हणाला की, ज्या लोकपालांनी चांडाळाप्रमाणे क्रर कर्म करणाऱ्या त्या नलराजाला त्याच वेळी भस्म केले नाही. काय त्या लोकपालांचा काहींच दोष नाही?"|७४५|| English :- Nal then replied that it was the fault of those innocent Lokpals, who had spared Nal, by not burning him aline, who had done, such a scavengerous deed. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗嘴微 राजा सरोषमाचख्यौ वृथा हुण्डिक लोकपान्॥ त्वमुपालभसे यत्ते न पश्यन्त्यपि पापिनम् // 746 // य:- राणा सरोषम् आचख्यौ हुण्डिका त्वं लोकपान वृथा उपालभसो यत् ते पापिनं न पश्यन्नि अपि // 746 // Page #726 -------------------------------------------------------------------------- ________________ oressagessexdesesandesidades श्रीनयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम apparespitosangregandeseservemsaseday विवरणम:- राजा नृपः रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् आचख्यौ कथयामास हुण्डिका त्वं लोकान् पान्तीति लोकपा: तान् लोकपानलोकपालान वृथा उपालभसे निन्दसि।यत् यतः तेलोकपाला: पापम् अस्यास्तीति पापीतंपापिनं पापकारिणं न पश्यन्ति एव / (अपि: एवार्थे) // 746 // सरलार्थ:- नृपः सरोषम् अवयवत् - हुण्डिका त्वं लोकपालान वृथा उपालभसे / यत: ते लोकपाल: पापिनं न पश्यन्त्येव / / 746 // ગુજરાતી:-ત્યારે રાજાએ કોધથી કહ્યું કે, અરે હુંડિક તું લોકપાલને નાહક ૫કો આપે છે, કેમકે તેઓ પાપીની સાથું પણ જેતા नधी.॥७४६॥ तब राजाने क्रोधित होकर कहा कि, "अरे हुंडिका तूं लोकपाल को व्यर्थ ही दोष दे रहा है, क्यों कि वे तो पापी के सामने देखते भी नहीं हैं।"||७४६|| मराठी:- तेव्हा राजा क्रोधानी म्हणाला, "अरे। हुडिंका त् लोकपालांना काही कारण नसतांना ठपका (दोष) देत आहेस कारण ते तर पापी माणसाकडे पाहातसुखा नाहीत."1७४६॥ English:- The King than said to Hundick that it cannot be the fault of the Lokpals as they dont even see the faces of sinners. EFFET पिङ्गल: सास्त्रमार्येऽसौ न पापीयान् पतिस्तव। किन्त्वेषां ते प्रतिच्छाया दमयन्ती ततोऽववत् // 747 // अन्यय:- पिङ्गल: सासमाह - आयें। असौ तव पापीयान् पति: न। किन्तु एषा ते प्रतिच्छाया अस्ति / तत: दमयन्ती अवदत् // 747 // विवरणम्:- पिङ्गल: आक्षेण अश्रुसमूहेन सहसासमाह ब्रवीति - आयें। असौ तव अतिशयेन पाप: पापीयान् पति: न अस्ति। किन्तु एषा ते तव प्रतिच्छाया अस्ति। तदा दमयन्ती अवदत् // 747 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #727 -------------------------------------------------------------------------- ________________ M esdastawenlASTERSश्रीजयशेखरसूरिविचित श्रीनालक्षमयन्तीारिशमा SA P ANAYASARDAM सरलार्थ:- पिङ्गलः सासम् अवदत् - आयें। असो तव पापीयान् पति: न अस्ति / किन्तु एषा तव प्रतिच्छाया वर्तते / तदा दमयन्ती अवदत् / / 747 - ગુજરાતી:- પછી પિંગલે આંસુઓ સહિત કહ્યું કે, હે આર્ષે આ તારો પાપી પતિનથી, પરંતુ તે તારો પડછાયો છે, ત્યારે દમયંતી गोबी3,७४७॥ हिन्दी:- फिर पिंगल आसुसहित कहता है कि, "हे आयें। यह तेरा पापी पति नहीं है, बल्कि यह तो तेरी परछाइ है।" तब दमयंती कहती है कि, // 747|| मराठी:- नंतर पिंगल होळयात अ आणून म्हणाला, "हे आयें। हा तुझा पापी पति नाही, परंतु ही तुझी सावली आहे," तेव्हा दमयंती म्हणाली.||७४७|| English - Then Pingal, with tears in his eyes, said to Damyanti that it was only her shadow and not her husband who is a sinner of the last order. FEATHESE FAYEHEYELFALFASS LEEKLFALFVEYE ME आर्यच्छायैव किंमेसा वार्यपुत्र: पुनर्नहि॥ सत्यं त्यक्तैव तडौस्मि स्यमलोक्य ततोऽभ्यधात् // 748 // 2 अन्वय:- आर्य। किंसा मे छाया एव वर्तते / आर्यपुत्र: पुन: न अस्ति। तर्हि सत्यं त्यक्ता एव अस्मिा तत: स्वमालोक्य अभ्यधात् // 748 // विवरणम्:- आर्य। किंसा मे-मम छाया एव वर्तते। आर्यपुत्र: नास्ति। तर्हि सत्यम् अहं त्यक्ता एव अस्मि। तत: स्वम् आलोक्य वृष्टा दमयन्ती अभ्यधात् अवादीत् // 748 // . सरलार्थ:- आर्य। किं सा मे छाया एव वर्तते / आर्यपुत्रः बास्ति / तर्हि अहं त्यक्ता एव अस्मि। तत: स्वम् आलोक्य दमयन्ती अवदत् . // 748 // Page #728 -------------------------------------------------------------------------- ________________ O RTANTRIANReeserevesear श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sawastersNRNHERINHRISTIANE ગુજરાતી - આથી શું આ મારો પડછાયો જ છે, આર્યપુત્રનથી? તારે ખરેખર તેમણે બને તજી દીધી છે. પછી પોતાને જોઈને तो , // 748 // हिन्दी:- "हे आयी क्या यह मेरी परछाई है? आर्यपुत्र नहीं है। तब तो सचमुच ही उन्होंने मुझे त्याग दिया है।" फिर स्वयं को देखकर कहती है कि,७४८॥ मराठी:- "हे आर्य। काव ही माझी सावलीच आहे? आणि आर्यपुत्र नाही? तर मग खरोखर त्यांनी मला सोडून दिले आहे." मग स्वत:ला पाहून ती म्हणाली / / 748 / / English - Then she says that Nal had actually abandoned her, when she understood that it was her own shadow's reflection and not Nal. विहारः क्रियतां हार मा पुष्पापीड पीडय॥ नलं विना हिशृङ्गरः सर्वोऽप्यङ्गखन्मम // 749 // अन्यथ:- हारा विहारः क्रियताम् / पुष्पापीड मा पीडय। तथाहि नले विना मम सर्वः अपि शृङ्गरः अङ्गखत् अस्ति // 749 // विवरणम्:- हेहारा त्वया विहारः क्रियताम् त्वं विहारं कुरुष्वा दूरमपसर।हेपुष्पपीडा हे धम्मिलपुष्पभूषणामा पीज्य। मामा तुवा __ तथाहि-नलं विना नलात् ऋते मम सर्वः अपिशूजरः अङ्गारिण तुल्य: अगरवत् वाहक: अस्ति॥७४९॥ सरलार्थ:- हे हारा दरमपसर / हे पुष्पापीहा मां मा पीडव / तथाहि-नलं विना मम सर्वः अपि शृङ्गारः अङ्गारवत् दाहकः अस्ति।।७४९।। ગુજરાતી:- અરે હારી તું ચાલ્યો છે અને તે પુષવેણીતુ મને પીડનહીં. નલવિના આ સઘળો શૃંગાર મારે મન અંગારા સમાન જ છે.૭૪તા. दी:- "अरे हारा तू चला जा और हे पुष्पवेणी तू भी मुझे पीडा न दे। नल के बिना यह श्रृंगार मेरे लिए अग्नि के समान दाहक है।"||७४९॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #729 -------------------------------------------------------------------------- ________________ Reservedassrores श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् duenceaguengABRAND0000 मराठी:- "अरे हारा। त् चालता हो। हे पुष्पवेणी। त् पण मला पीडा देऊ नकोसा मलावादन हा सगळा शृंगार मला निश्चयाने अंगारासमान (विस्तवासमान) आहे."||७४९।। English - She then askes the necklace to leave her and also askes her braid of flowers to stop troubling her as this adornment is like a fire scorching her, without Nal. 凱骗骗明明听听听听听听听%%%急 राजोचे सहसोत्थाय पतिव्रते पतिव्रते॥ प्राणयेऽविशरारुणि प्रेमाणीह शरीरिणाम् // 750 // अन्वयः- राजा सहसा उत्थाय ऊचे। पतिव्रते। वतिव्रते! अहम् इह शरीरिणाम् अविशरारुणि प्रेमाणि प्राणये // 750 // विवरणमः- राजानप: सहसा अकस्मात् एव उत्थाय ऊचे-बभाषे-पतिरेव व्रतं यस्याःसापतिव्रता. तत्सम्बचौहेपतिव्रते। पतिव्रता अहम् इह अस्मिन् जगति शरीरमेषामस्तीति शरीरिणः तेषां शरीरिणां प्राणिनांन विशरारुणि भङ्गाराणि अविशरारुणि अभक्षुराणि प्रेमाणि प्राणये प्रशंसामि // 750 // सरलार्थः- नृपः सहसा उत्थाव बभाषे - हे पतिव्रते। अहम् अस्मिन् प्राणिनामभनुराणि प्रेमाणि प्रशंसामि / / 750 / / ગજરાતી:- તારે રાજા એકદમ ઊઠીને કહેવા લાગ્યો કે, હે પતિવ્રતે હે પતિવ્રતા હું આ જગતમાં પ્રાણીઓના અવિચલ પ્રેમની પ્રશંસા કરું છું.૭૫૦. तबराजा एकदम खडे होकर कहने लगा कि, "हे पतिव्रते। हे पतिव्रते। मैं इस संसार में प्राणियों के अविचल प्रेम की प्रशंसा करता हूं।"||७५०॥ * मराठी:- तेव्हा राजा एकदम (अचानक) उन म्हणाला कि, "हे पतिव्रते। हे पतिव्रते। मी या जगात प्राण्यांच्या अविचल प्रेमाची प्रशंसा करीत आहे."॥७५०।। English - Then the king stood up atonce and said to the chaste woman that he wishes to extol the unserving love of all the living-beings of this earth. Sayyyyyyyyyanka Page #730 -------------------------------------------------------------------------- ________________ Osmologerseussehredade श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम NepreparedeodevendrasRRIASISATES 骗呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 विशेषतस्तु ते पत्युरन्वेष्यालममुं ततः॥ उपेडात्र त्वमस्माकं तुसा माताऽथ देवता // 751 // अन्वय:- विशेषत: ते पत्यु:प्रेम प्रशंसामि / तत: अमुम् अन्येष्य अलम्। त्वम् अत्र उपेहि त्वम् अस्माकं सुताआत्मजा, माता अथ देवता असि॥७५१॥ विवरणम:- विशेषत: ते तव पत्यु: पतिविषयकं प्रेम प्रशंसामि। तत: अमुंनलम् अन्वेष्य गवेषयित्वा अलम् / अत:परंनलस्यान्वेषण मा कुता त्वम् अत्र उपेहि आगच्छ। त्वम् अस्माकं पुत्री, माता अथ वेषता असि॥७५१॥ . सरलार्य:- विशेषत: तव पत्यो वर्तमान प्रेम अहं प्रशंसामि / अतः परं नलम् अन्वेष्व अलम्। त्वमत्र उपेहि। त्वमस्माकं पुत्री माता अप देवता असि / / 751 // ગુજરાતી: હવે વધારે વખત તારા પતિની શોધ કરવાથી સર્ષ, માટે તું અહીં આવ. તું અમારી પુત્રી, માતા તથા દેવતા છે.૭૫૧ हिन्दी :- "अब तेरे स्वामी की खोज करना समाप्त कर। इसलिये तू यहाँ आ। तू हमारी पुत्री, माता और देवता है।" मराठी :- मी तुझ्या पतीवर असलेल्या प्रेमाची विशेष प्रशंसा करतो. यापुढे नलराजाचा शोष करणे बंद कर.त् येथे वे.त् आमची पुत्री, माता व देवता आहेस."॥७५१|| English - He continued saying that, she should cease her quest for Nal and come to him as she is like a daughter, a mother and a God to him. सपर्ण: स्माह किं देवा व्यामोहोऽयं पुन: पुनः॥ ननु देवाय विज्ञप्तमियं नटबिभीषिका // 752 // सपर्ण: आहस्म- देवा किम् अथं पुन: पुन: व्यामोहः / ननु देवाय विज्ञप्तम् / इथयं नटबिभीषिका अस्ति॥७५२॥ अन्वयः P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #731 -------------------------------------------------------------------------- ________________ ACTRENABRASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NABursdasesame SNIRastogetilg विवरणम:- सपर्ण: आह स्म अब्रवीत् - देवा किं अयं पुन: पुन: व्यामोहः प्रमः भवति। ननु मया देवाय विज्ञप्तं कथितम् इयं नटानां बीभीषिका नटविभीषिका नटप्रपथः अस्ति // 752 // सरलार्थ:- सपर्णः अवदत् - देव। कोऽवं पुन: पुन: व्यामोहः / मया देवाय विज्ञप्तमस्ति / य एष: अखिल: नटानां प्रपञ्चः अस्ति। ગજરાતી:-ત્યારે સપર્ણ મંત્રીએ કહ્યું કે, હે દેવઆ આપને ભ્રાંતિશાની થાય છે કેમકે આપને મેં કહ્યું છે કે આ તો નટલોકોનો तमाछ.॥७५२॥ हिन्दी:- तबसपर्ण मंत्री कहता है कि, "हे देव। आपको यह बार-बार भ्रम क्यों हो रहा है? मैने आप को कहा था कि यह तो नटों का तमाशा है।"॥७५२॥ मराठी:- तेव्हा सपर्ण मंत्री म्हणाला की, "हे देवा। हा तुम्हाला पुन्हा भ्रम का होत आहे? मी तुम्हाला सांगितले आहे की, हे तर नाटक आहे."||७५२।। English - The ministers then asked the king as to why does he have this false notion every now and then that this is a real happening in reality. He adds that he had told him that this was just a play being acted by actors. FFFFFFFFFFFFFFFFFFFF तदअलझियतां देव, देवेन हरिविष्टरः॥ . राजा सलज्नमास्तेऽथ नलोदध्यौ विषाववान् // 753 // . न्वय:- तद् देवा देवेन हरिविष्टर: अलतियताम् / अथ राजा सलज्नमास्ते। ततः विषादवान् नल: दध्यौ // 753 // विवरणम्:- तत् तस्मात् कारणात् हे देवा देवेन महाराजेन हरेः विष्णोः (इन्द्रस्य वा) विष्टरः आसनं हरिविष्टरः विष्णोः आसनं राजसिंहासनम् अलब्जियताम् / (राज: विष्णोरंशत्वात राजसिंहासनंहरिविष्टरः इति कथितमा) राजसिंहासने उपविश्यताम् अथवा हरिः सिंह: विष्टर: आसनं हरिविष्टर: सिंहासनमुपविश्यतावस्यात् तथा सलज्जम् आस्ते। उपविशति। ततःविषाद: अस्थास्तीति विषादवान् नल: वध्यौ चिन्तयामासा/७५३॥ . Page #732 -------------------------------------------------------------------------- ________________ RERNADRASI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NHRISHerevealedasTTPATYA सरलार्प:- तस्मात् हे देवा भवता राजसिंहासनम् अलहिवताम् / ततः राजा सलज्जम् उपविशति। ततः विषादवान नलः अचिन्तवत् 753 // ગજરાતી:-પાટે સ્વામી! આપ પાછા સિંહાસન પર બિરાજે. તારે રાજ લજિત થઈ બેસી ગયો. પછીનલરાષ ખેદ પામતો વિચારવા લાગ્યો કે, I753 हिन्दी :- "इसलिये हे स्वामी आप फिर सिंहासन पर बीराजो?" तब राजा लज्जातुर होकर बैठ गया, फिर नलराजाखेद से विचार ___करने लगा कि, // 753 / / मराठी:- "म्हणून हे स्वामी तुम्ही पुन्हा सिंहासनावर बसा?" तेव्हा राजा लज्जातुर होऊन बसला, नंतर नलराजा दुःस्वी होऊन विचार करू लागला,७५३|| English :- So he askes the king to take his seat on his throne. At this the king sat down feeling ashamed. Then king Nal, who was overcome with dolour and gloom, began to wonder. पृथ्वि प्रसीद पातालयायिनं विवरं विश॥ फणीन्द्रविषमूच्र्छालोन किश्चिाच्वेतये यथा // 754 // अन्वयः- हे पृथ्विा प्रसीवा पातालयायिनं विवरं विश। यथा फणीन्द्रविषमूर्छाल: किश्चित् न चेतये // 754 // विवरणम्:- हे पृथ्विा मयि प्रसीव कृपां कुरु। पातालं यातीत्येवं शील: पातालयायी, तं पातालयायिनं रसातलगामिनं विवरं बिलं मार्ग दिशवर्शय। यथा फणिनामिन्द्रः फणीन्द्रःशेषनागः। फणीन्द्रस्य विषंगरलं फणीन्द्रविषम् / फणीन्द्रविषेण मूच्छाल: फणीन्द्रविषमूर्छाल: शेषनागगरलमूच्छितः न किश्चित् चेयय।।७५४॥ :- हे पृदि। मवि प्रसीद। पातालगामिनं मार्ग दर्शमा येन शेषनागविषेण मादुक्तः अहं किश्चिदपि न चेतवे / / 054|| MarBRARPRABORRORARASHTRA P.P.AC. Gunratnasuri M.S. BogeengABOR ORISERSSES Jun Gun Aaradhak Trust Page #733 -------------------------------------------------------------------------- ________________ oshoosudasundumuseogav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sudasipapasangsansasangasansportan ગુજરાતી:- હે પૃથ્વી! મારા પરનુકપા કર અને મને પાતાલમાં પેસી જવાને માર્ગ બતાવકે જેથી શેષનાગના ઝેરથી મૂર્ણિત થઈ ચેતનાવિહિન બની જાઉં.૭૫૪ हिन्दी :- "हे पृथ्वी! तुम मुझपर कृपा करो! मुझे पाताल में जाने का मार्ग बताओ। जिससे शेषनाग के जहर से मूर्छित होकर मैं जरा भी चेतनावाला न रहूं।"७५४॥ मराठी:- "हे पृथ्वी! माझ्यावर कृपा करा आणि मला पाताळात जाण्याचा मार्ग दाखव की, ज्यामुळे शेषनागाच्या विषाने बेशुद्ध होऊन मी चेतनारहित होऊन जाईन."||७५४|| English :- Nal then begged to the earth to do a favour on him, by showing him the way to hadus, where he can loose his conciousenss and never regain it back. OTA职骗骗骗骗骗骗骗听听听听听听听听听就 भैमी किश्चित् परिक्रम्य ही ललाटे तपो रविः।। न शक्नोमितपे गन्तुमूवं वीक्ष्याऽब्रवीत् ततः // 755 // अन्वय:- भैमी किश्चित् परिक्रम्य ऊध्वं वीक्ष्य अब्रवीत् - ललाटे तप: रविः। तत: आतपे गन्तुं न शक्नोमि // 755 // विवरणम:- भीमस्यापत्यं स्त्री भैमी दमयन्ती किश्चित् परिक्रत्य गत्वा ऊर्ध्वमुच्चैः वीक्ष्य वृष्टा अब्रवीत् / अवोचत - ललाटे तपतीति तप: रवि: सूर्यः। सूर्यः प्रखरेणातपेन ललाटं तपति। ततः तस्मात् अहम् आतपे गन्तुं न शक्नोमि // 755 // सरलार्थ:- दमयन्ती किश्चित् परिक्रत्य ऊर्वमवलोक्य अब्रवीत् - सूर्वः ललाटं तपति। तेन अहमातपे गन्तुं न शक्नोमि // 755|| ગુજરાતી:- પછી દમયંતી કંઈક ચાલીને, તથા ઊંચુ જોઈને બોલી કે, અરેરે લલાટને તપાવે એવો સૂર્ય તપે છે, માટે તડકામાં હું ચાલી શકતી નથી.૭૫પા 1:- फिर दमयंती कुछ दूर चलकर, ऊँचा देखती है और कहती है कि, "अरेरे। ललाट गरम हो जाये ऐसा सुरज तप रहा है, जिससे मैं धूप में नहीं चल सकती।"||७५५|| 騙騙骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 Page #734 -------------------------------------------------------------------------- ________________ omgandasaareerasdade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NARISiterateNTRANSATTARATHI Vurd शकत नाही."॥७५५॥ English - Then Damyanti walked a little ahead and said looking high that the heat of the sun, which has made her forehead scorched with heat has made it difficult for her to walk ahead. हा किं वहसि मां सूर्य देहदाहकरैः करैः॥ नैषधिश्वकारुण्यस्ततस्त्वमपि किं तथा // 756 // अन्यथ:- हाहे सूर्यी त्वं मां देहदाहकरैः करैः किं दहसि / नैषधि: अकारुण्य: चेत् तत: त्वमपि तथा अकारुण्य: किम् // 756 // विवरणम्:- हाहे सूर्य त्वं मां देहस्य दाह: देहदाहः। देहवाहं कुर्वन्तीति देहदाहकराः, तै: देहदाहकरैः देहं ज्वलयभ्दि: करैः किरणैः किंदहसि किं ज्वलयसि? निषधस्य अपत्यं पुमान् नैषधि: नल: करुणस्य भावः कारुण्यम् न विद्यते कारुण्यं यस्य सः . EDEEEEEEEE सरलार्थ:- हे स्व। त्वं देहदाहकरैः किरणैः मां किं दहसिा नैषधि: नत: वयपि अकरुण: कठोरः अस्ति तथापि त्वमपि तथा अकझण्यः किं भवसि / 756 // ગુજરતી:- હે સૂર્ય તારા કિરણો વડે મને તું કેમ બાળે છે, નલરાજા દયાહીન થયા, તેથી શું તુ પણ તેવો થયો? 756. हिन्दी :- "हेसूर्या शरीर को जलानेवाली किरणों द्वारातू मुझे क्यों जला रहा है। जिसप्रकार नलराजा दयाहीन हो गये इसलिये क्या तू भी वैसा दयाहीन हो गया है।"||७५६|| दवाहीन (निर्दव) का होतोस?"॥७५६।। P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #735 -------------------------------------------------------------------------- ________________ GeneraRIANTASBIRHANPRASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTHATARNAMASTARASHTRASTRAM English:- Damyanti asked the sun, as to why it intends to bum her alive with its rays that are capable to burn a person alive. She asks him, if he too has become heartless, as King Nal. ; ग्रही मा ग्रहः एव व्रतं यस्मा - राज्ञोचे रभसा भैमी हे स्त्रीरत्न पतिव्रते॥ तस्य पापीयस: पत्युर्मा मा नामाऽग्रहीर्मुहुः // 757 // अन्यय:- राज्ञा रभसात् भैमी ऊचे - हे स्त्रीरत्ना पतिव्रते। त्वं तस्य पापीयस: पत्युः नाम मुहुः मा ग्रहीः // 757 // विवरणम्:- राज्ञा नृपेण रभसात् भीमस्यापत्यं स्त्री भैमी दमयन्ती ऊचे बभाषे-हे स्त्रीणां रत्न स्त्रीरत्ना पतिः एव व्रतं यस्याः सा पतिव्रता तत्सम्बुद्धौहे पतिव्रते। त्वं तस्य अतिशयेन पाप: पापीयान, तस्य पापीयसः पत्युः नलस्य नाम मुहुः वारंवारंमा मा ग्रही: मा गृहाण // 757 // सरलार्थ:- नृपः रभसात् दमयन्तीमवोचत् - हे स्त्रीरत्न पतिव्रते। त्वं तस्य पापीयसः पत्युः नाम पुनः पुनः मा गृहाण / / 757 / / કે ગુજરાતી:- પછી રાજાએ એકદમ દમયંતીને કહ્યું કે, તે સ્ત્રીરત્ન પતિવ્રતે! તુ તારા પાપી પતિનું વારંવાર નામ ગ્રહણ ન કર. // 757 // हिन्दी :- फिर राजा ने अचानक दमयंती से कहा कि, "हे स्त्रीरत्ना हे पतिव्रता! तू अपने पापी पति का नाम बारबार मत ग्रहण करा"||७५७|| मराठी:- नंतर राजाने एकदम दमयंतीला म्हटले की, "हे स्त्रीरत्न। हे पतिव्रते। तुझ्या पापी पतीचे नांव त वारंवार घेऊ नकोस."1७५७|| / English - The King suddenly asked Damyanti, by addressing her as a gem amonst woman and a chaste woman, that she should'nt mention the name of Nal, who is a sinner, every now and then. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #736 -------------------------------------------------------------------------- ________________ omsosayeesesengelesed श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S RegalesedosadasanaSINE तन्नाम श्रवणाधेन वयं पर्षत्कुशीलवाः॥ हुण्डिकश्चैष पापेन लिप्यन्ते सर्व एव हि // 758 // अन्वयः- येन तन्नामश्रवणात्त वयं पर्षत कुशीलवा: एष: हुण्डिक: च सर्व एव पापेन लिप्यन्ते॥७५८॥ विवरणम:- येन तस्य नाम तन्नामा तन्नाम्नः श्रवणं तन्नमश्रवणं तस्मात् तन्नामश्रवणात् नलनामश्रवणात् वयं पर्षत - सभा, कुशीलवा: नटाः, एष: हुण्डिक: च सर्वे एव पापेन लिप्यन्ते // 758 // सरलार्थ:- यतः तस्य नलस्य नामश्रवणात् वयं, पर्षत्, कुशीलवाः (नटा:) एषः हुण्डिक: च सर्वे एव पापेन लिप्यन्ते पापयुक्ताः भवन्ति / / 758 // ગુજરાતી:- કેમકે તેનું નામ સાંભળવાથી, અમો આ પર્ષદા, કુશીલવ તથા આ હુંડિક, એમ સઘળા ખરેખર પાપથી ખરડાઈએ છીએ.૭૫૮. . हिन्दी :- "क्यों कि, उसका नाम सुनकर हम पर्षदा, कुशीलव, और यह हुँडिकल, सब सचमुच पापसे लिप्स हो जाते हैं।"|७५८|| मराठी:- कारण त्या नलाचे नाव ऐकल्याने ही सभा, कुशीलव (नट) आणि हा इंहिक, अशा सर्वांना खरोखर पाप लागते. 758 // English :- Then addressing Hundick, the king said that hearing the name of Nal, he becomes a cruel hearted person and an actor, as they all feel that they have been smeared with his sins. नल: सरोषं किमिदमज्ञातं वक्ति भूपतिः॥ महाक्रूर: नल: सोऽस्मि यो देवीमत्यजत्तदा // 759 // तदा नल: सरोषमवदत् - भूपति: इदम् अज्ञातं किं वक्ति? स: महाकूर: नल: अहमस्मि। य: तदा देवीम् अत्यजत् // 759 // अन्वयः P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust Page #737 -------------------------------------------------------------------------- ________________ NROESNORNBRANIPRAHARAJ श्रीमयशेखरसूरिविरचितं श्रीननक्षमयन्तीचरित्रम् SANGRANTERNATASHRSINHAPAN विवरणम्:- तवानल: रोवेण सह यथा स्यात् तथा सरोषम् अवतद् - भुव: पति: भूपतिः नृपः इदम् न ज्ञातम् अज्ञातं किं वक्ति? किं - ब्रवीति सः महान् चासौ क्रूरश्च महाकूर नल: अहम् अस्मिा य: नल: तदा देवीम् भैमीम् अत्यजत् // 759 // सरलार्थ:- तदा नल: सरोषमाह - नृपः इदमज्ञातं किं वक्ति तदा य: देवी दमयन्तीम् अत्यजत् स: नल: अहम् अस्मि / / 759 / / 6. ગુજરાતી:-તારેન કોલસહિત કહ્યું કે, આ અજ્ઞાનવાળું રાજશું કહે છે?તે મહાદુનલ હું જ છું, કે જેણે તે વખતે દમયંતીને HORI.moven . हिन्दी :- तब नल क्रोधित होकर कहता है कि, "यह अज्ञानी राजा क्या कह रहा है? वह महादुष्ट नल मैं ही हूँ। जिसने उस समय दमयंती को त्याग दिया था।"||७५९|| मराठी:- तेव्हा नल क्रोधाने म्हणाला, "हा अज्ञानी राजा हे काय म्हणतो आहे? तो महादृष्ट नल मीच आहे. ज्याने त्या वेळेस दमयंतीला सोहन दिले."10५९|| English :- This made Nal wild with rage and he said that this sensdess king does not know what he is saying. He then reveals that he is the same, cruel of the fruelest, Nal who had abandoned his Damyanti. REEEEEEEEEEEEEEEEEEEES राजोचे सम्भ्रमात् कस्त्वमध्यासीत् स्थगतं नलः॥ कथं विषावमूच्छालेनात्मा प्रकटितो मया // 760 // अन्वय:- राजा सम्भ्रमात् ऊचे त्वं कः असि? तवा नल: स्वगतम् अध्यासीत् - विषायमूच्छालेन मया आत्मा कथं प्रकटितः // 760 // विवरणम:- राजा भूपः सम्भ्रमात ऊचे वभाषे * त्वं कः असि? तवा नल: स्वगतं मनसि अध्यासीत् अचिन्तयत् - विषादेन वुःखेन: मूछाल: मूच्छावान, तेन विषावमूछालेन युःखेन मूळवता मया आत्मा कथं प्रकटितः प्रकाशितः॥७६०॥ Page #738 -------------------------------------------------------------------------- ________________ ANISATIRTHATANGResear श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WesterdasRINASHATSATYA . प्रकटित?||७६०|| ગુજરાતી:- રાજાએ સંભામથી કહ્યું કે, તુ કોણ છે? ત્યારે નલ પોતાના મનમાં વિચારવા લાગ્યો કે, અરે શોકમાં મૂર્શિત થયેલા એવા મેં મારા આત્માને કેમ પ્રગટ કર્યો?li૭૬૦ हिन्दी :- तब राजाने भ्रमित होकर कहा कि, "तू कौन है?" तब नल अपने मन में विचार करने लगा कि, "अरे। शोक-मग्न होकर मैने अपनी आत्मा को प्रगट क्यों किया?"||७६०॥ मराठी :- तेव्हा राजा संभ्रमाने म्हणाला की, "त् कोण आहेस?" तेव्हा नल स्वतःच्या मनात विचार करू लागला की, "अरे। शोकाने मळिंत होऊन मी, स्वतःला कसे बरे प्रकट केले?"||७tol English - At this the king, who was overcome with doubts regarding. Hundick, asked Hundick to place his identity. Then Nal began to repent for having disclosed his actual self. , राजावोचत्तत: किं भो नलोऽस्मीत्युक्तवानस्मि // 761 // अन्यय:- अस्तु स: प्रकाशम् ऊचे - अहं हुण्डिक: सूपकारः अस्मि / तत: राणा अयोचत् - तर्हि अहं नल: अस्मि इति किम् - उक्तवान् असि // 761 // विवरणम्:- अस्तु भवता स:प्रकाशं स्पष्टम् ऊचे वभाषे. अहं हुण्डिक: नाम सूपं करोतीति सूपकारः सूवः अस्मि / तत: राजा अवोचत / तर्हि आहं नल: अस्मि शति किं किमर्थम् उक्तवान् असि?॥७६१॥ किमर्थम् उक्तवानसि / / 761 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #739 -------------------------------------------------------------------------- ________________ Osteo Badavurversuasenguagews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Readevanpresedusandevasaet ગુજરાતી - ઠીક છે, એમ કહી પછી તેણે જાહેરમાં કહ્યું કે, હું તો હુંડિક નામનો રસોઈયો છું, ત્યારે રાજાએ કહ્યું કે, અરે! ત્યારે હું नबछु, म j ? // 761 // हिन्दी :- "ठीक है।" ऐसा विचार कर फिर उसने स्पष्ट किया कि, “मैं तो हुंडिक नामक रसोईया हूँ।" तब राजा ने कहा कि, "अरे। तब मैं नल हूँ, ऐसा तुने क्यों कहा?"||७६१॥ मराठी:- "ठीक आहे?" असे म्हणून तो प्रकटपणे म्हणाला, "मी तर हुंडिक नावाचा स्वयंपाकी आह." तेव्हा राजाको , अरे। तेव्हा मी नल आहे असे त् कां म्हटले?"७६१|| English :- Nal replied that he was a cook named Hundick. At this the King asked him, as to why he had said earlier that he was king Nal himself. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗終 नलोऽवदन्मयेत्युक्तमुतानुक्तेऽपि भूभुजा॥ एवं नाट्यरसावेशादावीत्यत्र संशयः // 762 // अन्वय:- नल: अवदत् - मया इति उक्तमुत अनुक्तेऽपि भूभुजा नाट्यरसावेशात् एवम् अश्रावि। इति अत्र संशयः // 762 // विवरणम:- नल: अवदत् - मया इति न उक्तम् अनुक्तम्, तस्मिन् अनुक्ते अपि उक्तम् इति भूभुजा नृपेण नाट्यस्य रस: नाट्यरसः। नाट्यरसस्य आवेश: नाट्यरसावेश: तस्मात् नाट्यरसावेशात अश्रावि अश्रूयता अत: अत्र संशयः अस्ति // 762 // सरलार्प:- नलः अवदत् - मया इति अनुक्तेऽपि उक्तम् इति नृपेण नाट्यरसावेशात् अश्र्वत / अत: अत्र संशयः अस्ति // 79 // ગુજરાતી:-તારેનલે કહ્યું કે, મેં તેમને કહ્યા છતાં પણ મેં તેમ કહ્યું, એમ નાટ્યરસના આવેશથી રાજાએ સાંભળ્યું લાગે છે, અને તેથી તેને તેમાં શંકા થયેલી છે.al૭૬૨ हिन्दी :- तब नल ने कहा कि, "मैनै वैसान कहते हुए भी मैंने वैसा कहा, ऐसा नाट्यरस के आवेश से राजाने सुना हो, ऐसा लगता है, और इस लिये इस में उन्हे शंका हुई है।"||७६२।। 她骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗骗骗“微 Page #740 -------------------------------------------------------------------------- ________________ ORgrstarasentestarashatesents श्रीजयशेखरारिविरचितं श्रीनाक्षमावन्तीचरित्रम् samasutsalestatemesterdeena मराठी :- तेव्हा नल म्हणाला की, "मी तसे बोललो अथवा न बोलता सुखा राजाने नाट्यरसाच्या आवेशात तसे ऐकले याबदल संशय आहे."॥७६२|| English :- Nal replied that he did not say what he actually meant to say. He adds that the King had taken the literal of the statement due to the dramatical exitement. So seeds of doubts had been sown. राजोचेऽस्मि ध्रुवं भ्रान्तोऽन्यथा मूर्त इव स्मरः॥ क नरेन्द्रो नल: क्ष सर्वाङ्गविकृताकृतिः॥७६३॥ जितु अन्वय:- राजा ऊचे ध्रुवमहं भ्रान्त: अस्मि / अन्यथा मूर्त: स्मरः इव नरेन्द्र: नल: क? एष: सर्वाङ्ग विकृताकृतिः इण्डिकः कर // 763 // विवरणम:- नप:बभाषे-ध्रुवं निश्चितम् अहंभ्रान्त: अस्मि। अन्यथा मूर्तः मूर्तिमान स्मरःमदन: इवनरेन्द्र: नल: का एष: सर्वाणि च तानि अङ्गनिच सर्वाङ्गेषु विकृताआकृति: यस्य सः सर्वाजविकृताकृति: हुण्डिक: का उभयो: समुद्रपल्यालयोरिव अन्तरमस्ति // 763 सरलार्थ:- नप: अवोचत् - ननमहं भ्रान्त: अस्मि / नो चेत् मूर्त: मदनः इव राजा नल: का सर्वाङ्गविकृताकृतिः कुरुपः हण्डिकःछ। // 79 // ગુજરાતી:-ત્યારે રાજાએ કહ્યું કે, ખરેખર મને ભાંતિ જ થઇ છે, કેમ કે એ એમનહોય તો મૂર્તિવંત કામદેવ સરખોનલરાજમાં અને સર્વ શરીર વિકારવાળી આકૃતિવાળો આ હુંડિક ક્યાં? 763 हिन्दी :- तब राजाने कहा कि, “सचमुच मुझे भ्रम हुआ है, क्यों कि जो ऐसा न होता तो कहाँ साक्षात कामदेवसमान नलराजा और कहाँ शरीर से कुरूप आकृतिवाला यह हुंडिका'"||७६३|| 'मराठी :- तेव्हा राजा म्हणाला, खरोखर मला भ्रमच झाला आहे, कारण की जर असे नसते तर मूर्तिमंत कामदेवासारखा नलराजा कुठे? आणि सर्व शरीरांनी कुरूप आकृतीचा तो इंडिक कुठे?७६३|| Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #741 -------------------------------------------------------------------------- ________________ ARPeoploadinguNARUNSORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् anduadaeosaseasesentiness English - Then the king replied that for a moment he had tendered the sapling of doubt. Then on the thought of comparision of Nal who is like cupid in all ways and Hundick who is a hunch-back, he shirked it off. दथ्यौनलोऽथ वीक्ष्याक युगान्तार्को भवार्क // . स्मामहं भस्मसाद्येन मत्पापं भविताऽन्यथा // 764 // अन्वयः- अथ अवीषय मल: दध्यौ हेअर्की त्वमेयुगान्तार्क: भवा येन अहं भस्मसात् सयाम्। मत्पापम् अन्यथाभविता // 764 // विवरणम:- अथ अनन्तरं अर्क सूर्य वीक्ष्य नल: दध्यौ अध्यासीत् - हे अर्क सूर्य। त्व मे ममकृते युगस्य अन्तः युगान्त: प्रलयकाल:। बुगान्तस्थ प्रलयकालस्य अर्कः सूर्यः भव / येन अहं भस्मसात् भस्मीभूत: स्याम् ।मम पापं मत्पापम् अन्यथा भविता विनक्ष्यति // 764 // जसरलार्थ:- अथ सूर्य विलोक्य नल: व्यचिन्तयत् - भो सूर्य। त्वं ममते युगान्तस्य सूर्यः भवा वेन अहं भस्मीभूत: स्याम् मम पापं च विनहक्ष्यति / / 764|| કે ગુજરાતી:-પછી સૂર્યને જોઈને નવા વિચારવા લાગ્યો કે, હે સૂર્ય તું મારા પ્રત્યે પ્રલયકાળના સૂર્ય સરખો થાકે જેથી હું ભસ્મીભૂત थानेभा पा५नट था.॥७१४॥ दी :- फिर सूर्य को देखकर नल सोचता है कि, "हे सूर्य! तू मरे लिये प्रलयकाल के सूर्य के समान बन जा, जिससे मैं भस्मीभूत हो जाऊं और मेरे पाप नष्ट हो जाए। // 764 // . मराठी:- नंतर सर्वाला पाह्न नेलराजा विचार करू लागला की, "हे सर्वा। त् माझ्यासाठी प्रलय काळचा सूर्य हो. त्यामुळे मी भस्मीभूत होऊन जाईन व माझे पाप नष्ट होईल."॥७६४॥ English - Then Nal looking at the sun asked it to attain the the deadly form that it will be attaining during the period of the final destruction of the universe so that he will be veduced into ashes and his sins will be anhililated. PANDE Page #742 -------------------------------------------------------------------------- ________________ a amanardandraprder श्रीजयशेवग्मगिवर्गचतं श्रीनलदमयन्तीचरित्रम PaaropodispluseryROUPg . पिङ्गलोऽथालपद्भदे बाधितार्ककरैर्यदि॥ सहकारनिकुञ्जऽत्र ततः प्रविश शीतले॥७६५॥ अन्वयः- अथ पिङ्गल: अलपत् * भद्रो यदि अर्ककरैः बाधिता। तत: अत्र शीतले सहकारनिकुञ्ज प्रविश // 765 // म:- अथ अनन्तरं पिङ्गल: अलपत् * भद्र। यदि अर्कस्थ रखे: करैः किरणैः अर्ककरैः रविकिरणै: बाधिता पीडिता सन्त्रास्ता असि। तर्हि अत्र अस्मिन् शीतले शीते सहकाराणामाम्रवृक्षाणां निकुञ्जः सहकार निकुञ्जः तस्मिन् सहकारनिकुञ्ज आम्रवृक्षनिवहे प्रविश॥७६५॥ सरलार्य:- अनन्तरं पिङ्गल: आह - भद्र। यदि त्वं प्रवरैः सूर्यकिरणः पीडिता असि तर्हि अस्मिन् शीतले आम्रतरुनिकुछ प्रविश्व विश्राम्य // 765|| પર ગુજરાતી:-પછી પિંગલે દમયંતીને કહ્યું કે, હે ભદ્રા એ સૂર્યના કિરણોથી પીડિત થાય છે, તો આ આવૃક્ષોની શીતલ ઝાડીમાં પ્રવેશ કર..૭૬પા जहिन्दी :- फिर पिंगल ने दमयंती से कहा कि, "हे भद्र। यदि तुम्हें सूर्य की प्रखर किरणों से कष्ट होता है, तो आम के पेड़ो की.शीतल छाया में प्रवेश करा"||७६५॥ मराठी:- मग पिंगल दमयंतीला म्हणाला, "हे भने। जर सूर्याच्या किरणांनी त् पीडित झाली असशील तर या आम्रवृक्षाच्या शीतल झाहीत प्रवेश करून त् विश्रान्ती घे."॥७६५॥ English - Then Pingal asked Damyanti to enter the pleasant shade of the mango tree, If the suns rays are tormenting and harassing her. छायाममा PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #743 -------------------------------------------------------------------------- ________________ ONOSesalesalesalesed श्रीजाणशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANGERasPaamawenlaod DESEELEASELESELEASEEL पुरौ भूत्वाह गान्धार आर्ये इत इतस्ततः॥ सर्वे क्रामन्ति गान्धारो विलोक्य न्यवृतद्भयात् // 766 // र अन्वयः- तत: गान्धारः पुरः भूत्वा आह - आयें। इत: इतः। सर्वे क्रामन्ति / गान्धार: विलोक्य भयात् न्यवृतत् // 766 // विवरणम:- तत:गान्धारःपुरः अग्रे भूत्वा आहब्रवीति- आर्ये। इत: इत: आगच्छ। सर्वे क्रामन्ति चलन्ति गान्धार: विलोक्य दृष्टा भयावन्यवृतत् न्यवर्तत // 766 // सरलार्थ:- तत: गान्धारः पुरः भूत्वा वदति - आर्वे! इत: इत: आगच्छ। सर्वे गच्छन्ति / गान्धारः विलोक्यं भवात् ज्यवर्तत।।७६६॥ ? ગુજરાતી :- પછી ગાંધાર આગળ ચાલીને કહેવા લાગ્યો કે હે આર્યો તમો આ બાજુ આવો? આ બાજુ આવો? પછી સઘળા તે બાજુ જાય છે, એવામાં ગાંધાર ત્યાં જઈને ભયથી પાછો વળ્યો.૭૬૬ हिन्दी :- फिर गांधार आगे चलकर कहने लगा कि, "हे आयें। तुम इधर आओ। इस ओर आओ।" फिर सब उस ओर आते हैं। इतने में गांधार वहाँ देखकर भय से पीछे हट गया। // 766|| ॐ मराठी:- नंतर गांधार पुढे येऊन म्हणाला की, "हे आ। दमयन्ती! इकडून इकडून ये." नंतर सगळे त्या बाजूला जातात. पण गांधार पुढे पाह्न भीतीने मागे फिरला.॥७६६॥ English :- Then Ghandar told them to come on to his side. When they go to his side, Ghandar is suddenly overcome with fright and he moves aback. ऊचे चार्ये निवर्तस्व निवर्तस्व द्रुतं द्रुतम्॥ क्षुत्क्षामकुक्षिरुत्ताल: कराल: केसरी पुरः॥७६७॥ य:- ऊचे च / आयें। द्रुतं निवर्तस्व / द्रुतं निवर्तस्वा पुरः क्षुत्क्षामकुक्षि: उत्ताल: कराल: केसरी वर्तते।७६७॥ Page #744 -------------------------------------------------------------------------- ________________ ONGSalesalesesearestatesीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRAHAANTaratAstrentdewar 3 विवरणम:- ऊचे बभाषे च - आर्ये। दुतं शीघ्रं निवर्तस्य व्रतं निवर्तस्व / पुरः अग्रे क्षुधा क्षामा क्षुत्क्षामा। क्षुत्क्षामा कुक्षिः यस्य सः भुत्क्षामकुक्षिः बुभुक्षाकृशोदरः उत्ताल: विकरालः, कराल: भयञ्जरः, केसरा: अस्य सन्तीति केसरी सिंहः वर्तते // 767 // ॐ सरलार्थ:- उवाच च - आयें। द्रुतं निवर्तस्व / द्रुतं निवर्तस्व / अवो क्षुषवा कृशोदरः विकराल: भयङ्करः सिंहः वर्तते // 767|| ને ગુજરાતી :- અને કહેવા લાગ્યો કે, હે આર્યો તું તરત પાછી વળ કેમ કે આગળના ભાગમાં સુધાથી પીડિત ઉદરવાળો, વિકરાળ અને ભયંકર સિંહ છે..૭૬૭ हिन्दी:- और कहने लगे की, "हे आयें। तुम तुरंत पीछे हो जाओ। क्यों कि आगे की ओर क्षुधा से पीडित, विकराल और भयंकर सिंह है।"||७६७|| मराठी:- आणि म्हणाला की, "हे आयें। त् लवकर परत फिरा कारण की, समोरच भुकेने शाम उदराचा विक्राल आणि भयंकर केसरी सिंह बसलेला आहे."II७६७|| English - Ghandar tells the people to move aback as there is a saffron coloured fearful hon, who is rumbling in hunger. भैमी स्माहार्य मध्येऽस्ति सिंहो दिष्ट्या करिष्यति॥ नूनं दु:खविमोक्ष मे पिङ्गलो वीक्ष्य नष्टवान् // 768 // 卐 अन्वय:- भैमी आहस्म - आर्य! दिष्ट्या मध्ये सिंह: अस्ति। नूनं स: मे दुःखविमोक्षं करिष्यति। पिङ्गल: वीक्ष्य नष्टवान् // 768 // विवरणम्:- भीमस्यापत्यं स्त्री भैमी दमयन्ती आहस्म- आयी दिष्ट्या भाग्येन मध्ये अन्तरा सिंह: अस्ति। नूनं निश्चितं स: सिंह: मे मम दु:खात विमोक्ष: दु:खविमोक्ष: तंदुःखविमोक्षं करिष्यति। पिङ्गलः सिंह वीदय अवलोक्य नष्टवान् पलायत॥७६८॥ 卐 सरलार्थ: भैमी आह - आर्य) मध्ये सिंहः वर्तते एतन्मे भाग्यं वर्तते / पूर्व सः मम दुःखात् विमोक्षं करिष्यति / पिङ्गलः तु सिंह प्रष्ट्या पलायत / / 768 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #745 -------------------------------------------------------------------------- ________________ TOPNBNBasudevsesearlease श्रीजयशंखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AmeensnarseasevengeNTRIS છે. ગુજરાતી - તારે દમયંતી બોલી કે, હે આર્ય ઠીક થયું કે અંદર સિંહ છે, કેમકે તે ખરેખર મને દુ:ખથી મુક્ત કરશે. પછી પિંગલ તો संडनेने नासी मो. // 768 // :- तब दमयंती कहने लगी कि, "हे आय। यह अच्छा हुआ कि अंदर सिंह है, अब वह मुझे सचमुच दु:ख-मुक्त करेगा" फिर पिंगल तो उस सिंह को देखकर भाग गया // 768 // मराठी:- .तेव्हा दमयंती म्हणाली की, "हे आई। बरे झाले की मध्येच सिंह आहे खरोखर आता सिंह मला दुःखातून मुक्त करील." पिंगल तर त्या सिंहाला पाहून पळून गेला. 1768 // 96 English :-Damyanti says that she is glad that a lion has arrived to make he free from the bondages of dolours. Then Pingal who was overcome with fright took up to hisheels. भैमी तु तमुपासर्पनलो दृष्टा ससम्भ्रमम्॥ दध्यौ सिंहः कथं देवीं व्यापादयितुमुद्यतः॥७६९॥ अन्यय:- भैमी तु तम् उपासर्पत् नल: दृष्ट्रा ससम्भ्रमं दध्यौ / कथं सिंह: देवीं व्यापादयितुम् उद्यत: // 769 // विवरणम:- भीमस्यापत्यं स्त्री भैमी दमयन्ती तु तं सिंहम् उपासर्वत् / तद् दृष्ट्रा नल: सम्भ्रमेण सह यथा स्यात् तथा ससम्भ्रम वध्यौ व्यचिन्तयत् - कथं सिंह: देवीं भैमीम् व्यापादयितुं हन्तुमुद्यत: व्यवसितः॥७६९॥ सरलार्थ:- किन्तु दमवन्ती तं सिंहम् उपासर्पत् / तद दृष्ट्रा नल: व्यचिन्तयत्। कय सिंह: दमयन्तीं व्यापादयितुम् उयत: व्यवसितः // 769 // ગુજરાતી:- દમયંતી તો તે સિંહની સાથે ચાલવા લાગી, તે જોઈને નલ ભાઇ સહિત વિચારવા લાગ્યો કે, અરે! શું આ સિંહ દેવીને મારવાને તૈયાર થયો છે? I૭૬૯તા 飞听听听听听听听听听听听听听听听听听感 Page #746 -------------------------------------------------------------------------- ________________ esto Nawazwapsulessedodes श्रीनयोग्यपाविचितं श्रीनलदमयन्तीग्निम NawalpeparseasesecsynAPERS 卐हिन्दी :- दमयंती तो उस सिंह के सामने चलने लगी, यह देखकर नल भ्रमसहित सोचने लगा कि, "अरे। क्या यह सिंह देवी को / मारने के लिए तैयार हुआ है?"||७६९॥ 卐 मराठी:- दमवंती त्या सिंहाच्या समोर चालू लागली, हे पाह्न नल संभ्रम सहित विचार करू लागला की, "अरे। काय हा सिंह देवीला मारण्यासाठी तयार झाला आहे?"|७६९|| UE English :- Damyanti began to walk towards the lion. This made Nal (who was now confused and perplexed) to think, if the lion has prepared to devour Damyanti. )) हा हतोऽस्मि पुनर्दध्यावसौ वीराग्रणी: खल॥ साम्नाऽमुं तनिषेधामीत्युत्थायासौ तमूचिवान् / / 770 // 卐 अन्यय:- हा हत: अस्मिा पुन: वध्यौ। असौ वीराग्रणी: खल। तद् अमुं साम्ना विषेधामि / इति उत्थाय असौ तमूचिवान् // 770 // 卐 विवरणम:- हा हत: अस्मि। इत्युक्त्वा पुन: वध्यौ चिन्तितवान् यत् असौ सिंहः वीराणामग्रणी: वीराग्रणी: वीरश्रेष्ठ: अस्ति खल। तत् तस्मात् कारणात् अहम् अमुंसिंह साम्ना सामोपचारेण निषेधामिा इति विचिन्त्य उत्थाय असौ नलः तं पर सिंहम् उचिवान उवाच // 770 // जसरलार्थ:- हा। हत: अस्मिा इत्युक्त्वा नलः पुनः दप्यो / असी सिंहः वीरावाणी: वर्तते / अत: अहममुं सिंह सामोपचारेण निषेधामि / इति विचिन्त्य उत्थाव असौ नलः तं सिंहम् उवाच / / GGol પદે ગુજરાતી:- અરે! હું તો હાણાઇ ગયો! (એમ કહી) નલ ફરી વિચારવા લાગ્યો કે આ સિંહ ખરેખર શુરવીરોમાં અગ્રેસર છે, માટે હું તેને શાંત વચનથી અટકાવું, એમ વિચારી ઊઠીને તે તેને કહેવા લાગ્યો.i૭૭૦ हिन्दी :- "अरे। मैं तो मारा गया" ऐसा कहकर नल फिर से विचार करने लगा कि यह सिंह तो सचमुच शूरवीरो में अग्रसर है, इसलिये मै उसे शांत वचन से रोकता है।" ऐसा सोचकर उठकर उसे कहने लगा कि, // 770|| PP.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #747 -------------------------------------------------------------------------- ________________ OROGRAM भाजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )SAARRRRRRRRANTERABARISM मराठी:- "अरे। ठार झालो मी!" असे म्हणून नल पुन्हा विचार करू लागला की, "हा सिंह खरोखर शूरवीरात अग्रेसर आहे. म्हणन मी त्याला सामोपचाराने अडवितो." असा विचार करून उठ्न तो त्याला म्हणू लागला ||770 / / English - Nal began to wonder that this lion was capable enough to davour the brave of the bravest persons. So the only way to stop him is to use peaceful and pleasant words. Having thought thus he stood up and spoke. एकाकिन्यबला मार्गश्रान्ता क्षामा वियोगिनी॥ घातेऽस्यास्तव किं सिंहा शौर्य को वा क्षुध: क्षयः // 779 // अन्वयः- हे सिंहा एकाकिनी अबला मार्गश्रान्ता क्षामा वियोगिनी अस्ति / अस्याः पाते तव किं शौर्यम्? क: वा क्षुधः क्षयः // 779 // विवरणम:- सिंहा इयं न विद्यते बलं यस्याः सा अबला निर्बला, मार्गे श्रान्ता परिश्रमेण क्लान्ता, क्षामा कृशा, वियोगः अस्याः अस्तीति वियोगिनी अबला अस्तिा अस्याः पाते विनाशे तव किं शौर्य शूरत्वम् कः वा क्षुध: बुभुक्षायाः क्षय: उपशम: स्यात् // 771 // सरलार्थ:- हे सिंह! इयम अबला, मार्गश्रान्ता, कशा वियोगिनी च अस्ति / अस्वाः स्त्रियः पाते तव किं शौर्यम् कः वा क्षुषावा: उपशम: स्यात्।।७१|| ગુજરાતી:- સિંહ આતો અબલા એકલી, માર્ગમાં થાકેલી, બીણ થયેલી, તથા વિયોગિની છે, તેને મારવાથી શું તારું શૂરવીરપણું. હાગાશે નહિ અથવા શું તારી ભૂખ ભાંગશે? I771 卐 हिन्दी :- "हे सिंहा यह तो अबला, एकाकी, मार्ग में थकी, क्षीण, वियोगिनी है। ऐसी स्त्री को मारने में ही क्या तेरा शौर्य है? अथवा क्या तेरी क्षुधा शांत होगी?"||७७१॥ Page #748 -------------------------------------------------------------------------- ________________ PROGRAHASTRasailasRA श्रीजयशेखरमूरिविरचितं श्रीनलवमयन्तीचरित्रम् RAMBAHArsestastravel 卐 मराठी:- "हे सिंहा! ही तर अबला, एकटी मार्गात थकलेली क्षीण झालेली तसेच वियोगिनी आहे, तिला मारण्यात तुझा कोणता शूरपणा आहे? अथवा काय तुझी भूख शांत होणार आहे?"७७१| : English - Nal asked the lion if his hunger will be calmed and he will be called as, the courageous, for having killed a woman, who is exausted and enfebled by her solitude and who has been deserted by her beloved husband. ELESEASEEL F अवलोक्या कथं साम्ना हरिःन विरमत्यसौ॥ ततस्तं दानयोगेने देवीरक्षार्थमूचिवान् // 772 // अन्वयः- अवलोक्य कथमसौ हरिः साम्नान विरमति / तत: तं दानयोगेन देवीरक्षार्थम् ऊचिवान् // 772 // विवरणम:- अवलोक्य दृष्ट्रा ववति-कथमसौ हरि सिंह: साम्ना सामोपचरेण न विरमति। तर्हि तं दानस्य योग: दानयोगः तेन दानयोगेन देव्या: रक्षा देवीरक्षा देवीरक्षायै इदं देवीरक्षार्थ दमयन्तीरक्षणार्थम् ऊचिवान् उवाच // 772 // सरलार्थ:- अवलोक्य स: नलः वदति - असौ सिंह: सामोपचारेण न विरमति / अत: दानयोगेन तं सिंह देवीरक्षणार्थ स उवाच / / 772|| ગુજરાતી:- પછી, “અરે આ સિંહ શાંત વચનથી તો અટકાતો નથી,' એ જોઈ દાનના યોગથી દમયંતીનું રક્ષણ કરવા માટે તાણે 3- // 772 // हिन्दी :- फिर देखकर, "अरे। यह सिंह तोशांत वचन से रुकताही नही है।" दानयोगसे दमयंती का रक्षण करने के लिये उसे कहता है।॥७७२॥ मराठी:- नंतर पाह्न "अरे हा सिंह सामोपचाराने तर थांबत नाही," म्हणून दानाच्या योगाने दमयंतीचे रक्षण करण्यासाठी तो त्याला म्हणाला IIG72|| REETELESED P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #749 -------------------------------------------------------------------------- ________________ PROPargesepaPMSINHASANPNare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANASNAPRASAdsengessette English :- When Nal sees that his pleasant words are not playing the trick, he then speals out, on the . pretext to save Damyanti. . हरे तीव्रक्षुधाक्षाम: किश्चित् चेतयसेन चेत् // मुश्चैतां तर्हि मां भुझ्व पतितोऽस्मि तवाग्रतः॥७७३।। अन्वयः- हेहरे। तीव्रक्षुधाक्षाम: त्वं किश्चित् न चेतयसे चेत् तर्हि एतां मुश्चा मां भुझ्वा अहं तव अग्रत: पतित: अस्मि // 773 // विवरणम्:- हेहरे। हे सिंहा तीव्रा चासौ क्षुधा च तीव्रक्षुधा। तीव्रक्षुधया क्षाम: तीव्रक्षुधाक्षाम: तीव्रतरबुभुक्षाकृश: त्वं किञ्चित् न चेतयसेन विचारयसि तर्हि एताम् अबलां मुश्च / मांभुव भक्षय। अहं तव अग्रतः पुरत: पतित: अस्मि // 773 // सरलार्थ:- हे सिंहा तीव्रतरक्षुषया व्याकुल: त्वं यदि न चेतवसे तर्हि एतामबलां मुञ्च। मां भुपवा अहं तव पुरत: पतितः अस्मि / / 773|| ગુજરાતી - હે સિંહ અત્યંત કૃપાથી ક્ષીણ થયેલા એવાતને જ્યારે કંઈ વિચાર થતો નથી, તો આદમયંતીને તું છોડી દે અને મારું ARUIR!ातारी पासेई ५.यो छु.॥७७॥ 卐 हिन्दी :- "हे सिंहा तीव्र क्षुधा से व्याकुल तुझे जब कुछ भी विचार नही होता है, तो इस दमयंती को छोड़ दे और मेरा भक्षण कर। - मैं तेरे पास ही पड़ा हूँ।"||७७३॥ मराठी :- "हे सिंहा अतिशय भुकेने क्षीण झाल्यामुळे त् जर काही विचार करीत नसशील तर त् दमयंतीला सोडून दे व मला खा. हा मी तुझ्यापुढे पडलो आहे. "I|G73|| 3 English :- He tells the lion that he has no brains to think, when he is captured by hunger, so he asks him to cast away the thought of devouring her and have him instead. 听听听听听听听听听听听听听听听听 Page #750 -------------------------------------------------------------------------- ________________ ORomanusarSapdevar श्रीजयशंग्वरमार्गवर्गचनं श्रीनलदमयन्तीचरित्रम NawaduwaosuspegusarouguPAY gitals 5555hoto इत्युदित्वा नलो रङ्गभूमौ पतितुमिच्छति॥ राजोचे सम्भ्रमेणालं नाट्यं हुण्डिक खाल्विदम्॥७७४॥ अन्वयः- इति उदित्वा नल: रणभूमौ पतितुमिच्छति / राजा ऊचेसम्भ्ररेण अलम् / हुण्डिका इदं नाट्यं खलु // 774 // विवरणम्:- इति उदित्वा उक्त्वा नलः अस्य भूमि: रङ्गभूमिः, तस्यां रणभूमौ पतितुमिच्छति पिपतिषति / तदा राजा नृपः ऊचे अभिदधे। सम्भ्रमेण त्वरया अलम् ।हे हुण्डिका इदं नाट्यं वर्तते खलु॥७७४॥ . पसरलार्थ:- इत्युक्त्वा नल: रणभूमौ पतितुमिच्छति / तदा राजा ब्रूतेसम्भ्रमेण अलम् / हे हुण्डिक। इदं नाट्यं वर्तते खलु ||4|| પEગુજરાતી:- એમ કહીને નલ રંગભૂમિ પર પડવા ઈચ્છે છે, એવામાં રાજાએ કહ્યું કે હે હુંડિકા સંભ્રમ કરવાથી સર્યું. આ તો નાટક छ.॥७७४॥ हिन्दी :- ऐसा कहकर नल रंगभूमि पर जैसे ही गिरने के लिये तैयार होता है, इतने में राजा कहते है, "हे इंडिका अब भ्रमित होना छोड दो, यह तो नाटक है।"||७७४॥ मराठी:- असे म्हणून नलराजा रंगभूमीवर पडण्याची इच्छा करीत आहे तेवढ्यात राजा त्याला म्हणाला, "हे इंडिका। पाई का नकोस. हे तर नाटक आहे."G७४|| English - As Nal got ready to place himself as a bait instead of Damyanti, the king atonce intervened and said to him to cast away all which as this was only a play being acted. HERSi नल: सलज्नं दध्यौ किं चक्रे शोकादिदं मया। प्रकाशं नृप नन्वेतत्कारुण्यातिशयोर्जितम् // 775 // पअन्वयः- नल: सलज्ज वध्यौ। मया शोकात् इदं किं चक्रे / तत: प्रकाशं ब्रूते - हे नृप। ननु एतत् कारुण्यातिशयोर्जितमस्ति // 775 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #751 -------------------------------------------------------------------------- ________________ PORATISHNAas lesed श्रीजयशेखरसुरिविरचितं श्रीनलदमयन्तीचरित्रम् 8888BABAPASHIQugageDANA विवरणम्:- नल: लज्मया सह यथा स्यात् तथा सलज्नं त्रपया दध्यौ चिन्तयामासा मया शोकात् शोकप्रभावात् इदं किं चक्रे विदछ। तत:प्रकाशं ब्रूते-हेनृप। ननु एतत् करुणस्यभाव: कारुण्यम्।कारुण्यस्य अतिशय: कारुण्यातिशयः। कारुण्यातिशयस्य ऊर्जितं कारुण्यातिशयोर्जितं करुणारसातिशयस्य प्रभाव: अस्ति // 775 // . सरलार्थ:- नल: लज्जवा व्यचिन्तयत् - मया शोकातिशवात् इदं किं चक्रे / ततः प्रकाशम् अब्रवीत् - हे नृप। ननु एतत् करुणारसातिशयप्रभावात् सज्जातम् / / 075|| ગુજરાતી:-પછીનલ શરમાઈને વિચારવા લાગ્યો કે, શોકને લીધે મેં આ શું કરી નાખ્યું પછી મુખથી બોલ્યો કે, હે રાજની આ બનાવ તો ખરેખર કરુણરસના અતિશયપણાથી બનવા પામ્યો.૭૭૫ા. हिन्दी :- फिर नल शरमाकर विचार करने लगा कि, "शोक में मैंने यह क्या किया?' फिर वह कहने लगा कि, "हेराजन्। यह घटना तो वास्तव में करुणारस के अतिरेक से बन गई है।''|७७५॥ 1:- नंतर नलराजा लाजून विचार करू लागला की, "अतिशय शोकामुळे मी हे काय केले? नंतर तो उघडपणे म्हणाला, "महाराज! हा प्रसंग तर खरोखर करुणारसाच्या अत्यंत प्रभावाने पडला आहे.11७७५|| English - Then Nal, feeling ashamed, began to wonder that he was letting out his sorrowful imaginations a bit to far so he tells the king that this play was filled with a mixture of emotions that brings feelings of tenderness and compassion in all. तमुपस्थाय भैम्यूचे हरे प्रथय मे प्रियम्॥ दृष्टः स क्वापिनो चेन्मां भुक्त्वा स्वस्य कुरु प्रियम् // 776 // अन्वयः- भैमी तमुपस्थाय ऊचे - हरे। सः क्व अपि दृष्टः चेत् मे प्रियं प्रथय / नो चेत् मा भुक्त्वा स्वरस प्रियं कुरु // 776 // विवरणम:- भीमस्यापत्यं स्त्री भैमी धन्ती तं सिंहम् उपस्थाय उपसृत्य ऊचे उवाच-हेहरे सिंहा त्वं मम प्रियं नलं प्रथय प्रकटय। सः क अपि कस्मिंश्चिदपि स्थाने दृष्टः अवलोकित: अस्तिचेता नो दृष्टः चेत् मांभुक्त्वाभक्षयित्वा स्वस्य प्रियं कुरु स्वां क्षुधा का शमय॥७७६॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 Page #752 -------------------------------------------------------------------------- ________________ seasesawersdeseesraeans श्रीजयशंग्यग्मर्गिवर्गचनं श्रीननदमयन्तीचरित्रम NPSTNPearsdaseseesrseeseseduPAY 夢玩家騙騙騙騙呢%%%%% 卐सरलार्थ:- दमयन्ती तं सिंहमुपसृत्व अब्रवीत् - हे हरे। त्वया मम प्रिय: नल: कापि दृष्टः चेत् तं प्रकटय / नो चेत् मां भुक्त्वा स्वं प्रियं कुरु I1G76 // દિક ગજરાતી:-પછીદમયંતીએ તેની પાસે આવીને કહ્યું કે, હે સિંહો મારા સ્વામીને જો કયાંયૉજોયો હોય, તો મને કહે. નહીં તો મારું . ARINनेताडित 2. // 776 // हिन्दी:. फिर दमयंती उसके समीपजा कर कहने लगी कि, "हे सिंह यदि तूने मेरे स्वामी को देखा हो तो मुझे बता। नही तो मेरा भक्षण कर के अपना हितकर ||776 // ॐ मराठी:- __ मग दमयंतीने त्याच्याजवळ येऊन म्हटले की, "हे सिंहा! जर त् माझ्या स्वामीला कुठे तरी पाहिले असेल तर मला कळव? नाही तर माझे भक्षण करुन तुझे हित कर."G७६|| English - Then Damyanti going closer to the lion appeals to him to tell her if he knows of the whereabouts of her nal, if not then toplease devour her.. . एवमुक्तोऽपि वैवा स कण्ठीखपुङ्गवः॥ सध: पराङ्मुखीभूत स्तीवानुशयतत्परः // 777 // अन्वयः- वैदा एवमुक्त: अपि सः कण्ठीखपुङ्गव: तीव्रानुशयतत्पर: सध: पराङ्मुखीभूतः॥७७७॥ विवरणम:- वैदर्भस्यापत्यं स्त्रीवैदर्भी तयावैदा विदर्भराजपुत्र्या दमयन्त्या एवम् उक्त: उदित: अपि सः कण्ठीखाणां पुनक: कण्ठीख: पुङ्गवः इव वा * कण्ठीखपुङ्गव: सिंहश्रेष्ठः, तीव्रश्चासौ अनुशयश्च तीव्रानुशयः, तीव्रानुशये तत्परः तीव्रानुशयतत्पर: तीव्रपश्चात्तापनिरत: सद्य: तत्क्षणे एव पराक् मुखं यस्य सः पराङ्मुखीभूत: पराङ्मुखः अभवत् // 777 // ने सरलार्थ:- दमयन्त्या एवमुक्तः अपि सः सिंहश्रेष्ठ: तीव्रपश्चात्तापाकुल: सयः एव पराहमुखः अभवत् ||7|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #753 -------------------------------------------------------------------------- ________________ ANGRegesshreatest भाजयशेखरसूरिविरचितं श्रीनलावप्रयन्तीचरित्रम् 8S ESASTRAuduvarePANNA - ગુજરાતી:- દમયંતીએ એમ કહ્યું છતાં પણ, તે સિંહ તો બહુ પશ્ચાતાપમાં પડીને દુર જ ઉલટા મુખવાળો થઇ ગયો.૭૭૭ हिन्दी:. दमयंती के इस प्रकार से कहने पर भी, वह शेर तो बहुत पश्चाताप करते हु। तुरंत उल्टे मुखवाला हो गया // 777 / / मराठी :- दमयंतीने असे म्हणताच तो श्रेष्ठ सिंह अतिशय पश्चाताप करू लागला व तेवून पराङ्मुख झाला. मागे वळला. 1777|| English :- When Damyanti said such words the lion atonce left ashamed of himself and walked away. राजाऽवोचन्निवृत्तोऽयं केशरी हुण्डिक स्वयम्॥ पतिव्रताव्रतेनैव प्रदीपेनाऽन्धकारवत् // 778 // अन्वयः- राजा अवोचत् * हे हुण्डिक! पअदीपेन अन्धकारवत् पतिव्रताव्रतेन एव अर्थ केशरी स्वयं निवृत्तः // 778 // विवरणम:- राजा नृपः अवोचत् अब्रवीत् - हे हुण्डिका प्रदीपेन दीपकेन अन्धकार: (यथा प्रदीपेन अन्धकार: स्वयमेव निवर्तते तथा) पति: एव व्रतं यस्या: सापतिव्रता। पतिव्रताया:व्रतं पतिव्रताव्रतं तेन पतिव्रताव्रतेन दमयन्त्या: पातिव्रत्येन एव अयं केशरा: अस्य सन्तीति केशरी सिंह: स्वयमेव निवृत्तः परावृत्तः॥७७८॥ 卐 सरलार्थ:- राजा अवदत् - हे हुण्डिक! प्रदीपेन यथा अन्धकारः स्वयमेव निवर्तते तथा पतिव्रतावा: व्रतेन एव अयं सिंह: स्वयं निवृत्त: अस्ति / / 778 // અને ગુજરાતી:- ત્યારે રાજા બોલ્યો કે, હે હુંડિક! આ સિંહ તો પતિવ્રતાના વ્રતને લીધે પોતાની મેળે જ, દીપકથી અંધકારની જેમ पाछोठी गयो छ.॥७७८॥ हिन्दी :- तब राजा कहने लगा कि, "हे इंडिका यह सिंह तो पतिव्रता के व्रत के द्वारा स्वयं ही, दीपक द्वारा अंधकार के समान पीछे हट गया है।"||७७८॥ 骗骗骗骗骗明壩騙開骗骗骗骗骗骗骗骗 Page #754 -------------------------------------------------------------------------- ________________ ofe s tate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र searestaTAPATRA क्षत O मराठी:- तेव्हा राजा म्हणाला की, "हे इंडिका। जसा दिव्याने अंधकार स्वत:चे नियम जातो. त्याप्रमाणे हा सिंह पण दमयन्तीच्या पतिव्रत्याच्या प्रभावाने स्वतःच मागे फिरला आहे. (नियून गेला आहे.)"७७८॥ English - The King than said to Hundick that the lion was compelled to tum a back. due to the chase regulations of a chaste woman just as darkness walks away, as light and brightness makes its Imagestic entry. दध्यौ नलोऽभवद्भव्यं यदरिष्टं ययौ स्वयम्॥ मा देव्या: श्रौषमश्रव्यमित्युत्थायाऽथ सोऽभ्यधात् // 779 // अन्वय:- नल: दध्यौ। यद् अरिष्टं स्वयं ययौ। तद्भव्यम् अभवत् / देव्या: अश्रव्यं मा श्रीषम् / इति उत्थाय स: अभ्यधात // 779 // विवरणम:- नल: दध्यौ ध्यायति स्म। अरिष्टं सङ्कटं स्वयं ययौ इयाया तद् भव्य शोभनम् अभवत् / यतः अहं देव्या: दमयन्त्या: श्रोतुमयोग्यम् अश्रव्यं मरणं मा श्रौषम् न अशृणवम् / इति उत्थाय स: अभ्यधात् // 779 // नल: प्यायति स्म - यद अरिष्टं स्वयमेव अगात्। तद् भव्य शोभनम् अभवत् / यतः अहं दमयन्त्याः विषये अश्रव्यं मरणं न अशृणवम् / / 779|| ગજરાતી:- પછીનલે વિચાર્યું કે સારું થયું, આ વિન પોતાની મેળે જ નષ્ટ થયું, નહીં સાંભળી શકાય એવું દમયંતીનું મા મારે સાંભળવું નથી. પછી ઉભો થઇને તે કહેવા લાગ્યો, I779. हिन्दी :- तब नल विचार करता है कि, “अच्छा हुआ, यह विघ्न (संकट) अपने आप टल गया। कान से सुनने अयोग्य ऐसा दमयंती की मृत्यु का समाचार मुझे नही सुनना पडा" ऐसा सोचकर वह खडा होकर कहने लगा। // 779 // मराठी :- मग नलाने विचार केला की, "हे विघ्न आपोआप नष्ट झाले. हे चांगले झाले. कारण मला कानाने ऐक नये असे दमयन्तीचे मरण ऐकावे लागले नाही." असे तो उभा राह्न म्हणाला, ||7|| P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #755 -------------------------------------------------------------------------- ________________ ORNORADIATRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88 English - Then Nal wondered that he does'nt find it pleasant to the ears to hear the death of Damyanti In this way.Sohe stood up and spoke. EFFEBEEYESH नटा: सत्त्वं कियत् कृत्त्वं संसदग्रे स्फुरिष्यति॥ तन्न नाट्यं यतो द्रष्टुं नार्हन्ति स्त्रीवधं नृपाः // 780 // अन्वयः- हेनटा। संसदये कियत् सत्त्वं कृत्त्वं स्फुरिष्यति। तत् न नाट्यम् / यत: नृपाः स्त्रीवधं द्रष्टुं न अर्हन्ति // 780 // विवरणम्:- हेनटाः। संसदः पर्षद: अग्रे संसदये कियत् सत्त्वं कृन्ततीतिकृत् / कृत:भाव: कृत्त्वं स्फुरिष्यति। तद्न नाट्यं / नटैःन अभिनेयम् / (यदा संसद: अग्रे सत्त्वकृत्प्रसङ्गः प्रसज्येत तदा नटैः सः न अभिनेयः) यत: नृन् पान्तीति नृपाः राजानः स्त्रियः वधं स्त्रीवधं द्रष्टुं न अर्हन्ति॥७८०॥ सरलार्थ:- हे नटाः। संसदः अतो कियत् सत्त्वं कुत्त्वं (सत्त्ववधप्रसङ्गः) स्फुरिष्यति / तदा नटैः स न अभिनेयः / यतः नृपाः स्त्रीवघं द्रष्टुं नार्हन्ति / / 780 // ને ગુજરાતી:- હે નટો! આ સભામાં આવું નાટક કરવું નહીં, કેમ કે રાજઓએ સ્ત્રી હત્યા જેવી યોગ્ય નથી. 780 हिन्दी :- हे नटो! सभा में किसी प्राणीका वध करनेका प्रसंग हो, तो ऐसा नाटक नही करना चाहिए, क्यों कि राजाओं के लिये स्त्री हत्या देखना योग्य नही है।"||७८०॥ मराठी :- "हे नटांनो। सभेसमोर एकाया प्राण्याचा वध करण्याचा प्रसंग आला तर नटांनी त्याचा अभिनय करू नये. कारण राजांनी स्त्रीहत्या पाहणे योग्य नाही."||७८०।। English - Then Nal addressing th eactors, said that in this arsembly many incidents of the existence of courage will be manifested. So such plays should not be acted out as kings should not see 15 women being murdered. Page #756 -------------------------------------------------------------------------- ________________ PROGRAMIRPRISPRAP श्रीजयशंग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Novdocussodespressorseedss मन्त्र्यूचे हुण्डिकैषा किं भूयो भूय: स्वविस्मृतिः॥ . . साक्षान्मा नाट्यमप्येतन्मस्था: स्वस्थानमास्थताम् // 781 // 卐 अन्वयः- मन्त्री ऊचे - हुण्डिक! एषा भूय: भूय: स्वविस्मृति: किम्? नाट्यमपि एतत् साक्षात् मा मंस्था:। स्वस्थानमास्यताम् 55FEBER ॐ विवरणम्:- मन्त्री ऊचे अभिदधे हुण्डिका तव एषाभूयः भूयः पुन: पुन: स्वस्य विस्मृति: विस्मरणं स्वविस्मृति: स्वविस्मरणं किम्। एतत् नाट्यं नाटकं वर्तते एतत् साक्षात् सत्यं मा.मंस्था: मा मन्यस्व / स्वस्थ स्थानं स्वस्थानम् आस्यताम् उपविश्यताम्।।७८१॥ सरलार्थ:- मन्त्री अब्रवीत् - हुण्डिका तव एषा भ्यः भ्य: स्व विस्मृतिः कथम्? एतद् नाटकं साक्षात् मा मंस्थाः / स्वस्थानम् आस्थताम् // 781 // ને ગુજરાતી - ત્યારે મંત્રી બોલ્યો કે, હે હુંડિકા આ તને વારંવાર શું વિસ્મૃતિ થાય છે? આ નાટકને તું સાક્ષાત નહીં માન અને તારાં સ્થાન પર તું બેસી જા.૭૮૧ हिन्दी :- तब मंत्री कहता है कि, “हे हुंडिका तुझे यह बार-बार क्या विस्मृति हो रही है? इस नाटक को तू हकीकत मत समझ और अपने स्थान पर बैठ जा"||७८१॥ 卐 मराठी :- तेव्हा मंत्री म्हणाला की, "हे इंडिका। तुला स्वत:ची पुन्हा पुन्हा विस्मृति का होत आहे? हे नाटक आहे. खरे आहे असे 卐 समज्जको. तुझ्या जागेवर बैस."||७८१|| ., English :- At this the minister stood up and asked Hundick as to why does he forget that this is only a play and not a real life happening so he asks Hundick to take his seat and be quiet. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #757 -------------------------------------------------------------------------- ________________ OMostessीणयशेखरसूरिविरणितं श्रीनलदमयन्तीचारित्रम् SRASARASRAJASBABASWAsaweedeSee भैम्यूथे कथमेषोऽपि दुःखमोक्षं न मेऽकृत। सहकारे तदस्मिन् स्वं भवाम्युबध्य निर्वृता / / 782 // अन्वय:- भैमी ऊचे - कथम् एष: अपि मे दु:खमोक्षं न अकृता तद् अस्मिन् सहकारे स्वम् उद्घध्य निर्वृता भवामि // 782 // विवरणम्:- भीयस्यापत्यं स्त्री भैमी दमयन्ती ऊचे बभाषे कथम् एषः सिंह: अपि मे मम दुःखात् मोक्ष: दु:खमोक्षः, तंदुःखमोर्शन अकृता एषः सिंह: अपि मांदु:खात न अमोचयत् / तद् तस्मात् कारणात् अस्मिन् सहकारे आप्रवृक्षे स्वमात्मानम् उडाध्य ऊर्ध्वम् बद्ध्या निवृता सुखिनी भवामि // 782 // सरलार्थ:- दमयन्ती अभाषत - एष: सिंह: अपि मम दुःखमोक्षं न अकरोत् / अत: अहमस्मिन आम्रवृक्ष स्वध्वं बदवा निर्वता भवामि l/૦૮રા. જરાતી:- પછી દમયંતી બોલી કે, અરે આ સિંહે પણ મને દુ:ખમાંથી કેમ ન છોડાવી? માટે આ આંબાના વૃક્ષ પરથી ગળે ફાંસો ખાઈને હું આપઘાત કરું..I૭૮૨ हिन्दी :- फिर दमयंती बोली कि, "अरे इस सिंह ने भी मुझे दु:ख में से क्यों नही छुडाया? इस लिये अब मैं इस आम्रवृक्ष पर गले को फांसी लगाकर आत्महत्या करती हूँ।"॥७८२॥ मराठी:- मग दमयंती म्हणाली की "अरे या सिंहाने पण मला दुःखात्न का सोडविले नाही? म्हणून आता था आंब्याच्या वृक्षावर गळ्याला फास लावून मी सुखी होते (अपयात करून येते) // 782 / / " English :-Damyanti then lamented because the lion too did not make her free from all her a gony by devouring her up, so she disides to commit suicide by hanging herself from the mango-tree. दिशोऽवलोक्य हा आर्यपुत्रेयमकृपालुना॥ त्यक्ता त्वया विना दोषमशरण्या विपद्यते // 783 // 3 अन्वयः- दिश: अवलोक्य हा आर्यपुत्रा अकृपालुना त्वयात्यक्ता इयम् दोषं विना अशरण्या विपद्यते // 783 // Page #758 -------------------------------------------------------------------------- ________________ Asame sterestantaswe श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् HANNERARBARITAzader र विवरणम्:- दिश: अवलोक्य दृष्टाहा इतिखेदे आर्यपुत्र कृपा अस्यास्तीति कृपालुः।नकृपालु: अकृपालः, तेन अकृपालुना दयारहितेन त्वया दोष विना अपराध विनात्यक्ता इयं दमयन्ती अरणेसाधुःशरण्यःनि विद्यतेशरण्य: यस्याः सा अशरण्या अनाथा विपद्यते मियते॥७८३॥ सरलार्थ:- दिश: अवलोक्य बूते - हा आर्यपुत्र। दवारहितेन त्वया दोषं विना त्यक्ता इवं दमयन्ती अशरण्या (अनाथा) विपयते ||783 // ગુજરાતી:- પછી બધી દિશાઓ તરફ જોઈને તેને બોલી કે) આર્યપુત્રી તમોએનિદયવંઇને દોષવિના જ મને તજી છે, અને તેથી નિરાધાર એવી હું આપઘાત કરું છું.૭૮૩માં हिन्दी:- फिर दिशाओ की ओर देखकर कहती है कि, "हे आर्यपुत्र! आपने निर्दयी बन कर बिना किसी दोष के मुझे त्याग दिया है। इस से मैं निराधार हो कर आत्महत्या करती हूँ।"||७८३|| जान मराठी:- मग इकडे तिकडे पाह्न दमयन्ती म्हणाली नाथा निर्दय अशा तुम्ही माझा काहीही दोष नसतांना त्याग केला. म्हणून आता निराधार अनाथ झालेली मी प्राणत्याग करते."॥७८३|| English - Then taking a look in all directions, she thought aloud, by addressing Nal. that he had been cruel and thoughtless when he had decided to desert her, so now as she is without any support, to hang on, has decided to commit sucide. वनदेव्यः कथयेयुरार्यपुत्राय मत्क्रियाम्॥ तथा हे ताता हे मात:, मां जानीतात्मन: सुताम् // 784 // अन्वयः- वनदेव्य: आर्यपुत्राय मत्क्रियां कथयेयुः। हे ताता हे मात: माम् आत्मन: सुतां जानीत // 784 / / विवरणम्:- वनस्य देव्य: वनदेव्य: आर्यपुत्राय पत्ये नलाय मम क्रिया मत्क्रिया, तां मत्क्रियां (सहकारेवृक्षे शरीरस्योद्बन्धनक्रियाम) कथयेयुः निवेदयेयुः। तथा हेतात पितः। हेमात:माम् आत्मन: सुतामात्मजां जानीत वित्त||७८४॥ . PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #759 -------------------------------------------------------------------------- ________________ OnePeosysosoversiesadeesis श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISRORSHARAN PUR सरलार्थ:- वनदेव्यः आर्यपुत्राय मम आत्मघालात्मिकामिमां क्रियां कधयेयुः। हे पितः। हे गातः। मामात्मनः सुतां जानीत / / 784|| અને ગુજરાતી:- હે વનદેવીઓ. આર્યપુત્રનલને મારી આ ક્રિયા કહેજો તથા હે પિતાજી! હે માતાજી! મને તમારી પુત્રી જાણજો ! અને // 784 // हिन्दी :- "हे वनदेवीयों! आर्यपुत्र नल को मेरी आत्महत्या की यह क्रिया बताना तथा हे पिताजी! हे माताजी! मुझे तुम्हारी पुत्री समझना।"||७८४॥ 卐 मराठी :- "हे वनदेवीनों आर्यपुत्र नलाला माझी ही आत्महत्येची क्रिया सांगा? तसेच बाबा! हे आई। मला तुमची मुलगी समजा."॥७८४॥ 15 English - So addressing the forest's Goddesses and Gods, she asked them to tell Nal of this deed of committing sucide and also asked them to take her as their daughter. इत्युक्त्वाश्रूणि मुश्चन्ती लतापाशं गले ददौ॥ राजोत्थाय ससरम्भमूर्ध्वपाणिरभाषत // 785 // अन्वयः- इति उक्ता अश्रूणि मुश्चन्ती सा गले लतापाशं ददौ / राजा ससम्भ्रममुत्थाय ऊर्ध्वपाणि: अभाषत // 785 // विवरणम्:- इति अनन्तरोक्तम् उक्त्वा अश्रूणि मुञ्चन्ती सा दमयन्ती गले लतायाः पाश: लतापाश:, तं लतापाशं ददौ। तदा राजा नृपः संभ्रमेण त्वरया सह यथा स्यात् तथा ससंभ्रमं सत्वरम् उत्थाय ऊध्र्वपाणी करै यस्य सः ऊर्ध्व पाणि: ऊर्ध्वबाहुः अभाषत अवदत् / / 785 // 卐 सरलार्थ:- इति उक्त्वा नेत्राभ्यामणि मुञ्चन्ती दमयन्ती गले लतापाश अददात् / तदा नृपः ससंभ्रममुत्थाय ऊर्वबाहुः अभाषत ||785 // Page #760 -------------------------------------------------------------------------- ________________ ORGARHWARENESHBANARAN श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BANORTANTRASHTRARANASANA ગુજરાતી - એમ કહીને આંસુઓ પાડતાં તેણીએ પોતાના ગળામાં ફાંસો નાખો, ત્યારે રાજાએ એકદમ ઊઠીને હાથ ઉંચો કરી j,785 // हिन्दी :- ऐसा कहकर आँसु गिराती हुई, दमयन्ती ने अपने गले में लतापाशका फांसाडाला। तब राजाने अचानक उठकर हाथ उपर कर कहा- ||785 // मराठी:- असे म्हणन अश्र ढाळीत तिने स्वत:च्या गळ्यात फासा टाकला, तेव्हा राजा एकदम उठन हात उंच करून म्हणाला. ||785|| - of English : So saying thus, Damyanti, with eyes swollen with tears, put the noose around her neck. At this the king, stood up and putting up his hand spoke out. OPIESELEASEELESELESESELEASE अलमलं निहत्य स्वं महासति महासति॥ . सपर्णोऽप्यभिधत्ते स्म किमिदं किमिदं शुभे॥७८६॥ अन्वयः- हे महासति! हे महासति! स्व निहत्य अलम् / स्व निहत्य अलम् ।अपर्ण: अपि अभिधत्ते स्मा हे शुभे। इदं किम् इदं किम् // 786 // रविवरणम्:- महतीचासौ सतीच महासती, तत्सम्बुलौ हे महासति! हे महापतिव्रते। हे महासति स्वमात्मानं निहत्य अलम् आत्मघातं मा कुरु / सपर्णः अपि अभिधत्ते स्म अभ्यपत्त - हे शुभे। हे कल्याणि / इदं किम् / इदं किम्। त्वमिदमनुचितं कर्म; किमर्थ करोषि? इति // 786 // सरलार्थ:- हे महासति। आत्मानं निहत्य अलम् / आत्मपातं मा कुरु / सपर्णः अपि अवदत् - हे कल्याणि ? त्वमिदमनुचितं कर्म किं कुरुषे // 786 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #761 -------------------------------------------------------------------------- ________________ OREIGeogresedeoseeds श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASANSARAMARPALI Yord:- sam ! ताथीस, सयु, पछी सामंत्री ji, शुने ! // ? आधु? प्रह // 786 // 卐हिन्दी :- "हे महासती! हे महासती महत्या करना छोड़ दो, छोड़ दो। फिर सपर्ण मंत्री भी बोला कि, "शुभे। यह क्या? यह ॐ क्या?"||७८६॥ जमराठी :- "हे महासती! हे महासः॥ प्रात्महत्या करणे पुरे झाले. (आत्महत्या करू नकोस) सपर्ण मंत्रीही म्हणाला हे कल्याणि। अग हे कावा हे भलतेच काय करतेस?"॥७८६।। 16 English - The King addressing her as a ghaste woman said to her to stop such an improper deed of hers. Then even the minister asked her to cease. जीवलोऽप्यूचिवानार्ये मामात्याक्षीरसून वृथा। नलोऽप्युत्थाय सपदि प्रोवाचोच्चै: ससंभ्रमः // 787 // अन्वय:- जीवल: अपि ऊचिवान् - आयें! असून वृथा मा मा त्याक्षी: / नल: अपि सपदि उत्थाय ससंभ्रम: उच्चे: प्रोवाच // 787 // विवरणम्:- जीवल: अपि ऊचिवान् उक्तवान् - आर्ये। असून प्राणान् वृथा मुघा मा मा त्याक्षी: / मा त्यजा मा मा त्यज / नल: अपि卐 सपदि द्रुतम् उत्थाय संभ्रमेण त्वरया सह वर्ततेऽसौ ससंभ्रमः सत्वरः उच्चैः प्रोवाच // 787 // सरलार्थ:- जीवल: अपि उक्तवान - आयें। वृथा प्राणान् मा त्वज / नल: अपि द्रुतमुत्थाय ससंभ्रमम् उच्चैः अब्रवीत् / / 787|| - ગુજરાતી:-જીવલ પ્રતિહાર પણ બોલ્યો કે, હે આર્વે તું નિરર્થક પ્રાણોને તજીનહી દે.ત્યારે નાલે પણ સંશમ સહિત તુરત ઊઠીને મોટા સ્વરથી કહ્યું 787 卐 हिन्दी.. जीवल प्रतिहार भी कहने लगे कि, "हे आयें तू व्यर्थ में अपने प्राणो का त्याग मत करा त्याग मत करा" तब नल भी भ्रमित होकर तुरंत खडे हो कर ऊंचे स्वर में कहने लगा // 787 // Page #762 -------------------------------------------------------------------------- ________________ EUROSerousamiseDavardevace श्रीजयशंग्यग्मरिविरचितं श्रीनलदमयन्तीचरित्रम Wapdevacardudeyandevewsaapalong मराठी :- जीवल द्वारपाल पण म्हणाला "हे आत निरर्थक प्राणाचा त्याग करू नकोसा प्राण देऊ नकोसा तेव्हा नलराजा संभ्रम सहित पटकन उठून मोठ्या आवाजाने म्हणाला।।७८७|| English:- Even the lifes door-keeper named Jichal asked her not to waste her life by sacrificing it. At this even Nal stood up and spoke up. ..... . अलं देवि अलं देवि कार्षीर्मा माऽतिसाहसम्॥ पापिन: पापसंरंभं मा विधा: स्ववधान्मम // 788 // अन्वय:: हे देवि! अलम् / हे देवि! अलम् अतिसाहसं मामा कार्षीः / स्ववधात् मम पापिन: पापकसंरंभ मा विधाः // 788 // का विवरणम:- हे देवि! अलम् आत्मघातेन अलम् / हे देवि! आत्मघातेन अलम्। अतिशयेन साहसम् अतिसाहसं मामा कार्षी: मा मा कुरुष्य। स्वस्थ वध: स्ववधः तस्मात् स्ववधात् मम पापिन: पापानां संरम्भः पापसंरम्भः, तंपापसंरम्भमा विधा:मा कुरु // 788 // - सरलार्थ:- हे देवि। अलम् / आत्मपातेन अलम् / अतिसाहसं मा कुरुम्व / स्वस्थवषात् पापिन: मम पापसंरम्भं मा विषेहि / / 788 // અને ગુજરાતી:- હે દેવીસર્યું, હે દેવી! સર્યું. અતિ સાહસ ન કર ન કરાતારા આપઘાતથી મને પાપીને પાપોના આરંભવાળો ન કરી 788 ती :- "हे देवी! अब साहस समाप्त हुआ, हे देवी! समाप्त हुआ। अति साहस मत कर मत कर अभी आत्महत्या द्वारा मुझपापी को पापों का प्रारंभवाला मत कर?"॥७८८॥ ठी:- "हे देवी! आता साहस संपल आहे, हे देवी। संपल आहे. अति साहस करू नको, करू नको। आता आत्महत्या करून मला पापी माणसाला पापांचा आरंभवाला करू नकोस।" |788 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #763 -------------------------------------------------------------------------- ________________ PRON श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BRBRBRBRARIANRAJ80301888 English - asked her not to gather courage to do such a sinful act, so as to make him the foremost among sinness. निर्मर्यादस्य पापस्य पत्याभासस्य मे कृते! सतीचक्रावतंस स्वं व्यापादयसि किं वृथा // 789 // 3 अन्वयः- निमर्यादस्य पापस्य पत्याभासस्य मे कृते हे सतीचक्रावतंसा स्वं वृथा किं व्यापादयसि // 789 // विवरणम्:- निर्गता मर्यादा यस्मात्स: निर्मर्यादः, तस्य निर्मर्यादस्य मर्यारहितस्य, पापस्य पापिन:, पतिरिवआभासतेऽसौ पत्याभासः, तस्य पत्याभासस्य मे मम कृते * सतीनां पतिव्रतानां चक्रं वृन्वं सतीचक्रम् / सतीचक्रस्य अवत: शिरोभूषणं सतीचक्रावतंसः, तत्सम्बुद्धौ हे सतीचक्रावतंस पतिव्रतावृन्दशिरोभूषण हे वमयन्ति। स्वमात्मानं वृथा किं व्यापादयसि घातयसि / / 789 // सरलार्थ:- मर्यादारहितस्य, पापिन:, पत्याभासस्य मम कृते हे पतिव्रतावृन्दशिरोभूषण दमयन्तिा त्वम् आत्मानं वृथा मुषा किं यातयसि // 789 // દર ગુજરાતી:- મર્યાદા વિનાના પાપી અને પતિના આભાસ સરખા એવા મારે માટે છે સતી!મંડલમાં મુકુટ સમાન દમયંતી! ફોકટ તારા આત્માનો તું શા માટે ઘાત કરે છે?I૭૮૯ हिन्दी :- "अमर्यादित पापी और पति के समान आभासमान ऐसे मेरे लिए, हे सतीमंडल में मुकुटसमान दमयंती! तू क्यों व्यर्थ में ही अपनी आत्मा का घात कर रही हो"||७८९॥ मराठी :- हे पतिव्रतांना शिरोभूषण असलेल्या दमयन्ती मर्यादा सोडलेल्या, पापी व पतीप्रमाणे भासणाऱ्या माझ्यासाठी विनाकारण स्वत:चा यात का करतेस? / / 789 / / English :-Nal then addressin Damyanti (whose husband had gone far beyond the told limits) that she is just having a fantasm of her husband, being somewhere around. So she should'nt slaughter or ambuscade her soul for ineffectual and otiose reasons. . P FFFFFFFFFFFFFLESALFALHEAL Page #764 -------------------------------------------------------------------------- ________________ OnewsagessandeeBasneीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् PVARANPasesahasranasistePeeg गान्धार: स्माह तां वीक्ष्य सद्य: सभयसम्भ्रमम्॥ श्वसित्यधाप्यसौ यावदये पिङ्गलपिङ्गल // 79 // * छिन्द्धि छिन्द्धि लतापाशं पिजलो रभसादथ॥ धावित्वा छेदयेत्पाशं वैदर्भी मूर्छिताऽपतत् // 79 // . अन्वयः- तां वीक्ष्य गान्धारः सद्य: सभयसम्भ्रमः आह स्म - हे पिङ्गल! हे पिङ्गल! अद्यापि असौ यासव् श्वसिति(७९०) तावत् लतापाशं छिन्द्धि छिन्छिा अथ पिङ्गल: रभसात् धावित्वा यावत् पाशं छेदयेत् तावत् वैदर्भी मूच्छिता अपतत् // 79 // विवरणम:- तांदमयन्तीं वीक्ष्य गान्धारः सद्यः एव भयं च सम्भ्रमश्च भयसम्भ्रमौ। भयसम्भ्रमाभ्यां सह सभयसम्भ्रमः आह स्म ब्रवीति स्म।हे पिङ्गला हे पिङ्गला अद्यापि असौ दमयन्ती यांवत् श्वसिति तावत् (790) त्वं लतायाः पाश: लतापाश:,तं लतापाशं छिन्छि। त्वरया अथ अनन्तरं पिङ्गल: रभसात् वेगात धावित्वा यावत् पाशं छेदयति तावत् - वैदर्भस्यापत्यं स्त्री विदर्भराजपुत्री दमयन्ती मूछी अस्या: सजाता इति मूर्छिता सती अपतत् // 79 // सरलार्थ:- तां दमयन्तीं वीक्ष्य गान्धारः भवसम्भ्रमाभ्यां सह सय: अब्रवीत् - हे पिङ्गल! अयापि असौ दमयन्ती यावत् श्वसिति - ॥७९॥तावदेव त्वं त्वरया लताकाशं छिन्छि। ततः पिगल: वेगेन पावित्वा यावत् लतापाशं छेदयति तावत् विदर्भराजपुत्री मूर्छिता सती भूमौ अपतत्॥७९१|| ગુજરાતી:- તાણીને જોઈને ગાંધાર પણ તરત ભય અને સંભ્રમથી બોલ્યો કે, હે પિંગલ! હે પિંગલા હજુ પણ જ્યાં સુધી આશ્વાસ છે લે છે ત્યાં સુધી 790 આલાપાશને તોડી નાખ તોડી નાખ. પછી પિંગલે પણ એકદમ દોડીને તે પાચ તોડી નાખ્યો. ત્યારે દમયંતી મૂછ પામીને પડી ગઇ. II791 યુગ્મ हिन्दी :- उसको देखकर गांधार भी तुरंत भय और भ्रम से बोला कि, "हे पिंगल! हे पिंगला अभी भी जहाँ तक श्वासोच्छवास है, वहाँ तक लतापाश को तोड डाला तोड डाला फिर पिंगलने भी जल्दी दोडकर उस पाश को तोड डाला। तब दमयंती मूर्छित . होकर गिर पडी।।७९१॥ OFFEEEEEEEEEEEEEELFASE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #765 -------------------------------------------------------------------------- ________________ Rewarrieasursensivervieweश्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Navsamvaadasdesessagesantrvasna tandar मराठी:- तिला पाहुन गांधारं पण लगेच भीतीने आणि संभ्रमाने म्हणाला की, "हे पिंगला हे पिंगला अजून पण जोपर्यंत श्वासोच्छवास आहे तोपर्यंत हे लतापाश तोड्न टाका तोहन टाक। मग पिंगलने पण एकदम धावत जाऊन ते पाश तोहून टाकले तेव्हा दमयंती मच्छित होऊन जमिनीवर पडली."||७९.१।।... English:- Seeing this Ghandar screamed at Pingal in fright asking him to run and cut of the creeper till her life still respires for breath. Them Pingal ran and cut of the creeper. Damyanti thus fell down unconscious. " . ... .. गान्धार: स्माह नन्वेषा पिङ्गल प्रियमात्मनः॥ विपत्स्यते पश्यन्ती तत्सार्थपतयेऽधुना // 792 // अर्व्यतेऽसौ समुत्माटूय येनाप्नोतीप्सितं क्रमात्॥ इत्युक्त्वा ती तथा कृत्वा निष्क्रान्तौ रङ्गभूमितः // 793 // अन्वय:- गान्धार: आह स्म-हे पिङ्गल। ननु एषा आत्मन: प्रियम् अपश्यन्ती विपत्स्यते। तत् अधुना सार्थपतये--(७९२) असौ समुत्पाट्य अर्यते। येनकमात् ईप्सितम् आप्नोति। ईत्युक्त्वा तौ तथा कृत्वा रणभूमित: निष्क्रान्तौ॥७९॥ विवरणम्:. गान्धारः आह स्म-ब्रवीति स्म। हे पिजला ननु एषा वमयन्ती आत्मन: प्रियं नलं न पश्यन्ती अपश्यन्ती विपत्स्यते को मरिण्यति। तत् तस्मात् कारणात् अधुननाइदानीम् (792) असौ दमयन्ती समुत्पादय सार्थस्य पत्ति: सार्थपतिः, तस्मै सार्थपतये अय॑ते वीयते। बेनक्रमात् आमुमिष्टमीप्सितमाप्नोति लभते। इति इत्थमुक्त्वा तौगान्धारपिङ्गलौ तथा कृत्वा दमयन्तीं समुत्पादय सार्थपतये रजस्य भूमि, रणभूमिः, तस्याः रणभूमेः निष्क्रान्तौ अपक्रान्तौ // 793 // ગુજરાતી - ત્યારે ગાંધારે કહ્યું કે હે પિંગલા આ દમયંતી ખરેખર પોતાના સ્વામીને નહીં લેવાથી મરણ પામશે, માટે હવે આને , ઉપાડીને સાર્થપતિને સોંપીએ કે જેથી તે અનકમે પોતાનું વાંછિત મેળવશે. એમ કહી તેઓ તેમ કરી રંગભૂમિમાંથી નીકળી ગયા. ચાલવા યુએ . ' माहे पिजला ननु एषा वमयी दमयन्ती समुत्पादय सामान्धारपिङ्गलौ तथा कृत्व S Page #766 -------------------------------------------------------------------------- ________________ ORDSMANABASANAORAIGAD श्रीजयशेवग्यावर्गचनं श्रीनलदमयन्तीचरित्रम SARANPASSSPARANORANDUSTRY 卐हिन्दी :- तब गांधारने कहा कि, "हे पिंगला यह दमयंती सचमुच अपने स्वामी को नही देखने से मर जाएगी। इस लिये अब इस को उठा कर सार्थवाह को सौंप दिया जाय, जिससे वह क्रमसे अपना इच्छित (वांछित) प्राप्त करेगी।"मेसा कहकर वे लोग वैसा कर के रंगमंच से निकल गय||७९३॥ - .: . मराठी::- तेव्हा गांधार म्हणाले की, "हे पिंगला ही दमयंती खरोखर स्वतःच्या स्वामीला न पाहिल्यामुळे मरून जाईल, म्हणून आता हिला उचल्न सार्थपतिकडे सोपवून देऊ की ज्यामुळे ती अनुक्रमे स्वतःचे वाञ्छित प्राप्त करील," असे म्हणून ते दोघे तसे करण्यासाठी रंगभूमीमथ्न निप्न मेले.॥७९ : English - Then Ghandar said to Pingal that this chaste woman will certainly die for the want of her husband so he should therfore pick her up and place her along with the campers, so that she can fulfil her desires one by one saying this he walked out of the stage. राजायोध्य समालोक्य कथमस्त गतो रविः॥ * रसातिरेकादस्माभिर्विधि: सान्ध्योपिलङियतः // 79 // अन्ययः अथ राजा ऊध्य समालोक्य आह: कथं रवि: अस्तं गतः / रसातिरेकात् अस्माभिः सान्ध्यः विधिः अपि लडियत: // 79 // जविवरणम्:- अथ अनन्तरं राजा नृपः ऊवं समालोक्य वृष्ट्रा आरकथं रवि: सूर्यः अस्तं गत: गतवाना रसस्य अतिरेक: रसातिरेक: तस्मात् रसातिरेकात् रसातिशयात् अस्माभिः सन्ध्यायां भव: सान्ध्यः विधिः अपि लडिघत: अतिक्रान्तः 79 // सरलार्थ:- अनन्तरं नृपः कर्व विलोक्य आह-किं सूर्यः अस्तं गतः / रसातिशयात् अस्माभिः सन्ध्याकालीनः विधिः अपि लयित: 794|| 5555555555555555 74 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #767 -------------------------------------------------------------------------- ________________ ORIGHERPRETTER श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHTERetardalevamsassgeet બજરાતી:- એવામાં રાજાએ ઉચે જોઇને કહ્યું કે, શું સૂર્ય અસ્ત પામો? રસના અતિશયપણાથી આપણે સંધ્યાકાળની ક્રિયાને પણ Girl 784 // न्दी :- इतने में राजा ने ऊपर देखकर कहा कि, "क्या सूरज अस्त हो गया? रस के अतिरेक से हम संध्याकर्म को भी भल गयो"||७९४|| मराठी :- इतक्यात राजा वर पाहन म्हणाला की, "काय सूर्यास्त झाला? रसाच्या अतिरेकामुळे आम्ही संध्याकाळची क्रिया करणे पण विसरून गेलो?||७९४|| English :- Just then the King asked if the sun has set. He added saying that they we so much dipped in the aqua of entertainment, to have forgotten the twilight period. पुरचालोक्य कुशलं कुशलं नाट्यकर्मसु॥ सपर्णामात्यमादिक्षद् भोस्त्वमेतं कृतार्थय॥७९५॥ अन्यय:- नादयकर्मसु कुशलं कुशलं पुरः आलोक्य सपर्णामात्यम् आदिक्षत् - भो: / त्वम् एतं कृतार्थय // 795 // विवरणम:- नटै: अभिनेयं नादयम् / नाट्यस्य कर्माणि नेपथयादीनि नाट्यकर्माणि तेषु नाट्यकर्मसु नेपथ्यादिषु कुशलं निष्णातं कुशलं भीमराजेन प्रेषितंदूतं (विप्रम्) पूरः अग्रे आलोक्य दृष्ट्राराजानृपः सपर्ण नाम अमात्यं सपामात्यं सपर्णमन्त्रिणम् आदिक्षत् - आदिशत् त- भो मन्त्रिन् / त्वम् एतं कुशलं कृतार्थय कृतार्थ कुरु॥७९॥ के सरलार्थ:- नाट्यकर्मसु कुशलं कुशलं नामभीमराजतं पुरतः आलोक्य नृपः सुपर्ण नाम अमात्यम् आदिशेत् - भोः अमात्या त्वमेतं कुशलं कृतार्थ कुरु॥७९५|| જરાતી:-પછીનાટ્યકાર્યમાં વિચક્ષણ એવા કુશલને આગળના ભાગમાં ઉભેલો જોઇને (રાજાએ) સપર્ણનામના મંત્રને કહ્યું કે, હે મંત્રી! તું આ કુશલને કૃતાર્થ કરજે?li૭૯૫ા ' 幽灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗徽 Page #768 -------------------------------------------------------------------------- ________________ PO RNARSANEPRANASIAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSANRSANASANASISARRIANRAISINS VE हिन्दी :- फिर नाट्यकार्य में दक्ष, ऐसे कुशल को सामने की ओर खडा देखकर राजाने सपर्ण मंत्री से कहा कि, "हे मंत्री। तुम इस कुशल को कृतार्थ करो।"||७९५॥ . मराठी:- मग नाट्यकार्यात विलक्षण अशा कुशल नावाच्या राजदूताला समोरच उभा असलेला पाह्न राजाने सपर्ण नावाच्या मंत्र्याला आज्ञा केली, "हे मंत्री। त्या कुशल ब्राह्मणाला कृतार्थ करा"|७९५|| English - Then standing up and addressing the minister, asked him to reward Kushal generously, who was standing ahead of all actors. NASUDESEFFEELFound ___वय युगादिदेवस्य पूजां सायन्तनीं पुनः॥ - यामोऽधुना कर्तुमिति निष्क्रान्ता: सर्व एव हि // 796 // अन्वयः-' वयं पुन: अधुना युगादिदेवस्य सायन्तनीं पूजां कर्तुं यामः / इति सर्वे एव निष्क्रान्ताः // 796 // विवरणम्:- वयं पुन: अधुना इदानीं आदिश्चासौदेश्वआदिदेव: युगस्य आदिदेव: युगादिदेवः, रस्य युगादिदेवस्य आदिनातऋषभदेवस्य सायं भवा सायन्तनी, तां सायन्तनीं सायंकालीनां पूजामा कर्तुं विधातुंयाम: गच्छामः इति उक्त्वा सर्वे एव निष्क्रान्ता: निर्गताः॥७९६॥ सरलार्थ:- वयं पुन: इदानीं युगादिदेवस्य भगवतः ऋषभनाथस्य सायन्तनीं पूजां कर्तुं गच्छामः / इत्युक्त्वा सर्वे एव निष्क्रान्ताः // 796 // ગુજરાતી:- અમો તો શ્રી યુગાદિદેવની સંધ્યાકાળની પૂજા કરવા જઇએ છીએ, એમ કહી સઘળાં પાત્રો (રંગભૂમિ પરથી) ની ગયાં.૭૯૬ दी :- "हम तो श्रीयुगादिदेव की संध्याकाल की पूजा करने के लिये अभी जा रहे है।" ऐसा कहकर सभी पात्र (रंग निकल गये।।।७९६॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #769 -------------------------------------------------------------------------- ________________ 555555 PROGRegranaradwaseereogrs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRANARASTRARARIANRARASTRAM मराठी:- "आम्ही तर श्री युगादिदेवाची संध्याकाळची पूजा करण्यासाठी आता जात आहो," असे म्हणून सगळे पात्र (रंगभूमीवरुन) निएन गेले.||७९६|| English :- He added that he was going to do the evening puja to Yugadidev. Then all the characters of the SA play walked out of the stage. कुशलो हुण्डिकमथाप्राक्षीन्नाट्यान्तरे भवान् // यत्तथा भो नलोऽस्मीति प्रोचे चात: स्फुटं नलः // 797 // अन्वयः- अथ कुशल: हुण्डिकम् अप्राक्षीत् - भवान् नाट्यान्तरे तथा भो: नल: अस्मीति यत् प्रोचे। अत: स्फुटं नल: असि // 797 // पर विवरणम:- अथ अनन्तरं कुशल: हुण्डिकम् अप्राक्षीत् अपृच्छत् - भवान् नाट्यस्य अन्तरे नाट्यान्तरे नाट्यमध्ये भो:/ अहं नल: अस्मित " इति यत् प्रोचे उक्तवान् / अत: स्फुटं त्वं नल: असि॥७९७॥ सरलार्थ:- अनन्तरं कुशल: हुण्डिकम् अपृच्छत् - नाट्यमध्ये भवान् 'अहं नलः अस्मि इति यद् उक्तवान् / तेन त्वं स्फुटतया: लला असि ||797|| ગુજરાતી:- પછી તે કુશલે હુંડિકને પૂછયું કે, તેંનાટકની અંદર જે એમ કહ્યું કે હું નલ છું માટે તું ખરેખર નલ જ છો.૭૯૭. द हिन्दी :- फिर उस कुशल ने इंडिक से कहा कि, "तूने नाटक के मध्य में ऐसा कहा था कि, मैं नल हूं, इसलिये तू वास्तव में नल ही। हो।"||७९७|| मराठी :- मग त्या कुशलाने हंडिकाला विचारले की, "त् नाटकात असे सांगितले होते की, तो नल मीच आहे म्हणूनच त् खरोखर नलच आहे."||७९७|| Ish :- Then Kushal turning toNal, said to him that as he had said during the play that he was Nal, sogi he has to be Nal in reality. 55 मा Page #770 -------------------------------------------------------------------------- ________________ Romauspeareddapadupies श्रीजयशंग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम marawadiesdevpaeseddresanddog अन्व lati किंच त्वं भीमभूपस्यावेदित: सूर्यपाकवित्॥ दधिपर्णविशिष्टेन ततोऽपि त्वं स्फुटं नलः // 798 // T:- किं च त्वं सूर्यपाकवित् इति दधिपर्णविशिष्टेन भीमभूपस्य आवेदितः। ततः अपि त्वं स्फुटं नल: असि७९८॥ विवरणम:- किंचत्वं सूर्यातपे पाक: सूर्यपाकः सूर्यपाकं वेत्ति इति सूर्यपाकविद् सूर्यपाकरसवतीज्ञ: असि, इति दधिपर्णस्य विशिष्टः卐 दूत: दधिपर्णविशिष्टः, तेन दधिपर्णविशिष्टेन दधिपर्णप्रेषितेने विशिष्टदूतेन भीमश्चासौभूपश्च भीमभूपः, तस्य भीमभूपस्य भीमराजस्य आवेदित: निवेदित: असिा तत: तस्मादपि त्वं स्फुठं नल: असि // 798 // सरलार्थ:- किं च त्वं सूर्यपाकरसवतीं जानासि इति दविपणस्व विशिष्टदतेन भीमभूपः आवेदितः अस्ति / तस्मादपि त्वं स्फुटं नलः असि / / 798 // જરાતી:- વળી તું સૂર્યપાક રસોઇ કરી જાણે છે, એમ દપિપર્ણ રાજાએ ભીમરાજને જણાવેલું છે, તેથી પણ, તું ખરેખરનલ જ છો.૭૯૮૫ 1:- "फिर तुम सूर्यपाक रसोइ बनाना जानते हो, ऐसी जानकारी दधिपर्ण राजाने भीमराजा को दी है। जिससे तुम वास्तव में नल ही हो।"७९८॥ मराठी :- "मग त्र्यपाक स्वयंपाक करण्याचे जाणतो आहे असे दविपर्ण राजाने पाठविलेल्या विशिष्ट ताने भीमराजाला सांगितले आहे. त्यामुळे त् खरोखर नलच आहे."I७९८॥ English - He added that as he knew the method of cooking delicous food out of solas ralj so he only can be Nal in reality as king Dadiparne had handed over this valvable knowledge to Bhimraj and then it had come to him. on P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #771 -------------------------------------------------------------------------- ________________ the EFF REPRORISAMRAPARIVARIANRORA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARBARASHTRAPTARIRANSPIRING भैम्याभ्यर्थ्य नृपं भद्रा द्रष्टुं त्वां प्रेषितस्य मे॥ मार्गेऽनुकूलैः शकुनैराख्यातस्त्वं स्फुटं नलः॥७९९॥ ॐ अन्वयः- हे भद्रा भैम्या नृपम् अभ्यर्थ्य त्वां द्रष्टुं प्रषितस्य मे मार्गे अनुकूलैः शकुनै: त्वं स्फुट नल: आख्यातः // 799 // विवरणम्: हेभद्रा भीमस्यापत्यं स्त्रीभैमी, तया भैम्या भीमपुच्या दमयन्त्यानन् पातीति नृपः तं नृपम् अभ्यर्थ्य सम्प्रार्थ्य त्वां द्रष्टम् आलोकितुं प्रेषितस्य प्रहितस्य मे मम मार्गे अनुकूलैः शकुनैः निमित्तैः त्वं स्फुटं नल: आख्यातः / यदा अहं त्वां द्रष्टुं निर्गतस्तदा मार्गे अनुकूला: शकुना: अभवन् / तेनापि ज्ञातं त्वं नल: असि इति // 799 // सरलार्थ:- हे भद्रा दमवन्त्या नृपं सम्प्राय॒ त्वां द्रष्टुमहमत्र प्रेषितः। तदा मार्गे अनुक्ला: शकुना: शुभानि निमिधानि अभवन् / तेनापि ज्ञायते - त्वं स्फुटं नलः असि, इति।।७९९|| ગુજરાતી:- હે ભદ્ર! દમયંતીએ રાજાને સમજાવીને તમને જોવા માટે મોકલેલા એવા મને માર્ગમાં અનુકૂળ શુકનો થવાથી જણાયું છે કે, તું પ્રગટ રીતે નલ છો.i૭૯૯ો. हिन्दी :- "हे भद्र। दमयंती ने राजा को समझाकर तुम्हें देखने के लिये मुझे भेजा। मुझे रास्ते में शुभ शकुन होने से मैं यह जानता है कि, तुम प्रगट रूप से नल ही हो।"||७९९|| मराठी :- "हे भद्र। दमयंतीने राजाला विनंती करून तुला पाहण्याकरिता मला येथे पाठविले. मी येथे येत असतांना मला शुभ शकुन झाले. त्यावरून त् नलच आहेस. हे मी जाणले."||७९९।। English - He continued saying that Damyanti had explained to the King about this, so he was sent here. He then says that he had to be King Nal in that form. त्वं स्फुटं नत मप्राय त्वां दमामवन् / तेनापि कननिमित्तै तिनप: तनप FORSEENEFFFFFFF विसंवदति भो कुब्जा केवलं रुपमेव ते॥ नलस्येवातिशायिन्य: कलास्तु सकला: तव / / 800 // भो कुब्जा केवलं ते रुपमेव विसंवदति। तव नलस्य इव सकला: अतिशायिन्य: कला: तु सन्ति॥८००॥ अन्वय:- het Page #772 -------------------------------------------------------------------------- ________________ MeresssenyasatsARASHTRANBIRAN श्रीजयशेखरसूरिधिरजित श्रीनलयमयन्तीचरित्र Basedasenastasangasant विवरणम:- भो कब्ज इण्डिका केवलं ते तव दूपमेव विसंवदति प्रतिकूलं भाति नलस्य इव तव सकला: अतिशेरते इत्येवंशीला: .. अतिशायिन्य: अतिशयवत्य:प्रभावशालिन्य: कला: तु सन्ति। किन्तु तव रूपमेव केवलं विपरीतं वर्तते // 800 // सरलार्थ:- भो कुब्जा तव रुपमेव केवलं नलरुपं विसंवदति। नलरुपात् विमरीतं कुरुपमस्ति। किन्तु तव सकला: कला: नलस्य कला: इव अतिशाविन्य प्रभाविन्यः सन्ति // 800|| ગુજરાતી:- હેમુજ્જફક્ત તારારુપમાં જતફાવત જણાય છે, અને કલાઓ તો સઘળીનલની પેઠે જતારામાં પ્રભાવવાળી દેખાય छ.10000 हिन्दी:- "हे कुब्ज ! सिर्फ तुम्हारे रुप में ही असामानता दिखती है, बाकि सभी कला तो नल के समान ही तुझमें प्रभावशाली दिखाई दे रही है।"||८००॥ मराठी :- "हे कुब्जा केवळ तुझ्या रुपातच फरक आढळत आहे आणि कला तर सगळ्या नळाप्रमाणे तुझ्यातही प्रभावशाली दिसत आहेत."|८००। English - He then continued saying that he cannot be Nal as a hunchback, but in all other ways, in skillful arts and tatents, he is Nal in all ways. कुब्ज: स्माह नल: कुत्र सतादक काहमीदशः॥ नाट्ये पुनर्न कस्कोऽभूद्रसेन परवस्तिदा // 801 // अन्वयः- कुब्ज: आह स्म - स: तादृक् नल: कुत्र? अहम् इदृश: का नाटये पुन: तदारसेन क: क: परखान्न अभूत् // 801 // विवरणम:- कुब्ज: आह स्म / सः तादृक् सूपसम्पन्न: नलः कुत्र / ईदृशः कुब्जः कुरुपश्च अहं को आवयोः समुद्रपल्वलयोः इव पद महदन्तरमस्ति। नाटये पुनः तदा तस्मिन् समये रसेन रसावेशात् कः कः परवान् पराधीन: परतन्त्रः न अभूत् // 801 // P.P.AC.Gunratnasuri M.S. Page #773 -------------------------------------------------------------------------- ________________ PROPOSARIWARDasweeraseogrs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Neparssagesdesesessedusangased सरलार्थ:- कुजः आह स्म-स: तारक रूपसम्पन्नः नलः का इरश: कुब्जः कुरुप: च अहं का नाट्ये पुनः तदा रसावेशात् कः कः परवान् परतन्त्रः न अभूत् / / 801 // / ગુજરાતી - તારે કુજ બોલ્યો કે, જ્યાં તેનલ અને ક્યાં હું આવો કુન્ની અને નાટકમાં તો તેખતે રસને લીધે કોણ કોણપરવ नहो ? // 801 // हिन्दी:- तब कुब्ज बोला कि- कहाँ वह रूपसंपन्न नल और कहाँ मैं कुरूप कुब्ज? और नाटक में तो उस समय रस के कारण कौन * कौन परवश नही हुआ था।"||८०१॥ मराठी:-. "तेव्हा कुब्ज म्हणाला कि, कोठे तो नल? कोठे मी असा कुरूप चेहन्याचा कुब्जा आणि नाटकात तर त्या वेळेला रसवुक्त श्यामुळे कोण-कोण परवश झाला नव्हते."1८०१|| English :- At this the hunch-back replied that one cannot compare him, who is shapeless and ugly to the most handsome Nal. He added saying that he was so engrassed in the play, that was a mixture of all emotions, that had made him to blurt out the impossible. 她呢呢呢呢呢呢呢呢呢呢呢呢呢呢明明劣 इत्यालप्य गृहे नीत्वाऽपृच्छभैमीकथां मुहः॥ वस्त्रालङ्करणायैस्तं देवीस्नेहादतूतुषत् / / 802 // अन्यय:- इति आलप्य तं गृहे नीत्वा मुहुः भैमीकथाम् अपृच्छत् / देवीस्नेहात्तं वस्त्रालङ्करणाधैः अतूतुषत् // 802 // विवरणम:- इति तं कुशलम् आलप्य आभाष्य तं गृहे नीत्वा मुहुः वारंवारं भैम्या: दमयन्त्याः कथा तां भैमीकथां दमयन्सीकथाम अपृच्छत अप्राक्षीत् / देव्या देव्या: वा स्नेह: देवीस्नेहः, तस्मात् देवीस्नेहात् दमयन्तीस्नेहांत तं कुशल वस्त्राणि च अलङ्करणानि च वस्त्रालङ्करणानि वस्त्रालझरणानि आधानि येषां तानि वस्त्रालकरणाधानि तैः वस्त्रालङ्करणा अतूतुषत् अतोषयत् // 802 // Page #774 -------------------------------------------------------------------------- ________________ S OPlegendraveedeeopreviodes श्रीनयशेखरसूरिविरचितं श्रीनगदमयन्तीचरित्रम Sendrissoriespressedusandassumeg EEEEEEEEEEEER सरलार्थ:- इति कुशलमालप्य तं गृहे नीत्वा पुनः पुनः दमयन्त्याः कथाम् अपृच्छत् / दमयन्तीस्नेहात् च तं वस्त्रातहरणादिभिः अतोषयत्॥८०२॥ ગુજરાતી - એમ કહીને (હુંડિકે તે કુશલને) ઘેર તેડી જઇને વારંવાર દમયંતીની કથા પૂછી, તથા દમયંતીના સ્નેહથી વયો તથા આભૂષણો આદિથી તેને સંતુષ્ટ કર્યો.i૮૦૨ हिन्दी:- ऐसा कहकर हुंडिक ने उस कुशल को अपने घर ले जाकर बार - बार दमयंती की कहानी पूछी और दमयंती के स्नेह के कारण वस्त्रों और आभूषणों इत्यादी से उसे संतुष्ट किया // 802 / / मराठी:- असे म्हणून हुंडिकाने त्या कुशलाला घरी नेऊन पुन्हा पुन्हा दमयंतीची कथा विचारली आणि दमयंतीच्या स्नेहामुळे वस्त्र तसेच दागिने इत्यादींनी त्याला संतुष्ट केले.।।८०२|| English - Having said such, he took Kushal to his house and repeatedly asked Kushal the story of Damyanti and because of his everflowing love for her, rewarded him profusely and made him contented and satisfied. OFFEEEEEEEEE यतः अस्ति प्रयोजनं यत्र दिशस्तस्या: समागतः॥ . - काकोऽपि कुरुते हर्ष किं पुन: प्रेषितो नरः॥८०३॥ अम्बय:- यत्र प्रयोजनम् अस्ति / तस्याः दिश: समागत: काक: अपि हर्ष कुरुते। प्रेषित: नरः किं पुन: // 803 // विवरणम्:- यत्र प्रयोजनं किमपि कार्यमस्ति। तस्याः विश: समागतः काकः वायस: अपि हर्ष आनन्दं कुरुते। तर्हि प्रेषित: नरः हर्ष कुर्यात् इति किं पुन: वक्तव्यम् / / 803 // सरलार्थ:- यत्र प्रयोजनम् अस्ति। तस्याः दिश:समागत: काकः अपि हर्ष करोति। तर्हि प्रेषित: नरः आगतः चेत् हर्ष कुर्यात् इति किमु वक्तव्यम् / / 803 // 755 Madenumarsawesorumusarma P.P.AC. Gunratnasuri M.S. RegRASpdrasaramjumangawarSROIN Jun Gun Aaradhak Trust Page #775 -------------------------------------------------------------------------- ________________ areliners ResearSHRestadasagas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARARIATRogana પક ગુજરાતી - કહ્યું છે કે, જ્યાં પ્રયોજન હોય, તે દિશામાંથી આવેલો કાગડો પણ હર્ષ ઉપજાવે છે, ત્યારે ત્યાંથી મોકલેલા પુરુષ માટે तोवून धुं?1003॥ हिन्दी:- कहते हैं कि जहाँ प्रयोजन है, उस दिशा से आने वाले कौए का समागम भी हर्षित करता है, तो फिर वहाँ से भेजे हुए मनुष्य के लिए तो कहना ही क्या? // 803|| मराठी:- म्हणतात कि जेथे प्रयोजन असते, त्या दिशेमधून आलेला कावळा पण हर्ष उत्पन्न करतो. तर मग तेथून पाठविलेल्या पुरुषांबदल काय सांगावे? तो तर आनंद देणारच / / 803 / / , English :- As it is said that even crows are welcomed from the place, from where, one tenders a special interest and purport. So if crows can be welcomed than what can one say of human beings? जगाम कुशलेनाथ कुशल: कुण्डिनम्पुरम्॥ सर्व भीमाय कुब्जस्य स्वरुपं चन्यरुपयत् / / 804 // अन्वयः- अथ कुशल: कुशलेन कुण्डिनं पुरं जगाम / कुब्जस्य सर्व स्वरुपं च भीमाय न्यरुपयत् / / 804 // विवरणम्:- अथ अनन्तरं कुशल: कुशलेन क्षेमेण सुखेन कुण्डिनं पुरं जगाम ययौ। कुब्जस्य सर्व स्वरुपं वृत्तान्तं भीमाय वैवर्भाय न्यरुपयत् न्यवेदयत् // 804 // सरलार्थ:- अनन्तरं कुशलः कुशलेन क्षेमेण कुण्डिनं नगरं जगाम / तत्र कुब्जस्य सर्व वृत्तं भीमाव नृपाव न्यवेदयत् / / 804 / / ગુજરાતી:- પછી તે કુશલ ક્ષેમકુશળ કુંડિનપુર ગયો, તથા તેણે તે કુજનું સઘળું વૃત્તાંત ભીમરાજને જણાવ્યું.૮૦૪ हिन्दी :- फिर वह कुशल कुशलपूर्वक कुंडिनपुर गया। उसने भीमराजा को उस कुब्ज का सब - वृत्तांत कह सुनाया||८०४॥ मराठी:- नंतर तो कुशल सुखरूप कुंडिनपुरला गेला आणि त्याने त्या कुब्जाचा सगळा वृत्तांत भीमराजाला सांगितला. // 804|| English - Then Kushal left for his city with utmost happiness and dexterity. On reaching he nassated to King Bhim the whole biography of the hunch-back. PRATEELESEEEEEEEEEEEEEEEEEEEEE Page #776 -------------------------------------------------------------------------- ________________ CONTROGingenimashre e श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WednesdaseenatanARRITY ENSE सुवर्णशृशलां टङ्कलक्षमाभरणादि च॥ ऐक्षयत कुब्जदत्तानि नाट्यलीलायितं च तत् // 805 // अन्वय:- सुवर्ण शृङ्खला टलक्ष आभरणादि कुब्जदत्तानि ऐक्षयत। तव नाट्यलीलायितच अश्रावयत // 805 // विवरणम्:- स: कुशल: सुवर्णस्य शृखला सुवर्णशृखला, तां सुवर्णशृङ्खला, टानां निष्काणां लक्षं टकलशं निष्कलझं आभरणादि अलङ्करणादि कुब्जेन दत्तानि कुब्जदत्तानि वस्तूनि ऐक्षयत अदर्शयत् / तद् नाट्यस्य नाटकस्य लीलायितं लीलावत् . आचारितं वृत्तमपि अश्रावयत् // 805 // . सरलार्यः- सः कुशलः भीमाव राजे सुवर्णशृजलां, टलक्षं, आभरणादिकं च कुब्जदत्तानि वस्त्नि अदर्शवत् / नाट्यवृत्तं च अश्राववत् SH JELFHFFLUEFLFELFALFALFALSELFALFALFALFLEELAT ગુજરાતી:- પછી તેણે કુન્જ આપેલાં સુવર્ણની સાંકળ, એક લાખ ટંક તથા (બીજા) આભૂષણો દેખાયા, તથા તે નાટકનો વૃત્તાંત પણ કહી સંભળાવ્યો.)i૮૦૫ हिन्दी :- फिर उसने कुब्ज द्वारा दी गयी सुवर्ण - सांकली, एक लाख टंक और दुसरे आभूषण दिखाये और उस नाटक का वृत्तांत भी कह सुनाया। // 805 // मराठी:- मग त्याने कुब्जाने दिलेली सुवर्णाची साकळी, एक लाख मोहरा आणि अलंकार वगैरे सर्व वस्तू दाखविल्या आणि त्या नाटकाचा वृत्तांत पण ऐकविला. / / 805|| English - Then Kushal showed the king the golden chain, one lakh gold coins and other ornaments that the hunch back had offered hlm. Then he narrated the whole narration of the play, that was dramotizes in the royal court-room. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #777 -------------------------------------------------------------------------- ________________ amoeopasseNRSANSARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARAdreamsode deeBAHELHASEENEFFFFFFORT दमयन्त्यवदत्तात नलो नून स किं पुनः॥ तादृक्कुतोऽप्यभूद् दोषादाहारस्याथ कर्मणः / / 806 // अन्यय:- अथ दमयन्ती अवदत् - ताता नूनं स: नल: अस्ति। किं पुन: स: आहारस्य अथवा कर्मण: दोषात् कुत: अपि तादृक् अभूत // 806 // विवरणम्:- अथ अनन्तरं दमयन्ती अवदत् - तात! नूनं ध्रुवं स: नलः अस्ति। किन्तु स: आहारस्य दोषात् दूषिताहारात अथवा कर्मण: दोषात् दुष्कर्मवशात् कुत: अपि दोषात् तादृक् कुब्ज: कुरुप: च अभूत् / / 806 // सरलार्थ:- अनन्तरं दमयन्ती अवदत् - तात। नूनं स: नल: एवास्ति / आहारस्य दोषात् दुष्कर्मप्रभावात् वा कुताश्चित् दोषात् सः तारक कुब्जः कुरूपश्च अभूत् / / 806 // ગુજરાતી:- ત્યારે દમયંતી બોલી કે, હે પિતાજીખરેખર તે નલરાજા છે, વધારે શું કહું? કોઈક આહારના દોષથી અથવા કર્મયોગે digon २५१५१।जो येतो छ.॥८०६॥ हिन्दी :- तब दमयंती बोली कि, "हे पिताजी! सचमुच वह नल ही है, अब अधिक क्या कहना? किसी आहार-दोष से या कर्म संयोग से वह कुब्ज स्वरूपवाला हो गया है।"॥८०६॥ मराठी :- तेव्हा दमयंती म्हणाली की, बाबा! खरोखर तो नलच आहे, आता जास्त काय म्हणायचे? आहाराच्या दोषाने अथवा . . कर्मयोगाने तो कुब्ज व कुरुप झाला असेल.11८०६।। English - Then Damyanti atonce said that the hunch-bock has to be Nal at all costs who may have attained this misfortunate form due to some nutriment or pabulum or a sin or disordess of the humours of the body or for some disrespectful deed. सूर्यपास्य सामर्थ्य हस्तिशिक्षणनैपुण्यम्॥ दानमत्यद्भुतं चेदं नान्तरेण नलं भवेत् // 807 // अन्वयः- सूर्यपाकस्य सामर्थ्य हस्तिशिक्षणनैपुणम् , अत्यद्भुतमिदं दानं नलम् अन्तरेण न भवेत् // 807 // 灣骗骗骗骗骗骗骗骗骗骗骗骗嘴喷雾绸紧。 Page #778 -------------------------------------------------------------------------- ________________ RSeaserseaseredabe श्रीजयशेखरसूरिविरचितं श्रीनागवणयन्तीचरित्रम ResesearlessesReaderliare ॐ विवरणम्:- सूर्यातपे पाककरणस्य सामर्थ्य, हस्तिनः शिक्षणं हस्तिशिक्षणम् / हस्तिशिक्षणे निपुणस्य भाव: नैपुणं हस्तिशिक्षण नैपुणे, इदम् अद्भुतं दानश्चच नलम् अन्तरेण विना न भवेत् न सम्भवेत् // 807 // सरलाई:- पाकस्य सामर्द, हस्तिशिक्षानेपुण्यं, अदभुतं दानं च नलं विना नैव संभवेत् / / 807|| છે કે ગુજરાતી :- સૂર્યપાક રસોઈનું સામર્થ, હસ્તિશિક્ષાનું કુશલપણું તથા આવું આશ્ચર્યકારક દાન નલ વિના સંભવી શકે નહીં. // 807 // हिन्दी :: "सूर्य-पाक रसोई का सामर्थ्य, हस्ति-शिक्षा में निपुणता और पैसा अद्भुत दान 'नल' के बिना संभव नही है।"||८०७।। मराठी :- सुर्यपाक स्वयंपाकाचे सामर्थ्य, हस्तिशिक्षेची कुशलता आणि असे आश्चर्यकारक दान नलविना संभवत नाही.11८०७|| English :-Damyanti then continues saying that, it cannot be anyone else other than Nal, to have mastered the arts of preparing food from solar rays, or to domesticate a wild elephant or being so extremely charitable and munificent. आनायय ततस्तात कथञ्चित्कुब्जमत्र तम्॥ येनाहं तस्य भावज्ञा परीक्षेतं तथा तथा // 808 // अन्वय:- तत: हे तात! तं कुब्जम् अत्र कथश्चित् आनायय। येन तस्य भावज्ञा अहं तं तथा तथा परीक्षे॥८०८॥ विवरणम्:- ततः तस्मात् कारणात् हे ताता पितः। तं कुब्जम् अत्र कथञ्चित् केनापि प्रकारेण आनायय सेवकैः। येन तस्य कुब्जस्य भावं जानातीति भावज्ञा अहं तं तथा तथा विविधैः प्रकारैः उपायैः परीक्ष।।८०८॥ सरलार्थ:- तस्मात् कारणात् हे पितः। तं कुब्जं केनापि प्रकारेण अत्र आनायव / येन तस्य भावज्ञा अहं तं विविधैः उपायैः परीक्षे॥८०८।। ગુજરાતી:- તેથી હે પિતાજી! કોઈ પણ પ્રકારે તે મુજને અહીં તેડાવો? કે જેથી તેના ભાવને જાણીને હું તે રીતે તેની પરીક્ષા કરું. II COLII Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #779 -------------------------------------------------------------------------- ________________ HereogasexTASHAN श्रीयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SAPTASHATARoRARTERARIABAR GE हिन्दी.. इसलिये हे पिताजी! किसी भी उपाय से उसकुब्ज को यहाँ बुलवाओ। जिससे उसके भावों को जानकर मैं उसकी विविध प्रकार से परीक्षा कर सकू। / / 808 // मराठी:- म्हणन बाबा। कोणत्याही प्रकारे त्या कुब्जाला येथे आणा? म्हणजे त्याच्या मनोभावनांना जाणणारी मी त्याची त्या त्या प्रकारे परीक्षा करीन.11८०८।। English - So she asks her father to call him here at all costs so she can understand his emotiones and test his identity. भीम: प्रोवाच हे वत्स! सुसुमारपुरेश्वरम् // उपक्रम्य तवालीकस्वयंवरमिहाहये / / 809 // अन्वय:- भीम: प्रोवाच -हे वत्से। इह तव अलीकं स्वयंवरम् उपक्रम्य सुसमारपुरेश्वरम् आलये। विवरणम्:- भीम: विदर्भेश्वरः प्रोवाच जगाद-हे वत्से। इह अस्मिन् पुरे तव अलींक मिथ्या स्वयंवरम् उपक्रम्य विरचय्य सुसुमारपुरस्य ईश्वरः सुसमारपुरेश्वरः तं सुसुमारपुरेश्वरं दधिपर्णनृपम् आह्वये आकारये।।८०९॥ सरलार्य:- भीमः जगाद - हे वत्से। अहम् अस्मिन् नगरे तव अलीकं स्वयंवरं विरचय्य सुसुमारपुरेश्वरं दपिपर्णम् अत्र आइये // 809 / / ગુજરાતી:- ત્યારે ભીમરાજાએ કહ્યું કે, હે વત્સ! તારો જૂઠો સ્વયંવર રચીને અહીં સુસુમારનગરના રાજને બોલાવું છું.૮૦ हिन्दी :- तब भीमराजाने कहा कि, "हे वत्से। तेरा झुठा स्वयंवर रचकर, उसमें सुसुमारपुर के राजा दधिपर्ण को आमंत्रित करता हूँ।"||८०९।मराठी :- तेव्हा भीमराजा म्हणाला, हे वत्से। तुझे खोटे स्वयंवर रचून येथे त्या सुसुमारनगराच्या दयिपर्ण राजाला बोलवितो.॥८०९।। English - So her father replied that they shall arrange for an artficial swayawar and inult the king Dadiparne of Susumapur. EYEEEEEEEEEEY Page #780 -------------------------------------------------------------------------- ________________ ORNSRRISTIARRIANRATARPRAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSadNetressedsealerty सोऽनुरक्तः पुराप्यासीत् त्वामि विष्परिव किंयाम॥ इदानीमेष्यति क्षिप्रं सवाकये सवयवरम् / / 810 // अन्वयः- विष्णः श्रियामिव स: पुरा अपि तयि अनुरक्तः आसीत् / श्वाती तब स्वयंवरमार्थ क्षिप्रम एष्यति८१०॥ विवरणम्:- यथा विष्णुः श्रियां लक्ष्यम्याम् अनुरक्तः वर्तते / तथा स: सुसुमारसुरेश्वरः वधिपर्ण: पुरा अपि त्वयि अनुरक्तः आसीत्। अत: इदानीम् अधुना तव स्वयंवरं स्वयंवरवार्तम आकर्ण्य श्रुत्वा स क्षिप्रम वसतरम् अत्र एष्यति आगमिष्यति // 10 // सरलार्थ:- यथा विष्णु: तक्ष्म्याम् अनुरक्तः अस्ति। तथा स: दविपर्णः पुरा त्वयि अनुरक्तः अभवत् / अत: इदानीं तव स्वयंवरवाता श्रुत्वा सः क्षिप्रमत्र आगमिष्यति // 810 / / અને ગુજરાતી:-તે રાજ પૂર્વે પણ લક્ષ્મી પ્રત્યે જેમ વિષ્ણુ, તેમ તારામાં અનુરાહતો, અને તેથી તારો સ્વયંવર સાંભળીને તે તુરત भा . // 810 // हिन्दी ... "वह राजा पहले भी जैसे लक्ष्मी के प्रति विष्णु वैसे ही तुझ में अनुरक्त था। इसलिये तेरे स्वयंवर की बात सुनकर वह यहाँ शीघ्र ही आयेगा|"||८१०॥ मराठी :- तो दविपर्ण राजा पूर्वी पण लक्ष्मीच्या प्रति जसा विष्णु तसा तो तुझ्यात अनुरक्त होता आणि त्यामुळे तुझे स्वयंवर ऐकून तो ताबडतोब येथे वेईल. // 810 / / English :- He added saying that just as Vishnu had fallen for Laxmi in the same way he had fallen for her in the heginning. So he will certainly attend the swayawar. साधं तेनैव कुब्जौपि नूनमत्र समेष्यति / / भूयः स्वयंवरं ते स नलश्येन सहिष्यते // 811 // नूनं तेन सार्धमव कुब्ज: अपि अत्र समेष्यति / स: नल: चेत् सव भूवः स्वयंवर न सहिष्यते // 811 // जन अन्वयः- P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #781 -------------------------------------------------------------------------- ________________ ameed edeeBase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SadeeBudustrawsandesaogaonline A . . . . Shee EEEEEEEEEEEEEEEEEECH विवरणम्:- नूनं ध्रुवं तेन सुसुमारपुरेश्वरेण सार्ध सह कुब्ज: अपि अत्र समेयति.आगमिष्यति। सः कुब्ज: नल: चेत् यदि नल: स्यात् तर्हि तव भूयः पुनरपि स्वयंवरं न सहिष्यते // 811 // र सरलार्थ:- नूनं तेन दयिपणेन सार्य सः कुब्जः अपि अत्र आगमिष्यति स: यदि नल; भवेत् तर्हि तव भूयः स्वयंवरं न सहिष्यते।।८११।। ગુજરાતી :- તેની સાથે જ પણ ખરેખર અહીં આવશે, કેમ કે જે તે નલરાજા હશે તો તારા ફરીને થનારા સ્વયંવરને સહન કરી શકશે નહીં.૮૧૧ द हिन्दी :- "और उसके साथ कुब्ज भी यहाँ आयेगा। यदि वह वास्तव में नल होगा तो वह तेरा दोबारा होने वाला स्वयंवर सहन नही कर सकेगा।"॥८११॥ मराठी:-, आणि त्याच्या सोबत कुब्ज पण खरोखर येथे येईल. जर तो नलराजा असेल तर तो तुझ्या पुन्हा होणाऱ्या स्वयंवराला सहन करू शकणार नाही. // 811 // English:- He then continued saying that if that hunchback is Nal in that form, then he will certainly not be able to bear this swayawar and will certainly come here to put up an objection. नलोऽश्वहदयर्कोऽस्ति तस्य प्रेरणया हथाः॥ धावन्ति स्पर्धया स्वामि- मनसा सह रंहसा // 812 // अन्वय:- नल: अश्वहयदज्ञः अस्ति। तस्य प्रेरणया तया: स्वामिमनसा सह स्पर्धया इव रहसा धानन्ति // 812 // विवरणम्:- नल: अश्वस्य हदयम् अश्वहृदयं जानातीति अश्वहदयज्ञ: अश्वहयदविद् अस्तिा तस्य नलस्य प्रेरणयाहया: अश्वा: स्वामिनः मन: स्वामिमनः, तेन स्वामिमनसा सह स्पर्धया इव रंहसा वेगेन धावन्ति। नलस्य प्रेरणया अश्वा: स्वामिमनसा सह स्पर्धा कृत्वा इव महता वेगेन धावन्तिी मनसः अपि अधिकतरवेगेन धावन्ति // 812 // . सरलार्थ:- नलः अश्वस्य इदयं जानाति। तेन नलस्व प्रेरणवा अश्वा: स्वामिनः मनसा सह स्पर्धाकृत्वा इव महता वेगेन पावन्ति II812 Page #782 -------------------------------------------------------------------------- ________________ orsmovemesteSONPARANPNences श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम ARRANGABSEBRATESelang પણ ગુજરાતી - વળી નલરાજ ઘોડાઓના હદયને જાણનારો છે, અને તેની પ્રેરણાથી ઘોડાઓ સ્વામીના મનની સાથે સ્પર્ધાપૂર્વક होडीमछ.॥८१२॥ हिन्दी :- "फिर नलराजा अश्वों के हृदय को जानता है, जिससे नल की प्रेरणा से घोडे स्वामी के मन की साथ स्पर्धा के वेग से दौड सकते है। / / 812 // मराठी :- तसेच नलराजा तर घोड्याच्या हृदयाला जाणणारा आहे. त्याने हाकललेले योडे जण स्वामीच्या मनाशी स्पर्धा करीत अतिशय वेगाने पावतात. // 812 // English :- And Nal who understands the feelings and Imotions of the hores, will make the horses to run * a race with his will and intentions. प्रात: स्वयंवरो भावीत्यद्याख्यातेऽपि चेत्ततः॥ आगन्ता प्रातेरेवाऽत्र शेयस्तन्नल एव सः॥८१३॥ अन्वय:- प्रात: स्वयंवर: भावी इति अध आख्यातेऽपि चेत् प्रात: एव अत्र आगन्ता चेत् तत: स: नल: एव ज्ञेयः॥८१३॥ विवरणम:- प्रात: स्वयंवरः भावी भविष्यति इति अध आख्याते कथिते सत्यपि प्रातः एव अत्र आगन्ता आगमिष्यति चेत् तत: स: नल: एव शेय: ज्ञातव्यः। अल्पीयसा कालेन अत्र इयत् दूरम आगन्तुं नलं विना अन्यः कोऽपि न समर्थः // 813 // न सरलार्य:- प्रातः स्वयंवरः भावी इति वयपि अय आख्यातं तथापि प्राप्सः एव सः अत्र आगन्ता चेत् स: नल: एव विज्ञेयः // 813 // ગુજરાતી:-પ્રભાતમાં સ્વયંવર થશે, ઈત્યાદિ કહેવાથી પણ ત્યાંથી પ્રભાતમાં જ તે અહીં આવી પહોંચશે, તો જાણવું કે, તેનલ छे.॥८१॥ gh हिन्दी:- "सुबह स्वयंवर होगा, इत्यादि कहने से यदि वह सुबह में ही यहाँ आ पहुंचेगा तो समझना कि वह नल ही है।"॥८१३॥ P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust Page #783 -------------------------------------------------------------------------- ________________ S स्य . ...... T r iasareewspatriods श्री शेखरमूरिविरचितं श्रीनलयमयन्तीचरिश्रम engasandasansaARINEERIANSagadara 卐 E मराठी:- सकाळी स्वयंवर होईल, असे जरी आज सांगितले तरी सकाळीच तो येथे येऊन पोहोचला तर जाणावे की, तो नलच आहे.॥८१३॥ English - They decided to have the swayawar the next day at dawn and if they auine there, before the said time then he is bound to be Nal. EEEEEEEEEEEEEEEEEELCONS अथ भीमनरेन्द्रेण दूतस्तत्र नियोजितः // .. चैत्रे चतुर्थ्यां शुद्धायां सुसुमारपुरं ययौ // 814 // अन्वयः- अथ भीमनरेन्द्रेण तत्र दूत: नियोजितः / स: चैत्रे शुद्धायां चतुथ्यो ससुमारपुर ययौ // 814 // विवरणमः- अथ अनन् भीमश्वास नराणामिन्द्रश्च भीमनरेन्द्रः तेन भीमनरेन्द्रेण भीमराजेन तत्र ससुमारपुरे दूत: नियोजित: प्रहितः। स: चैत्रे चैत्रमासे शुदायां चतुथ्या तिथौ सुसुमारपुरं ययौ जगामः // 814 // . सरलार्थ:- अनन्तरं भीमराजेन सुसुमारपुरे नियोजित: दृतः चैत्रमासे. शुक्लपक्षे चतुर्ध्या तिथौ सुसुमारपुरं जगाम / / 814 // ગુજરાતી:-પછી ભીમરાજાએ ત્યાં તને મોકલ્યો, અને તે દૂત પણ ચૈત્રમાસની સુદી ચોથને દિવસે સુસુમારનગરમાં ગયો.૮૧૪ हिन्दी :- . फिर भीमराजा ने वहाँ दूत भेजा और वह दूत चैत्र मास की शुक्ल पक्ष की चतुर्थी के दिन सुसुमारपुर गया। // 814 // पराठी:- नंतर भीमराजाने तेथे दत पाठविला. तो दूत चैत्र महिन्याच्या शुद्ध चतुर्थीच्या दिवशी सुसुमार नगरात गेला. 1814|| English:- Then King Bhim sent a messenger to that place and the messenger entered susumarpur on the fourth day of the bright half of the first lunar month. गत्वा तदैव चास्थाने दधिपण व्यजिज्ञपत्।। पुन: स्वयंवरो देव भैम्या: प्रातभविष्यति // 815 // नि अन्वयः- तदा एव आस्थाने गत्वा दधिपणं व्यजिज्ञपत् - हे देव! प्रात: भैम्या: पुन: स्वयंवरः भविष्यति // 815 // Page #784 -------------------------------------------------------------------------- ________________ OROSPHATARPRABORRORABAR श्रीजयशेखरसूरिविरचितां श्रीनलदमयन्तीचरित्रम् SHARASHASANPRESEARCRARATI विवरणम:- तदा तस्मिन् एव समये आस्थाने राजसभायां गत्वा स: दूत: दधिपर्ण व्यजिज्ञपत् व्यज्ञापयत् - हे देवा प्राप्तः प्रात:काले - प्रभाते भीमस्यापत्यं स्त्री भैमी, तस्या भैम्या: दमयन्त्याः पुन: स्वयंवरः भविष्यति // 815 // सरलार्थ:- तदा तस्निन्नेव समये राजसभां गत्वा सः दतः दधिपण व्यज्ञापयत् - राजन् / श्वः प्रभाते दमयन्त्याः पुन: स्वयंवरः भविष्यति // 815|| ગુજરાતી:- પછી તેજ વખતે રાજસભામાં જઈને તેણે દધિપર્ણ રાજને કહ્યું કે, હે દેવી કાલે સવારે દમયંતીનો સ્વયંવર થવાનો છે. ૮૧પ.. हिन्दी:. फिर उसी समय राजसभा में जाकर उसने दधिपर्ण राजा से कहा कि, "ह देव। सुबह में ही दमयंती का पुन: स्वयंवर होनेवाला है।"||८१५॥ 1:- नंतर त्याच वेळेला राजसभेत जाऊन त्याने दविपर्ण राजाला सांगितले की, महाराज सकाळीच दमयंतीचे पुन्हा स्वयंवर होणार आहे.।।८१५॥ English:- The messenger then entered the royal court of King Dadipare and told him that the very next mornig, there will be a second swayawar, in honour of Damyanti. सोऽचिन्तयत्तदाकर्ण्य भैमी मेऽतिमनीषिता॥ ___ श्वः कथं तत्र गन्तास्मि चेत्पक्षी स्यामयेय तत् // 816 // अन्यय:- तद् आकर्ष्या स: अचिन्तयत् - भैमी मे अतिमनीषिता। परं श्व: तत्र कथं गन्तास्मि / पक्ष स्यां चेत् तद अयेय // 816 // विवरणम्:- तद् एतस्य वचनम् मे मम अतिमनीषिता अतिवल्ला अस्ति / परम् अहं श्वः तत्र कथं गन्तास्मि गमिट्यमि / श्यता अल्पीयसा कालेन इयत् दूरं गन्तुं नितरामशक्यं वर्तते। यदि अहं पक्षी स्वग: स्याम् भवेय, तत तर्हि अयेय गच्छेयम् / अन्यथा न। इति // 816 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #785 -------------------------------------------------------------------------- ________________ APPRPRIVerseersNeases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S ResearesensesandrvangaPATRO EFFE सरलार्थ:- तद्द्तस्य वचनमाकर्ण्य दधिपर्णः अचिन्तयत् - दमयन्ती मम अतीव प्रिया अस्ति / परमहं प्रभाते तत्र कथ गमिष्यमि? पक्षी 卐 भवेयं चेत् गच्छेयम् / / 816 // : ગુજરાતી:- તે સાંભળી તેણે વિચાર્યું કે, દમયંતી તો મને અત્યંત વ્હાલી છે, પરંતુ આવતી કાલે સવારે હું ત્યાં શી રીતે જઈ શકીશ? જે હું પક્ષી હોઉં તો ત્યાં જઈ શકું.૮૧૬ हिन्दी :- यह सुनकर उसने विचार किया कि, दमयंती तो मुझे अत्यंत प्रिय है, लेकिन कल प्रभात में ही मैं वहाँ किसप्रकार जा सकूँगा? यदि मैं पक्षी होता तो वहाँ जा सकता।।८१६॥ . मराठी:- ते दृताचे वचन ऐकून त्याने विचार केला की, दमयंती तर मला अत्यंत प्रिय आहे, परंतु उया सकाळीच मी तेथे कसा जाऊ शकेन. मी जर पक्षी झालो तर तेथे जाऊ शकेन. English - Then the king began to wonder that its no doubt that he loves Damyanti profusely, but how could he reach his destination by dawn as he was not a bird who could fly to its destination. 騙騙騙騙騙騙騙騙騙騙騙騙騙喝騙騙 EEEEEEEECHE तध्यौ कुब्जोऽपि वैदर्भी न स्वशीलं विलुम्पति॥ अपि मुञ्चन्ति मर्यादांचेद् युगान्तेपि वार्धयः॥८१७॥ अन्वयः- कुब्ज: अपि दध्यौ - वार्धय: अपि युगान्ते मर्यादां मुञ्चन्ति चेत् वैदर्भी स्वशीलं न विलुम्पति // 817 // विवरणम्:- कुब्ज: अपि दध्यौ चिन्तयामास * वार्धय: सागरा: अपि कदाचित् युगस्य अन्त: युगान्त:, तस्मिन् युगान्ते प्रलयकाले मर्यादांमुञ्चन्तित्यजन्ति। परंवैदर्भस्यापत्यं स्त्री वैदर्भी विदर्भराजपुत्रीदमयन्तीस्वस्यशीलं स्वशीलं कदापिन विलुम्पति // 817 // सरलार्थ:- कुब्जः अपि व्यचारवत् - कदाचित् प्रलयकाले सागरा: अपि मर्यादां त्यजेयुः। परं विदर्भराजपुत्री दमयन्ती कदापि स्वशीलं न विलुम्पेत् // 817|| Page #786 -------------------------------------------------------------------------- ________________ OmGRIHARASPARASHARABARI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम HARIHARANTERASHTRARASTRUSeles અને ગુજરાતી:- હવે તે મુજે પણ વિચાર્યું કે, કદાચ યુગાંત મહાસાગર પણ મર્યાદા મૂકે, પરંતુ દમયંતી પોતાના શીલનો લોપ કરે નહીં.૮૧૭. हिन्दी :- कुब्ज भी विचार करता है कि, “प्रलयकाल में शायद महासागर भी अपनी मर्यादा छोड दे परंतु दमयंती अपने शील को छोड नही सकती।"८१७॥ मराठी:- आता तो कुब्ज पण विचार करू लागला की, प्रलयकाळाच्यावेळी महासागर पण मर्यादा सोडतात. परंतु दमयंती स्वत:च्या शीलाचा लोप करणार नाही. // 817|| English:- The hunch-back thought to himself saying that the ocean might forget its limits during the final annihilation of the universe, but Damyanti will never let go her natural disposition and her well behaved urbane virtues. अथासम्भाव्यपि भवेभैम्या अपि चलेन्मनः / / तामादातुमलं कोऽन्यस्तथापि मयि जीवति // 818 // अन्वय:- अथ भैम्या अपि मन: चलेत् / असम्भावी अपि भवेत् / तथापि मयि जीवति सति तामादातुम् अन्य: क: अलम् अस्ति // 818 // विवरणम्:- अथ कदाचित् भीमस्यापत्यं स्त्री भैमी, तस्या: भैम्या: दमयन्त्याः अपि मन: चलेन् विचलेन् / तेन असम्भावि सम्भवितुमशक्य: देव्या: स्वयंवररोऽपि भवेत् / तथापि मयि जीवति सति यावद् अहं जीवामि तावत् तां दमयन्तीम् आदानुग्रहीतुम् अन्य: क: अलं समर्थः अस्ति। मां विना अन्य: क: अपि तामादातुं न शक्नुयात् // 818 // सरलार्थ:- कदाचित् भैम्याः अपि मन; प्रचलेत्। तेन असम्भावी स्वयंवरः अपि भवेत् / परन्तु मयि जीवति सति तामादातुं मदन्यः कः समर्थः अस्ति / / 818 // P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust Page #787 -------------------------------------------------------------------------- ________________ N i sargedeseksiexs(श्री शेखरमूरिविरचितं श्रीनलवमयन्तीचरित्रम NRNPRASANSARTARAT ગુજરાતી:- હવે કદાચ દમયંતીનું મન પણ ચલાયમાન થાય, અને તેવું અસંભવિત પણ બને, પરંતુ મારા જીવતાં તેણીને લેવાને કોણ બીજે સમર્થ છે? 818 हिन्दी.. "अब कदाचित् दमयंती कामन भी चलायमान हो गया हो, और ऐसा असंभवित भी हो, लेकिन मेरे जीते जी उसको ग्रहण करने में दूसरा कौन समर्थ है?"||८१८॥ मराठी:- आता कदाचित दमयंतीचे मन पण चलायमान होईल, आणि असंभाव्य स्वयंवर होईल. तरी पण मी जिवंत असेपर्यंत तिला स्वीकार करण्यास दुसरा कोण समर्थ आहे? |818 // English - He continues that, even if her mind has gone bererk and wavery, he will never allow anyone toobtain her, come what may. तन्निश्येव ततस्तत्र दधिपणं नयाम्यहम्॥ साधं तेनैव यानं यन्ममापि स्यात् प्रसङ्गतः // 819 // अन्वय:- तत् अहं निशि एव दधिपणं तत्र नयामि / तत: प्रसंगत: तेन एव साध मम अपि तत्र यानं स्यात् // 819 // विवरणम:- तत् तस्मात् कारणात् अहं निशि एव रात्रौ एव दधिपर्ण नृपं तत्र विदर्भराजधान्यां नयामि। तत: प्रसंगत: तेन दधिपर्णेन एव सार्ध सह मम अपि तत्र राजधान्यां स्वयंवरमण्डपे यानं गमनं स्यात् // 819 // 5 सरलार्थ:- ततः अहं रात्रौ एव दषिपर्ण तत्र नयामि / तेन प्रसंगात् दविपर्णेन सह मम अपि तत्र गमनं स्यात् / / 819 / / ગજરાતી:- માટે રાહત દરમ્યાન જ હું ત્યાં દધિપર્ણરાજને લઇ જાઉં અને તે પ્રસંગથી તેની સાથે મારું પાણતાં જવાનું થશે.૮૧૯ हिन्दी:- इसलिये रात्रि में ही मैं राजा दधिपर्णको लेकर वहाँ जाऊंगा और इस प्रसंगसे उनके साथ मेरा भी वहां जाना हो पाएगा। // 819 // पर मराठी:- म्हणून मी रात्रीच दविपर्ण राजाला तेथे घेऊन जातो. या निमित्ताने याच्यासोबत माझे पण जाणे होईल. // 819|| English - So he decides to take king Dadiparne there so that be too will be able to reach his final destination-Damyanti. OFF95 Page #788 -------------------------------------------------------------------------- ________________ ORDP R BTAssodessages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SadaseedsRDASTARSATTA अथोचे तं समा क्लेशीर्निदानं वद भूपते॥ स्थगितानां हि मुक्तानां मूल्यं कर्तुं न शक्यते॥८२०॥ अन्वय:- अथ स: तम् ऊचे - हे भूपते! मा क्लेशीः / निदानं वद। तथाहि स्थगितानां मुक्तानां मूल्यं कर्तुं न शक्यते // 20 // विवरणम:- अथ अनन्तरं स: कुब्ज: तं दधिपर्णम् ऊचे अब्रवीत्.. हे भूपते। मा क्लेशी: मा क्लिशान / निदानं मूलकारणं वदा तव दुःखस्य मूलं वद / तथाहि स्थगितानामाच्छादितानां मुक्तानां मुक्ताफलानां मूल्यं कर्तुं न शक्यते / यथा आच्छादितानां मुक्ताफलानां मूल्यं कर्तुं न शक्यते। तथैव अन्तर्मनसि स्थितानां क्लेशानां निराकरणोपाय: अपि कतुन शक्यते। तथैव अन्तर्मनसि स्थितानां क्लेशानां निराकरणोपाय: अपिकतुनशक्यते। तथैव अन्तर्मनसि स्थितानां क्लेनां निराकरणोपाय: अपि कर्तुं न शक्यते / तथाऽन्त:स्थितानां क्लेशानां प्रतीकारः कर्तुं न शक्यते // 20 // सरलार्थ:- अनन्तरं स कुब्जः तं दधिपर्णमवदत् - राजन् / मा विलशान / तव क्लेशस्य निदानं कारणं बद। तथाहिं / आच्छादितानां मुक्ताफलानां मल्यं कर्तुं न शक्यते / तथा अन्तः स्थितानां क्लेशानां प्रतिकारः कर्तुं न शक्यते / / 820 / / ગુજરાતી :- પછી તેણે તે દપિપર્ણ રાજાને કહ્યું કે, હે રાજન!તમો ખેદ કરો નહીં. તમારા પેદનું કારણ કહો. કેમકે ઢાંકી રાખેલાં મોતીઓનું મૂલ્ય કરી શકાય નહીં.n૮૨૦ हिन्दी :- फिर उसने दधिपर्ण राजा से कहा कि, हे राजन! आप खेद न करो। आपके खेद का कारण कहिये? क्यों कि ढक कर रखे हुए मोतीयों का मूल्य नही किया जा सकता। // 820 // मराठी:- मग त्याने त्या दपिपर्ण राजाला म्हटले की, हे राजा। तुम्ही खेद करु नका? तुमच्या खेदाचे कारण सांगा? कारण झाकन ठेवलेल्या मोत्यांचे मूल्य केले जाऊ शकत नाही. त्याप्रमाणेच मनात असलेल्या दुःखांचे निवारण केले जाऊ शकत नाही. // 820 / / English - Then he askes Dadiparne the cause for his gloominess and dolour so that he may be able to anhililate it. Then he quotes saying that one cannot estimate the value of concealed pearls, unless it is bought out in the open. जा Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #789 -------------------------------------------------------------------------- ________________ Keepawalepaleppuseedev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Weedessagreedevedesawarsaagaretag Daag राजोचे यन्त्रल: स्वर्गप्रवेशे कृतमङ्गलः॥ पुन: स्वयंवरो भावी भैम्या: श्वस्तेन खेदवान् / / 821 // अन्वयः- राजा ऊचे * यत् नल: स्वर्गप्रवेशे कृतमङ्गल: अस्ति। तेन श्व: भैम्या: पुन: स्दयंवरोभावी। तेन अहं खेदवान् // 821 // विवरणम्:- राजा ऊचे अभिदधे - यत् नल: स्वर्गे प्रवेश: स्वर्गप्रवेश: तस्मिन् स्वर्गप्रवेशे कृतं मङ्गलं येन सः कृतमङ्गलः अस्ति। तेन श्व:प्रभाते भीमस्थापत्यं स्त्री भैमी, तस्याः भैम्या: विदर्भराजपुत्र्या: दमयन्त्याः पुन: भूय: स्वयंवरोभावी भविष्यति / तेन ___अहं खेद: अस्यास्तीति खेदवान् अस्मि // 821 // सरलार्थ:- राजा अवदत् - नल: स्वर्गप्रवेशे कृतमङ्गलः अस्ति / तेन इव: प्रभाते दमयन्त्याः पुनः स्वयंवरः भविष्यति / तेन अहं खेदवान् अस्मि // 821 // ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, નલરાજાએ તો સ્વર્ગમાં જવા માટે મંગળ પ્રયાણ કર્યું છે. અને તેથી આવતીકાલે (પ્રભાતમાં જ) દમયંતીનો ફરીને સ્વયંવર થવાનો છે, અને તેથી હું ખેદ પામું છું.૮૨૧. हिन्दी :- तब राजाने कहा कि "नलराजाने तो स्वर्ग में जाने के लिये मंगल प्रयाण किया है, और वहाँ कल सुबह दमयंती का फिर से स्वयंवर होनेवाला है इस कारण मैं दु:खित हैं।"||८२१॥ मराठी :- तेव्हा राजा म्हणाला की, नलराजाने तर स्वर्गात मंगल प्रवेश केला आहे. त्यामुळे ज्या सकाळीच दमयंतीचे पुन्हा स्वयंवर होणार आहे, त्यामुळे मी दःवित आहे. // 821 / / English:- At this the King replied that Nal had already made his auspiuous departure to heaven and Damyanti here has deaded to have her swayawar to take place at dawn. 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗端微 काल: स्तोकः प्रभूतोऽध्वा वृतोऽप्यागादिनैर्घनैः॥ तत्कथं तत्र यातास्मि भैम्यर्थ खिद्यते मनः॥८२२॥ अन्यय:- काल: स्तोक: अस्ति / अध्वा प्रभूत: वर्तते / दूत: अपि घने: दिनै: आगात् / तत् कथं तत्र यातास्मि / भैम्यर्थ मे मनः .. खिधत।।८२२॥ Page #790 -------------------------------------------------------------------------- ________________ escalalpremsadoredede श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NarssodessagePaperdPISevag विवरणम:- काल: समय: स्तोक: अल्प: अस्तिा अध्वा मार्ग:प्रभूत: दूरतरः द्राषिष्ठः वर्तते / दूत: अपि धनैः बहुभिः दिनैः दिवसैः आगात् अपात्। तत् तस्मात् एतावता अल्पीयसा कालेन अहं तत्र कथं यातास्मि यास्यामि। भैम्यर्थ: भैम्याः कृतेमे मनः . खिघते विषीदति // 822 // सरलार्थ:- काल: अल्पः अस्तिा मार्गः द्राषिष्ठः वर्तते। दतः अपि बहुभिदिनैः आगतः अस्ति। अहं तत्र कथं यास्यामि। भैम्याः कृते मे मन: वियते।।८२२॥ ગુજરાતી :- સમય થોડો છે, અને માર્ગ ઘણો દૂર છે. તેમ ત પણ ઘણે દિવસે આવ્યો, માટે ત્યાં હું કેમ જઈ શકીશ? અને દમયંતીને મેળવવા માટે મારું મન ખેદ પામે છે. 822 हिन्दी :- "समय थोडा है, और मार्ग बहुत लम्बा है, और दूत भी बहुत दिनों के बाद आया है। तो वहाँ मैं किस प्रकार जा सकता हूँ? और दमयंती को प्राप्त करने के लिये मेरा मन व्याकुल हो रहा है।"||८२२॥ मराठी :- वेळ कमी आहे, आणि मार्ग खूप दूरचा आहे, तसेच दूत पण खूप दिवसांनी आला आहे. त्यामुळे अल्प अवधीत मी तेथे कसा जाऊ शकतो? दमयंतीसाठी माझे मन खेद पावत आहे. // 822 / / English :- He continued saying that the time was less and the wall to be travelled was a long way and even the ambassador had come very late to inform and he had already began installing seeds of loke and of aquising her. TONEEEEEEEEEEEEES ऊचे कुब्ज: क्लिशित्वाऽलं त्वरितं त्वां महीपते॥ नेतास्मि कुण्डिनं प्रात: साश्वमर्पय मे रथम् // 823 // अन्वय:- कुब्ज: ऊचे हे महीपते। क्लिशित्वा अलम् / अहं त्वां त्वरितं प्रात: कुण्डिनं नेतास्मि / मह्यं साश्व सयमर्पय // 823 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #791 -------------------------------------------------------------------------- ________________ OpeasargesRAPARINBAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAJANARRISORTSAPRES S मरला. शीशा आह. विवरणम:- कुब्ज; ऊचे आह· मह्या: पति: महीपतिः, तत्सम्बुद्धौ हे महीपते। राजन्! क्लिशित्वा क्लेशेन अलम् / अहं त्वां त्वरितं शीघ्रं प्रात: प्रभाते कुण्डिनं पुरंनेतास्मि। मह्यम् अश्वैः सह वर्ततेऽसौ साश्वः, तं साश्वम् अश्वसहितं रथम अर्पय देहि।८२३॥ सरलार्थ:- कुब्जः अवदत् - राजन। क्लेशेन अलम् / अहं त्वां शीग्रं प्रात: कुण्डिनं पुरं प्राणादिष्यामि / मह्यं अश्वसहितं रथमर्पय // 823 // ગુજરાતી :- ત્યારે કુષે કહ્યું કે, ક્લેશ પામવાથી સર્યું, હે રાજન! હું તમોને તુરત પ્રભાતમાં જ કુંડિનપુર લઈ જઈશ માટે મને ઘોડાઓ સહિત રથ આપો.૮૨૩. हिन्दी :- तब कुब्ज ने कहा कि, “अब क्लेश करना छोड दीजिये। हे राजन्! मैं आप को शीघ्र ही (सुबह) प्रात: ही कुंडिनपुर ले जाऊंगा। इसलिये मुझे आप घोडो सहित रथ दीजिये। // 823|| मराठी :- . तेव्हा कुब्ज म्हणाला की, "महाराजा आता क्लेश करणे पुरे. मी तुम्हाला लवकरच सकाळी कुंडिनपुराला पोहोचवीन यासाठी मला घोड्यासहित रथ या?"॥८२३॥ English: Then the hunch back replied that he should throw aside all his harrassing thoughts as he will be taking him to Kundinpur by dawn. He then asked the king to give him a charist with horses. वार 听听听听听听听听听听听听听骗骗骗骗 देवो विद्याधरो वापिन सामान्य: पुमानयम्॥ विमृश्योति नृपस्तस्मै यथोक्तं रथमार्पयत् // 824 // अन्वयः- अयं देवो वा विद्याधरो वा अस्ति / सामान्य: पुमान् न। इति विमृश्य नृपः तस्मै यथोक्तं रथमार्पयत् // 824 // विवरणम्:- अयं देव: वा विद्याधरः वा अस्ति। सामान्य: साधारण: पुमान् पुरुषःन अस्तिा इति विमृश्य जन् पातीति नृप: दधिपर्ण: राजा तस्मै कुब्जाय उक्तसनतिक्रम्य यथोक्तं साश्वं रथम् अर्पयत् अवदात् // 824 // Page #792 -------------------------------------------------------------------------- ________________ ARSHANTuesda श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANTERASRORNBHARATI सरलार्थः- अयं देव: वा वियापर: वा अस्ति / सामान्यः पुरुषः न अस्ति / इति विचार्य नृपः तस्मै कुब्जाय अश्वसहितं रथम् आर्पयत् ||824|| ફ્રી ગુજરાતી - આ માણસ સાધારણ નથી, કોઈ દેવ અથવા વિદ્યાધર હોવો જોઈએ, એમ વિચારી રાજાએ તેને ઉપર જણાવ્યા મુજબ રથ આવ્યો.૮૨૪ यह मनुष्य साधारण नही, कोइ देव अथवा विद्याधर होना चाहिये। ऐसा सोच कर राजाने उसे अश्वसहित रथ दे दिया // 824 // र मराठी:- हा साधारण मनुष्य नाही कोणी देव अथवा वियापर असला पाहिजे असा विचार करुन राजाने त्याला घोडयासह रथ दिला.।।८२४|| English - Then King then thoughts that this man should either be a God or a ogre. He then gave him the.chauot. हिन्दी : 張明纲听听听紧家听听听听听听 5 कुब्जोपि प्रगुणीकृत्य रथं जात्याश्वसंयुतम्॥ ऊचे नृपमिहारोह कुण्डिने ते दिनोद्गमः // 825 // अन्वय:- कुब्ज: अपि जात्याश्वसंयुतं रथं प्रगुणीकृत्य नृपम् ऊचे इह आरोह। कुण्डिने ते विनोद्गमः भविता // 825 // णम्:- कुब्ज: अपि जातौ भवा: जात्याः।जात्या: च तै अश्वा: च जात्याश्वाः जात्याश्वैः संयुतं जात्याश्वसंयुतंजातिमदश्वयुतं रथं न प्रगुण: अप्रगुणः / अप्रगुणं प्रगुणं कृत्वा प्रगुणीकृत्य सज्नीकृत्य नृपं दधिपर्णम् ऊचे उवाच - राजन इह अस्मिन रथे आरोह। कुण्डिने कुण्डिनपुरेते तव दिनस्य उद्गम: दिनोद्गम; विनोषय: सूर्योदयः भविष्यति। सूर्योदयसमये न्वं कुण्डिनं प्राप्स्यसि // 25 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #793 -------------------------------------------------------------------------- ________________ ON A wardeesusawdesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NHSINHarendesesenresear सरलार्ध:- कुजः अपि जात्याश्वसंयुतं रथं सज्जीकृत्य नृपमाह - राजन! अस्मिन् रपे आरोह / कुण्डिनपुरे तव सूर्योदयः भविता i૮૨કા. ગુજરાતી :- પછી કુત્તે પણ ઉત્તમ જાતિવંત ઘોડાઓવાળો રથ તૈયાર કરીને રાજાને કહ્યું કે, આ રથમાં તમો સ્વાર થાઓ, કુંડિનપુરમાં તમારા દિવસનો ઉદય થશે. 825 हिन्दी:- फिर कुब्जने भी उत्तम जातिवंत घोडेवाला रथ तैयार कर राजा से कहा कि, इस रथ में आप सवार होजाओ। कुंडिनपुर में ही आपका सुर्योदय होगा। // 825 // मराठी:- नंतर कुब्ज पण उत्तम जातिवंत घोड्याचा रथ तयार करून राजाला म्हणाला की, महाराजा वा रथात बसा. सकाळी कुंडिनपुरात सूर्योदय होईल. सूर्योदयाला तुम्ही कुंडिनपुरात पोहोचाल.।।८२५|| English - Then choosing the best breed of horses, the hunchback asked the King to mount the chariot and told him that he will experience, sunrise at Kundinpur. हाजाला 第第第第第第第第需等露端端等等 स्थगीभृच्छत्रभृद्भूभृद् द्वौ चचामरधारिणौ // आरोहन्ति स्म पञ्चेति रथे षष्ठश्च कुब्जकः // 826 // अन्वयः- स्थगीभृत, छत्रभृत्, भूभृत, बौ चामरधारिणौ च इति पञ्च षष्ठ: कुब्जकश्च रथे आरोहन्ति स्म // 826 // विवरणम्:- स्थगीं दणु विभर्तीति स्थगीभृत् दण्डधारी, छत्रं बिभर्तीति छत्रभृत् छत्रधारी, भुवं बिभर्तीति भूभृत् भूपः, दौ, चाबरी परतः इत्येवंशीलौ चामरधारिणौ च इति पञ्च षष्ठ: कुब्जक: च इत्येवं षटपुरुषा रथे आरोहन्ति स्म आरोहन // 826 // सरलार्य:- दण्डभृत, छत्रपरः, भभूत (नृपः) द्वौ चामरचारिणी इत्येवं पञ्च षष्ठः कुब्जः च तस्मिन रथे आरोहन // 826 // ગુજરાતી - છડીદાર, છત્રધરનારો, રાજા, તથા બે ચાર વીંઝનારા એ રીતે તે પાંચ, અને છઠ્ઠો કુજ, એમ છ માણસો રથમાં 21223 // 826 // Page #794 -------------------------------------------------------------------------- ________________ OROGHARAPASARAMSAPages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRICORRRRRRRRRRRRRRRISevere हिन्दी :- छडीदार, छत्र धरनेवाला, राजा और दो चामर धरनेवाले इसप्रकार वे पांच और छठ्ठा कुब्ज इतने आदमी रथ में स्वार हो . गये ||826|| हट मराठी:- छडीदार, छत्र पारी राजा आणि दोन चामर हलविणारे असे ते पांच आणि सहावा कुब्ज असे सहा जण त्या रथात स्वार झाले. // 826 // English :- Then the King. the two mace-beares, two fanners and the hunch-backmounted the chariot. STREEEEEEEEEEEEEEEEEEEEEE पद्य (हय) कट्यामथाबध्य ते श्रीफलकरण्डके। रथ्यानखेटयत् कुब्ज: कृतदेवगुरुस्मृतिः // 827 // अन्वयः- अथ पध (हय) कट्याम् ते श्रीफलकरण्डके आवध्य कृत देव गुरुस्मृति: कुब्ज: रथ्यान् अखेटयत्।।८२७॥ विवरणम्:- अथ अनन्तरं पद्यानां (हयानां) कटिः पद्य कटिः, तस्या पधकटयाम् अश्वकदयां छे श्रीफलस्य करण्डके श्रीफलकरण्डके आवध्य देवश्चगुरुश्च देवगुरुा देवगुर्वो: स्मृति: देवगुरुस्मृतिः। कृता देवगुरुस्मृति: येन सः कृतदेवगुरुस्मृति: देवं गुरुंच स्मृत्वा कुब्ज: रथं वाहन्तीति रथ्याः, तान रथ्यान् अश्वान् अखेटयत् अनुदत् // 827 // . सरलार्थ:- अनन्तरं अश्वकट्यां दे श्रीफलकरण्डके आवघ्य देवं गुरुं च स्मृत्वा कुब्जः रथस्व अश्वान् अनोदवत् / / 827|| ગુજરાતી:-પછી ઘોડાઓની કેડે શ્રીફળનાડાબલાઓ બાંધીને કુદેવગુરુનું સ્મરણ કરીને ઘોડાઓને હંકારવા માંડ્યા.૮૨૭00 हिन्दी :- फिर घोडों की कमर पर श्रीफळ के दो डब्बे बांधकर कुब्ज देवगुरु का स्मरण कर घोडो को हांकने लगा / / 827 // .. मराठी :- नंतर घोड्याच्या कमरेला श्रीफळाचे दोन करण्डे बांएन कुब्ज देवगुरूंचे स्मरण करुन घोड्यांना हाक् लागला.॥८२७॥ English - Then the hunchback tied two boxes of wood-apples on the horses backs and memorizing the name of God, began to urge the horses to speed off. AKO MPONSIBarsampRASHRSSRPRISAR775.narassedusarmeshwarSANAMESH P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #795 -------------------------------------------------------------------------- ________________ weaderstandarivanswe म यशेखरसूरिविक्षत श्रीनलदमयन्तीचरित्रम् SATSANSAARTIANRNSARPAN views नलेन प्रेरितैरश्वैरश्वरुपैः सरैरिवा। आकृष्टः प्रावृतत् गन्तुं रथ:क्ष्मामस्पृशनिव॥२८॥ अन्यय:- अथ अश्वरुपैः सुरैः इव नलेन प्रेरितैः अश्वैः आकृष्टः रथ: क्षाम् अस्पृशन् इव गन्तुं प्रावृतत् // 828 // विवरणम:- अथ अनन्तरम् अश्वस्य रुपमिव येषां ते अश्वरुपा: तै: अश्वरुपै. अश्वरूपधारिभिः सुरैः देवै: इव (उत्प्रेक्षायाम) नलेन प्रेरितैः नोदितैः अश्वैः हयैः आकृष्टः स: रथ:क्ष्मां पृथ्वीम् न स्पृशन अस्पृशन् इव गन्तुं प्रावृतत् प्रावर्तता।८२८॥ सरलार्थ:- अनन्तरम् अश्वरुपपरैः देवै: इव नलेन प्रेरित: अश्वैः आकृष्टः सः रथः भूमिम् अस्पृष्ट्रा इव गन्तुं प्रावर्तत / / 828 / / ગજરાતી:- પછી ઘોડાઓનું રૂપ ધરનારા જાણે દેવો હોય એમ તે ન હંકારેલા ઘોડાઓ વડે ખેંચાતો તે રથ, જાણે પૃથ્વીને પણ स्पर्श न तो जायतेमघोडाबायो.॥८२८॥ हिन्दी:. फिर घोडों का रुप धारण करनेवाले मानो देव न हो। ऐसे वह नल के द्वारा हाके हुए घोडो के साथ खिंचता हुआ वह रथ, मानो पृथ्वी को स्पर्श न करता हो वैसे दोडने लगा। // 828 // मराठी:- मग पोड्यांचे रुप धारण करणारे जण देवच अशा त्या नळाने प्रेरित केलेल्या घोड्यांकन ओढला जाणारा रथ जण . पृथ्वीला स्पर्श न करताच चालू लागला. / / 828 // English - Then it seemed that the Gods had actvally taken the forms. of the horses, who had made the chariot fly off, with the wind. 騙騙騙騙騙喝騙騙騙嘴端嘴嘴開鍋端端“隐 ARAYAMAR ' दधिपर्णस्य संख्यानं रथे यात्यतिरंहसा॥ लुण्टाकेनेव मरुताच्छोटितं न्यपतत् तदा // 829 // तदा अतिरंहसा रथे याति सति रुण्टाकेन इव मरुता आच्छोटितं दधिपर्णस्य संव्यानंन्यपतत् // 829 // Page #796 -------------------------------------------------------------------------- ________________ OREGARITRAISISentessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 sagessessNTERTA विवरणम:- तदा तस्मिन् समये अतिशयेन रह: अतिरंहा, तेन अतिरंहसा महता वेगेन रथे याति गच्छति सति लुण्टतीति लण्टाक: तेन लुण्टाकेन इव (उत्प्रेक्षायाम्) मरुता वायुना आच्छोटितम् उड्डायितं दधिपर्णस्य नृपस्य संव्यानम् उत्तरीयंन्यपतत रथात् अध: अपतत् // 829 // सरलार्थ:- तदा अतिमहता वेगेन रथे चलति सति लुण्टाकेन इव वायुनादपिपर्णस्थ उत्तरीयम् उहावितम् / तद् रथात् न्यपतत्॥८२९|| ગુજરાતી:-તે રથ અતિ વેગથી દોડતો હતો ત્યારે લુંટારા સરખા વાયુથી ઉડલો દધિપર્ણ રાજાનો દુપટ્ટો નીચે પડી ગયો.૨૯ हिन्दी :- उस समय वह रथ अति वेगसे दौडता था तब लुटेरे के समान वायु के द्वारा उडाया गया दधिपर्ण राजा का दुपट्टानीचे गिर पडा। ||829 // मराठी:- त्या वेळेला तो रथ अति वेगानी पावत असतांना लुटारू प्रमाणे वाद्ने उहविलेला दषिपर्ण राजाचा दुपट्टा वाली पहला. // 829 // English - Then the chariot that had now experienced utmost velocity, suddenly experienced that the wind had plundered the long scarf of the king. दधिपर्णोऽवदत्कुब्ज! मरुतापहतां पटीम्॥ आनाययाम्यहं यावद् रथं तावद् विलम्बय॥८३०॥ अन्वय:- दधिपर्णः अवदत् - कुब्ज अहं मरुता अपहृतां पटीं यावत् आनाययामि तावत् रथं विलम्बस्य // 830 // विवरणम्:- दधिपर्णः नृपः अवदत् - अवोचत् कुब्जा अहं मरुता वायुना अपहृताम् आच्छोटितां पटीं यावत् आनाययामि। तावत् रथं विलम्वस्व स्थापय // 830 // सरलार्थ:- ‘दपिपर्णः सवदत् - कुब्जा मदीयमुत्तरीयं महता मरुता अपहतमस्ति। अत: यावत् अहं तद् आनावयामि तावत् रथ स्थापय 11830 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #797 -------------------------------------------------------------------------- ________________ Qamarazssosiasenarvodayandey श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endeeodevarsesensusandasengama | ગુજરાતી:- તારે દધિપર્ણ રાજાએ કહ્યું કે, તે કુજ વાયુથી નીચે પડી ગયેલો મારો દુપટ્ટો હું મગાવી લઉં, ત્યાં સુધી તું રથને थोला.॥८30॥ हिन्दी :- तब दधिपर्ण राजा ने कहा कि, "हे कुब्ज हवा से नीचे गिरा हुआ मेरा दुपट्टा मैं मंगवाता हूँ, तब तक तुम रथ को रोको। मराठी :- तेव्हा दपिपर्ण राजा म्हणाला, हे कुब्जा। वायूने उडविलेला खाली पडलेला माझा दुपट्टा मी आणावयास सांगतो तोपर्यंत त् रथ थांबव. // 830 // English - At this the King asked the hunch back to stop the chariot, so that he can get back his scarf. सोऽवदन्मे पटीवार्ता यावताऽखयायि भोस्त्वया॥ तावतैष रथो यात: पञ्चविंशतियोजनीम् // 831 // अन्वयः- सः अवदत् - भो:! यावता त्वया मे पटीवार्ता अख्यामि तावता एष: रथः पञ्चविंशति योजनी यातः॥८३१॥ विवरणम:- स: कुब्ज: अवदत् - अब्रवीत् / भो राजन् / यावता समयेन त्वया मे मां पदया: वार्ता पटीवार्ता उत्तरीयाच्छोटनवार्ता अख्यायि कथितातावता समयेन एष: रथः पश्चाधिका विंशतिः पञ्चविंशतिः। पञ्चविंशते: योजनानां समाहार: पञ्चविंशतियोजनी, तां पञ्चविंशतियोजनी यातः / पञ्चविंशति योजन प्रमाणं मार्गम् अतिक्रान्तः॥८३॥ सरलार्थ:- सः कुब्जः अवदत् - भो: राजन्! यावता समयेनं त्वया मयं पटीवार्ता कथिता / तावतां समवेन रथः पञ्चविंशति योजनीम् अतिक्रान्तः / / 831 // પE ગુજરાતી:- પછી તેણે કહ્યું કે, હે રાજન જેટલામાં તમોએ મને દુપટ્ટાની વાત કરી, તેટલામાં તો આ રથ પચીસ જોજન આગળ नीजीसमोछ.॥८3१॥ हिन्दी:- तब कुब्जने कहा, "हे राजन! आपने जितनी देर में मुझे दुपट्टे की बात कही, उतनी देर में तो यह रथ पच्चीस योजन आगे . निकल गया है।"||८३१॥ A玩呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢%鬆 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗明 Page #798 -------------------------------------------------------------------------- ________________ Qsssssagesedusespearerses श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् essagesangeendee Seased न मराठी :- तेव्हा कुब्ज म्हणाला- महाराज! जितक्या वेळात तुम्ही मला दुपट्याची गोष्ट सांगितली, तितक्या वेळात हा रथ पंचवीस वोजन पुढे नियून गेला आहे. // 831 // English - The hunchback replied that, it was impossible to get it back now becouse the chariot had . travelled twenty five yojans (220 miles) ahead. as the King finished of his stalement of requesting the hunchback to stop the chariot. मध्यमा एव चैतऽश्वा: सत्तमाः स्युः पुनर्यदि॥ कालेनैतावता यायुस्ते तद्विगुणमप्यहो / / 832 // अन्वयः- एते अश्वा: मध्यमा: एव / यदि पुन: सत्तता: स्युः / तर्हि एतावता कालेन ते तद्विगुणमपि यायुः // 832 // विवरणम:- एते अश्वा: मध्यमा: मध्यमगतयः एव भवन्ति / यदि पुन: अतिशयेन सन्तः सत्तमाः उत्कृष्टगतय: स्युः। सहि एतावता कालेन ते तस्य बिंगुणं तद्विगुणम् अपि मार्ग यायुः गच्छेयुः // 832 // सरला:- तरे अश्वा: मध्यमाः एव सन्ति / यदि पुनः सत्तमाः स्युः अभाविष्यन् तर्हि एतावता कालेन तस्व द्विगुणं मार्गम् अवास्वन 1832 // ગુજરાતી:- વળી આ ઘોડાઓ તો હજુ મધ્યમ જાતિના જ છે, પરંતુ જો ઉત્તમ જાતિના હોત, તો આટલા સમયમાં તો તેઓ તેથી બમણો પંથ પણ વટાવી જાત. ૮૩રા हिन्दी.. ये घोडे मध्यम जाति के है। यदि ये उत्तम जाति के होते तो इतने समय में तो वे दुगुना पथ काट लेते॥८३२॥ मराठी:- तरीपण हे घोडे मप्यम जातीचे आहे. परंतु जर हे उत्तम जातीचे असते, तर इतक्या वेळांत ते त्याह्न दुपट्ट मार्ग चालले गेले असते. / / 832 // English - He continued saying that as these horses were of a mediwm qvality breed so it had travelled only twenty fine yojans, if it had been of the best breed, it would have travelled doule this by now. P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #799 -------------------------------------------------------------------------- ________________ OMen Gardensesentarsensesenges श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SAMRATARRINARISTOTRAVARTA FEEEEEEEEEEEEEELA अक्षं फलितमालोक्य दूरात् कुब्जं नृपोऽवदत् / / फलसंख्यां तवाख्यास्याम्यमुष्याऽगणयन्नपि // 833 // . अन्वयः- अक्षं पूरात् फलितम् आलोक्य नृपः कुब्जम् अवदत् - अहम् अगणयन् अपि तव अमुष्य फलसंख्याम् आख्यास्यामि // 833 // विवरणम्:- अक्षं रुद्राक्षंदूरात् फलानि अस्य सञ्जातानि इति फलितः, तं फलितं फलयुक्तम् आलोक्य दृष्टाननपातीतिनप: वधिपर्णः कब्जम् अवदत् - अब्रवीत् - अहम् नगणयन् अगणयन् अपि तव तुभ्यं अमुल्य रुद्राक्षंस्य फलानां संख्या फलसंख्या. तां फलसंख्याम् आख्यास्यामि कथयिष्यामि // 833 // सरलार्थ:- मार्गे रुद्राक्षं दात् फलितम् आलोक्य नृपः कुजम् अवदत् अहममुष्य वृक्षस्य फलानि न गणयित्वा अपि तुभ्यं फलसंख्याम आख्यास्यामि / / 833|| ગુજરાતી:- (માર્ગમાં) રુદ્રાક્ષના વૃક્ષને દૂરથી ફળદ્રુપ થયેલું જોઈને રાજાએ કુજને કહ્યું કે, આ વૃક્ષના) ફળની સંખ્યા ગયાવિના પણ તને કહી શકીશ. I833 हेन्दी:, (रास्ते में) रुद्राक्ष वृक्ष को दूर से फलोसे लदा देखकर राजाने कुब्ज से कहा कि, (इस वृक्ष के) फलो की संख्या बिना गिने भी तुझे कह सकता हूँ। ||833|| मराठी:- रस्त्यात दुरूनच एक फळांनी बहरलेला रुद्राक्ष वृक्ष पाह्न दविपर्ण राजा कुब्जाला म्हणाला- मीन मोजताच या झाडावरील फळांची संख्या तुला सांगतो. / / 833 / / English - The King then seen a Eleocarpus ganitrus tru (Rudraksh) and said to the hunch-back that he can tell him the number of fruits that are on the tree. व्यावृत्त: परमेतत्ते कौतुकं दर्शयिष्यते॥ ' स्वयंवरोऽधुना कालविलम्ब क्षमते न हि // 834 // अन्वयः- परं व्यावृत्तै: एतत् कौतुकं ते दर्शयिष्यते / अधुना स्वयंवर: कालविलम्ब न क्षमत।।८३४॥ OFFFFFFFFEERIES Page #800 -------------------------------------------------------------------------- ________________ LOPasayarSAIRSANARRANAmans श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NeuropauseusercedesSAREIME 骗骗骗骗骗骗骗骗骗骗骗骗骗明明明明 विवरणम्:- परं परन्तु व्यावृत्तैः कुण्डिनपुरा परावृत्तैः अस्माभिः एतत् कौतुकम् आश्चर्य ते तुभ्यं दर्शयिष्यते / अधुना स्वयंवरः कालस्य विलम्ब: कालविलम्बः, तं कालविलम्ब कालक्षेपं न सहते म क्षमते // 834 // सरलार्ष:- किन्तु स्वयंवरात् परावृत्तैः अस्माभिः एतत् कौतुकं तुभ्यं दर्शविष्यते / अधुना स्वयंवरः कालक्षेपं न क्षमते॥८३४॥ ગુજરાતી:- પરંતુ પાછા વળતી વખતે હું તને આ કૌતુક દેખાડીશ, કેમકે હમણાં આ સ્વયંવર સમયનો વિલંબ સહન કરી શકાય भनथी.॥८ // हिन्दी :- लेकिन फिर वापस आते समयमैं तुम्हे यह कौतुक दिखाऊंगा, क्यों कि अभी यह स्वयंवर समय का विलंब सहन कर सकुं . ऐसा नहीं है। // 834|| मराठी:- नंतर परत येतांना मी तुला हे कौतुक दाखविन. कारण आता उशीर झाला तर स्वयंवराची वेळ टन जाईल.11८३४॥ English :- The king then said that he will show this frolic spectale on his return as now he cannot bear the tardy procrastination of the swayawar. OPEgyyyyyy कुब्जो जगादमा भैषी: राजन् कालविलम्बतः॥ न दूरे कुण्डिनं पुरं सारथ्यं मयि कुर्वति // 835 // अन्वयः- कुब्ज: जगाद। राजन्! कालविलम्बत: मा भैषीः। मयि सारथ्यं कुर्वति कुण्डिनं पुरं दूरे न॥८३५॥ विवरणम्:- कुब्ज: जगाद जगौ - राजन्। कालस्य विलम्ब: कालविलम्ब: तस्मात् कालविलम्बत: मा भैषीः। भयेन अलम् / यावत् __ अहं सारथे: कर्म सारथ्यं करोमि तावत (मयि सारथ्यं कुर्वति सति) कुण्डिनं पुरं दूरेन वर्तते // 835 // सरलार्थ:- कुब्ज: अवोचत् - राजन। कालविम्बात् मा बिभीहि / यावत् अहं सारव्यं करोमि तावत् कुण्डिनं पुरंदरे न वर्तते // 835|| કે ગુજરાતી:-તારે જે કહ્યું કે, હે રાજના સમયમાં વિલંબ માટે તમોડરો નહીં. મારા સારથિપણામાંકુંડિનપુર દૂરનથી.u૮૩૫ P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust Page #801 -------------------------------------------------------------------------- ________________ AHARANPAddressed श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् RINCREATORREN8Renovely हिन्दी :- तबकुब्जने कहा कि,"हे राजन! समय के विलंब के लिये आप डरीये नहीं।मैं सारथी होते हुए कुंडिनपुर दूर नहीं।"||८३५॥ मराठी :- तेव्हा कुजं म्हणाला की, महाराजा उशीर होईल म्हणून तुम्ही भिऊ नका मी सारथी असतांना तुम्हाला कुंडिनपुर दर नाही. 1835| English - At this the hunch-back replied that the King should not feel afraid of reaching late for the swayawar, when he has him, for a charioteer as Kundinpur is not far now. सर्वाण्यपि फलान्यस्य पातायिष्यमितेऽग्रतः॥ मुष्टिमात्रप्रहारेण विश्वभूतिकपित्थवत् / / 836 // अन्वयः- अहम् अस्य सर्वाणि अपि फलानि विश्वभूतिकपित्थवत् मुष्टिमात्रप्रहारेण ते अग्रत: पातयिष्यामि // 836 // विवरणम्:- अहं अस्य वृक्षस्य सर्वाणि अपि फलानि विश्वभूते: कपित्यानि विश्वभूतिकपित्यानि। विश्वभूतिकपित्यैः तुल्यं विश्वभूतिकपित्यवत् विश्वभूतिना पातितानि कपित्यफलानि इव मुष्टिः एव मुष्टिमात्रम् / मुष्टिमात्रेण प्रहार: मुष्टिमात्रप्रहारः, तेन मुष्टीमात्रप्रहारेण केवलमुष्टिप्रहारेण ते अग्रतः पुरत: पातयिष्यमि // 836 // सरलार्थ:- अहम् अस्व वृक्षस्य सर्वाणि फलानि विश्वभूतीना पातितानि कपित्थफलानि इव मुष्टिमात्रप्रहारेण तव पुरत: पातविष्यामि / / 836 // ગુજરાતી :- આ વૃક્ષનાં સઘળાં ફળને હું વિશ્વભૂતિએ તોડી પાડેલાં ફળની પેઠે, ફકત એક મૂઠીના પ્રહારથી જ તારી પાસે તોડી પાડીશ. ૮૩દા हिन्दी:- इस वृक्ष के सभी फलों को मैं विश्वभूति के द्वारा तोडे हुए फलों के समान, केवल एक मुठ्ठी के प्रहार से ही आपके पास गिराऊंगा।।८३६॥ मराठी :- मी विश्वभूतीप्रमाणे एका मुठीच्या प्रहाराने त्या झाडावरील सर्व फळे तुमच्या पुढे पाहीन. // 86 // English :- Then the hunch-back told the King that he can blow down the fruits with just one blow of his fist, just as Vishwabhuti had done rarlier. PosEEEEEEEEEEEEEEEE PP vanais. Page #802 -------------------------------------------------------------------------- ________________ ORDE RSTORISTRISANSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShresthesentistsARASHTRAudies दधिपर्णोऽववत्तर्हि किंवलम्बन पात्यताम्॥ - अष्टादश सहस्त्राणि सन्त्येतानि न संशयः // 837 // अन्वयः- दधिपर्णः अवदत् - तर्हि विलम्बेन किम्? पात्यताम् / एतानि अष्टादश सहस्त्राणि सन्ति। न संशयः॥८३७॥ विवरणम:- दधिपर्णः अवदत् - अवोचत् * तर्हि विलम्बेन किम्? किमर्थ विलम्बते / सत्वरं पात्यताम् / एतानि सर्वाणि फलानि अष्टादश सहस्त्राणि सन्ति / अत्र संशयः नास्ति / / 837 // सरलार्थ:- दपिपर्णः अवदत् - तर्हि विलम्बेन किम् सत्वरं पात्यताम्। एतानि सर्वाणि अष्टादश सहस्त्राणि सन्तिा अत्र संशयः नास्ति 1837| ગજરાતી:-તારે દલિપર્સે કહ્યું કે, તો પછીવિલંબની શી જરૂર છે? તોડી પાડ. આ અઢારંવાર ફળો છે, તેમાં સદહનથી.૮૩૭ हिन्दी :- तबदधिपर्ण राजाने कहा, "तो फिर देर किस बात की है? तोड डाला ये अठारह हजार फल हैं, इसमें संदेह नही।"||८३७।। मराठी:- तेव्हा दपिपर्ण म्हणाला की, तर मग विलंब कार ही सर्व फळे अठरा हजार आहेत, यात काही संशय (शंका) नाही. // 837|| English - Then King Dadipare askes the hunchback to drop down all the lighteen thousand fruits. He adds that there is no doubt about the tree tendering eighteen thousand fruits. कुम्जोऽथापातयत्तानि नीरवः करकानिव। गणयामासच क्ष्माभृधथोक्तान्येव चाभवन् // 838 // अन्वयः- अथ नीरद: करकान् इव कुब्ज: तानि अपातयत् / क्ष्माभृत् गणयामास / यथरोक्ताति एव अभवन्।।८३८॥ विवरणम:- अथ अनन्तरं नीरंजलं ददातीतिनीरय: लजदः करकान् हिमखण्डान् श्व कुब्ज: तानि फलानि अपातयत्।क्ष्मां विभीति क्ष्माभृत् भूभृत् नृपः गणयामास अजीगणत् / यथा उक्तानि तथा एव अष्टादश सहस्त्राणि अभवन।।८३८॥ P.P.AC.GunratnasuriM.S. Page #803 -------------------------------------------------------------------------- ________________ ORMOctresandassodresposapores श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASURPRIVBACusagendavgadio हिन्दी : 卐सरलार्थ:- अनन्तरं जलदः यथा काकान पातयति। तथा कुब्जः तानि फलानि अपातयत् / नृपः तानि अगणवत् / तानि यथा उतानि तथा एव अष्टादश सहस्त्राणि अभवम् / / 838 / / ગજરાતી:- પછી મેઘ જેમ કરાઓને પાડે, તેમ કજે તે ફલો પાડ્યાં, અને રાજાએ તે ગયાં, એટલે કહ્યા મુજબ (અઢાર હજાર) 181838 // फिर मेघ जिसप्रकार ओले गिराता है उसी प्रकार कुब्ज ने फल गिराये और राजा ने वह फल गिने, जो उनके कहे अनुसार अठारह हजार थे। // 838 // मराठी:- मग मेघजसा गारांचा वर्षाव करतो. त्याप्रमाणे कुब्जाने मुठीचा प्रहार करून झाडावरील सर्व फळे पाहली. राजाने ती फळे मोजली. तेव्हा राजाने सांगितल्याप्रमाणे ती फळे अठरा हजार होती.।।८३८॥ English - Then lust as the clouds blow down hail storms in the same way the hunchback blows down the fruits with just a blow of the fist. Then the King counts them which in turn as he had said counted to be exactly eighteen thousand." 頭騙听听听听听听听听听听听听听听終 अश्ववियामदात कुब्जो याचमानाय भूभुजे॥ फलसंख्यानविद्यां च गृलाति स्म तत: स्वयम्॥८३९॥ अन्वयः- कुब्ज: याचमानाय भूभुजे अश्वविद्याम् अवदात् स्वयं च तत: फलसख्यानविद्यां गृह्णाति स्म।८३९॥ विवरणमः- कुब्ज: याचमानाय वन्वानाय भुवंभुनक्तिभुङ्क्ते वाभूभुक, तस्मै भूभुजे भूपतये अश्वानां विद्या अश्वविद्या, ताम अश्ववि अवधातव्यतरत।स्वयं च ततः नृपात् फलानां सङ्ख्यानं फलसङ्ख्यानम् फलसङ्ख्यांनस्य विद्या फलसहख्या तो फलसङ्ख्यानविद्यां फलसङ्ख्यनवद्यां गृह्णाति स्म अगृखात् // 839 // 3 सरलार्थ:- कुब्जः वाचमानाय नृपाय अश्वविद्याम् अददात् / स्वयं च नृपात् फलसख्यानवियाम् अगृह्णात् // 839 / / Page #804 -------------------------------------------------------------------------- ________________ ORIGANGANAGRAAGRAARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPATRAPAHARASHTRA ગુજરાતી:- પછી રાજાએ માગણી કર્યાથી જે તેને અશ્વવિદ્યા આપી, અને તેની પાસેથી તેણે ફલસંખ્યાની વિદ્યા ગ્રહણ 30.10380 हिन्दी :- फिर राजा द्वारा अश्वविद्या की मांग करने से कुब्ज ने उनको अश्वविद्या दी और उनके पास से उसने फल संख्या की विद्या प्राप्त की।।८३९॥ . मराठी :- मग राजाने मागणी केल्याने कुब्जने त्यांना अश्वविया दिली, आणि राजाकडून त्याने फळसंख्येची विया वाहण केली.11८३९|| . . English - Then on the request of the King the hunch-back gave him the knowledge of horcemanohip and in turn attained the knowledge of the fruit numerology. भानावुदयिनि प्राप्तः कुण्डिनं निकषा रथः॥ दधिपर्णोऽपि तद्वीक्ष्य भैमीप्राहोवबष्टवान् // 840 // अन्वय:- भानौ उदयनिनि सत्येव रथ: कुण्डिनं निकषा प्राप्तः / तद्वीक्ष्य दधिपर्णः अपि भैमीप्राया इव इष्टवान्।।८४०॥ विवरणम्:- भानौ सूर्ये उदयः अस्यास्तीति उदयी, तस्मिन् उदयिनि उदयवति सति एव रथः कुण्डिनं पूरं निकषा समीपे प्राप्त: आगतवान् / तद् वीक्ष्य अवलोक्य दधिपर्णः नृपः अपि भीमस्यापत्यं स्त्री भैमी भीमराजपुत्री। भैम्या: दमयन्त्याः प्राप्ती: भैमीप्राप्तिः तया भैमीप्राया दमयन्तीलाभेन इवबष्टवान् अबष्यत् अष्टः॥८४०॥ सरलार्थ:- सूर्योदये एव रवः कुण्डिनपुरसमीपम् आगतः / तद् अवलोक्य नृपः दपिपर्णः दमयन्तीप्राहा इव ष्यत् // 840 / / ગુજરાતી :- સૂર્યનો ઉદય થતાં જ રથ ડિનપુર પાસે આવી પહોંચ્યો. દધિપર્ણરાજા પણ તે જોઈને જાણે દમયંતીની પ્રાપ્તિ થઈ खोयना मशीयो.11८४on हिन्दी :- सूर्योदय होते ही रथ कुंडिनपुर जा पहुंचा। दधिपर्ण राजा यह देखकर उसी प्रकार खुश हुआ मानो दमयंती की प्राप्ति हो गई हो|८४०|| P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #805 -------------------------------------------------------------------------- ________________ Qse ASANSasursengueRASARSAJश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sodessagespecessageseparavandana Beeg मराठी :- सूर्योदय होताच रथ कुंडिनपुराजवळ येऊन पोहचला, दपिपर्ण राजा पण पहल जण दमयंतीची प्राप्ति झाली अशाप्रकारे खुष झाला.।।८४०॥ English - At down, the chariot reached the gates of Kundinpur. This made the king so overjoyed that it seemed as though he had already made Damyanti his own. तदा च स्वपितु: स्वप्नपाठकस्येव भीमजा॥ स्वप्नमावदयामास निशाशेषावलोकितम् / / 841 // अन्वयः- तदा भीमजा नशाशेषावलोकितं स्वप्नं स्वप्नपाठकस्य इव स्वपितुः आवेदयामास // 841 // विवरणम:- तवा तस्मिन् समये भीमात् जायते इति भीमजा भीमपुत्री दमयन्ती निशाया: रजन्या: शेष: निशाशेषः / निशाशेष अवलोकित: निशाशेषावलोकितः, तं निशाशेषावलोकितं रात्रिशेषे अवलोकितं स्वप्नं स्वप्नस्य पाठक: स्वप्नपाठकः, तस्य स्वप्नपाठकस्य इव पितुः जनकस्य भीमराजस्य आवेदयामास अचीकथत् / / 841 // सरलार्थ:- तदा दमयन्ती रात्रिशेषे अवलोकितं स्वप्नं स्वप्नपाठकस्थ इव पितुः जनकस्य भीमराजस्य आवेदयामास कथयामास॥८४१।। ગુજરાતી:- હવે તે વખતે દમયન્તીએ પાછલી રાત્રિએ જોયેલું સ્વપ્ન જેમ પાઠકને કહી સંભળાવે, તેમ પોતાના પિતાજીને 31 मा.॥८४१॥ हिन्दी :- अब उस समय दमयंतीने पिछली रात को देखा स्वप्न जैसे रवप्नपाठक को कह सुनाते हैं उसीप्रकार अपने पिताजी को कह सुनाया।||८४१॥ मराठी:- तेव्हा दमयंतीने मागच्या रात्री पाहिलेले स्वप्न ज्याप्रमाणे स्वप्न पाठकाला सांगतो त्याप्रमाणे स्वत:च्या वडिलांना सांगितले. // 841 // English :- At that time, the previous night, Damyanti had a dream. She began telling her father about the dream just as one tells a on eirocritic. 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 Page #806 -------------------------------------------------------------------------- ________________ OROPNBalNATRAPARIBarender श्रीनयशखरमरिविरचितं श्रीनगनणयन्ताचरित्रम Pendresentassodesandasengesandesire 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 साक्षादिव मया तात स्वप्नेऽद्याडदर्शि निर्वतिः॥ तया च कोशलोधानमत्रानीतं गृहाङ्गणे॥८४२॥ अन्वयः- हे तात! अघ मया स्वप्ने साक्षात् इव निवृति: अदर्शि। तया च अत्र गृहाजळे कोशलोधानम् आनातम् // 842 // विवरणम्:- हे तात! अध मया स्वप्ने साक्षात् इव निर्वृति: नाम देवी अदर्शिी तया अत्र गृहस्य अङ्गणं गृहाङ्गणे तस्मिन् गृहाङ्गणे कोशलाया: उधानम् उपवनं कोशलोधानं कोशलोपवनम् आनीतम् इति अदर्शिी।८४२॥ सरलार्थ:- हे तात! अय मया स्वप्ने साक्षात् निवृति: अदर्शिी तथा च अत्र गृहाणे कोशलायाः ज्यानं समानीतम्, इति अदर्शि॥८४२॥ ગુજરાતી:- હે પિતાજી! મેં આજે સ્વપ્નમાં જાણે સાક્ષાત નિવૃતિ નામની દેવીને જોયાં, અને તેણીએ કોશલા નગરીનું ઉદ્યાન અહજ ઘરના આંગણામાં લાવીને મૂક્યું.૮૪રા ' हिन्दी:- हे पिताजी! मैने आज सपने में मानो साक्षात् निवृति नामक देवी को देखा, और उन्होने कोशला नगरी का उद्यान यहीं घर के आंगण में लाकर रखा। // 842 // मराठी :- बाबा। मी आज स्वप्नात जणू काही साक्षात् निवृति नावाच्या देवीला पाहिले आणि तिने कोशला नगरीचे ज्यान येथे घराच्या अंगणात आणले. असे पाहिले. // 842 // English :- She says that, sht happened to see a Goddess named Nivruti, who had bought the garden from the city of Koshala, in their courtyard. तन्मण्डनं च माकन्दमध्यारुढास्मि तगिरा।। कमलाया निवासाई कमलं चार्पयन्मम // 843 // य:- तदगिरा अहं तन्मण्डनं माकन्दम् आरुढा अस्मि / सा मम कमलाया निवासाहं कमलम् आर्पयत् // 843 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #807 -------------------------------------------------------------------------- ________________ AmongsteeIARRAM श्रीमयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SPORANRARINARREResearnPPSe24 विवरणम: तस्याः निर्वृते: गी: तद्गी:, तया तगिरा निवृतिवचनेन अहं तस्य उधानस्य मण्डनं तन्मण्डनं तदुधानाभरणं माकन्दम् आम्रवृक्षम् आरुढा अस्मि। सानिवृतिदेवी मम मां कमलाया: लक्ष्म्या: निवासाय अहं योग्य निवासाहं कमलम् आर्पयत अवदात् // 843 // सरलार्थ:- तस्याः निर्वृतिदेव्याः वचनेन अहं तद्यानविभूषणं माकन्दमारुटा। सा निर्वृतिदेवी मां लक्ष्मीनिवासयोग्यं कमलम् आर्पयत् // 843 // ગુજરાતી:- તેણીના કહેવાથી તે ઉદ્યાનનાં મંડનરૂપ અવૃક્ષ પર હું ચઢી, અને તેણીએ મને લક્ષ્મીના વાસસમું કમલ અર્પણ पु.॥८४॥ हिन्दी :- उनके कहने से मैं उस उद्यान के मंडनरूप आम्रवृक्ष पर चढी और उन्होने मुझे लक्ष्मी के निवास-योग्य कमल अर्पण किया। // 843 // मराठी:- त्या निर्वृति देवीच्या म्हणण्याप्रमाणे त्या उयानाला मंहनरूप असलेल्या आम्रवृक्षावर मी चढली तेव्हा तिने मला लक्ष्मीच्या निवासास योग्य असे कमळ अर्पण केले. // 843|| English - Then she climbed on the mango tree, that had increased the splendour of the garden and then Goddess Laxmi gave her a lotus which was fit for herself to reside in It. BEEEEEEEEEEEEEEEE पूर्वारुढो विहङ्गाभ्य पक्कपत्रमिवापतत॥ तदाकाऽववभीम: स्वप्नस्ते पुत्रि सत्फलः॥८४४॥ अन्धयः- पूर्वारुढः विहङ्गः च पक्कपत्रम् श्व अपतत् / तद् आकर्ण्य भीमः अवदत् -हे पुत्रि! ते स्वप्न: सत्फलः // 844 // विवरणम्:- पूर्वमारुढ: पूर्वारुढः विहाः पक्षी पक्कं च तत् पत्रं च पक्वपत्रम् इव अपतत् / तद् आकर्ण्य निशम्य भीमः अववत् अवोचत् - हे पुत्रि। ते तव स्वप्न: सत् सुचारु फलं यस्य सः सत्फल: सुचारुफल: भवेत्, इति // 844 // Page #808 -------------------------------------------------------------------------- ________________ OSOPHRASHIRSANARASRPRAVAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRussehrazNewsARISHMISANYA सरलार्थ:- पूर्वमारुढ: पक्षी पक्कफलवत् अपतत् / तद् आकर्ण्य भीमः अवदत् - हे पुत्रि। तव स्वप्नः सुचारुफल: भवेत् / / 844 / / ગુજરાતી:- પછી પૂર્વે ચડેલું પક્ષી પાકાં પાંદડાંની પેઠે તે પરથી પડી ગયું, તે સાંભળીને ભીમરાએ કહ્યું કે હે પુત્રી! આ તારું सनतमस (आपना) छ.॥८४४॥ हिन्दी :- फिर पहले से बैठा हुआ पक्षी पके हुए पत्तों के समान वहाँ से गिर पडा, यह सुनकर भीमराजा ने कहा कि, "हे पुत्री! तेरा यह स्वप्न उत्तम फल देनेवाला है।"||८४४॥ मराठी:- मग त्या वृक्षावर अगोदरच चढलेला पक्षी पिकलेल्या पानाप्रमाणे खाली पडला, हे ऐक्न भीमराजाने म्हटले की, "हे मुली। हे तुझे स्वप्न उत्तम फळ देणारे आहे. 1844|| English :- She continued saying that a bird who was sitting on the branch of the tree earlier fell off like an over-riped leaf. Hearing this dream of Damyanti, King Bhim said that this dream of hess will surely give her an illustrious and an eminent fruit. .. तत्र या निवृतिर्देवी पुण्यराशिः स तेऽद्भुतः॥ कोशलैश्वर्यलाभाय कोशलोद्यानदर्शनम् // 845 // अन्यय:- तत्र तस्मिन् स्वप्ने या निर्वृति: देवी स: ते अद्भुत: पुण्यराशिः अस्ति। कोशलैश्वर्यलाभाय कोशलोधानदर्शनमस्ति卐 // 815 // विवरणम:- तत्र तस्मिन स्वप्ने या निर्वति: देवी अस्तिा सः ते तव अद्भुत: आश्चर्यकारक: पुण्यानां राशि: पुण्यराशिः सुकृतराशि: अस्ति / कोशलाया: ऐश्वर्य कोशलैश्वर्यम् / कोशलैश्वर्यस्य लाभ: कोशलैश्वर्यलाभः तस्मै कोशलैश्वर्यलाभाय) कोशलावअभवप्राप्तये कोशलाया: उद्यानं कोशलोधानम् / कोशलोधानस्य कोशलावैभवप्राप्तये कोशलाया: उद्यानं कोशलोधानम् / कोशलोद्यानस्य दर्शनं कोशलोद्यानदर्शनं कोशलोपवनदर्शनम् अस्ति।८४५॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #809 -------------------------------------------------------------------------- ________________ RedirderSaswaker(यशेस्वरमानितं श्रीनलदमयन्तीग्रिम RajesTRATARPRARTelm सरलार्थ:- तस्मिन स्वप्ने वा निर्वति: देवी सः तव अद्भुत: पुण्यराशिः अस्ति। कोशलावाः ज्यानस्य दर्शनं कोशलाया: ऐश्वर्यप्राप्ति योतयति।।८४५|| ગુજરાતી:- તેમાં જે નિવૃતિદેવી (દીઠી) તે તારા અદ્ભુત પુણ્યોનો સમૂહ જાણ, તથાકથિલા નગરીની સમૃદ્ધિની પ્રાપ્તિ માટે કોશલા નગરીના ઉદ્યાનનું દર્શન જાણવું.૮૪પા. हिन्दी :- उसमें तुमने जो निवृत्तिदेवी (देखी) वह तेरे अद्भुत पुण्य का समूह समझ और कोशला नगरी के उद्यान का दर्शन कोशला नगरी की समृद्धि प्राप्ति के लिये समझा / / 845 / / मराठी:- त्यात तु ज्या निवृत्तदेवीला (पाहीले) ते तुझ्या अद्भुत पुण्याचा समूह जाणावे, आणि कोशला नगरीच्या समृदिच्या प्राप्तिकरिता कोशला नगरीच्या उपानाचे दर्शन जाणावे. English :-He continued saying that her glimose of Goddess Nivruti, shows her marvellous and uncanny, assemblage of meritorious virtues and the glimpse of the garden of the city of Koshala shows the future attainment of profuse and exuberant prosperity of the Koshala Kingdom. 骗骗骗骗骗骗骗骗呢呢呢呢呢呢呢呢 माकन्दारोहणं चैतन्नलसङ्गमकारणम् // विशिष्टाम्भोजलाभश्च राज्यार्हतनयप्रदः / / 846 // अन्वय:- एतद् माकन्दारोहणं नलसङ्गमकारणमस्ति। विशिष्टाम्भोजलाभ: च राज्याहतनयप्रद: अस्ति॥८४६॥ विवरणम:- एतद माकन्दे आम्रवृक्षे आरोहणम् माकन्दारोहणम् आम्रवृक्षारोहणं नलस्य नलेन वा सङ्गम: नलसङ्गमः नलसङ्गमस्य कारणं नलसङ्गमकारणम् अस्ति। माकन्दारोहणं नलसङ्गमं सूचयति। अम्भसि जायते इति अम्भोज कमलम् / विशिष्टं च तद् अम्भोजं च विशिष्टाम्भोज विशिष्ट कमलम् / विशिष्टाम्भोजस्य लाम: विशिष्टाम्भोजलाभ: राज्यमहतीति राज्याहः। राज्ययोगः राजश्विासौतनयश्च राज्याहतनयः राज्यारीतनयं प्रददातीति राज्याईतनयप्रदः अस्ति। विशिष्टकमललाभ: राज्ययोग्यतनयं सूचयति // 846 // Page #810 -------------------------------------------------------------------------- ________________ RARMSARAIR esease श्रीजयशेखरसूरिविरचितं श्रीनलादमयन्तीचरित्रम् Reesaasaasaretakestatisemag सरलार्थ:- माकन्दारोहणं नलसङ्गमस्य कारणमस्ति / विशिष्टकमललाभ: राज्ययोग्यपुत्रप्रदः अस्ति / / 846 // ગજરાતી :- વળી તારું જે આમવૃક્ષ પર ચડવું થયું, તેને નલરાજાના સમાગમના કારણરૂપ જાગવું, તથા ઉત્તમ કમલની પ્રાપ્તિને शपया पुत्रने सायनारीवी .846 // हिन्दी.. फिर तेरा जो आम्रवृक्ष पर चढना हुआ उसे नलराजा के समागम का कारण समझ और उत्तम कमल की प्राप्ति को राज्यलायक पुत्र की प्राति समझा // 846 // मराठी:- नंतर तझे जे आम्रवृक्षावर चढणे नलराजाच्या समागमाचे कारण आहे. असे समज आणि उत्तम कमळाची प्राप्ति राज्याला लावक पुत्राची प्राप्ती समज.11८४६॥ English - He continued that her climb on the mango trce signifies her union with King Nal and the attainment of the auspicious lotus rignifies the atainment of an eminent son capable of a kingdom. 號騙騙听听听听听听听听%骗骗骗骗 विहङ्गपतनं राज्याद्-विभ्रंश: कूबरस्य तु॥ मिलिष्यति नलोऽद्यैव प्रगेच स्वप्नदर्शनात् // 847 // अन्वयः- विहङ्गपतनं तु कूबरस्य राज्यात् विभ्रंशः / प्रगे स्वप्नदर्शनात् नल: अध एव मिलिष्यति // 847 // विवरणम्:- विहङ्गस्य पक्षिण: पतनं विहङ्गपतनं पक्षिपतनं तु कूबरस्य राज्यात विभ्रंश: विभ्रंशनमस्ति। प्रगे प्रभाते स्वप्नस्य दर्शनं स्वप्नदर्शनं तस्मात् स्वप्नदर्शनात् नल: अघ एव मिलिष्यति // 847 // सरलार्थ:- विहास्य पतनं तु बरस्य राज्यात् विभ्रंशः अस्ति / प्रभाते स्वप्नदर्शनात् नल: अय एव मिलिष्यति // 847 / / ગુજરાતી:-પક્ષીનું જે પડવું થયું, તેને રાજ્ય પરથી બરનો ભંશ જાણવો. વળી પ્રભાતનાં સ્વપ્ન જેવાથી તને આજે જનલનો અને भेजा५५2.॥८४७॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #811 -------------------------------------------------------------------------- ________________ DOGodessesARASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSTABASNBCNBRANBossodeval Side EFFFFFFFFFFFFFFFFa हिन्दी :- पक्षी का जो गिरना हुआ, उसे राज्य परसे कूबर का भ्रंशजानना, और प्रभात में सपना देखने के कारण तेरा आज ही नल . के साथ मिलाप होगा। // 847|| मराठी :- पक्ष्याचे झाडावरून पडणे बराचा राज्यभ्रंश समज आणि पहाटेच्या वेळी स्वप्न पाहिले असल्याने आजच नलराजा तुला भेटेल.॥८४७|| - . English - The fall of the bird signefies the destruction of the Kubar and the dream which is seen at dawn signifies that the revnion of Nal will take place on that very day. उपगोपुरमायासीत् दधिपर्णरथयस्तदा॥ मङ्गलाख्यः पुमानाख्यत् भीमाय तदुपागमम् / / 848 // अन्वय:- तवा दधिपर्ण: रथ: उपगोपुरम् आयासीत् / मङ्गलाख्यः पुमान् भीमाय तदुपागमम् आख्यत् // 848 // विवरणम्:- तदा दधिपर्णस्य रथ: दधिपर्णरथ: गोपुरस्य पुरद्वारस्य समीपम् उपगोपुरम् पुरबारसमीपम् आयासीत् आगच्छत् / मङ्गल: आख्यायस्य सःमङ्गलाख्य:मङ्गलनामा पुमान् पुरुष: भीमाय भीमराजाय तस्य उपागमः तदुपागमः, तं तदुपागम तस्य समीपमागमनम् आख्यत् अकथयत् // 848 // सरलार्थ:- तदा दविपर्णः पुरद्वारसमीपमागचछत् / मङ्गलनामा पुरुषः भीमाय तस्य उपागमनम् अचीकथत् / / 848 / / ગુજરાતી:- તે જ વખતે દલિપર્ણ રાજાનો રથ નગરના દરવાજા પાસે આવી પહોંચ્યો, અને મંગલનામના પુરુષે ભીમરાજને તેના આવવાના સમાચાર કહ્યા.૮૪૮ हिन्दी:. उसी समय दधिपर्ण राजा का रथ नगर के दरवाजे के पास आ पहुँचा, और मंगलनामक पुरुष ने भीमराजा को उनके आगमन का समाचार सुनाया। // 848 // मराठी :- त्याच वेळेला दविपर्ण राजाचा रथ नगराच्या दरवाजा जवळ येऊन पोहचला आणि मंगल नावाच्या पुरुषाने भीमराजाला त्याच्या येण्याचा समाचार सांगितला.।।८४८॥ Page #812 -------------------------------------------------------------------------- ________________ POORPINDuTREPARATHA श्रीजयशेस्तरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SHRANARTHARANANAGAR 196 English - At that moment, the chariot of King Dadiparna reached the gates of the city. Then a man named Mangal went to the King Bhim, to vive him, the news of the arrival. . भीमोऽप्यभिमुग्वं गन्वा तमाश्लिल्य वयग्यवत // __ आवासादिकमातिथ्यं कृत्वा तस्यातिर्थस्तथा // 849 // ॐ अन्वय:- भीमः अपि अभिमुखं गत्वा वयस्यवत् तमाश्लिष्य तथा तस्य अतिथे: आवासादिकम् आतिथ्यं कुत्वा // 849 // विवरणम्:- भीम: अपि अभिमुखं सम्मुखंगत्वायात्वा वयस्येन मित्रेण तुल्यं वयस्यवत् मित्रवत्तम् दधिपर्णम् आश्लिष्य आलिङ्ग्य तथा तस्यन विधने तिथि: यस्य सः अतिथि: तस्य अनिथे: प्राधुर्णिकस्यवधिपर्णस्य आवास: आयौयस्यतआवासादिकम आतिथ्यमतिथि सत्कारं कृत्वा विधाय...॥८४९॥ सरलार्थ:- भीमराजः अपि अभिमुखं गत्वा मित्रवत् तं दपिपर्णमाश्लिष्यत् आलिङ्गत्। तस्य अतिथेः आवासादिकम अतिषिसत्कारमकरोत ||848 // ગુજરાતી:- ત્યારે ભીમરાજાએ પણ તેની સન્મુખ જઈને, તથા મિત્રની પેઠે તેને આલિંગન કરીને, તેમનો સત્કાર કરીને આવાસ વગેરેનો પ્રબંધ કર્યો.i૮૪૯ हिन्दी :- तब भीमराजा ने भी उनके सम्मुख जाकर, मित्र के समान उनको आलिंगन किया और उन अतिथियों के लिये आवास आदि का प्रबंध किया // 849 // मराठी:- तेव्हा भीमराजाने पण त्यांना सामोरे जाऊन मित्राप्रमाणे आलिंगन दिले आणि त्या पाहण्यांच्या निवासादिकाची व्यवस्था करून सत्कार केला.11८४९|| English :- Then King Bhim went to them and clasped them in a warm embrace and welcoming them, made arrangements for their comfortable stay, in his kingdom. 眾騙騙騙騙騙騙騙騙騙騙騙騙騙 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #813 -------------------------------------------------------------------------- ________________ ARomeoparaswiporiesश्रीयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SATT A RANEFFEELESEEEEEET ऊचे भीमोऽस्ति कुब्जस्ते सूपकृत् सूर्यपाकवित्।। अस्त्याश्चर्याय सा वार्ताऽप्यधुनाकारयाशु तम् / / 850 // अन्यय:- भीमः ऊचे - सूर्यपाकवित् कुब्ज: ते सूपकृत् अस्ति / सा वार्ता अपि आश्चर्याय अस्ति / अधुना तम् आशु आकारय // 850 // विवरणम:- भीम: ऊचे जगाद - सूर्यपाकं वेत्तीति सूर्यपाकवित् कुब्ज: ते तव सूपं करोतीति सूपकृत् सूदः अस्ति। सा वार्ता अपि आश्चर्याय विस्मयाय अस्ति। अधुना इदानीं तमाशु शीघ्रम् आकारय आंवय // 850 // सरलार्थ:- भीमः अवदत् - सूर्यपावित् कुजः तव सपकाः अस्ति। इति वार्ताऽपि विस्मयं जनयति। अधुना तं शीग्रम् आहृव // 850 // ગુજરાતી:- પછી તેને કહ્યું કે, સૂર્યપાક રસોઇ જાણનારો કુw, જે તમારો રસોઈઓ છે, તે હકીકત .આશ્ચર્યકારક છે, માટે તેને तुर (ASI) मोडापो.॥४५॥ हिन्दी:- फिर भीमराजा ने कहा कि, सूर्यपाक रसोई जाननेवाला कुब्ज जो तुम्हारा रसोइया है, वह हकीकत आश्चर्यजनक है, इसलिये तुम (उसे) तुरंत बुलाओ।।।८५०॥ मराठी:- भीम राजा म्हणाला, मर्यपाक जाणणारा कुब्ज तुझा स्वयंपाकी आहे. ही बातमी आश्चर्यकारक आहे. आता त् त्याला लवकर बोलावून घे.।।८५०॥ English - Then King Bhim asked the King Dadiparne to call the hunch-back, who can prepare delicious food from solar l'ays which makes him amazing and marvelous. दधिपर्णगीरा तत्र चक्रे कुब्जोपि तत्क्षणात्।। सूर्यपाका रसवती सुधारसमयीमिव / / 859 // अन्यय:- तत्र कुब्ज: अपि दधिपर्णगिरा तत्क्षणात् सुधारसमयीमिव सूर्यपाका रसवती चक्रे // 851 // Page #814 -------------------------------------------------------------------------- ________________ ARREARRANARRIERevende श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRITERARoseases विवरणम्:- तत्र कुब्ज: अपि दधिपर्णस्य गिरा वचनेन तत्क्षणात् सुधाया: रस: सुधारसः। सुदारसस्य विकारः सुधारसमयी, तां सुधारसमयीम् इव सूर्ये पाक: यस्या सासूर्यपाका, तां सूर्यपाका रसा:मधुराम्लादय: षडरसा:मस्यांसन्तीति रसवती, तां रसवतीं चक्रे // 45 // सरलार्थ:- तत्र कुब्जः अपि दविपर्णस्य वचनेन तत्क्षणात सुधारसमवीं रसवती चकार / / 851 / / ગુજરાતી:- પછી ત્યાં મુજે પણ તેજ ઘણે દધિપર્ણ રાજના કહેવાથી અમૃતરસમય સૂર્યપાક રસોઈ બનાવી.u૮૫૧ हिन्दी:- फिर वहाँ कुब्ज ने उसी क्षण दधिपर्ण राजा के कहने से अमृतरस समान सूर्यपाक रसोइ बनाई। // 851 // मराठी :- नंतर तेथे कुब्जाने त्याच क्षणी दधिपर्ण राजाच्या म्हणण्याप्रमाणे जण अमृत रसाने परिपूर्ण सूर्यपाक स्वयंपाक बनविला. // 851 // English - Then on the request of king Dadiparne the hunchback, prepared delicious food from solar says, which tasted like ambrosia. __ दधिपर्णस्ततो भीमभूभुजं सपरिच्छदम्॥ भोजयामास ते ज्यैर्देवानामपि दुर्लभैः॥८५२॥ अन्वयः- तत: दधिपर्ण: देवानामपि दुर्लभै: भोज्यैः सपरिच्छदं भीमभूमुजं भोजयामास // 852 // विवरणम्:- ततः तदनन्तरं वधिपर्ण: नृपः देवानाम् सुराणाम् अपि दु:खेन लभ्यन्ते इति दुर्लभानि, तै: दुर्लभैः भोक्तुं योग्यामिभोज्यानि, तै:भोज्यैः भोज्यपदार्थ: परिच्छवेन सहवर्ततेऽसौ सपरिच्छवः, तं सपरिच्छदं सपरिवारं भुवं भुनक्ति भुक्ते वा भूभुक् / भीमः एव भूभुक् - भीमभूभुक, तं भीमभूभुजं भोजयामास // 852 // सरलार्थ:- तदनन्तरं दयिपर्णः नृपः देवानामपि दुर्लभः तैः भोज्यपदापैः सपरिवार भीमनृपं भोजयामास / / 852 / / ॐ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #815 -------------------------------------------------------------------------- ________________ Osmastnesentagesashursdates मीणयशेणारसूरिविरचितं श्रीनलवमवन्तीयरियम NReseasenesdaNERPRIAGueena an ગુજરાતી:-પછીદધિપર્ણરાજએ દેવોને પણ દુર્લભ એવાંતે ભોજનો વડે પરિવાર સહિત ભીમરાજને ભોજન કરાવ્યું.૧૮૫રા हिन्दी :- फिर दधिपर्ण राजाने देवो को भी दुर्लभ ऐसे उस भोजन से परिवारसहित भीमराजा को भोजन कराया // 852 // मराठी :- नंतर दपिपर्ण राजाने देवाला पण दुर्लभ अशा भोज्य पदार्थानी कुटुंबासहित भीमराजाला जेवण करविले. // 852 / / English - Then King Dadiparne fed the whole family of King Bhim such delicious food, that was difficult to be attained even by the Gods. भैम्यप्यानाय्य भोज्यानि भुक्त्वा सर्वाणि तान्यापि॥ प्राग्भुक्तरससंवादानिश्चिनोति स्म तं नलम्॥८५३॥ अन्यय:- भैमी अपि तानि सर्वाणि अपि भोज्यानि आनाय्य भुक्त्वा प्रागभुक्तरससंवादात् तं नलं निश्चिनोति स्म // 85 // म रणम.. भीमस्य अपत्यं स्त्रीभैभीभीमकन्या दमयन्तीअपि तानि सर्वाणिभोज्यानि वासीभिः आनाय्यभक्त्या आस्वाथ प्राकपर्व भक्तश्चासौ रसश्च भुक्तरसः। भुक्तरसेन संवाद: भुक्तरससंवादात भुक्तरसानुकूल्यात् तं नलं निश्चिनोति स्म। सः नल: अस्ति इति निरचिनोत् // 853 // पसरलार्थ:- दमयन्ती अपि दासीभिः तानि सर्वाणि भोज्यानि आनाट्य अभुक्ता पूर्व भुक्तरसानकिल्यात्तं नलं निरचिनोत॥८५३॥ જે ગવાતી:- પછી દમયંતીએ પણ તે ભોજનો મગાવીને, તથા તે ખાઈને, પૂર્વે ખાધેલા રસ સાથે સરખામણીથી તેનલરાજ જ छ, थेपोनिश्चर्यो.॥८५॥ फिर दमयंती ने भी दासी द्वारा वह भोजन मंगवाया और वह खाकर पहल खाये हुए भोजन के साथ तुलना कर के यह निश्चय किया कि वह नलराजा ही है। / / 8.5 // उट मराठी :दी.. नंतर दमयंतीने पण ते जेवण तिच्या दासीबार माता Ind, पूजी रताल्लेल्या रसाशी तलना करून तो नकराजाच आहे. असा निश्चय केला.19311 294 開關開關騙騙騙騙騙騙騙骗骗骗骗黑鋼鐵 Page #816 -------------------------------------------------------------------------- ________________ SKRIPATRAP H Postates कीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sataBalu NABARABANARASItandara nglish :- Then Damyantisent her chamber maid to bring the food in her room. Then after having it, she compared it with the food she had eaten earlier and came to a dicision that it was none other than King Nal who has prepared such tasty and delicious food. अथोचे नल एषाऽयं ज्ञानिनाऽख्यायि यत्पुरा॥ नलं विना सूर्यपाकं भरतेवेत्ति नापरः / / 854 // अन्वयः- अथ ऊचे - अयं नल: एव अस्ति / यत् पुरा ज्ञानिना आख्यायि अकथ्यता भरते नलं विना अपरः सूर्यपाकं न वेत्ति पर // 85 // विवरणम्:- अथ अनन्तरं दमयन्ती ऊचे बभाषे.अयं नलः एव अस्ति। यत् पुरा ज्ञानमस्यास्तीति ज्ञानी तेन शानिना आख्यायि आख्यातम् / भरते क्षेत्रे नलं विना अपरः अन्य: कश्चन सूर्यपाकंन वेत्ति न जानाति // 854 // सरलार्थ:- अनन्तरं दमयन्ती अभाषत - अयं नलः एव अस्ति / यतः पुरा ज्ञानिना आख्यातम् यत् भरते नलं विना अपरः कः अपि सर्वपाकं न जानाति // 854|| ગુજરાતી:- પછી તેણીએ કહ્યું કે, ખરેખર આનલ રાજ જ છે, કેમકે પૂર્વ જ્ઞાનીએ કહ્યું છે કે, આ ભરતક્ષેત્રમાંનલ સિવાય બીજે કોઇપણ સૂર્યપાક રસોઈ જાણતો નથી.૮૫૪ हिन्दी:- फिर उसने कहा कि, "सचमुच यह नलराजा ही है,क्यों कि पहले ज्ञानियों ने कहा है कि, इस भरतक्षेत्र में नल के बिना कोई भी सूर्यपाक रसोई जानता नही है। // 854 // मराठी:- नंतर दमयन्ती म्हणाली, हा नलराजाच आहे. कारण पूर्वी एका ज्ञानी पुरुषाने सांगितले होते की, या भरतक्षेत्रात नलराजाशिवाय दुसरा कोणीही सूर्यपाक विया जाणत नाही. // 854 // English - Then she said that it has to be King Nal because the learned man of the past has always said that only King Nal can prepare such delicious food from solar says. ESEARSSESELEASEASEASES P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust Page #817 -------------------------------------------------------------------------- ________________ - - AREosasarianderpasenarsecsi श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SHARRIERRIArteserPNBReddseing क्रीडया वीडया वापि मन्त्रतस्तन्मतोऽथवा॥ ___ असौ चक्रेऽङ्गवैकृत्यं नल एव न संशयः // 855 // अन्वयः- असौ क्रीडया ब्रीडया वा मन्त्रत: तन्त्रत: वा अङ्गवैकृत्यं चक्रे / असौ नल: एव अस्ति। न संशयः // 855 // विवरणम:- असौ क्रीडया वाव्रीडयालज्जयावा मन्त्रत: मन्त्रैः, तन्त्रत: तन्त्रैः अङ्गानामवयवानां वैकृत्यं अवैकृत्यम् अवयवविकारित्वं चक्रे। असौ नल: एव अस्ति / इत्यत्र संशय: नवर्तते // 855 // सरलार्थ:- असौ क्रीडया वा लज्जया वा मन्त्रः वा तन्त्रः वा स्वानि अङ्गानि विकृतानि अकरोत् / असी नलः एव अस्ति / अत्र संशयः न वर्तते।।८५५|| ગુજરાતી :- ક્રિીડાથી અથવા લજજાથી, મંત્રથી અથવા તત્વથી તેણે આખા શરીરનો ત્યાગ કર્યો છે, માટે તેનલ જ છે, એમાં સંદેહ નથી.i૮૫પા हिन्दी :- क्रीडा से अथवा लज्जासे, मंत्र से अथवा तंत्र से उसने अपने पूर्ण शरीर को विकृत किया है। वह नल ही है इसमें कोई संदेह नही है। / / 855 // मराठी:- क्रिडा म्हणून अथवा लाजेने मंत्र तंत्राच्या द्वारा याने आपले सर्व शरीर विकृत केले आहे. हा नलच आहे यात काही संशय नाही.।।८५५॥ English :- King Nal has, due to some fun and frolic or some shameful deed or due to some magic incantation or some enchantment, has attained such an uncommon and an unnatural appearance. नलाङ्गल्याऽप्यहं स्पृष्टा सद्य: पुलकमावटे॥ अस्याङ्गुल्यापि चेत् स्पृष्टा स्यां तथा सौ ततो नलः // 856 // अन्वयः- अहं नलाङ्गुल्या अपि स्पृष्टा सध: पुलकम् आवहे / अस्य अङ्गुल्या अपि स्पृष्टा तथा स्यां चेत् तत: असौ नलः / / 856 // Mas.../ Marite Page #818 -------------------------------------------------------------------------- ________________ O GHARTessagesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANSARRIAGRABPrerday का विवरणम्:- अहं नलस्य अङ्गुलि: नलाङ्गुलिः, तया नलाङ्गुल्या अपि स्पृष्टा स्पर्श प्राप्ता सती सध: पुलकं रोमाञ्चम् आवहे आदधामि ।अत: अस्य कुब्जस्य अङ्गुल्या अपि स्पृष्टा सती तथा पुलकिता स्यां भवेयम् चेत् तत: असौनल: एव वेदितव्यः / / 856 // सरलार्थ:- अहं नलस्य अङ्गुल्या: स्पर्शन एव पुलकं दयामि / अतः अस्य कुब्जस्व अङ्गुलिस्पर्शेन अहं यदि पुलकिता स्याम् तर्हि असो . नलः एव इति ज्ञातव्यम् / / 856 // ગુજરાતી:- નલરાજાની આંગળીના સ્પર્શથી પણ હું તરત રોમાંચને ધારણ કરું છું માટે આ કુન્જની આંગળીના સ્પર્શથી પણ જો હું રોમાંચને ધારણ કર્યું, તો એમ જાણવું કે તે ખરેખર નલ જ છે.૮૫દા. हिन्दी :- "नलराजा की उंगली के स्पर्श से भी मै तुरंत रोमांचित हो जाती है। इसलिये यदि इस कुब्ज की उंगली के स्पर्श से भी जो मैं रोमांचित हो जाऊं तो ऐसा समझना कि वह सचमुच नल ही है।।८५६।।. 3 मराठी:- नलराजाच्या बोटांच्या स्पर्शाने सुद्धा माझ्या शरीरावर रोमांच उत्पन्न होतात. म्हणून या कुब्जाच्या बोटांच्या स्पर्शाने जर माझ्या शरीरावर रोमांच उत्पन्न झाले. तर हा नलच आहे. असे नक्की समजा. // 856 // 99 English - She then says that, she exeriences horripilation just by the touch of Nal and so if she eeriences the same felking just by this hunch-back's touch, then this junchback had to be king Nal. पृष्टः सोऽय हसित्वोचे राजमार्गेऽपि वो भ्रमः॥ नलो वासव: साक्षात् क्व चाऽहं नारकाकृतिः॥८५७॥ अन्वयः- अथ पृष्टः स: हसित्वा ऊचे / राजमार्गेऽपि व: भ्रमः / साक्षात् वासव: नल का नारकाकृति: अहं च क // 857 // विवरणम्:- अथ अनन्तरं पृष्टः सः कुब्ज: हसित्वा विहस्य ऊचे बभाषे मार्गाणां राजा राजमार्ग: तस्मिन् राजमार्गे अपि प्रथिते मार्गे अपि व: युष्माकं भ्रमः वर्तते। साधात् वासव: इन्द्रःश्व नल: का नारकस्य आकृति: इव आकृति: यस्य सः नारकाकृतिः अहंक। आवयोः समुद्रपल्वलयोः इव महदन्तरम् अस्ति।।८५७॥ . अहम Jun Gun Aaradhakius P.P.AC.GunratnasuriM.S. Page #819 -------------------------------------------------------------------------- ________________ one sterestriestaelete श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् shrigadiereventeersingpreetuReles सरलार्थ:- अनन्तरं पृष्टः स कुब्ज विहस्व अवदत् - युष्माकं राजमार्गेऽपि भ्रमः भवति। साक्षात् वासवः इन्द्रः इव नल: छ। नारकाकृतिः / अहं च छ॥८५७|| ગુજરાતી:- પછી તેને પૂછવાથી તે હસીને બોલ્યો કે, હે રાજન આ સીધા ચોખા રાજમાર્ગમાં પણ તમોને કમ) ભ્રમ થાય છે? * સાક્ષાત ઈન્દ્ર સરખો નલમાં અને નારકી સરખી આકૃતિવાળો હું ક્યાં?in૮૫૭ના. न हिन्दी :- फिर उसे पूछने पर वह हंसकर बोला कि हे राजना इससीधे राजमार्ग में भी आपको (कैसा) भ्रम हो रहा है? साक्षात इन्द्र जैसा नल कहाँ? और नारकी जैसी आकृतिवाला मैं कहा? // 857|| हद मराठी :- मग त्याला विचारल्यानंतर तो हसून म्हणाला की, प्रसिब अशा राजमार्गातही तुम्हांला भ्रम होत आहे. साक्षात् इन्द्राप्रमाणे असलेला नलराजा कोठे? आणि नारकी जीवाप्रमाणे आकृती असलेला मी कोठे? / / 857|| Bis English :- When the hunchback was questioned, he laughed it off asking the king as to why in his wildest of dreams did he ever imagine to compare him, who is a shaelen being who is fitto go to hell to Nal who is like India in all ways. 第骗骗骗骗骗骗骗骗骗骗骗骗骗零踢 तथाप्यत्सुपरुद्धस्तद्वक्षोऽङ्गुल्याथ सोऽस्पृशत् // अतिलाघवतो दृष्टेरिवान्त:स्थं तृणं हरन्॥८५८॥ अन्ययः- अम तथापि अति उपरुन्छ: स: अतिलाघवत: दृष्टेः अन्त:स्थं तृणं हरन् इव अङ्गुल्या तत्वक्ष: अस्पृशत् // 858 // न विवरणम्:- अथअनन्तरंतथापि अतिशयेन उपरुनःअत्युपरुद्धः सः कुब्ज: अतिलाघवत: अतिलाघवेनदृष्टेः नयनस्यअन्तः तिष्ठतीति अन्तःस्थं तृणं हरन् इव अतिलाघवत: अङ्गुल्या तस्याः दमयन्त्याः वक्ष: उर: तक्ष: दमयन्त्या : उरः अस्पृशत् // 858 // सरलार्थ:- तथापि अत्युपशब्दः सः कुब्जः अनन्तरं सतिलायवेन दृष्टेः अन्तःस्थं तृणं हरन इव अङ्गल्या दमयन्त्याः वक्षःस्थलम् अस्पृशत् / // 858 // Page #820 -------------------------------------------------------------------------- ________________ ORIES ARRIAnastasweets श्रीजयशेस्वारसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MARRINTENTRANSARANASATISere ગુજરાતી:- તો પણ અતિ રોકી રાખવાથી અત્યન્ત લાઘવતાથી આંખના ખૂણામાં રહેલાં તૃણને જેમ કાઢે, તેમ તેણે પોતાની આ આંગળીથી તેણીના વક્ષસ્થલને સ્પર્શ કર્યો.૮૫૮ हिन्दी:- तो भी अतिशय आग्रह करने पर अत्यंत कुशलता से आँखो में रहे हुए तृण को जैसे निकालते हैं उस प्रकार से उसने अपनी उंगली से उसके वक्षस्थलको स्पर्श किया। // 858 // मराठी:- तरीपण अतिशय आवाह केल्यामुळे त्या कुब्जाने होळयात गेलेला गवताचा कण काढावा. त्याप्रमाणे अतिशय हलक्या हाताने दमयन्तीच्या वक्षःस्थळाला (छातीला) स्पर्श केला.।।८५८॥ English - Then just as one delicately taken off particle from the eye, in the same way, Damyanti gets herself touched by the huynch-back. Then just as the greenery increases and shoots, shoot out with the commecement of the monsoons in the same way, she experienced horripilation. EFFERELESEURSELF तस्य तावत्यपि स्पर्श तनुर्भेम्या: क्षणादभूत्।। जीमूतजलसम्पर्कान्नवोद्भिन्नाङ्करेव भूः // 859 // अन्वयः तस्य तावति स्पर्श अपि भैम्या: तनुः क्षणात् जीमूतजलसमपर्कात् नवोद्भिन्नाकुरा भूः इव अभूत् // 859 // विवरणम: तस्य कुब्जस्य तावति अत्यल्पीयसि स्पर्श सति अपि भीमस्यापत्यं स्त्री भैमी भीमतनुजा, तस्याः भैम्या: भीमतनुजाया: धमयन्त्या: तनुः शरीरं क्षणात् वारीणां वाहक: जीमूतः मेघः। जीमूतस्य जलं जीमूतजलम् / जीमूतजलस्य सम्पर्क: जीमूतजलसम्पर्कः, तस्मात् जीमूतजलसम्पति मेघोदकसंस्पर्शाद नवा: उभिन्ना: अङ्करा: यस्यांसानवोद्भिन्ननवाङ्करा भूः भूमिः इव समुचिन्नपुलका अभूत् // 859 // न सरलार्थ:- तस्व कुजस्थ अहल्या अत्यल्पीयसि स्पर्श सत्वपि दमयन्त्याः शरीरं मेयजलस्पर्शत अद्धिमनवारा भूमिरिव समुद्धिमपुलकं (रोमाञ्चितम्) अमूत् / / 859 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #821 -------------------------------------------------------------------------- ________________ ARTHousandeesuspassage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sadewaseerseasesewasenge ગુજરાતી - તેનો તેટલો પણ સ્પર્શ થતાં જ ક્ષણવારમાં વરસાદના જલના સંયોગથી જેમ નવા ઉગેલા અંકુરાવાળી પૃથ્વી થાય. તેમ દમયન્તીનું શરીર (રોમાંચિત) થયું.૮૫૯ हिन्दी :- उसका उतना स्पर्श होते ही क्षणभर में बरसात के जल के संयोग से जैसे नये उगनेवाल अंकुरोवाली पृथ्वी होता है.卐 उसीप्रकार दमयंती का शरीर रोमांचित हुआ।।८५९|| मराठी:- त्याचा तेवढा अतिशय हलका स्पर्श होताच क्षणभरात पावसाळ्याच्या पाण्याच्या संयोगाने जसे नव्या उगवणाचा अंकरांनी卐 पृथ्वी रोमांचित होते, त्याप्रमाणे दमयंतीचे शरीर रोमांचित झाले. // 859|| English - With just a light touch of Nal she exerienced horripilation, just as the fresh showers, accidently waters, sprouts and offshoots, whichin turn shoots out on every corner of the earth, as ifbeing horripilated, by the touch of rian. 听听听听听听听听听听听听听听听听听 प्रसुप्तां मां तदा त्याक्षीश्चिराद् दृष्टोऽसि वल्लभ / क्वाधुना यास्यसीत्युक्त्वा धृत्वा नीतो गृहान्तरे।।८६०॥ अन्वयः- हे वल्लभा तदा त्वं प्रसुप्तां माम् अत्याक्षी: / चिरात् दृष्टः असि / अधुना क्क यास्यसि, इति उक्त्वा धृत्वा गृहान्तरे नीत: // 860 // विवरणमः हे वल्लभा हे प्रिय। तदा त्वं प्रसुप्तांशयितां माम् अत्याक्षी: अत्यजः। चिरात् बहो: कालात् अनन्तरं दृष्टः असि। अधुनाव कयास्यसि गमिष्यसि? इति उक्त्वा दृत्वा च स: गृहस्य अन्तरे - गृहान्तरे नीतः। इत्युक्त्वा तं कुब्जं धृत्वा दमयन्ती ग्रहान्तरे अनयत् / / 860 // सरलार्थ:- हे वल्लभा दता त्वं सुप्तां माम् अत्यजः / अधुना चिरात् दृष्टः असि। इदानी छ वास्यसि। इति उक्त्वा दमयन्ती तं गृहीत्वा गृहान्तरे अनवत् / / 86ol Page #822 -------------------------------------------------------------------------- ________________ ORMOn epalesed श्रीजयशेवग्यर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम DiagnospoRARANDRABolo प्र ગુજરાતી:- “હે સ્વામી તે વખતે તો મને સૂતી છોડીને ચાલ્યા ગયા હતા, અને હવે ઘણે સમયે તમોને મેં જોયા છે, હવે 0 જવાના છો?' એમ કહીને તે મુજને પકડીને ધરની અંદર લઇ ગઈ. 860 हिन्दी :- हे स्वामी। उस समय आप मुझे सोती हुई छोडकर चले गये थे, और अब बहुत समय के बाद मैंने तुम्हे देखा है, अब कहाँ जाओगे? ऐसा कहकर उस कुब्जको पकडकर दमयंती घर के अंदर ले गयी। // 860 // मराठी:- स्वामी। तेव्हा तुम्ही मी झोपली असतांना मला एकटीला सोडून गेला आता खूप दिवसानंतर दिसले आहात. आता कोठे जाला असे म्हणून त्या कुब्जाला धरून दमयंतीने घरात नेले. // 86 // English :- Then Damyanti addresion Nal has her master said to him that, she has been him after so long time, nince he had left her in the forest saying thus, she caught hold of him and took him in her room. वैवाऽभ्यर्थितोऽत्यर्थ कुब्जो विल्वकरण्डकात्॥ वस्त्राधाकृष्य संवीय स्वरुपस्योऽभवन्नलः॥८६॥ ॐ अन्वयः- वैदा अत्यर्थम् अभ्यर्यित: कुब्ज विल्यकरण्डकात् वस्त्रादि आकृष्य संवीय स्वरुपस्य: नल: अभवत् // 86 // विवरणम:- विवर्भाणामीश्वर: वैवर्भः। वैवस्थापत्यं स्त्री दैवी, तया वैवा दमयन्त्या अत्यर्थ भृशम् अभ्यर्थितः सम्प्रार्यित: कुब्ज: विल्वस्य करण्डक: विल्यकरण्डकः, तस्मात् विल्यकरण्डकात् वस्त्रमादौ यस्य तद् वस्त्रादि आकृष्य संवीय परिधाय च स्वरुपे तिष्ठतीति स्वरुपस्य: नल: अभवत् // 86 // सरलार्थ:- दमयन्त्या भृशं प्रार्थितः कुब्जः बिल्वकरण्डकात् वस्त्रादिकम् आकृष्य परिधाव च स्वरुपस्थ: नलः अभवत् / / 861 // કે ગુજરાતી:- પછી દમયંતીએ અત્યંત પ્રાર્થના કરવાથી તે કુજ બિલ્વફળ તથા ડાબડામાંથી વસઆદિ કાઢીને, તથા તે પહેરીને રે સત્ય સ્વરૂપવાળો નલરાજા પ્રગટ થયો.૮૬૧ 803 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. Page #823 -------------------------------------------------------------------------- ________________ ANGRAHResdastakestra श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRISARTANTRASTRIVERSAIResults हिन्दी .. फिर दमयंती के अत्यंत प्रार्थना करने से उस कुब्जने बिलिफल और पेटीमें से वस्त्र आदि निकाले और पहनकर वह सत्य स्वरूपवाला नलराजा प्रगट हुआ||८६१॥ मराठी:- नंतर दमयंतीने अत्यंत प्रार्थना केल्यानंतर त्या कुब्जाने बेलफळातून व करंडवात्न वस्त्र, अलंकार वगैरे कादन परिधान केले सुंदर रूप असलेला खरा नलराजा प्रकट झाला.।।८६१।। English :- Then due to the contnes petitions off Damyanti, he took of the wood-apple and the celestial gesment from his box and wearing it came in his original form. तथास्थं वीक्ष्य त भैमी प्रेमपूरादिवातुरा।। लतेव पादपं गाढमवगूढा स्ववल्लभम् / / 862 / / अन्वयः- तथास्थं तं वीक्ष्य प्रेमपुरात् इव आतुरा भैमी लता पादपम् इव स्ववल्लभं गाढम् अवगूढा / / 862 // विवरणम:- तथा स्वरुपेण तिष्ठतीति तथास्थ: तं तथास्थं स्वरुपेण तिष्ठन्तं तं नलं वीक्ष्य अवलोक्य प्रेम्ण: पूरः प्रेमपूरः, तस्मात प्रेमपूरात् इव आतुरा उत्सुका भीमस्यापत्यं स्त्रीभैमी भीमकन्या दमयन्ती यथालतापादै: पिवतीति पादयः, तंपावपं वृक्षं गाढमालिङ्गति तथा स्वस्यवल्लभ: स्ववल्लभः तं स्ववल्लभं स्वप्रियं नलं गाढम् अवगूढा आलिजितवती // 862 // सरलार्थ:- स्वरुपस्यं तं दृष्ट्वा प्रेमप्रात् इव आतुरा दमयन्ती लता वृक्षं यथा गाढमालिङ्गति तथा स्ववल्लभं नलं गाढम् आलिङ्गितवती // 86 // ગુજરાતી:- સત્ય સ્વરૂપમાં રહેલા તેનલરાજાને જોઈને દમયંતી જાણે પ્રેમના ઉભરાથી ઉસુક થઈ વૃક્ષને વેલડીની પેઠે પોતાના साभीने १०भी५ी.॥८६२॥ हिन्दी :- असली स्वरूप में आये हुए नलराजा को देखकर दमयंती प्रेम के आवेग से उत्सुक होकर वृक्ष की लताओं के समान अपने स्वामी से लिपट गई। // 862 // 騙騙騙騙騙騙騙騙騙騙案罪騙騙騙騙騙驗 Page #824 -------------------------------------------------------------------------- ________________ OR PARASHARAARAARRANASEAN श्रीजयशेस्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INHERASHTRARISHORTHEASTRATING L ठी:- खचा स्वरुपात असलेल्या त्या रूपसंपन्न नलराजाला पाह्न जण प्रेम उसल्न आल्यामुळे अतिशय आतुर झालेल्या दमवन्तीने लता जशी वृक्षाला आलिंगन देते तसे आपल्या पतीला नलराजाला गाढ आलिंगन दिले. (गाढ मिठी मारली) // 86 // English - Seeing the true form of Nal, Damyanti who was overcome with feelings of love and orgasm, embrased Nal, just as the creapers clasp a true. अथायातं बहिर्मध्यात् उपलक्ष्य नलं क्षणात्॥ . भीमः सिंहासने सौवेऽध्यासयदरतार्धपम्॥८६॥ ॐ अन्वयः अथ मध्यात् बहिः आयातं नलं क्षणात् उपलक्ष्य भीमः भरतार्धपं सौवे सिंहासने अध्यासयत् // 86 // विवरणम्:- अथ अनन्तरं मध्यात् गृहमध्यात् बहिः आगतं नलं क्षणात उपलक्ष्य भीमः नृपः भरतस्य अर्ध भरतार्थम् / भरताचं पाति इति भरतार्षपः, तं भरतापं भरतार्धाधिपं सौवे स्वकीये सिंहासने अध्यायत् उपावेशयत् // 863 // मसरलार्थ:- अनन्तरं गृहमण्यात बहिः आगतं मलम उपलक्ष्य भीमः अर्पभरतस्याधिपतिं तं स्वीये सिंहासने उपावेशवत् / / 8 / / * ગુજરાતી:- પછી અંદરથી બહાર આવેલા નલરાજને ભણવારમાં ઓળખી કાઢીને ભીમરાજાએ તે ભરતાર્થના સ્વામીને પોતાના . સિંહાસન પર બેસાડ્યા.૮૬૩ हिन्दी:- घर के बहार आये हुए नलराजा को क्षणभर में पहचान कर भीमराजा ने उस अर्धभरतखंड के स्वामी को अपने सिंहासन पर बैठाया। // 863 // मिराठी:- नंतर आतून बाहेर आलेल्या नलराजाला क्षणभरात ओळखून भीमराजांने त्या भरतार्याच्या स्वामीला स्वत:च्या सिंहासनावर बसविले.॥८६॥ English :- King Bhim had recognised king Nal who was the king of the half of the Bharatechetra, When he had arrived earies and made him sit on the throne next to him. ABELLEFEARELEASE FEENA P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #825 -------------------------------------------------------------------------- ________________ PREPHeartBossangeeasised श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ModelseaseesaxevdessogasaTISATTA , ऊच च सार्वभौमस्त्वं परवन्तो वयं तव // . तत्कृत्येषु नियुक्ष्वास्मानादश्यानिव नैषधे / / 864 // अन्वयः- ऊचे चाहे नैषधे! त्वं सार्वभौम: असि।वयं तव परवन्त: स्मः / तद् अस्मान् आवश्यान् इव कृत्येषु नियुक्ष्व // 864 // विवरणम:- ऊचे बभाषेच- हे नैषधे त्वं सर्वाचासौभूमिश्च सर्वभूमिः / सर्वभूमे: ईश्वरः सार्वभौम: असि। वयं तव परवन्त: पराधीना: स्मः। तस्मात् कारणात् त्वम् अस्मान् आदेष्टुं योग्यान् आदेश्यान् सेवकान् श्व कृत्येषु कार्येषु नियुक्ष्व नियोजय॥८६॥ सरलार्थ: उवाच च / हे नेषये नल। त्वं सर्वभूमेः स्वामी सार्वभौमः असि / वयं तव पराधीना: स्मा तत् त्वं सेवकान इव अस्मान कार्येषु नियुक्ष्व / / 864 // ગુજરાતી:- પછી તેણે નલરાજાને) કહ્યું કે, હે રાજન! આપ તો ચક્રવર્તી છો, અને અમે તો તમને સ્વાધીન છીએ, માટે અમોને નોકરોની પેઠે કોઈ કાયોંમાં ડો. 864 हिन्दी :- फिर उन्होंने (नलराजा से) कहा कि, हे राजन्! आप तो चक्रवर्ती है, और हम तो आपके अधीन है, इसलिये हमें दास के समान किसी कार्य में संलग्न कीजिए। / / 864|| मराठी :- व भीमराजा नलराजाला म्हणाला, हे राजन्। तुम्ही तर सर्व भूमीचे स्वामी चक्रवर्ती आहात. आम्ही तुमच्या स्वाधीन आहोत, त्यामुळे आम्हाला नोकराप्रमाणे काही काम सांगावे.॥८६४|| 5 English - Then king Bhim addresing king Nal as an universal monarch, said to him that he was just a small fry under his majesty's thumb and should therfore engage him with a task befitting a servant. g satta Page #826 -------------------------------------------------------------------------- ________________ Engsawarenesdeseistranger श्रीनयोग्यग्गायिचिनं श्रीनन्नदमयन्तीचरित्रम Nasashusiaspressagesashusiastu STARTS दधिपर्णोऽपितं प्रतः प्रणिपत्य व्यजिज्ञपत्॥ ... यदज्ञानाववज्ञात: स्वाम्यपि त्वं क्षमस्व तत् / / 865 // अन्वयः- दधिपर्णः अपि प्रतः तं प्रणिपत्य व्यजिज्ञपत् - यत् त्वं स्वामी अपि अज्ञानात् अवज्ञात: तत् क्षमस्व // 86 // विवरणम्:- दधिपर्ण: अपि प्रतः नमः सन्तंनल प्रणिपत्य प्रणम्य व्यजिज्ञपत् व्यज्ञापयत् - यत् त्वं स्वामी अपि अज्ञानात् अज्ञानवशात् अवशात: अवमतः, तत् क्षमस्व // 86 // सरलार्थ :- दविपर्णः अपि नम्रः सन् तं नलं प्रणम्द व्यज्ञापवत्- यत् त्वं स्वामी अपि अस्माभिः अज्ञानवशात् अवज्ञातः / तत्क्षमस्व // 86 // ગુજરાતી:- દકિપાર્ણ રાજા પણ ખુશ થઈને, તથાતેને નમીને વિનંતી કરવા લાગ્યો કે, હે સ્વામી અજ્ઞાનને લીધે અમે સ્વામીની - જે અવશા કરી છે, તે માટે આપ માફ કર..૮૬પા. हिन्दी :- दधिपर्ण राजा भी खुश हो कर, और झुक कर विनंती करने लगे कि, हे स्वामी! अज्ञान के कारण स्वामी की जो अवज्ञा की है, उसके लिये आप क्षमा कीजिए। // 865|| मराठी:- दविपर्ण राजाने पण नम्र होऊन व नमस्कार करुन नलराजाला विनंती केली की, हे स्वामी। अज्ञानामुळे आमच्या कड् आपली जी अवज्ञा झाली त्याबदल क्षमा करा1८६५॥ 95 English - Even king Dadeparne bowed down and appealed to King Nal to fove him for his ignorance and insensibility for having treated him with despite and disregard. 5555555555 .... पूर्णऽथाभिग्रहे भैमी प्रियसनाज्निनोशितः॥ . कृत्वा स्नानानरागालङ्कारपुष्पांशुकार्चनम् // 866 // अन्वयः- अथ प्रियसङ्गात् अभिग्रहे पूर्णे सति भैमी जिनेशितुः स्नात्राङ्गरागालङ्कारपुष्पांशुकार्चनं कृत्वा ... // 866 // Reesaauseuserseasesdasesabusessursadnews200salesepssaeseseparssarsawsrepsexdes i Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S. Page #827 -------------------------------------------------------------------------- ________________ Momsistersnesdawaseervie श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् aslrsdehasanRTSAREASANTPete विवरणम्:- अथ अनन्तरं प्रियस्य प्रियेण वा सङ्गः प्रियसङ्गः तस्मात् प्रियसङ्गात् अभिग्रहे नियमे पूर्णे सति भीमस्यापत्यं स्त्री भेमी भीमात्मजा दमयन्ती जिनानाम ईशिता जिनेशिता, तस्य जिनेशितु:जिनेश्वरस्य स्नात्रं च अङ्गराजश्चाउलझाराश्च पुष्पाणि चअंशकानिवस्त्राणिचस्नात्राङ्गरागालझारपुष्पांशुकानि तैःस्नात्राडङ्गरागाउलारपुष्पांशुकै: अर्चनं पूजनम् अकरोत् // 866 // ॐ सरलार्थ:- अनन्तरं प्रियस्थ सङ्घात् अभिवाहे पूर्ण जाते दमयन्ती स्नात्राङ्गरागाऽलवारपुष्पवस्त्रैः भगवत: जिनेश्वरस्य पूजनम् अकरोत् |कृत्वा / / 866 // થક ગુજરાતી :- પછી સ્વામીના સમાગમથી પોતાનો અભિગ્રહ સંપૂર્ણ થયા બાદ દમયંતી સ્નાત્ર, અંગવિલેપન, અલંકાર, પુષ્પ, તથા વસ વડે શ્રીજિનેશ્વરપ્રભુનું પૂજન કરીને, ૮૬દા न्दी:- फिर स्वामी के समागम से अपना अभिग्रह पूरा होने पर दमयंतीने स्नात्र, अंगविलेपन, अलंकार, पुष्प और वस्त्रों से श्री जिनेश्वर प्रभु की पूजा की। // 866 // मराठी:- नंतर स्वामीच्या समागमनाने स्वत:चा अभिवाह पूर्ण झाल्यावर दमयंतीने स्नात्र, अंगविलेपन, अलंकार, पुष्प आणि वस्त्रांनी श्री जिनेश्वरप्रभूचे पूजन केले. // 86 // English - Then Damyanti did a puja to Lord Jineshwar of the Snatras, applied sandalwood, decked herse with omaments of flowers and garments as her solemn vow and resolution, had beeil . fulfilled. / विकृतीश्च पुरोन्यस्य पत्रपूगीफलादि च॥ स्वीचकार स्वयं यस्मादाहतानामियं स्थितिः // 867 // व अन्यय:- पुरः विकृती: पत्रपूगीफलादिचन्यस्य स्वयं स्वीचकारा यस्मात् आर्हतानाम् इयं स्थिति: अस्ति / / 867 // Page #828 -------------------------------------------------------------------------- ________________ OsmsselsagaleBASNEHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्र TeetuRARANAShaseemag विवरणम्:- जिनेश्वरपूजनात् अनन्तरं पुरः पुरत: घृतादि विकृती:, पत्रं च पूगीफलानि च पत्रपूगीफलानि पत्रपूगीफलानि आदौ यस्य तत् पत्रपूगीफलादि चन्यस्य स्थापयित्वा (निधाय) स्वयं स्वीचकार, अजीचकारा यस्मान् आईत: इमे आईताः, तेषामाहतानां जैनानाम् इयं स्थिति: रीति: अस्ति / / 867 / / सरलार्थ:- जिनेश्वरस्य पूजनात् अनन्तरं पुरः पृतादिविकृती: पत्रपूगीफलादि च निघाव स्वयं स्वीचकार / यत: जैनानामियं रीतिः वर्तते / / 867 // ગુજરાતી:- તથા તેમની પાસે (ધૃત આદિ) વિગઈ, તેમ જ પાન તથાસોપારી આદિલ વિગેરે મૂકીને, પોતે તેમનો સ્વીકાર કર્યો, કેમકે જૈનોની એવી જ રીતિ છે.૮૬૭ા. हिन्दी :- और उनके पास (घृत आदि) विगई और पान-सुपारी आदिक फल वगैरह रखकर स्वयं उनका स्वीकार किया, क्योंकि जैनो की ऐसी ही रीत है। / / 867|| मराठी:- नंतर जिनेश्वर प्रभू पुढे त्प वगैरे विगई आणि पत्र, फक, सुपारी वगैरे ठेवून स्वतः त्याचा स्वीकार केला. कारण जैनांची अशीच पडत (रीति) आहे.॥८६७|| English - Then she kept milk, cords, ghee, oil, jaggery and fried stuffs, leaf, betel notand fruits near the Lord. And then accepted it from him as this is the custom and vogue of the sains. आगायथा प्रवृत्त्यैव धनदेवो नृपान्तिकम्।। भैम्या: पूर्वोपकारीति गाढं गौरवितस्तदा / / 868 // य:- धनदेव: यथाप्रवृत्त्या एव नृपान्तिकम् आगात् / तदा भैम्याः पूर्वोपकारी इति गाउं गौरवितः // 8 // रणम:- पनवेव: सार्थवाहः यथा प्रवृत्त्याएवनृपस्य अन्तिकं नृपान्तिकम् आगात् आजगाम तवाभीमस्थापत्यं स्त्री भैमी, तस्याः भैम्या: भीमाङ्गजाया: दमयन्त्याः पूर्वधासौ उपकारी च पूर्वोपकारी पूर्वमुपकारं कृतवान् इति गावम् अंत्यन्तं गौरवित: P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #829 -------------------------------------------------------------------------- ________________ RAMGARHIRARTestamastetests श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NARENERHIResereveabuse stDog सम्मानितः // 868 // सरलार्य:- पनदेव: सार्थवाहः वृत्तान्तं विज्ञाय नृपसमीपमागच्यात्। तदा अयं दमयन्त्योः पूर्वोपकारी वर्तते इति कृत्वभृिशं सम्मानित: |868 // ગજરાતી:- પછી તે સમાચાર મળવાથી ધનદેવ સાર્થવાહ પણ રાજા પાસે આવ્યો, તથા દમયંતીનો તે પૂર્વનો ઉપકારી હોવાથી, તે સમયે તેમણે તેનો ઘણો જ સત્કાર કર્યો.૮૬૮. हिन्दी :- फिर यह समाचार मिलने पर धनदेव सार्थवाह भी राजा के पास आया, वह दमयंती का पहला उपकारी होने से, उस समय दमयन्तीने उसका बहुत ही सत्कार किया ||868 // मराठी:- नंतर ती बातमी मिळताच पनदेव सार्थवाह पण राजाजवळ आला, आणि दमयंतीचा तो पूर्वीचा उपकारी असल्याने त्या वेळेला त्याचा सत्कार करण्यात आला. 11868 // English - Then the chef of the encampment, Dhandev, arived there, as he had received the good news and wholeheartedly felicitated Nal as he was obligated to Damyanti. ऋतुपर्णनृपं देव्या सुतया च समन्वितम् / / तं तापसपुराध्यक्ष वासन्ताख्यं च सार्थपम् // 869 // . प्रस्थाप्यात्मपितुः पाश्र्थात् दूतानाजूहवत् तदा। भीमभूस्तत्कृतैस्तैस्तैरुपकारैरिवरिता ।।८७०॥(युग्मम्) अन्वयः- तदा तत्कृतैः तै: तै: उपकारः इव इरिता भीमभूः आत्मपितुः पाश्चात् दूतान प्रस्थाप्य देव्या सुतया चसमान्वितं ऋतुपर्णनृपे, तापसपुराध्यक्ष वासन्ताख्यं तं सार्थपम् अजूहवत् // 870 // विवरणम्:- तदा तैः कृता: तत्कृताः, तै: तत्कृतैः (ऋतुपर्णादिकृतैः) तैः तै: नानाविधैः उपकारैः ईरिता प्रेरिता इव भीमात् भवतीति भीमभू: भीमात्मजा दमयन्ती आत्मन: पिता आत्मपिता, तस्य आत्मपितुः स्वजनकस्य पाश्चात् दूतान प्रस्थाप्य // 870 // देव्या रा या सुतया कन्यया च समन्वित युक्तं ऋतुपर्णनृपम्, तथा तापसपुरस्य अध्यक्षं तापसपुराध्यक्ष वसन्ताख्यं Page #830 -------------------------------------------------------------------------- ________________ ORNSTARTSARHATSARASTRAM श्रीजयशेखरसूरिविरचितं श्रीनलदथयन्तीचरित्रम् Stotramstepssarada (वसन्त: आख्यायस्य सः, तम्) वसन्तनामानंसार्थ पासीति सार्थपः, तंसार्थपं सार्थवाहम् अजूहवत् आह्वाययत् / / 870 // पसरलार्थ:- तदा तैः कृतैः तैः तै: उपकारैः प्रेरिता इव दमयन्ती पितुः पावत् दतान प्रस्थाप्य रा या कन्यया च युक्तं ऋतुपर्णनृपं, तापसपुराप्यक्ष वसन्तनामानं तं सार्थवाहं च अज्हवत् / / 870 / / ગુજરાતી :- પછી રાણી તથા પુત્રી સહિત પાર્ગ રાજને, તથા તાપસપુરના અધિપતિ એવા તે વસંત નામના સાર્થવાહને, દમયંતીએ પોતાના પિતા મારફતે દૂતો મોકલીને, તેઓએ કરેલા ઉપકારોને યાદ કરી તે વખતે ત્યાં બોલાવ્યા.૮૭૦ हिन्दी :- फिर रानी और पुत्रीसहित ऋतुपर्ण राजा को, और तापसपुर के अधिपती वसंत नामक सार्थवाहक को, // 869 // दमयंतीने अपने पिता द्वारा दूतों को भेजकर मानो उनके द्वारा किये गये उपकारो याद कर उन्हें उस समय वहाँ बुलाया। // 870 // मराठी :- नंतर त्या त्या लोकांनी केलेल्या अनेक प्रकारच्या उपकारांनी जणूकाय प्रेरित केलेल्या दमयन्तीने वडिलांकडून दतांना पाठवून राणी व कन्येसह ऋतुपर्णराजाला व तापसपुराचा अधिपति असलेल्या वसंत सार्थवाहाला तेथे बोलाविले.।।८७०।। English - Then Damyanti, in order to repay the kindnen bestowed on her double fold called king Rituparne, his wife and daughter and the chef of Tapaspur, Vasant called them. . अथायातांश्च तन्नित्यं सच्चा भीमभूपतिः॥ कृतोपकारान् वत्सायास्तवात्सल्यवशंवदः // 871 // अन्वय:- अथतद्वात्सल्यवशंवद: भीमभूपति: आयातान् वत्साया: कृतोपकारान् तान् नित्यं सच्चक्रे॥८७१॥ विवरणम:- अथ अनन्तरं तस्यां यमयन्त्यांवात्सल्यं तबात्सल्यम। तबात्सल्यस्य वशंवदः तवात्सल्यवशंवदः तनयावात्सल्यवश: भुव: पति: भूपतिः। भीम: भूपति: भीमभूपति: भीमराज: आयातान् आगतान् यत्साया: दमयन्त्याः कृतः उपकार: यैः ते कृतोपकाराः, तान् कृतोपकारान् विहितोपकारान् तान् ऋतुपर्णादीन नित्यं सच्चक्रे सम्मानयामासा।८७१॥ सरलार्थ:- अनन्तरं भीमराजः तनवावात्सल्यवशो भूत्वा आगतान् तान् दमयन्त्यां कृतोपकाशन् सर्वान् नित्यं सम्मानयामास ||871 // Remednepal P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #831 -------------------------------------------------------------------------- ________________ anemistakesentestatreylatestates श्रीजयशेखरसूरिथिरचितं श्रीनलदमयन्तीचरित्रम् MAHARASHTRIANBoss PHASAN ન ગુજરાતી:- પછી ભીમરાજાએ પોતાની પુત્રી પરના પ્રેમને વશ થઈને, તે પર ઉપકાર કરનારા અને માં આવેલા એવા તેઓ यांनी सRो . // 871 // हिन्दी :- फिर भीमराजाने अपनी पुत्री पर प्रेम-वश होकर, उसपर उपकार करनेवालों का और वहाँ आए हुए सभी लोगों का सत्कार किया // 871 // मराठी:- नंतर भीमराजाने स्वत:च्या पुत्रीवरच्या प्रेमाला वश होऊन, तिच्यावर उपकार करणान्या आणि तेथे आलेल्या सर्वांचा सत्कार केला.।।८७१॥ English - Then Kind Bhim, felicitated all the people who had taken care of his beloved daughter and the others who had gathered there. अपरेधुः पुनस्तेषां भीमास्थाने निषेदुषाम्॥ प्रातर्वितीयवत् भास्वान् कोऽप्यागात् भास्वरः सुरः॥८७२।। अन्धयः- अपरेधुः पुन: तेषां भीमास्थाने निषेदुषां प्रातः द्वितीय: भास्वान् इव कोऽपि भासुरः सुर: आगात् // 872 // विवरणम:- अपरस्मिन् दिने अपरेधुः पुनः तेषां धीमस्या आस्थान भीमास्थानं तस्मिन भीमास्थाने भीमस्य सभामण्डपे निषेदषां सतां उपविष्टवतां सतां प्रात: प्रभाते बितीय: भास्वान् सूर्यः इव कः अपि भासुरः तेजस्वी सुरः देवः तत्र आगात आयादा।८७२॥ सरलार्य:- अपरस्मिन् दिने यदा ते सर्वे भीमस्व आस्थाने उपविष्टाः आसन् तदा प्रभाते द्वितीय: सूर्यः इव भासुर कोऽपि सुरः तत्र आगात् / / 872|| અને ગુજરાતી - પછી એક દિવસ તેઓ સઘળા ભીમરાજની સભામાં બેઠા છે, એવામાં બીજ સૂર્ય સરખો કોઈક તેજસ્વીદેવપ્રભાતમાં ત્યાં આવ્યો.il૮૭૨ Page #832 -------------------------------------------------------------------------- ________________ ORGAHasaleelease बीणवशेस्वारसूरिविरचितं मीनलमयन्तीक्षरित्रम् shatasterstrasastessarada हिन्दी:- फिर एक दिन वह सब भीमराजा की सभा में बैठे हैं, इतने में दूसरे सूरज समान कोई तेजस्वी देव प्रभात में वहाँ आयो // 872 // मराठी:. नंतर एके दिवशी ते सगळे भीमराजाच्या सभेत बसले असतांना समान तेजस्वी कोणी देव सकाळीच तेथे आला.॥८७२।। English - Then one day when all were reated in the royal court of king Bhim, a radiant and a lustrous God arrived there at dawn, whose brightness and gloss reminded everyone there of a second sun. भिमीमचेऽअलिं बद्ध्वा त्वया गिरिवरीस्थया। यः प्रबोध्याहतं धर्म ग्राहितस्तापसामिधः / / 873 // सोऽहं विपद्य सौधर्मे जिनधर्मप्रभावतः॥ श्रीकेशरविमानेश: केशरालः सुरोऽभवम् ॥८७४युग्मम्।। अन्ययः अञ्जलिं बद्ध्या भैमीम् ऊचे - गिरिवरीस्थया त्वया प्रबोध्य य: आर्हतं धर्म ग्राहितः, स: तापसाभिधः अहं विपद्य न जिनधर्मप्रभावत: सौधर्मे श्रीकेशरविमानेश: केशरालः सुरः अभवमा।८७४॥ विवरणम्:- अअलिं बद्ध्वा बद्धाञ्जलि: भीमस्य अपत्यं स्त्री भैमी, तां भैमी भीमपुत्रीं दमयन्तीम् ऊचे वभाषे। गिरेः वरीयन गिरिदरी। गिरिदयां तिष्ठतीति गिरिदरीस्था, तया गिरिदरीस्थया पर्वतगुहास्थितया त्वया प्रबोध्य बोघं कृत्वा यश अर्हतः अयम् आर्हतः, तम् आईतं जैन धर्म ग्राहित: स: तापस: अभिधा यस्य सः तापसाभिध: तापसनामा अहम विपद्य मृत्वा जिनस्य धर्मः जिनधर्मः। जिनधर्मस्य प्रभाव: जिनधर्मप्रभाव:, तस्मात् जिनधर्मप्रभावत: साधर्मे देवलोको P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #833 -------------------------------------------------------------------------- ________________ ..dowatasastesareaseeti बीजाशेस्वारसारिविरचितं श्रीनलवणयन्तीचरिणाम SATARASHRAVASAwaken 'श्रीकेशरविमानस्य ईश: केशरः आह्वा नाम यस्य स: केशरातः केशरनामा सुर: देव: अभवम् // 874 // सरलार्थ:- सः अञ्जलिं बदप्वा दमयन्ती मुवाच। गिरिंगुहास्थितया त्वया प्रबोध्य य: जैनधर्म वााहितः / स: तापसनामा अहं मृता जिनधर्मप्रभावत् सौधर्मे देवलोके श्रीकेशरविमानस्य ईश: केशरनामा देवः अभवम् / / 874 / / ગુજરાતી :- પછી તે હાથ જોડીને દમયંતીને કહેવા લાગ્યો કે, પર્વતની ગુફામાં રહેલા એવા તમે પ્રતિબોધ પમાડીને જે તાપસ નામના માણસને જૈનધર્મ પમાડયો હતો, તે હું મરણ પામીને જિનધર્મના પ્રભાવથી સૌધર્મ દેવલોકમાં શ્રીકેશર નામના વિમાનનો સ્વામી કેશર નામનો દેવ ઉત્પન્ન થયો છું.૮૭૪ हिन्दी :- फिर वह हाथ जोडकर दमयंती से कहने लगे कि, पर्वत की गूफा में रहते हुए आपने प्रतिबोध देकर जिस तापस नामक आदमी को जैनधर्म प्रदान किया था वह मैं मृत्यु पाकर जिनधर्म के प्रभाव से सौधर्म देवलोक में श्री केशर नामक विमान का स्वामी केशर नामक देव उत्पन्न हुआ हूँ।।८७४॥ मराठी:- ___ नंतर तो हाथ जोड्न दमयंतीला म्हणाला की, पर्वताच्या गुहेत राहात असतांना तुम्ही प्रतिबोध देवून ज्या तापस नागाच्या माणसाला जैन धर्माची दीक्षा दिली होती. तो मी मृत्यु पावून, जैन धर्माच्या प्रभावाने सौधर्मनावाच्या देवलोकात श्रीकेशर नावाच्या विमानाचा स्वामी केशर नावाचा देव उत्पन्न झालो.11८७४|| English - The God goining hands towards Damyanti said to her, that he was a man named Tapas who lived in a cave carved in a mount and whose vigilance and knowledge had granted him the jain religion and when in due-course, he died he became a chef named Kesar of an aeroplane named Kesar, in a heaven named Sadharme and all due to the majestic influence and magnanimity of the jain religion. Page #834 -------------------------------------------------------------------------- ________________ ORostatestantrastarasharestate श्रीजयशेखरसूरिविरचितं श्रीनलवणणन्तीचरिशमा userstatesterstatestatestaneg इत्युक्त्वाऽभ्यर्च्य तत्पादौ सप्तभि: स्वर्णकोटिभिः॥ कृतज्ञत्वं प्रकाश्याऽय स सुरोऽन्तर्दधे ततः // 875 // अन्वयः- इत्युक्त्वा तत्पदौ अभ्यर्च्य सप्तभि: स्वर्णकोटिभिः कृतज्ञत्वं प्रकाश्य अथ स: सुर: तत: अन्तर्दधे // 875 // वरणम:- इति उक्त्वा तस्या: दमयन्त्याः पादौ तत्पादौ दमयन्तीचरणौ अभ्यर्च्य पूजायित्वासप्तभि: स्वर्णानां सुवर्णमुद्राणां कोटिभिः स्वर्णकोटिभिः सप्तकोटिभिः सुवर्णमुद्राभिः कृतं जानातीति कृतज्ञः / कृतज्ञस्य भावः कृतज्ञत्वं प्रकाश्य प्रकटीकृत्य अथ अनन्तरं स: सुरः देव: तत: भीमस्यास्थानमन्डपात् अन्तर्दधे तिरोदधे॥८७५॥ सरलार्थ:- इति उक्त्वा तस्याः दमयन्त्याः पादौ पूजयित्वा सप्तकोटिभिः सुवर्णमुद्राभिः कृतज्ञता प्रकटीकृत्य से देवः ततः अन्तर्दये IICOS ગુજરાતી:- એમ કહીને, તથા તેણીના ચરણો પૂજીને સાત કોડ સોનામહોરો વડે પોતાનું કૃતલપણું જાહેર કરીને પછી તે દેવ ત્યાંથી અદશ્ય થયો.i૮૭૫ :- ऐसा कहकर, उसने उस के (दमयंती) चरण पूजकर सात करोड सोने की मोहोरों से अपनी कृतज्ञता प्रगट की। फिर वह देव वहाँ से अदृश्य हो गये। / / 875 // मराठी:- असे म्हणून दमयन्तीच्या चरणाची पूजा करून सात कोटी सोन्याच्या मोहोरांनी आपली कृतज्ञता प्रकट करुन तो देव तेथून अश्य झाला.11८७५|| English - Then saying thus, he worshipped the feet of Damyanti and presented her with seven crore gold coins to show his gratitude to her and then vanished. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #835 -------------------------------------------------------------------------- ________________ PREPARASA श्रीजयशेखरसरिविरचितं श्रीनालदमयन्तीचारित्रम BANARAS8OBERudae राज्ञा भीमरथेनाथ दधिपर्णादिभि: समम्॥ भूरिभूपतिसामन्त्यान् नलो राज्येऽभ्यषिच्यत // 876 // अन्वयः- अथ राज्ञा भीमरथेन दधिपर्णादिभिः समं भूरिभूपतिसामन्त्यात् नल: राज्ये अभ्यषिच्यत॥८७६॥ विवरणम्:- अथ अनन्तरं राज्ञा नृपेण भीमरथेन दधिपर्ण: आदौ येषां ते दधिपर्णादयः, तैः दधिपर्णादिभिः समं भूरपश्चते भूपतयश्च भूरिभूपतय: महानृपाः। भूरिभूपतीनां सामन्त्य भूरिभूपतिसामन्त्य, तस्मात् भूरिभूपतिसामन्त्यात् महानृपाणां सम्मत्या नल: राज्ये अभ्याषिच्यत अभिषिक्तः भीमरथ: दधिपर्णादिभिः भूरिभूपतिभिः विमृश्यनलं राज्ये अभ्यषिञ्चत् / / 876 // SELEELEASEEEEEEBABA KE सरलार्थ:- अनन्तरंभीमः नप: वधिपर्णादिभिः भूरिभूपतिभिः सम्मन्त्र्य नलं राज्ये अभ्यविश्चत् // 876 // ગુજરાતી:- પછી ભીમરથરાજાએ દલિપર્ણ આદિની સાથે મળીને ઘણા રાજની સંમતિથી નલરાજનો રાજ્યાભિષેક કર્યો. हिन्दी:- फिरभीमरथ राजानेवधिपर्णआदिकेसाथ मिलकर बहुत सेराजाओंकीसंमतिसेनलराजाकाराज्याभिषेक किया।८७६॥ मराठी:- नंतर भीमरथराजाने दधिपर्ण इत्यादी अनेक राजांशी विचार विनिमय करून त्यांच्या संमतीने नलराजाला राज्यभिषेक केला.॥८७६॥ English - Then King Bhim and King Dadiparne with the approval of many other kings coronated Nal as King. Descrossusp=sodesosortoisetopasa_arthastranspotshponsolestrongesotestosterosa Page #836 -------------------------------------------------------------------------- ________________ ONGRAHARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRESTERNATANTRA नलादेशादमेल्यन्त तदानीं तैर्महानृपैः॥ विपक्षक्षोभकारिण्योऽक्षोहिण्य: क्षुण्णभूतला: // 877 // अन्वय:- तदानीं नलादेशात् तै: महानृपैः विपक्षक्षोभकारिण्य: क्षुण्णभूतला: अक्षोहिण्य: अमेल्यन्ता।८७७॥ . विवरणम्:- तदानीं नलस्य आदेश: नलादेशः, तस्मात् नलादेशात् नलाज्ञायाः तै: महान्तश्चते नृपाश्चमहानृपाः, महानुपैः महाराजभिः - विरुद्ध: पक्ष: विपक्षः। विपक्षस्य क्षोभ: विपक्षक्षोभः। विषक्षक्षोभं कुर्वन्तीत्येवंशीला: विपक्षक्षोभकारिण्य: विपक्षं क्षुब्ध कुर्वत्यः क्षुण्णंचूर्णितं भूतलंयाभि: ता:क्षुणभूतला: चूर्णितपृथ्वीतला: अक्षौहिण्य: सेना: अमेल्यन्त समचीयन्त॥८७७॥ सरलार्य:- तदानीं नलस्य आदेशात् तै: महानृपैः विषक्षस्व क्षोभं जनयन्त्यः भूमि चूर्णवन्त्यः सेना: संगृहीताः / / 877|| ગુજરાતી - પછીનલની આજ્ઞાથી તે વખતે જ તે મોટા રાજાઓએ શત્રુઓને લોભ પમાડનારી, તથા પૃથ્વીને પૂજવનારી સેવાઓ 38 37.1877 // .. - फिर नल की आज्ञा से उसी समय बड़े राजाओं ने शत्रुओं को क्षोभ करानेवाली और पृथ्वी को कपायमान करनेवाली सेना को जमा किया // 877|| मराठी: नंतर नलाच्या आज्ञाने त्याच वेळेला मोवपा राजांनी शत्रूला क्षोभ उत्पन्न करणाऱ्या आणि पृथ्वीला कैपित करणाचा सेना जमा केल्या . // 877| English - Then on the order and behest of King Nal al the big king formed an army that could destroy and spread disaster in an enemy and that could termulate the earth by its presence. TEEEEEEEEEEEEELS नलस्तै: सह भूपालैरचालीत् कोशलां प्रति॥ कूबरेणाहतां शाठयात् प्रत्याहतुं निजां श्रियम् // 878 // य:- नल: तै: भूपालै: सह कूबरेण शाठ्यात् आखतां निजां श्रियं प्रत्याहतु कोशलां प्रति अचालीत् // 878 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #837 -------------------------------------------------------------------------- ________________ POSTAsadusewidesSadSARभीजयशेखरसूरिविरचित श्रीलालदमयन्तीचरित्रम् SANSahayengeRagavagengrest EFFE विवरणम:- नल: तैः भुवं पालयन्तीति भूपाला:, तैः भूपालैः नृपैः सह कूबरेण कनीयसा भआत्रा शठस्य भावः शान्यं, तस्मात शाळ्यात कपटात आहताम् अपडतां गृहीतां निजां श्रियं राज्यलक्ष्मी प्रत्याहाँ प्रत्यानेतुं कोशलां नगरी प्रति अचालीत अगमत् / / 878 // सरलार्थ:- नल: तै: नृपैः सह बरेण शाम्यात् अपहतां स्वां श्रियं प्रत्याहतु कोशलां प्रति अचालीत् // 878 // ગજરાતી:-પછીનલરાજએ, કબરે લુચ્ચાઈ કરીને હરી લીધેલી પોતાની લક્ષ્મીને પાછી મેળવવા માટેતેરાઓ સહિત કોશલાનગરી તરફ પ્રયાણ કર્યું.૮૭૮ हिन्दी:. फिर नलराजाने कुबर द्वारा कपट से हरण की हुई अपनी राजलक्ष्मी को वापस प्राप्त करन के लिये उन राजाओं सहित कोशलानगरी की ओर प्रयाण किया॥८७८|| मराठी :- नंतर नलराजाने कबराने कपट करून हरण केलेली, स्वत:ची राज्यलक्ष्मी परत मिळविण्यासाठी त्या राजांसह कोशला नगरीकडे प्रयाण केले.।।८७८॥ English - Then King Nal proceeded towards the city of Koshala along with the other kings in order to teach Kubar and lesson, who had shatched away his Kingdom using unjust and illegal means. 编端端端瑞端瑞端瑞端瑞端瑞端 कैश्चित् प्रयाणकैः पृथ्वी छादयन्निव सैनिकैः॥ नल: कौशलमुधानं रतिवल्लभमावसत् // 879 // अन्वयः- नल: कैश्चित् प्रयाणकै: सैनिकैः पृथ्वी छादयन् श्व कौशलं रतिवल्लभम् उद्यानम् आवसत् // 879 // विवरणम्:- नल: कैश्चित् प्रयाणकै: सैनिकै: पृथ्वी भूमिं छादयन् उपवनम् आवसत् / सेनानिवेशम् अकारयत् // 879 // सरलार्य:- नल: कैश्चित् प्रवाणकै: सैनिकै: पृथ्वी छादयन् (आवृण्वन) इव कोशलावा: रतिवल्लभं नाम उपवनम् आवसत् / / 809 / / ગુજરાતી:- પછી કેટલેક પ્રયાણે સૈનિકો વડે જાણે પૃથ્વીને આચ્છાદિત કરતો હોય તેમ નલરાજા કોશલાનગરીના રતિવલ્લભ CE Page #838 -------------------------------------------------------------------------- ________________ OSH SHATANTRINARRASARSANEARTS श्रीमयशेग्वाणिविरचितं श्रीनलयायतीचरित्रम् MARRIBUsertsABHISHEReatreena નામના ઉદ્યાનમાં આવી પહોંચ્યો.૮૭૯ हिन्दी :- फिर कितने ही प्रयाणों से सैनिको द्वारा मानो पृथ्वी को आच्छादित करता हुआ वह नलराजा कोशलानगरी के रतिवल्लभ उद्यान में आकर वहाँ सेना के साथ रहा। / / 879 // मराठी:- नंतर कित्येक प्रवाण करून सैनिकांनी पृथ्वीला झाकुन टाकीत नलराजाने कोशला नगरीच्या रतिवल्लभ नावाच्या उयानात तळ ठोकला. // 879 / / English - Then King Nal with his huge army which sumed that it had covered the whole earth, made an encampment in a garden named Raticallab, in the kingdom of Koshala. नलमायातमाकर्ण्य बलाक्रान्तमहीतलम्॥ चकम्पे कूबरो मृत्युदन्तयन्त्रमिवागतः॥८८०॥ अन्वय:- बलाक्रान्तमहीतलं नलम् आयातमाकर्ण्य कूबर: मृत्युदन्तयन्त्रम् आगत: इव चकम्पे // 880 // विवरणम:- बलेन पराक्रमेण आक्रान्तं महीतलं पृथ्वीतलं येन स: बलाक्रान्तमहीतलः, तं बलाक्रान्तमहीतलं पराक्रमाक्रान्तभूतलं नलम् आयातम् आगतम् आकर्ण्य श्रुत्वा कूबरः, दन्तानां यन्त्रं दन्तयन्तम्। मृत्योः यमस्य दन्तयन्त्रं मृत्युबन्तयन्त्रम मृत्युमुखम् आगत: इव चकम्पे अकम्पता।८८०॥ सरलार्थ:- पराक्रमेण पृथ्वीतलम् आक्रान्तवन्तं नलम् आगतं श्रुत्वा बरः मृत्युदन्तयन्त्रम् आगतः इव अकम्पत।।८८०|| ગુજરાતી:- લશ્કરથી દબાવેલ છે પૃથ્વીતલ જેણે એવાનલરાજને આવેલા જાણીને, કૂબર જાણે મૃત્યુપી સૂડી વચ્ચે આવ્યો હોય ५१।बायो.॥८८०॥ 卐 हिन्दी :- लश्करों से दबाया है पृथ्वीतल जिसने ऐसे नलराना को आये हुए जानकर, कूबर मानो मृत्युरुपी सरोते के बीच आया नहीं' हो वैसे काँपने लगा। 11880|| 她%%听听听听听听听听听听听听歌 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #839 -------------------------------------------------------------------------- ________________ --- - - O PANAMRAPA नावाREMOTand /श्रीजयशेखरसरिविरचिती श्रीनलदमयन्तीचरित्रम ida मराठी:- पराक्रमाने व सैन्याने सर्व पृथ्वीला व्यापून टाकणारा जलराजा आला आहे. असे जाणून कृबर मृत्यूच्या जबहयात सापडल्यासारखा परथर कापू लागला. // 880|| English :- When Kubar recieved the message that Nal had arrived woth a huge army that had pressed down, the earth by its weight, began to tramour, asthough he was standing inbetween a huteracker, which can crack him to death anytime. SA KASAMA KAFA देवनैवेव दुध्यस्वेत्यूचे दूतेन तं नलः॥ शस्त्राशस्निन नो युक्ता मिथ: सोदरयो: पुन: / / 881 // अन्वयः- देवनैः एव युध्यस्वा इति नल: दूतेन तम् ऊचे। सोदरयो: नौ मिथ: शस्त्राशस्त्रि न युक्ता // 88 // विवरणम्:- देवनैः पाशैः एव युध्यस्व / इति नल: दूतेन सं कूबरंम् ऊच्चो समानमुदरं ययोः सौ सोदरौ, सयो: सोवरयोः भ्रात्रो: नौ आवयोः मिथ: परस्परं शस्त्रैः शस्त्रैः प्रहत्य प्रवृतं युद्धं शस्त्राशस्ति न युक्ता न युज्यते।।८८४॥ सरलार्थ:- पाशैः एव युध्यस्व। इति नल: स्वदतेन तं नलम् अवदत् - सोदरयोः आवयोः परस्परं शस्त्राशस्त्रि युद्धं कर्तुं न युज्यते // 881 // . ગુજરાતી:-પાસ વડે જ તમારી સાથે) તું યુદ્ધ કર. એમનલરાજાએ દૂત મારફતે તેને કહેવડાવ્યું, કેમકે પરસ્પર સગા ભાઈ એવા આપણી વચ્ચે શસ્ત્રોનું યુદ્ધ યોગ્ય નથી. 881 हिन्दी:- "पासों द्वारा तुम मेरे साथ युद्ध करो।" ऐसा नलराजा ने दूत द्वारा उसे संदेशा भिजवाया क्यों कि परस्पर सगे भाईओ में शस्त्र-युद्ध योग्य नहीं। ||881 // ( मराठी:- फासे टाकूनच युद्ध कर असे नलराजाने दतामार्फत बराला कळविले कारण आपल्या दोया अख्याभावांत परस्परात शस्त्राशस्त्री युद्ध योग्य नाही.।।८८१|| KAFA Page #840 -------------------------------------------------------------------------- ________________ ANPalpresentersnesीजयशेखरसूरिविरचितं श्रीनादमयन्तीचारिशम् NHATANDHARPRASHNOneNPATTI English :- King Nal send a menage to Kubar asking him to fight him, in a game of diue, as it is not proper to fight with weapon, with a brother, who is having the same blood running through his veins. कूबरो जीवितम्मन्य: संयुगाभाववार्तया॥ सद्यो देवितुमारेभे पुनरीप्सन् नलश्रियम्॥८८२॥ अय:- संयुगाभाववार्तया जीवितमन्य: पुन: नलश्रियम् ईप्सन् कूबर: सध: देवितुमारेभ।।८८२॥ रणम्:- संयुगस्य युद्धस्य अभाव: संयुगाभावः। संयुगाभावस्य वार्ता संयुगाभाववार्ता, तया संयुगाभाववार्तया आत्मानं जीवितं - मन्यतेऽसौ जीवितम्मन्यः, पुन: पुनरपि नलस्य श्री: नलश्री:, तां नलश्रियं नलस्य राज्यलक्ष्मी आप्तम् इच्छन् ईप्सन् ' लिप्सन कूबर: सध: तत्क्षणमेव देवितुं पाशैः क्रीडितुम् आरेभे आरभत // 882 // सरलार्थ:- युद्धाभाववार्तया आत्मानं जीवितं मन्यमान: कबरः पुन: नलस्य राज्यलक्ष्मीम् आतुमिच्छया झटिति देवितुमारब्धः / / 882 / પર ગુજરાતી:- લડાઈ નકરવાની વાતથી પોતાને જીવતો રહેલો માનીને પૂબર તુરત નલની લક્ષ્મીને ફરીથી મેળવવાની ઇચ્છા કરતો सामो२मा बायो.॥८८२॥ हिन्दी :- लडाई न करने की बात से अपने को जीवित रहा हुआ मान कर, कूबर नल की लक्ष्मी को फिर से प्राप्त करने की इच्छा से पासों से खेलने लगा। // 882 // मराठी:- युख न करण्याच्या गोष्टीने स्वत:ला जिवंत राहिलेला मान्न ताबडतोब कबर नलाची राज्यलक्ष्मी पुन्हा मिळविण्याच्या इच्छेने फासे टाकून खेळू लागला.11८८२।। English - When Kubar heard that Nal is'nt going fight with him, he began germinating seeds of happiness and ways to aquire Nal's weakth back, in him. So he began playing the game of dice. 騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙。 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #841 -------------------------------------------------------------------------- ________________ AARE,Ramecessareesuneed श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् ISRegusandesaasesaRNSRAEngrezA नलो भिदेलिमाऽभाग्य: पचेलिमशभोदयः॥ सर्वं तदाऽजयत्तस्मात् भाग्यं हेतुर्जयाय यत् / / 883 // अन्वयः- तवा भिदेलिमाऽभाग्य: पचेलिमशुभोदय: नल: तदा तस्मात् सर्वम् अजयत् / यत् भाग्यं जयाय हेतुः भवति // 883 // विवरणम:- तदा भिदेलिमं भिन्नं न भाग्यमभाग्यम् / भिदेलिममभाग्यं यस्य सः भिदेलिमाभाग्य संभिन्नदुर्भाग्य:, पवेलिम: पर: शभस्य उदयः यस्य स: पचेलिमंशुभोदय: पक्कशुभोदय: नल: तदा तस्मात् कूबरात् सर्वम् अजयत्। यत् यत: भाग्यं दैवं जयाय विजयाय हेतुः कारण भवति। दैवायत्तो विजयः, इत्यर्थः // अधुना दुष्कर्मणो विनाशात् शुभकर्मणश्चोदयात् नल: जयं लेभे॥८८३॥ सरलार्पः- दुर्भाग्यस्य विनाशात् शुभकर्मश्राश्च उदयात् नल: बरात् सर्वमजयत्। तथाहि भाग्यं जयाय हेतुः भवति।।८८३।। - ગુજરાતી:- જેનું દુર્ભાગ્ય ન થયું છે, તથા જેના શુભનો ઉદય પરિપક્વ થયેલો છે, એવા નલરાજાએ તેની પાસેથી સઘળું રાજ્ય તે જ વખતે જીતી લીધું, કેમ કે જીત માટે ઉત્તમ ભાગ્ય જ કારણભૂત છે.૮૮૩ :- जिस का दुर्भाग्य नष्ट हुआ है, और जिस के शुभ का उदयकाल परिपक्व हुआ है, ऐसे नलराजाने उसके पास से सब राज्य उसी समय जीत लिया, क्यों कि जीत के लिये उत्तम भाग्य ही कारणभूत है।।८८३|| मराठी:- दुर्भाग्याचा नाश झाल्यामुळे व शुभ कर्माचा उदय झाल्वाने नलराजाने कुबराजवळून सर्व राज्य जिंकून घेतले. कारण भाग्यच जवाला कारण असते.॥८८३॥ English :-Nal's calamitious ill-luck was now destroyed and theday of auspicious omans dawned, so Nal won back everything. Whai can one do against a man if the Godders of desting is smiling upon him? 似受听听听听听听听听听明明明明骗骗骗骗續 Page #842 -------------------------------------------------------------------------- ________________ और 5555 ORIES RSHARABORTANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् asdaraswates निजं राज्यमलश्चक्रे शक्रेणाऽप्यथ दुर्जयः॥ नलो भैम्याश्रितश्रीक: स्त्रीरत्नेनेव चक्रभृत् // 884 // - अन्वयः- अथ शक्रेण अपि दुर्जयः, स्त्रीरत्नेन चक्रभृत् इव भैम्या आश्रितश्रीक: नल: निजं राज्यम् अलश्चक्रे॥८८४॥ विवरणम:- अथअनन्तरंशक्रेण इन्द्रेणअपिदुःखेनजीयतेऽसौ दुर्जय: जेतुमशक्यः, यथा स्त्रीरत्नेन चक्रं विभीति चक्रभृत् चक्रवर्ती आश्रितश्रीक: भवति तथा भीमस्यापत्यं स्त्री भैमी, तया भैम्या भीमराजपुत्र्या दयन्त्या आश्रिता श्री: यं स: आश्रितश्रीका आश्रित-लक्ष्मीक: नल: निजं स्वं राज्यम् अलञ्चक्रे भूषयाञ्चकार // 884 // सरलार्थ:- अनन्तरं इन्द्रेण अपि जेतुमशक्यः नलः यथा चक्रवर्ती स्त्रीरत्नेन श्रीमान भवति तथा, दमयन्त्या आश्रितश्रीकः अभवत् स्वं राज्यं च अलचक्रे / / 884|| ગુજરાતી:- પછી ઈંતથી પણ નજીતાય એવો નલરાજા, સ્ત્રીરત્નથી આત્રિત થયેલા ચકની પેઠે દમયંતીથી શોભાયુક્ત થઈ પોતાનાં રાજ્યને થોભાવવા લાગ્યો.૧૮૮૪ हिन्दी :- फिर इंद्र से भीनजीताजा सके ऐसा नलराजा, स्त्रीरत्न से आश्रित ऐसे चक्र के समान दमयंतीसे शोभायुक्त होते हुए अपने राज्य को सुशोभित करने लगे।।।८८४॥ मराठी:- नंतर इंद्राला सुदा जिंकता येणे अशक्य असलेला नलराजा स्त्रीरत्नाने चक्रवर्तीप्रमाणे दमयंतीमुळे राज्यलक्ष्मी प्राप्त करून स्वत:च्या राज्याला भूषवू लागला.।।८८४||. English - Then Nal, (who could'nt be defeated even by Indra) began to increase the glory and splendour of the Klongdom along with his magestic wife, who was a diadem among women, just as one Increase the glory and refulgent with his discuss. 55FREE 25 JunGOTTAarabnki PP.AC. Gunratnasuri M.S. Page #843 -------------------------------------------------------------------------- ________________ Peahesentasteisesentestates अजयशेखरसूरिशिरथितं श्रीनालाक्षणयन्तीचरित्रमा JasatayersasteNBASANBARAMATRISele उपेन्द्र स्व सर्वैः स नल: स्फूर्जभुजाबलः॥ ढौकितोपायनै रेजे भरतार्धगतेनृपः॥८८५॥ अन्वयः- स्फूर्जद्भुजाबल: स नल: भरतार्धगतै: ढौकितोपायतैः सर्वे: नपैः उपेन्द: इव रेजे // 885 // विवरणमः- भुजयो: बलं भुजाबलम् / स्फूर्जत् भुजाबलं यस्य सः स्फूर्जद्भुजाबल: देदीप्यमानबाहुबल: स: नृप ढौकितानि पुर:स्थापितानि उपायनानि प्राभृतकानि यैः ते ढौकितोपायानाः, तै: दौकितोपायानै: पुरःस्थापितप्राभृतकैः, भरतस्या भरतार्धम् / भरताधं गता: भरतार्धगताः, तैः भरतार्धगतैः भरतार्धे वर्तमानैः सर्वैःनन् पान्तीति नृपाः, तैः नृपैः राजभिः उपेन्द्र विष्णुः इव रेजे शुशुभे।।८८५॥ सरलार्थ:- स्फुरबाहुबल: स: नलः पुरः उपायनानि स्थापयद्धिः भरतार्यक्षेत्रे वर्तमानैः सर्वे: नपै: उपेन्द्रः इव राज // 885|| ગુજરાતી:- જાજ્વલ્યમાન છે ભુજાબળ જેનું એવો તેનલરાજા, અર્ધભારતના ભેટસોગાદો લઈ પધારેલા એ રાજાઓ વચ્ચે વિષગુની પેઠે શોભવા લાગ્યો.૮૮પા हिन्दी :- स्फूर्तिदायक है भुजाबलजिसका, ऐसा वह नलराजा, भेट किए हैं उपहार जिन्होंने ऐसे अर्धभरत के सभी राजाओं से विष्णु के समान शोभने लगा। // 885 // न मराठी:- बाबळ स्फुरणपावत असलेला नलराजा आपल्या समोर अनेक नजराणे ठेवणान्या, अर्थभरतक्षेत्रातील राजांनी विष्णूप्रमाणे शोभू लागला. // 885|| English - Than Nal was seemed like Vishnu among the kings who had gifted him with different things, had increased the own fulgent and radiance with his own muscular strength. 她騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙 दानसम्मानसम्भाषेरासतामाश्रितास्तदा॥ द्विषोऽपि तोषयामास सौजन्यातिशयानलः // 886 // जन अन्वय:- तवा नल: आश्रिता: आसताम् / सौजन्यातिशयात् द्विषः अपि दान सम्मान सम्भाषैः तोषयामास // 886 // diressnesavdatestratavaadee 824 BABASANTOSHendevenduadaNdneeted Page #844 -------------------------------------------------------------------------- ________________ HANrshantereasednesdabase श्रीजयशेस्वरसूरिविरचितं श्रीनलदमयन्तीचरिश Paneeserelaterateseverestlerg DC विवरणम:- तदा तस्मिन् समये नल: आश्रिता: आसताम् दूरे तिष्ठन्तु / सुजनस्य भाव: सौजन्यम् / सौजन्यस्य अतिशय: सौजन्यातिशयः, तस्मात् सौजन्यातिशयात् अतीव सुजनत्वात् द्विषः शत्रून् अपि दानं च सम्मानश्च सम्भाष: च तैः दानसम्मानसम्भाषैः दानेन संभानेन मधुरवचनेन च तोषयामास समतोषयत् / नल: आश्रितान् इव शत्रूनपि अतोषयत् // 886 // सरलार्थ:- तदा नल: आश्रिता: तु दरे तिष्ठन्तु आश्रितान् अतोषयत् एव परं दानेन संमानेन मधुरभाषणेन च शनपि अतोषयत् // 886 // Dર ગરાતી:-તે વખતે નલરાજાએ, પોતાના આશ્રિતો તો એક બાજુ રહ્યા, પરંતુ પોતાની અતિ સજજનતાથી શત્રુઓને પણ દાન, સન્માન તથા મીઠાં વચનોથી સંતુષ્ટ કર્યા.૮૮૬ हिन्दी:- उस समय नलराजाने अपने आश्रितो को तो छोडो लेकिन अपनी अति सज्जनता से शत्रुओं को भी दान, सन्मान और मीठे वचन से संतुष्ट किया। / / 886 // न मराठी:- तेव्हा नलराजाने आपल्या आश्रितांना तर दान, सन्मान आणि मधुर वचनांनी संतुष्ट केले. पण शनां सुखा दान, . सन्मान आणि मधुर वचनाने संतुष्ठ केले. / / 886 // English :- At that time Nal not only spoke kind words, distrubuted wealth and gave utmost respect and love, to his own supporters adn well-wishers, but also to his enemies. . किमुच्यतेऽस्य सौजन्यमसामान्या वदान्यता॥ कूबरोऽपि कृतो येन पूर्ववत् यौवराज्यभाक्॥८८७॥ ने अन्यय:- अस्य सौजन्यम् असामान्या वदान्यता च किमुच्यते। येन कूबरः अपि पूर्ववत् यौवराज्यभाक् कृतः। * P.P. Ac. Gunratrasuri M.S. Jun Gun Aaradhak Trust Page #845 -------------------------------------------------------------------------- ________________ MRAP a luserHIBGAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Shresertesedusadevanasevr विवरणमः अस्य नलस्य सुजनस्य भाव: सौजन्यं सुजनता, नसामान्या असामान्या अलौकिकी वदान्यस्य भाव: वदान्यता दाता उदारता, किम् उच्यते? तेन नलेन कूबरः अपि कपटेन स्व राज्यमपहरन् अपि पूर्ववत् यभापूर्व युवा चासौ राजा च अपि उपकारी नलः॥८८७॥ सरलार्थ:- नलस्य सुजनता अलौकिकोदारता च किम् उच्यते। नलेन शाम्चेन स्वं राज्यमपहरन अपकारी कबरः अपि युवराजः कृतः // 887|| . ગુજરાતી - તેની સજ્જનતા માટે તથા તેના અનુપમ ઉદારપણા માટે વધારે) શું કહેવું? કે જેણે ફૂબરને પણ પૂર્વની પેઠે પાછો યુવરાજ કર્યો. 887 हिन्दी :- उनकी सज्जनता के लिये और उनकी अनुपम उदारता के लिये और अधिक क्या कहना? कि जिसने कूबर को भी पूर्ववत् फिर युवराज बनाया // 887 / / मराठी:- नलराजाचा सज्जनपणा व असामान्य दातृता काय वर्णावी। त्याने कपटाने राज्य हरण करणाचा बरालाही पुन्हा वुदराज बनविले.||८८७|| English - King Nal's gantlemanilers and civilityand ulmost generosity, knew no barriers, as he even .. forgave his brother Kubar and made himaheir-apparent (Crown-prince) %%%%%纲听听听听听听听听听听听微 धर्मोद्विभूति: सर्वेति कृतज्ञस्तं प्रवर्धयन् // . नलो भैम्या समं तत्र प्रीत्या चैत्यान्यवन्दत // 888 // .. अन्वयः- धर्मात् सर्वा विभूतिः इति कृतज्ञ: नल: भैम्या सहतं प्रवर्धयन् तत्र प्रीत्या चैत्यानि अवन्दत // eo Shree SiduRANASudesastersnesshreshnetuRe826_turesentedineNepressedxsdess es Page #846 -------------------------------------------------------------------------- ________________ PROG R AIBARABANBode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARUNSAANDRAPARATOPANRAIsrae KC विवरणम्:- धर्मात् सर्वा विभूति: ऐश्वर्य भवति। इति मत्वा कृतं जानाति इति कृतज्ञ: नल: भीमस्यापत्यं स्त्री भैमी वमयन्ती, तया भैम्या दमयन्त्या सह तं धर्म प्रवर्धयन् वृद्धि प्रापयन् तत्र निजे राज्ये प्रीत्या प्रेम्णा चैत्यानि मन्दिराणि अवन्दत // 48 // सरलार्थ:- धर्मात् सर्वम् ऐश्वर्य प्राप्यते इति मत्वा कृतज्ञ: नल: भैम्या सह तं धर्म प्रवर्षयन् स्वराज्ये चैत्वानि अवन्दत / / 888 // ગુજરાતી:- ધર્મથી સઘળો વૈભવ પ્રાપ્ત થાય છે, એમ માનીને કૃતજ્ઞ નલરાજાએ દમયંતી સહિત તે ધર્મની વૃદ્ધિ કરતાં પોતાના ન રાજ્યમાંના જિનમંદિરોનું હર્ષથી વંદન કર્યું.૮૮૮ र हिन्दी :- * धर्म से सभी वैभव प्राप्त होते हैं, ऐसा मानकर कृतज्ञ नलराजाने दमयंती सहित उस धर्म की वृद्धि करते हुए राज्य के जिन . मंदिरो को हर्ष से प्रणाम किया। // 888 // मराठी:- पर्माने सगळे वैभव प्राप्त होते असे मान्न कृतज्ञ नलराजाने दमवंतीसमवेत धर्माची वृद्धि करीत राज्यातील जिनमंदिरांना आनंदाने नमस्कार केले.।।८८८॥ English - The utmost grateful, belived that one attains all frandear and glory If only he practices his religion in an appropriate way. So Nal along with his wife Danyanti began increasing the esplendoyr and grace of the Jain religion and thankfully bowed down to all the Jain temples In their kingdom. रथयात्रां पवित्रात्मा कारयामास चाहताम्।। गुरुणां गुणिनां नित्यं वरिवस्यां व्यधत्त च // 889 // अन्धयः- पवित्रात्मा अर्हतां रथयात्रां कारयामास / गुरुणां गुणिनां च नित्यं वरिवस्यां व्यधत्त // 889 // विवरणम:- पवित्र आत्मा यस्य सः पवित्रात्मानल: अर्हतां तीर्थकराणां रथैः यात्रा रथयात्रा, तां रथयात्रांकारयामास गुरुणांगुणा: ऐषां सन्तीति गुणिनः, तेषां गुणिनां च वरिवस्यां सेवां व्यधत्त अकृत // 889 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #847 -------------------------------------------------------------------------- ________________ agresstatesterasdarshatransciates लीजयशेखरसूरिविरचितं श्रीनलबमनप्तीच्यविजय PlacestakesidereverRANSARACategaonle KE सरतार्थ:- पवित्रात्मा नल: तीर्थकराणां नलयात्रां कारयामासा तथा गुरुणां गुणिनां च सेवाम् अकरोत् / / 889 / / ગુજરાતી:- વળી પવિત્ર આત્માવાળાનલરાજાએ તીર્થકરોની રથયાત્રા કરી, તેમ ગુરુમહારાજોની તથા ગુણીજનોની હમેશાં સેવા 3. // 888 // हिन्दी:- फिर पवित्र आत्मावाले नलराजाने तीर्थंकरों की रथयात्रा की वैसे गुरुमहाराजाओं की और गुणीजनों की हमेशा सेवा की। // 889 // मराठी:- नंतर पवित्र आत्मा असलेल्या नलराजाने तीर्थकरांची रथयात्रा केली, तसेच गुरु महाराजांची आणि गुणी लोकांची नेहमी सेवा केली.॥८८९|| A English - Then this pious soul, King Nal, went on a pilgrimage on his chariot to all sacred spots. He used to always, serve priest and virtous and meritorious men wholehearstedly. श्रावकाणां च वात्सल्यमतुल्यं विदधेऽनिशम्॥ सर्वत्राऽप्यकरोन्मान्यमार्हतं स्वं च शासनम् // 890 // य:- अनिशं श्रावकाणाम् अतुल्यं वात्सल्यं विदधे। सर्वत्र आईतं शासनं स्वं शासनं च मान्यम् अकरोत् // 890 // ॐ विवरणम:- न विद्यते निशा यस्मिन् कर्मणि यथा स्यात् तथा अनिशं सततं श्रावकाणाम् न विद्यते तुल्यं यस्य तद् अतुल्यं निरुपम - वत्सलस्य भाव: वात्सल्यं विदधे चक्रे / सर्वत्र अर्हतामिदम् आईतं जैनं शासनं स्वं शासनं च मान्यम् अकरोत।।८९०॥ सरलार्य:- सः नलः सततं श्रावकाणां वात्सल्यमकरोत् / तथा सर्वत्र आर्हतं शासनं स्वशासनं च मान्यम् अकरोत्॥८९०।। . આ ગુજરાતી - વળી તેણે હમેશાં શ્રાવકોનું અનુપમ વાત્સલ્ય કરવા માંડયું, અને સર્વ જગાએ તીર્થંકર પ્રભુનું તથા પોતાનું પણ આ शासनमान्य थु.॥८con Page #848 -------------------------------------------------------------------------- ________________ Newstatestantrasparendarshades जीजयशेखरसूरिविरचितं श्रीनलावणायन्सीच्यारिणम् asanteststresentaneshwarashtra " हिन्दी :- फिर वह हमेशा श्रावकों का अनुपम वात्सल्य करने लगे और सभी जगह उन्होंने तीर्थंकर प्रभु का और अपना शासन भी मान्य कराया // 890 // g मराठी:- नंतर तो नेहमीश्रावकांचे अनुपम वात्सल्य करू लागला आणि त्याने सर्व ठिकाणी तीर्थकर प्रभंचे आणि स्वत:चे शासन त्याने मान्य करावयास लावले. // 890 / / English :- King Nal began treating his subjects with foundness and parental love. He also began worshipping the Trithankars of every sacred spot and also made his law and order, known around. पुष्कराख्यः सुतो भैम्या जातोऽध्यैताखिला: कलाः॥ प्राप्तोऽथ यौवनावस्थां राज्यश्रीवरणोचिताम् // 891 // अन्वय:- भैम्या: पुष्कराख्यः सुतः जातः / स: अखिला: कला: अध्येता अथ राज्यश्रीवरणोचितां यौवनावस्थां प्राप // 891 // विवरणम्:- भीमस्यापत्यं स्त्री भैमी, तस्याः भैम्या: भीमराजपुत्र्या: दमयन्त्याः पुष्करः आख्या यस्य सः पुष्कराख्यः पुष्करनामा सतः पुत्रः जातः अजायता स: अखिला: कला: अध्यैत अशिक्षत। अथ अनन्तरं राज्यस्य श्री: राज्यश्री: राज्यश्रियाः वरणराज्यश्रीवरणमा राज्यश्रीवरणस्य उचिताराज्यश्रीवरणोचिता,तांराज्यश्रीवरणोचितांयून:भाव: यौवनमा यौवनस्य अवस्था यौवनावस्था, तां यौवनावस्थां प्राप्तः, प्राप्तताम् // 89 // र सरलार्थ:- अब दमयन्त्याः पुष्करनामा पुत्रः अजायत / स सकला: कला: अपठत् / राज्यश्रीवरणानुक्ला यौवनावस्थां च प्राप्नोत् // 891 // ગુજરાતી :- પછી દમયંતીને પુષ્કર નામનો પુત્ર થયો, તથા તણે સર્વ કલાઓનો અભ્યાસ કર્યો અને તે રાજ્યલક્ષ્મી ભોગવવાને ઉચિત એવું યૌવન પામો.૮૯૧ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #849 -------------------------------------------------------------------------- ________________ KarishareAliR esबीजयशेखरसूरिविरहिली श्रीनालदमयन्तीचारित्रमा PASSEMBLNEWSPNBARMEDIA हिन्दी :- (फिर दमयंती को पुष्कर नामक पुत्र हुआ, तथा उसने सभी कलाओं का अभ्यास किया, और वह राज्यलक्ष्मी का भोग करने के लिये उचित यौवन वय को प्राप्त हुआ||८९१॥ मराठी:- नंतर दमयंतीला पुष्कर नावाचा पुत्र झाला, त्याने सर्व कलांचा अभ्यास केला आणि राज्यलक्ष्मीचा उपभोग येण्यासाठी उचित अशा यौवनवयात प्रवेश केला. // 891 / / English - Then Damyanti had sun named Pushkar, who mastered up all the arsts and also studied about the kingdoms administration and then in due course attained adolesence. एवं वर्षसहस्राणि साम्राज्यमभजनलः॥ अन्येधुस्तत्पिता देवस्तमुपेत्य प्रत्यबोधयत् / / 892 // अन्वयः- नल: एवं वर्षसहस्राणि साम्राज्यमभजत् / अन्येधुः तत्पिता देवः तम् उपेत्य प्रत्यबोधयत् // 892 // विवरणम्:- नल: एवं वर्षाणां सहस्राणि वर्षसहस्त्राणि साम्राज्यम् अभजत् / अन्यस्मिन् विने अन्येषुः तस्य पिता तत्पिता देव: तं नलम् उपेत्य प्रत्यबोधयत् प्रतिबोधम् अकरोत् // 892 // सरलार्थ:- नलः एवं सहनं वर्षाणि साम्राज्यमसेवत। ततः एकस्मित तत्पिता देव: जलमुपसृत्य तं प्रत्यबोधयत् / / 892 / / ગુજરાતી - એવી રીતે નલરાજાએ એક હજાર વર્ષો સુધી રાજ્ય ભોગવ્યું. પછી એક દિવસે દેવ થયેલા તેના પિતાએ તેની પાસે આવીને તેને પ્રતિબોધ આપ્યો કે,૮૯રા. हिन्दी :- इस प्रकार नलराजाने एक हजार वर्ष तक राज्य भोगा। फिर एक दिन देव बने हुए उनके पिता ने उनके पास आकर उन्हे प्रतिबोध दिया // 892 // जन मराठी :- अश्याप्रकारे नळराजानी एक हजार वर्षापर्यंत राज्य भोगले नंतर एके दिवशी देव असलेल्या त्याच्या वडिलांनी नलराजाजवळ येऊन त्याला प्रतिबोध केला. // 852 / / 騙騙騙騙騙騙騙騙騙騙騙 Page #850 -------------------------------------------------------------------------- ________________ PRADABASAntarashastras श्रीजमशेस्वारसूरिविरचितं मीनलवणवन्तीयरिप AAYAARATI English :- In this way King Nal ruled the Kingdom for a thousand years and one lay his father who was a God came to him. वत्स त्वमसि किं राजा यद्विवेकमहाधनम् // एतैस्तैर्विषयस्तेनैर्मुष्यते पश्यतस्तव / / 893 // अन्वय:- वत्सा किं त्वं राजा असि। यत् तव पश्यत: सतः एतैः तः विषवस्तेन: विवेकमहाधनं मुष्यते // 893 // . विवरणम:- वत्स! किं त्वं राजा असिा यत् तव पश्यतः सतः अपि त्वाम् अनावृत्य एतैः तः विषयाः शब्याययः एवं स्तेना: चोरा: विषयस्तेना: विषयचोरा:: विषयस्तेनः विषयचोरः, महत्व तद धनंचमहाधनम् / विवेकः पवमहाधनं विवेकमहाधनं मुष्यते चोयत। यद्यपि त्वं पश्यसि तथापि त्वाम् अनावृत्य विषयचौरः तव विवेकमहापनं मुष्यतेतर्हित्वं कीदृशः राजा असि॥८९३॥ . - सरलार्य:- हे वत्सा त्वं किरश: राजा असिा यत् तव पश्यत: मतः एते विषयधारा: तव विवेकमहायनं मुष्णन्ति।८९३।। કે ગુજરાતી:- હે વત્સ તું રાજ શાનો છે કેમકે તારાં વિવકરૂપી ધનને આ વિષયોરૂપી થોરો તારાં દેખતાં જ યુટી રહ્યા છે.. // 88 // .. . हिन्दी :- "वत्सा तू राजा किस काहै? क्यों कि, तेरे विवेकरूपी धन को तोये विषयरुपी चोर तेरे देखते हुएलूट रहे हैं।"||८९३॥ मराठी :- "वत्सा तुकाव राजा आहेसात् पाहात असतांना तुझ्या डोळयादेखत है विषवरूपी चोर तुझे विवेकापी धन चोसन नेत आहेत."||८९|| English - He asked his son Nal as to what type of a king is he, was cannot control the bandits in him of sezual desired who are just looking away his walth of Intelligence and presence of mind. PLESSETTESENSEENEFITS PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #851 -------------------------------------------------------------------------- ________________ amerasenasee श्रीजयशेखरसारिधिरणित श्रीनालक्ष्मव्यान्तीचारिश्रम hastarasnastarasANTRA प्रतिपन्नं मयाऽस्तिते व्रतावसरवंदनम॥ स एषोऽवसर: पुत्र चारित्राय तवाधुना // 804 // अन्वयः- हे पुत्र। मंत; व्रतावसरवेदनं प्रतिपन्नमस्ति / अधुना तव चारित्राय स एष: अवसरः अस्ति / / 894 // विवरणम:- हे पत्र मया ते तव व्रतस्य अवसरः व्रतावसरः। व्रतावसरस्य वेदनं व्रतावसरवेदनं व्रतावसरस्य ज्ञापनं प्रतिपन्नं - स्वीकृतसस्ति। अधुना तव चारित्राय चारित्रग्रहणाय एष: अवसर: समय: अस्ति।। इदानीं त्वं चारित्रं गृहाण // 894|| सरलार्थ:- हे पुत्र! मया तव व्रतस्यावसर ज्ञापनं स्वीकृतमस्ति / अधुना तव चारित्रवाहणाय अवसंरः अस्ति।।८९४।। ગુજરાતી:- હે પુત્રી તને ચારિત્ર લેવાનો સમય જણાવવાનું મેં કબૂલ કર્યું છે, અને હવે તને પરલોકનું સાધન કરવા માટેનો આ अस२७.॥८८४॥ हिन्दी.. हे पुत्र। तुझे चारित्र लेने का समय बताने का मैंने स्वीकार किया था, और अब परलोक की साधना करने के लिये यह समय उचित है। / / 894|| मराठी:- "हे मला! तुला मी चारित्र्य घेण्याची वेळ कळविण्याचे कबूल केले होते, आता ही वेळच तुला चरित्र ग्रहण करण्यास योग्य आहे."||८९४॥ English :- He continves saying that he had accepted the task to tell him that eats time for him to renounce the world and become a priest, to prepare the kay to open the lock of the other world. इत्यावेद्यागमदेवोऽथावधिज्ञानवानपि / / आगान्निरवधिज्ञानो जिनसेनाभिधो गुरुः॥८९५॥ न्वय:- इति आवेध अवधिज्ञानवान् अपि देव: अगमत् / अथ निरवधिज्ञानो जिनसेनाभिध: गुरु: आगात्। प Page #852 -------------------------------------------------------------------------- ________________ T ensedEARRASHTRANSad श्रीजयशग्वरसरिविरचितं श्रीनलदमयन्तीचरित्रम् RensuserRIPARIVARTANSARASVAL विवरणम्:- इति आवेध निवेध कथयित्वा अवधिज्ञानमस्यास्तीति अवधिज्ञानवान देव: अपि अगमत अगात् / अथ तदनन्तरं निरवधि ज्ञानं यस्य सः निरवधिज्ञान: असीमज्ञानवान् जिनसेन: अभिषा यस्य स: जिनसेनाभिधः जिनसेननामा गुरु: आगात् आगमत् // 895 // सरलार्थ:- इति कथयित्वा अवपिज्ञानवान देव: अगच्छत् / अथ निरवपिज्ञान: जिनसेननामा गुरुः आगच्छत् // 895|| ગુજરાતી:- એમ કહીને તે અવધિજ્ઞાનવાળા દેવ પણ ચાલ્યા ગયા અને અથાગ જ્ઞાનવાળા જિનસેન નામના ગુરુ મહારાજ માં . પધાર્યા.૮૯પા. हिन्दी :- ऐसा कहकर वह अवधिज्ञानवाला देव भी चला गया,और अथाग ज्ञानवाले जिनसेन नामक गुरुमहाराजवहाँ पधारे।।८९५॥ मराठी :- असे म्हणून अवधिज्ञानवान तो देव पण नियून गेला आणि अपांग ज्ञान असलेले जिनसेना नावाचे गुरुमहाराज तेथे आले.॥८९५|| English :- Saying thus even the God with a knowledge which can be perlaved beyond the senses, left off and a priest named Jin with an abyss of vigilance arrived there. ततो नल: समं भैम्या गत्वा भक्त्याउनम गुरुम।। शुश्राव देशनां तस्याऽ प्राक्षीदवसरे च तम्॥८९६॥ अन्वयः- ततो नल: भैम्या समं गत्या भक्त्या गुरुम् अनमत् / तस्य देशनां शुश्रावा अवसरे च तम् अप्राक्षीत् // 896 // विवरणम्:- तत: नल: भीमस्यापत्यं स्त्री, तया भैम्या दमयन्त्या समं साकंगत्वा भक्त्या प्रेम्णा गुरुम् अनमत् अवन्दता तस्य गुरोः देशनाम उपदेशं शुश्राव आकर्णयामासा अवसरे च तम् अप्रासीत् अपृच्छत् / / 896 // सरलार्य:- तत: नल: दमवन्त्या सह गत्वा भक्त्या गुरुं प्राणमत्। तस्य देशनाम अशृणोत्। अवसरे च तमपृच्छत् // 896 // reasotehankarArdostosadhanese_833 photosestarespersisterdasrepertoist P.P.AC.Gunratnasuri M.S. Jun cun Aaradnak niet Page #853 -------------------------------------------------------------------------- ________________ ofessorsdadee श्रीजयशेखारसूरिविरचितं श्रीनलावमयन्तीचरित्रम् 8888888ABINBIELTS છે ગુજરાતી :- તારે નલરાજા દમયંતી સહિત ત્યાં જઈને ગુરુમહારાજને ભકિતથી નમ્યા તથા તેમની ધર્મદેશના સાંભળી પછી असरे सेमोणेते गुरुमहारानने 57,856 / हिन्दी :- तब नलराजाने दमयंती सहित वहाँ जाकर गुरुमहाराजको भक्ति से नमन किया और उनका धर्मदेशनासुनने के बाद फिर अवसर पाकर उन्होंने उन गुरुमहाराज से पूछा - / / 896 / / जन्मिराठी:- तेव्हा नलराजाने दमयंतीसह तेथे जाऊन गुरुमहाराजांना भक्तिभावाने नमस्कार केला. त्यांचा धर्मोपदेश ऐकला व नंतर . संघी साप्न त्यांना विचारले. // 896 / / English - Then King Nal along with his wife Damyanti went to him and wholeheastedly served him, then heard the sermon given by him, then they spoke to him. भगवान्। किं मया पूर्वभवे कर्म व्यधीयत॥ राज्यं यदीदृशं लब्ध्वा हारितं पुनराप्यत // 897 // अन्वय:- भगवन्! मया पूर्वभवे किं कर्म व्यधीयता यत् ईदृशं राज्यं लबध्वा हारितं पुन: आप्यत। विवरणम:- हेभगवन। मया पूर्वश्चासौभवश्च पूर्वभवः, तस्मिन् पूर्वभवे पूर्वजन्मनि किं कर्मव्यधीयत अक्रियता यद् ईदृशं समृद्ध राज्य जन लब्ध्वा घूते हारितम् गमितम्। तत: पुन: आप्यत अलभ्यत // 897 // सरलार्य:- हे भगवन्! मया पूर्वभवे किं कर्म कृतम्। येन ईदृशं समृदं राज्यं लब्ध्वा तद यते हारितम्। ततः पुनः लब्धम् / / 897|| ગુજરાતી :- હે ભગવાન! પૂર્વભવમાં મેં શું કર્મ બાંધ્યું છે કે જેથી આવું રાજ્ય મેળવીને હું હારી ગયો, અને પાછું મેં તે રાજ્ય मेथु.॥८८७॥ हिन्दी:- "हे भगवाना पूर्वभव में मैने ऐसे कौन से कर्म बांधे थे कि जिससे मैं ऐसा राज्य पाकर भी हार गया, और फिर मैन यह राज्य प्राप्त किया।"||८९७|| 听听听听听听听听听听%%%%%% Page #854 -------------------------------------------------------------------------- ________________ Our ORRENSATISRORSHASHBA श्रीजयशेम्बरसरिविरचितं श्रीनलदमयन्तीचरित्रम SARASHNPATIABORATRINAgaswag ar मराठी:- हे भगवन्। पूर्वजन्मी मी असे कोणते कर्म केले? की ज्यामुळे मी असे समृद्ध राज्य मिळवून हरलो, आणि नंतर पुन्हा ते . राज्य मिळविले. 11897|| English - King Nal asked him as to what immeritable deed he had commited in his past life to have lost this kingdom after achieving it, then again achieved it. 筑弱骗骗骗骗骗骗骗骗骗骗骗骗骗骗罪 - गुरुरुचे शृणुक्ष्माभृता जम्बूद्वीपेऽत्र भारते॥ अष्टापदगिरीन्द्रस्य महातीर्थस्य संनिधौ / / 898 // अस्त्यनालोकितारातिसगरं सङ्गरं पुरम्॥ मम्मणस्तत्र भूमिभृत् देवी वीरमती प्रिया॥८९९॥ अन्धय:- गुरु: ऊचे हे माभृत्! शृणु। अत्र जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौ // 898 // : अनालोकितारातिसारं सारं पुरमस्तिा तत्र मम्मण: भूमिभृत् अस्ति। तस्य वीरमती प्रिया देवी अस्ति / / 899 // विवरणम्:- गुरु: ऊचे वभाषे. हे मां बिभर्तीति क्ष्माभृता नृपा शृणु - आकर्णय। अत्र अस्मिन् जम्बूद्वीपे भारते देशे गिरीणामिन्द्रः गिरीन्द्रः। अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, गिरीणामिन्द्रः गिरीन्द्रः अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, . तस्य अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौसमीपे - अरातीनांशत्रूणां सङ्गरः अराति सजः। अनालोकित:आरातिसारः यस्मिन् येन वा तत् . अनालोकिताराप्तिसङ्गरम् अदृष्टशत्रुयुचं सारं नाम पुरमस्तिा तत्र मम्मण: नाम भूमिभृत् नृपः . अस्तिा तस्य वीरवती नाम प्रियादेवी वर्तते // 899 // सरलार्थ:- गुरुः बभाषे - राजन्। शृणु। अस्मिन् जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्व महातीर्थस्य समीपे संगरं नाम नगरमस्ति। तत्र卐 अरातीनां युद्धं नाऽवलोकितम् / तत्र मम्मणः नृपः अस्ति। तस्य वीरवती नाम प्रिया देवी वर्तते / / 899 // Os95555555555 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust.. Page #855 -------------------------------------------------------------------------- ________________ RECENortersturNASIANSHAN श्रीजयशेखरसूरिविरचित श्रीनलदमयन्तीचरित्रम् MARNARENARNERajaBN N Y ગુજરાતી:- તારે ગુરુ મહારાજને કહ્યું કે, હે રાજન! તમે સાંભળો. આ જંબુદ્વિપના ભરતક્ષેત્રમાં મહાન તીર્થગ્રુપ અષ્ટાપદ તીર્થની પાસે જેણે શત્રુઓનો રાગસંગ્રામ યો નથી, એવું સંગર નામનું નગર છે. અને ત્યાં મમ્મણ નામે રાજ હતો, તથા તેની વીરમતી નામની પ્રાણપ્રિય રાણી હતી.u૮૯૯ हिंदी:- तब गुरुमहाराजने कहा कि - सुनो राजन् / इस जंबूद्विप के भरतक्षेत्र में महान तीर्थरूप अष्टापद तीर्थ के पास कभी भी शत्रुओंका युद्ध देखा नहीं है, ऐसा संगर नाम का नगर है। वहां मम्मण नाम का राजा है, और उसकी वीरमती नाम की। प्राणप्रिय रानी है। / / 899|| मराठी:- गुरूम्हणाले-राजा। ऐक या जम्बूद्धीपात भरतखंडात महान तीर्थरुप अष्टापद नावाच्या पर्वताजवळ कधीही शत्रूचे वुख न पाहिलेले संगर नावाचे नगर आहे तेथे मम्मण नावाचा राजा आहे. त्याची वीरमती नावाची प्रिंव राणी आहे. / / 898-99 // English :- The priest than asked them to listen sarefully. He said that, in this Jamnudueep and in this Bharatschetra and near the sacred mount of Ashthapad, there used to be a uity named Sangar, which had never tasted was and bloodshed. This city was reled by asking named Mammann and who had a wife named Uirmati, whom he loved wholeheartedly. अन्येधुस्तेन पापद्ध्य सभार्येण पुरात् बहिः॥ . गच्छता सार्थमध्यस्थ: साधुरेको विलोकितः॥९००॥ अन्वयः- अन्येषु पापद्ध्य सभार्येण पुरात् बहिः गच्छता तेन सार्थमध्यस्थ: एक: साधुः विलोकितः॥९००॥ विवरणम्:- अन्येषुः एकस्मिन् दिवसे पापद्ध्यै मृगयाया भार्यया सह वर्ततेऽसौ सभार्य: तेन सभार्येण भार्यया सह पुरात् नगरात बहिः गच्छता तेन मम्मणेन सार्थस्य मध्य: सार्थमध्यः। सार्थमध्ये तिष्ठतीति सार्थमध्यस्थ: सार्थे वर्तमान: एक: साधु: विलोकित: वृष्टः॥९००॥ meoon 卐 Page #856 -------------------------------------------------------------------------- ________________ OROMPARISHTRIANTERASACRIBus श्रीनगणेग्वग्गनिगिनितं श्रीनलगणयन्तीचरित्रम ASBIRBARUNBARASHTRINARRANDEY 卐सरलार्थ:-. एकस्मिन् दिने मृगवायां भाषा सह नगरात् बहिः गच्छता तेन सार्थमध्ये वर्तमान: एक: सायुः दृष्टः / / 900 / / 6 ગજરાતી:- પછી એક દિવસે રાણી સહિત તે રાજા શિકાર કરવાને નગરીની બહાર ગયો, એવામાં તેણે સાર્થની અંદર રહેલા એક 卐 मुनिराजनेस.coon .. पर हिन्दी :- एकसमय रानी के साथ शिकार के लिये राजा नगर के बाहर गया इतने में सार्थ के बीच में उसने एक मुनिराज को देखा // 900 // मराठी :- एकदा तो राणीसह शिकारीसाठी नगराच्या बाहेर निघाला असता त्याला सार्यामध्ये एक साप दिसला. // 900 / / English - Then one day he along with his wife went for a hunt, on the outskirts of the city. The he happened to see an ascetic in a camp. सोऽथ क्षुद्राशयो राजा सात्तिं मुनिसत्तमम्॥ यूथात् कपिमिवादाय खेलनाय न्यवर्तत // 901 // खान्यय:- अथ क्षुद्राशय: स राजा यूथात् कपिमिव सार्थात् खेलनाय तं मुनिसत्तमं आवायन्यवर्तत॥९०१॥ पर विवरणम्:- अथ अनन्तरंक्षुद्र:आशय: यस्य सः क्षुद्राशयः क्षुद्रमना: स: राजा यूथात् कपि वानरमिव सार्थात् खेलनाय तं मुनिसत्तम आवाय गृहीत्वा न्यवर्तत // 901 // सरलार्य:- अनन्तरं क्षुद्राशयः सः नृपः धात् कपिम् इव सार्थात् तं मुनिसत्तम खेलनाव गृहीत्वा न्यवर्तत // 901 // - ગુજરાતી :- પછી છુટ આશયવાળો તે રાજ, ટોળામાંથી જેમ વાંદરાને ઊંચકે તેમ સાર્થમાંથી ગમ્મત માટે તે મુનિરાજને લઈને દર पाछोयो.000१॥ हिन्दी:- फिर दुष्ट आशयवाले उस राजा ने टोलीमें से जैसे बंदर को, वैसे सार्थमें से परिहास के लिए उस मुनिराज को उठाकर वापस लौट आया।।९०१॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #857 -------------------------------------------------------------------------- ________________ Paste श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SENSANTOPRASANBoulen मराठी:- नंतर तो दरबन्दी असलेला राजा जसे वानराला खेळण्यासाठी कळपातून वेगळे करावे. तसे त्या मुलीला खेळण्यासाठी सार्धात्न ओदन आणन मागे फिरला.।।९०१।। English - The King with a cruel intention lifted up the priest as one fts up a monkey from a group of monkeys and walked away and laughed about the mather. सकलत्रोऽपि भूपस्तं क्षमाश्रमणपुङ्गवम् / / खेदयामास दौरात्म्याद् यावद् द्वादश नाडिकाः // 902 // अन्वय:- . सकलत्र: अपि भूप: तं क्षमाश्रमणपुङ्गवं दौरात्म्यात् द्वादश नाडिका: यावत् खेदयामास // 902 // विवरणम्:- कलत्रेण वह वर्ततेऽसौ सकलत्र: सभार्यः अपि भुवं पातीति भूपः नृपः तं क्षमाश्रमणपुङ्गवं क्षमाश्रमणश्रेष्ठं दुष्टः आत्मा" यस्य स: दुरात्मा दुरात्मन: भाव: दौरात्म्यं तस्मात् दौरात्म्यात् दुष्टबुद्धित्वात् द्वादश नाडिका: घटिका: यावत् पर्यन्तं खेदयामास तोदयामास॥९०२॥ सरलार्थ:- भार्यया सह स: नृपः तं क्षमाश्रमणश्रेष्ठं दुष्टबुदित्वात् द्वादश पटिकापर्यन्तं खेदवामास / / 902|| ગુજરાતી:- ટબુદ્ધિપણાથી રાણી સહિત તે રાજાએ તે મુનિમહારાજને બાર ઘડી સુધી પરેશાન કર્યા. I902 हिन्दी:: दुष्ट बुद्धि से रानी सहित उस राजा ने उस मुनिराज को बारह घडी तक परेशान किया। // 902 // मराठी:- नंतर राजाने राणीसह दुष्टपणाने त्या श्रेष्ठ मुनिराजाला बारा घटकापर्यंत खूप त्रास दिला.।।९०२।। English :- Along with his evil-minded wife, the king harrassed the priest for twelve hours... 騙弱弱說明呢呢呢呢骗骗骗骗骗骗骗 PPA curathasur MS Page #858 -------------------------------------------------------------------------- ________________ P RASHASHTAS SA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् tusharrestatestastr a tive .: अथोयच्छलितकारुण्यौ दम्पती तमपृच्छताम्॥ .. प्रस्थितस्त्वं कुत: स्थानात् यियासुः कुत्र वा वद // 903 // .. जन अन्वयः- अथ उच्छलितकारुण्यौ दम्पती तम् अपृच्छताम् - त्वं कुत: स्थानात् प्रस्थितः। कुत्र यियासुः असिा वदा॥९०३॥ विवरणम:- अथ अनन्तरं उच्छलितं कारुण्यं ययोः तौ उच्छलितकारुण्यौ समुत्पन्नकरुणौ। जाया च पतिश्च दम्पती पतिपत्न्यौ तं ..... साधुवरम् अपृच्छताम् अप्राष्टाम् - त्व कुत: कस्मात् स्थानात प्रस्थित: निर्गत:। कुत्र कस्मिन् स्थाने यातुमिच्छु:यियासुः जिगमिषुः असिा वद् कथय // 903 // सरलार्थ:- अनन्तरं तदो: दम्प्त्योः तस्मिन मुनिवरे दया समुत्पन्ना। तो तमपृच्छताम् - त्वं कुतः आगत: असि। कुत्र गन्तुमिच्छसिाहन वद॥९०३॥ ગુજરાતી:- પછી દયા આવવાથી તે સ્ત્રીભરથારે તે મુનિરાજને પૂછયું કે કહો તો ક્યાંથી આવ્યા છો અથવા ક્યાં જવાના છો? हिन्दी :-: फिर दया आने से उस स्त्री-भर्तारने ने उस मुनिराज से पूछा कि, "कहो तुम कहाँ से आये हो और कहा जानेवाले हो?"॥९०३|| मराठी:- नंतर त्या पति-पत्नीला मुनिराजाची दया आली व त्यांनी मुनिराजाला विचारले की, "तुम्ही कोठून आले आहाताप आणि तुम्हाला कुठे जायचे आहे? सांगा." ||903 / / English - Then his wife feeling pity for him asked him as to where he had come from and where is he heading to. Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S. Page #859 -------------------------------------------------------------------------- ________________ SENDSHARANPnreleservous श्रीजयशरखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् RamasteeuveetaveladigesKMRPANNA सोऽवदत् प्रास्थिषि स्थानादहं रोहितकाभिधात्॥ अष्टापदगिरिं गन्तुमिच्छुस्तीर्थ विवन्दिषुः // 904 // Webs 卐 अन्वय:- सः अवदत् - अहं रोहितकाभिधात् स्थानात् प्रास्थिषि। अष्टापदगिरिं तीर्थ विवन्दिषु: गन्तुमिच्छुः अस्मि // 10 // विवरणम:- सामनिवरः अवदत्-अहं रोहितकम् अभिधायस्य तदरोहितकाभिधं, तस्मात रोहितकाभिधात रोहितकनाम्न: स्थानात प्रास्थिषि प्रातिष्ठे। अष्टापपगिरि तीर्थ वन्दितुमिच्छु: विवन्दिषुः गन्तुम इच्छु: अस्मि॥९०४॥ जसरलार्थ:- सः मुनिवरः अवदत् - अहं रोहितकनाम्नः स्थानात् प्रस्तित: अस्मिा अष्टापदगिरि नाम तीर्थं वन्दितुं तत्र गन्तुमिच्छामि // 904|| ગુજરાતી:- પછીતે સાધુએ કહ્યું કે, હું રોહિતક નામના સ્થાનથી આવું છું, તથા તીર્થવંદન કરવાની ઇચ્છાથી અષ્ટાપદ પર્વત પર Gj.com :- फिर उस साधु ने कहा कि, मैं रोहितक नामक स्थान से आया हूँ, और तीर्थवंदना करने की इच्छा से अष्टापद पर्वत पर जा रहा हूं॥९०४॥ पर मराठी:- नंतर त्या साधने म्हटले की, मी रोहितक नावाच्या स्थानावरून आलो आहे, आणि तीर्थवंदन करण्याच्या इच्छेने अष्टापट पर्वतावर जात आहे.॥९०४|| sa English :- Then the priest replied that he had come from a place called Rohitak and was heading for the sared mount of Ashtapad, in order to worship that spot. ite Page #860 -------------------------------------------------------------------------- ________________ Desisease s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARANARASBARISRORISADRISHARE परं व्ययोजयेतां मां भवन्तौ सार्थतस्तत:त॥ ततो मे नाऽभवद्यात्रा श्रेयो हि बहुविघ्नकम्॥९०५॥ अन्वयः- परं भवन्तौ मां सार्थत: व्ययोजयेताम्। तत: मे यात्रा न अभवत्। तथाहि श्रेय: बहुविघ्नकं भवति // 905 // विवरणम:- परं किन्तु भवन्तौ मां तत: तस्मात् सार्थात् व्ययोजयेताम् वियुक्तमकुरुताम् / तत: तस्मात् कारणात् मे मम यात्रा न अभवत्। तथाहि .श्रय: कल्याणं बहवः विघ्ना: यस्मिन् तद् बहुविघ्नकं प्रत्युवायबहुलं भवति // 905 // सरलार्थ:- किन्तु भवन्तौ मां तस्मात् सार्थात् वियुक्त मकुरुताम्। तेन मम यात्रा न अभवत्। यतः श्रेयसि बहवः निघ्नाः अन्तरायाः भवन्ति / / 905|| 2 ગુજરાતી:- પરંતુ તમોએ મને તે સાર્થમાંથી વિયોગ પડાવ્યો, અને તેથી મારી યાત્રા થઈ નહી. કેમકે શુભ કાર્યોમાં ઘણાં વિનો पिछ.com र हिन्दी. लेकिन तुमने मुझे उस सार्थ में से अलग कर दिया जिससे मेरी यात्रा नही हो सकी, क्यों कि शुभ कार्य में बहुत विघ्न आते है।।९०५|| मराठी:- परंतु तुम्ही मला त्या सार्थतन अलग केले. त्यामुळे माझी यात्रा झाली नाही. कारण की शुभकार्यात बरीच विघ्न येत असतात. // 905|| English :- But, he said that he could'nt proceed now to the mount as they had separated him from the camp and bought an obstacle in an auspicious and propitious deed. वाचं वाचंयमस्यैतां शृण्वतोर्यन्त्रवत्तयोः॥ . . ततो विगलित: कोपे विषं विषभृतामिव // 906 // जन अन्वय:- तत: वाचंयमस्य एतां वाचं मन्त्रवत् शृण्वतो: तयोः विषभृतां विषमिव कोप: विगलितः॥९०६॥ Jun Gun Aaradhak Trust . P.P.AC. Gunratnasuri M.S. Page #861 -------------------------------------------------------------------------- ________________ AROOPERABORATOPARBas श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BANAOSASROBANARRINAogasesgrow024 विवरणम:- ततः तदनन्तरं वाचं यच्छति इति वाचम्मयः, तस्य वाचंयमस्य मितभाषिण: तस्य महामुने: एतामनन्तरोक्तांवाचं वाणी शृण्वतो: आकर्णयतो:तयो: दम्पतो: "विषं गरलं बिभ्रतीति विषभृतः, तेषां विषभृतां सर्णणां विषमिव गरनमिव"कोप: क्रोध: विगलित: नष्टः॥९०६॥ सरलार्थ:- . तत: मितभाषिण: तस्य सापोः अनन्तरोक्तां वाचम् श्रुत्वा सर्पाणां विषमिव तयोः दम्पत्योः क्रोधः विगलितः // 906 / ગુજરાતી :- પછી મુનિરાજની મંત્ર સરખી તે વાણી સાંભળતાં જ ઝેરી જીવોનાં ઝેરની પેઠે તેઓનો ક્રોધ ગળી ગયો. 900 हिन्दी :- फिर मुनिराज की मंत्र जैसी वाणी सुनकर जहरीले जीवों के जहर समान उनका क्रोध गल गया॥९०६॥ मराठी:- नंतर मुनिराजाची मंत्रासारखी ती वाणी ऐक्न, विषारी सापांच्या विषाप्रमाणे त्यांचा क्रोष गळून पडला.।।९०६॥ English :- Hearing the speech of the ascetic that seemed to be a holy chant, the anger of theirs which was like the deadly poision of a being, melted away. 骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗 अथ सादृशौ वीक्ष्य तयोर्विज्ञाय योग्यताम्॥ आर्हतं धर्ममाचख्यौ दयामुखं विचक्षणः // 907 // अन्वयः अथ सादृशौ वीक्ष्य तयो: योग्यतां विज्ञाय विचक्षण: दयामुखम् आर्हतं धर्ममाचख्यौ॥९०७॥ विवरणम्:- अथ मुनिवचनश्रवणात् अनन्तरं सार्टे अश्रुभि: आर्द्र साढ़े। सार्बेचते दृशौच सार्द्रदृशौ वीक्ष्य निरीक्ष्य तयोः दृशौ अश्रुभिः परिछुते दृष्ट्रा, तयोः दम्पतो: योग्यतां पात्रतां विज्ञाय विचक्षण: विद्वान् मुनिवर: दया करुणा मुखं यस्य सः वयामुखः, तं दयामुखं करुणाप्रंधानम् अर्हत: जिनस्यायम् आर्हतः, तमाहतं जैन धर्मम् आचख्यौ कथयामास // 907 // सरलार्थ:- मुनिवचन श्रवणात् अनन्तरं तयोः दम्पत्योः शौ अश्रुभि: प्लुते अवलोक्य तंयो: योग्यतां विज्ञाय विचक्षणः मुनि: दवाप्रधानं जैन धर्मम् अकथयत् / / 907|| जान Page #862 -------------------------------------------------------------------------- ________________ ORDPRESISTRIANRAINERRISHRS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् StotusaareewanSINHARISeii ગજરાતી :- પછી તેઓ બન્નેને અશ્રુજલથી ભીની આંખોવાળા જોઈને, તથા તેઓની યોગ્યતા જાણીને તે વિચક્ષણ મુનિરાજે मोने यापान जैनपी संभाव्यो.100७ हिन्दी :- फिर उन दोनों की अश्रुजल से गीली आँखे देख कर, और उनकी योग्यता जानकर उस विलक्षण मुनिराज ने उनको दयाप्रधान जैनधर्म कहकर सुनाया। // 907|| मराठी:- नंतर त्या दोघांचे डोळे अश्रृंनी डबडबलेले पाह्न हे धर्मोपदेशास योग्य आहेत. असे जाणून त्या मुनिराजाने त्यां दोघांना दयाप्रधान जैन धर्माचा उपदेश केला.॥९०७|| English :- Both of them had turn of repentance trickling down their eyes. Seeing this and understanding their calibre this profound and grotesque ascetie forgave them and spoke to them about the Jain religion. तमश्रुतचरं श्रुत्वा धर्म तत्र शुभाशयो। दम्पती तावरज्येतां को ह्यपूर्वे न रज्यते॥९०८॥ अन्वय:- तत्र तमश्रुतचरं धर्म श्रुत्वा शुभाशयौ तौ दम्पती तत्र अरज्येताम्। तथाहि अपूर्वे कः न रज्यते॥९०८॥ विवरणम्:- तत्र तम् अश्रुतचरम् अश्रुतपूर्व पूर्व कदापि न श्रुतं धर्म श्रुत्वा शुभ: आशय: ययोः तौ शुभाशयौ तौ जाया च पति: च दम्पती नृपः राज्ञी च तत्र तस्मिन् धर्मे अरज्येताम् अनुरक्तौ अभवताम्। तथाहि अपूर्वे क: न रज्यते अनुरागं न कुरुते // 908 // सरलार्थ:- तं पूर्व कदापि न श्रुतं धर्म श्रुत्वा शुभाशयौ तौ दम्पती नृपः राज्ञी च तस्मिन् पर्मे अनुरक्ती अभ्ताम् // 908 // ગુજરાતી:- પૂર્વે કોઈપણ વખતે નહી સાંભળેલા એવા ધર્મને સાંભળીને મનોહર આશયવાળા એવા તે બન્ને ને પ્રત્યે આદરવાળા यो, अपूर्व प्रत्येपुथी यायनी? // 40 // Jun Gun Aaradhak' Trust P.P.AC. GunratnasuriM.S. Page #863 -------------------------------------------------------------------------- ________________ OCHROPRASA D श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SRoger Regovemgaveodate हिन्दी :- पहले किसी समय नसुना ऐसे उस धर्म को सुनकर मनोहर आशयवाले वह दोनों पति-पत्नी उनके प्रति आदरवाले हए, क्यों कि अपूर्व के प्रति किसे खुशी नही होती? // 908 // मराठी:- पूर्वी कधीही न ऐकलेला धर्म ऐकून त्या पति-पत्नीचे मन शुख झाले व ते दोघेही त्या धर्मात रम्न गेले कारण अपूर्व गोष्टीत कोण रमत नाही?||९०८॥ English - They had never heard such a serman in all their lives, which made their hearts overflow with feeling of elegance and comeliness and feelies of respect for the priest. who will no feel happy to hear unprecedented and unparalleled words that had never been heard before? कियन्तमापकियन्तं कालं च उपास्तये नमादौ येषां तानि अशना तं प्रत्यलाभयतां च निर्विरनादिभिः॥ कियन्तमपि कालं चाऽस्थापयेतामुपास्तये // 909 // अन्धयः- निर्दोशै: अशनादिभिः तं प्रत्यलाभयेताम् / कियन्तं कालं च उपास्तये अस्थापयेताम् // 909 // विवरणम:- निर्गत: दोष: येभ्यस्तानि निर्दोषाणि दोषरहितानि, तैः निर्दोषैः दोषरहितैः अशनमादौ येषां तानि अशनादीनि, तैः अशनादिभिः प्रत्यलाभयेतामा कियन्तं कालंच उपास्तये सेवायै तत्र अस्थापयेतामा निषिः आहारैः तं प्रत्यलाभयेताम्। . तस्य सेवां कर्तुं तं कियन्तं कालं तत्र अस्थापयेताम्॥९०९॥ सरलार्थ:- तो निषिः आहारैः तं प्रत्यलाभयेताम्। तस्य सेवां कर्तुं तं किदन्तं कालं तत्र अस्थापयेताम् / / 909|| ગુજરાતી - વળી દૂષણરહિત આહાર આદિવડે તેઓએ તેને પ્રતિલાવ્યા અને તેમની વૈયાવચ્ચ (સેવા) કરવા માટે તેમને કેટલાક 15 धावांपर.com ॐ हिन्दी :- फिर दूषणरहित आहार आदि का उन्होने मुनि को दान दिया, और उनकी वैयावच्च (सेवा) करने के लिये उनको बहुत समय तक वहाँ रोका।।।९०९|| Page #864 -------------------------------------------------------------------------- ________________ ORNSiesesashNewsuesdarasite श्रीजयोग्यग्मरियर्गचतं श्रीननदमयन्तीचरित्रम ModearesherssehreneerNaUPAIYA KE मराठी :- नंतर त्या दोघांनी सापचि निर्दोष आहार देऊन त्याला प्रतिलाभ दिला आणि सेवा करण्यासाठी काही काळ तेथेच ठेवून घेतले.॥९०९|| English - They then offered him food and charity without any flow or calumny. They then stayed there for a long time in order to serve him truthfully. SEEEEEEEEEEEEka अज्ञानतिमिरच्छन्ने धर्मध्याञ्जनेन सः॥ तद्दृशौ निर्मलीकृत्य ययावष्टापदं मुनिः // 910 // अन्वयः- अज्ञानतिमिरच्छन्ने तदृशौ धर्मध्यानाअनेन निर्मलीकृत्य स: मुनि: अष्टापदं ययौ.॥९१०॥ 卐 विवरणम्:- अज्ञानमेव तिमिरम् अज्ञानतिमिरम्। अज्ञानतिमिरेण छन्ने आच्छादिते अज्ञानतिमिरच्छन्ने अज्ञानान्धकारावृते तयोः दम्पत्योः दृशौ तदृशौ धर्मस्य ध्यानं धर्मध्यानम्। धर्मध्यानमेव अञ्जनं धर्मध्याअनं, तेन धर्मध्यानाअनेन न निर्मले अनिर्मले। अनिर्मले निर्मले कृत्वा निर्मलीकृत्य सः मुनि: अष्टापदं गिरिं ययौ जगाम // 910 // 卐 सरलार्थ:- अज्ञानान्धकारेण आवृते तयोः शो धर्मप्यानस्य अञ्जनेन निर्मलीकृत्व सः मुनि: अष्टापदं पर्वतं जगाम // 910 // ગુજરાતી - અજ્ઞાનરૂપી અંધકારથી છવાયેલી તેઓની આંખોને ધર્મધ્યાનરૂપી અંજનથી નિર્મલ કરીને તે મુનિરાજ અષ્ટાપદપર્વત પર ગયા.૯૧૦ हिन्दी :- अज्ञानरुपी अंधकार से युक्त उनकी आँखो को धर्मध्यानरुपी अंजन से निर्मल कर के वह मुनिराज अष्टापद पर्वत पर गये||९१०॥ की मराठी :- अज्ञानरुपी अंधकारांनी युक्त अशा डोळ्यांना धर्मप्यानरुपी काजळांनी निर्मल करुन ते मुनिराज अष्टापद पर्वतावर / गेले.॥९१०॥ PHO5555555555555; P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #865 -------------------------------------------------------------------------- ________________ A reatesterstudiesentresses श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् SReAnantarseNeelatasang English - The priest then went to the sacred mount of Ashapad after the darkness of ignorance was lit by the collyrium of religion which was applied in the eyes. तदा श्रावकधर्मो य: सम्प्राप्त: साधुसङ्गमात् / / तमेवापालयेतां तावत्यन्ताभीष्टपुत्रवत् // 911 // अन्वय:- तदा साधुसङ्गमात् य: श्रावकधर्म: सम्प्राप्तः। तौ तमेव अत्यन्त अभीष्टपुत्रवत् अपालयेताम् / / 911 // विवरणम्:- तदा तस्मिन् समये साधो: सङ्गम: साधुसङ्गमः, तस्मात् साधुसङ्गमात् य: श्रावकस्य धर्मः श्रावकधर्मः सम्प्राप्त: अधिगतः। तमेव श्रावकधर्म तो अत्यन्तमभीष्ट: अत्यन्ताभीष्टः। अत्यन्ताभीष्टश्चासौ पुत्रश्च अत्यन्ताभीष्टपुत्रः अत्यन्ताभीष्टपुत्रेण तुल्यमत्यन्ताभीष्टपुत्रवत् अपालयेताम् अरक्षताम्। यथा अत्यन्ताभीष्टं पुत्रं पालयन्ति तथा तौतं श्रावकधर्मम् अपालयेताम् // 911 // सरलार्थ:- तदा सापोः सङ्गमात् सम्प्राप्तं श्रावकधर्म तो अत्यन्ताभीष्टपुत्रवत् अपालयेताम् / / 911 // ગુજરાતી:- પછી તે વખતે મુનિરાજના સંગથી તેઓને જે શ્રાવકધર્મ પ્રાપ્ત થયો, તેને જ તેઓ અત્યંત વ્હાલા પુત્રની પેઠે પાળવા बा.८११॥ हिन्दी :- फिर उस समय मुनिराज के संगत से उनको जो श्रावकधर्म प्राप्त हुआ उसे ही वे दोनो अत्यंत प्रेमी पुत्र की तरह पालने लगे। // 911 // 卐 मराठी:- नंतर त्या वेळेला मुनिराजाच्या सोबतीत त्यांना जो श्रावकधर्म प्राप्त झाला, त्यालाच ते अत्यंत प्रेमी पुत्रासारखे पाळ् लागले.॥९११॥ English - Then due to the harmoniow league with the priest they attained the religion of Jainisum and rules of a Jain lay man which they tendered lovingly as a child. 灣呢骗骗骗骗骗骗骗骗骗骗%%%%%機 Page #866 -------------------------------------------------------------------------- ________________ Quessestatestatestrestates श्रीमयशेरलारारिशिरश्चिानां भीगलाक्षान्तीचरित्रम् asleezastarashatrANOR अपरे-धुर्दृढीकर्तुं धर्मे शासनदेवता॥ निन्ये वीरमतीं राज्ञी मष्टापदमहागिरिम् // 912 // अन्वयः- अपरेधु: वीरमतीं राज्ञी धर्मे दृढीकर्तु शासनदेवता अष्टापदमहागिरि निन्ये // 912 // पद विवरणम्:- अपरस्मिन् दिने अपरेधु: वीरमतीं राज्ञीं देवीं धर्मे न दृढा अदृढा। अदृढा दृढां कर्तुं दृढीकर्तु शासनस्य देवता शासनदेवता अष्टापदश्चासौ महांश्चासौ गिरिश्च अष्टापदमहागिरिः, तमष्टापदमहागिरिं अष्टापदपर्वतं निन्ये निनाय // 912 // सरलार्थ:- अपरस्मिन् दिने वीरमतीं राज्ञी धर्म दृढां कर्तु शासनदेवता अष्टापदं गिरि निनाय / / 912 // કર ગુજરાતી:- પછી એક દિવસે વીરમતી રાણીને ધર્મમાં દઢ કરવા માટે શાસનદેવી અટાપદ પર્વત પર લઈ ગયા.૯૧૨ા हिन्दी:- फिर एक दिन वीरमती रानी को धर्म में दृढ करने के लिये शासन देवी अष्टापद पर्वत पर ले गयी।।९१२॥ मराठी:- नंतर एके दिवशी वीरमती राणीला धर्मात घट करण्यासाठी शासनदेवी अष्टापद पर्वतावर घेऊन गेली.॥९१२॥ English :- Then one day the queen Virmati was taken to the mount Ashtapad by the Godden of discipline and control, in order to make her faith in religion more resolute and stringent, THESEELEBSFESTERDRESEALESEFES तत्तद्वर्णप्रमाणाईबिम्बानां तत्र दर्शने // सानन्दं कं तमप्यापन य: स्यात् गोचरे गिराम्॥९१३॥ अन्वयः- तत्र तत्तवर्णप्रमाणार्हडिम्बानां दर्शन सा तं कमपि आनन्दमापा य: गिरां गोचरे न स्यात् // 91|| विवरणम्:- तत्र वर्णश्च प्रमाणं च वर्णप्रमाणे। ते ते वर्णप्रमाणे येषां तानि तत्तवर्णप्रमाणानिअर्हतां बिम्बानि अर्हबिम्बानि च तानि अर्हबिम्बानिच तत्तवर्णप्रमाणाहबिम्बानि, तेषां तत्तद्वर्णप्रमाणार्हद् बिम्बानां दर्शनेसा वीरमतीतं कमपिआनन्दमाप। य: गिरां वाचां गोचरे विषये न स्याता सा अवर्णनीयमानन्दम् आपः।९१३॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #867 -------------------------------------------------------------------------- ________________ PREGaesesepseesaasee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AMSUTRASAIRATNAGINARRANTS सरलार्थ:- तत्र तत्तवर्णप्रमाणार्हदबिम्बानां दर्शने वीरमती तं कमपि आनन्दमाप। य: वाचा गोचरे न स्यात् / / 913 // ગુજરાતી:-તેતે વર્ણ તથા પ્રમાણવાળી જિનપ્રતિમાઓના ત્યાં દર્શન કરવાથી કોઈક નવા આનંદને પામી, કે જે વચનથી કહી ને પણ શકાય નહીં.૯૧૩ हिन्दी:- उस वर्ण और प्रमाणवाली जिनप्रतिमाओं का वहाँ दर्शन करने से उसे कोई ऐसे आनंद की अनुभुति हुई कि जिसे वचन से नहीं कहा जा सकता। // 913|| मराठी :- त्या, त्या निरनिराळ्या रंगांच्या व प्रमाणांच्या जिनप्रतिमांचे दर्शन घेऊन वीरमतीला इतका आनंद झाला की, त्याचे शब्दांनी वर्णन करणे शक्य नाही. // 913 // English - She had no words to expres her happiness and utmost satisfaction, when she went to worship the jain idols of respective has and heights. श्रद्धालुस्तत्र वन्दित्वा चतुर्विशतीमईताम्॥ उत्थिता स्वपुरं देव्या प्राप्यते स्म तदैव सा // 914 // अन्वयः- तत्र अर्हतां चतुर्विशती वन्दित्वा उत्थिता श्रद्धालुः सा तदा एव स्वपुरं प्राप्यते स्म // 11 // विवरणम्:- तत्र अष्टापदपर्वते अर्हतां जिनानां चतुर्विशतीं वन्दित्वा नत्वा उत्थिता श्रद्धालुःखामी सा वीरमती तदा एव तस्मिन्नेव समये शासनदेवतया स्वपुरं प्राप्यते स्म॥१४॥ सरलार्थ:- तत्र अष्टापदपर्वते चतुर्विंशतिं जिनान् वन्दित्वा उत्थिता श्रदालुः सा वीरमती तस्मिन् व समये शासनदेवंतवा स्वपुरं प्राप्यते स्म // 914|| ગુજરાતી:- શ્રદ્ધાળુ એવી તે રાણી માં ચોવીસ તીર્થંકરોને વાંદીને જ્યારે ઊઠી, ત્યારે તે જ વખતે શાસનદેવીએ તેણીને તેના નગરમાં મૂકી દીધી. 1914 Page #868 -------------------------------------------------------------------------- ________________ ORDONGARPrevgdeoश्रीजयशंग्वग्यविरचितं श्रीनलदमयन्तीचरित्रम ParmoupouTRASpoolog 卐मराठी : 1:- श्रद्धालु ऐसी रानी वहाँ चौबीस तीर्थंकरो को प्रणाम कर के जब उठी, तब उसी समय शासनदेवी ने उसे उसके नगर में पहुंचा दिया // 914 // अष्टापद पर्वतावर चोवीस तीर्थंकरांना वन्दन करून उठलेल्या त्या श्रद्धाळू राणीला शासनदेवतेने त्याच क्षणी तिच्या नगरात पोहोचविले.॥९१४॥ English :- The queen who had now aquired utmost faith in the Jain religion, was taken back to the city by the Godden of discipline and control, efter she had worshiped in devotion; twenty four Trithankars. मयाऽवन्दि महातीर्थमिति श्रद्धातिरेकतः॥ चक्रे प्रतिजिनं वीरमत्या चाचाम्लविंशतिः॥९१५॥ 卐अन्वयः- मयां महातीर्थम् अवन्धि, इति श्रद्धातिरेकत: वीरमत्या प्रतिजिनं आचाम्लविंशति: चक्रे॥९१५॥ विवरणम्:- मया महत् च तत् तीर्थ चमहातीर्थम् अवन्दि अवन्धता इतिमत्त्वाश्रद्धायाः अतिरेक: शातिरेकः तस्मात् लातिरेकतः वीरमत्या जिने जिने प्रतिजिनं आचाम्लानां विंशति: चक्रे। प्रतिजिनं विंधति: आचाम्लानि कृतानि॥९१५॥ सरलार्थ:- मया महातीर्थम् अवन्यता इति मत्वा श्रवातिरेकात् वीरमती प्रतिजिनं विंशतिमाचाम्लानि चकार // 915|| ગુજરાતી:- મેં મહાન તીર્થને વંદન કર્યું છે, એમ વિચારી અત્યંત શ્રદ્ધાથી વીરખતી રાણીએ દરેક જિનેશ્વરને અપેકીને વીસ કે આયંબિલો કર્યા.૫૯૧૫ जहिन्दी :- मैन महान तीर्थ को प्रणाम किया है, ऐसा विचार कर के अत्यंत श्रद्धासे उस वीरमती रानी ने हर एक जिनेश्वर की अपेक्षा से बीस आयंबिल तप किये। // 915 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #869 -------------------------------------------------------------------------- ________________ OINGrassesurasahasres मीणशशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NABARDASTRIANRARIAssianRISTRA मराठी :- मी महातीर्थाला वंदन केले. असे मान्न वीरमतीने अतिशय श्रब्वेने प्रत्येक जिनाला उदेशन वीस आयंबिल तप केले. // 915 // English - Having satisfied herself after bowing to the sacred spot, the queen Virmati keeping all the jain dieetes in mind did twenty Aayambhils. (intake of food without oil and salt) उपर्यासीनमाणिक्यांस्तिलकान सा हिरण्मयान्॥ उच्छलत्कान्ति कल्लोलानर्हवर्थमचीकरत् // 916 // . अन्वयः- सा उपरि आसीनमाणिक्यान उच्छलत्कान्तिकल्लोलान् हिरण्मयान् तिलकान् अर्हदर्थम् अचीकरत् // 916 // विवरणम्:- सा वीरमती उपरि आसीनानि जडितानि माणिक्यानि रत्नानि येषां ते आसीनमाणिक्या: तान् आसीनमाणिक्यान उपरि निविष्टरत्नान् कान्ते: कल्लोला: तरजा: तान कान्तिकल्लोला:। उच्छलन्त: उल्लसन्त: कान्तिकल्लोला: येषां ते उच्छलत्कान्तिकल्लोला: तान् उच्छलत्कान्तिकल्लोलान उल्लसत्कान्तितरजान हिरण्यस्य विकारा: हिरण्मया: तान हिरण्मयान् सुवर्णमयान तिलकान् अर्हद्भ्यः इदम् अर्हवर्थ जिनानां कृते अचीकरत् अकारयत् / / 916 // सरलार्थ:- सा वीरमती जिनेश्वराणां कृते उपरिभागे रत्नखचितान उल्लसत्कान्तिरङ्गान् देवीप्यमानान् सौवर्णान तिलकान् अकारयत् // 916 // ગુજરાતી :- વળી તેણીએ ઉપરના ભાગમાં માણેક જડેલાં, તથા વિસ્તાર પામતી કાંતિના મોજાઓવાળા સુવર્ણના તિલકો. તીર્થંકર પ્રભુની પ્રતિમા માટે કરાવ્યાં. 1916 हिन्दी :- फिर उस वीरमतीने तीर्थंकर प्रभुओं की प्रतिमाओं के लिये माणिक्यों से जड़े हुए, देदीप्यमान, सोने के तिलक करवायो // 916 // मराठी:- नंतर वीरमतीने ज्यातून कान्तीचे किरण उसळत आहेत. असे देदीप्यमान रत्नांनी जडविलेले (सोन्याचे तिलक (टिळे) जिनेश्वर भगवंताच्या प्रतिमेसाठी तयार करविले. // 916 // TOPEELESELEELSE BE HELSELESEE JELF SELFELESED मराठी :- जंतर वीर Page #870 -------------------------------------------------------------------------- ________________ Comghasntnesdatesterdan जयशेखरसूरिविरचित श्रीवलपवशन्तीचरित्र ndatestetressessentender English - She prepared an emblem for the forehead for the Trithankar, whose top part were studden with carbuncles (fiery red jewels) and theremaining part was spread with the waves of the lustre of gold. अन्यदाऽष्टापदे गत्वा राज्ञी राजसमन्विता // स्नपयित्वा स्वयं सर्वाण्यर्हद् बिम्बान्यपूपुजत् // 917 // अन्वय:- अन्यदा राज्ञी राजसमन्विता अष्टापदे गत्वा स्वयं सर्वाणि अर्हबिम्बानि स्नपयित्वा अपूपुजत् // 917 // विवरणम्:- अन्यदा एकस्मिन् दिवसे,राज्ञी वीरमती राज्ञा समन्विता राजसमन्विता राज्ञा सह अष्टापदे गिरों गत्वा स्वयं सर्वाणि __ अईतां बिम्बानि अर्हबिम्बानि जिनप्रतिमा: स्नापयित्वा अपूंपुजत् अपूजयत् // 917 // सरलार्थ:- एकस्मिन् दिने राज्ञी वीरमती राज्ञा सह अष्टापदे गिरी गत्वा सर्वाणि अर्हदबिम्बानि स्नापवित्वा स्ववम् अजयत्॥९१७|| ગુજરાતી:- પછી એક દિવસે રાજા સહિત રાણીએ અષ્ટાપદ પર્વત પર જઈને પોતે જ સઘળાં તીર્થકરોની ઇતિમાઓનું સ્નાત્ર કરીને પૂજન કર્યું. 1917 हिन्दी:- फिर एक दिन राजासहित रानीने अष्टापद पर्वत पर जा कर स्वयं सभी तीर्थंकरों की प्रतिमाओं का स्नात्र सहित पूजन किया।॥९१७|| मराठी:- नंतर एके दिवशी राजासहित राणीने अष्टापद पर्वतावर जाऊन स्वत: सगळ्या तीर्थकरांच्या प्रतिमांचे स्नात्र करुन पूजन केली. // 917 // English - Then one day, the queen along with the king went to the sared mount of Ashaped and one their own prepared the sanatra's of each and ever Trithankar and then worshipped it with utmost devotion. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #871 -------------------------------------------------------------------------- ________________ O pposgodavenligosuvgesश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Auguspeesandsauvastavarta a ste - Sanatra - When a Tritankar is born, the ordnasy Gods and indra descend down to earth. They then take the child to the mount of Meru and celebrate the birthday with great pomp, by giving him a bath. This means Sanatra pujan. f SFF तेषां सा जिनबिम्बानां भालेषु तिलकान्न्यधात् // तत्कालोत्पन्न पुण्यद्वप्रफुल्लकुसुमोपमान् // 918 // अन्वयः- सा तेषां जिनबिम्बानां भालेषु तत्कालोत्पन्न पुण्यद्रुप्रफुल्लकुसुमोपमान त्रिलकान् न्यधात् // 918 // विवरणम्:- सा वीरमती तेषां जिनानां बिम्बानि जिनबिम्बानि तेषां जिनबिम्बानां जिनप्रतिमानां भालेषु ललाटेषु स चासौ कालच तत्कालः। तत्काले उत्पन्नानि तत्कालोत्पन्नानि पुण्यमेव तुः पुण्यनुः प्रफुल्लानि च तानि कुसुमानि च प्रफुल्लकुसुमानिा पुण्यद्रो: प्रफुल्लकुसुमानि पुण्यद्वप्रफुल्लकुसुमानि तत्कालोत्पन्नानि च तानि पुण्यद्वप्रफुल्लकुसुमानि च उपमा येपां ते तत्कालोत्पन्न पुण्यदु प्रफुल्लकुसुमोपमा: तान् .....कुसुमोपमान् तिलकान् न्यधात् निहितवती॥९१८॥ सरलार्थ:- सा वीरमती तेषामर्हबिम्बानां ललाटेणु तत्कालोत्पन्नपुण्यगु - प्रफुल्लकुसुमोपमान पुण्यवृक्षस्य प्रफुलानि कुसुमानि इस तिलकान् न्यधात् / / 918 // કે ગુજરાતી :- તે જિનપ્રતિમાઓના લલાટમાં તેણીએ તત્કાળ ઉત્પન્ન થયેલાં પુણ્યરૂપી વૃક્ષનાં પ્રકૃદ્ધિત પુષ્પો સરખાં તિલો લગાડ્યાં. 1918 GE हिन्दी :- उन जिनप्रतिमाओं के ललाट में उसने तत्काल उत्पन्न हुए पुण्यरुपी वृक्ष के प्रफुल्लित पुष्पसमान तिलक लगाय||९१८॥ मराठी :- त्या वीरमतीने जिनप्रतिमांच्या कपाळावर तत्काळ उत्पन्न झालेल्या पुण्यरुपी वृक्षाच्या प्रफुल्लित पुष्पासारखे तिलक (टिळे) धारण केले. (लावले)॥९१८॥ English :- She instantly bred an emblem on the forehead of the Jain deities which shown like a blossomed flower (meritorious ded) on a true, Readoswergesasursensusparseases 852 eduseodeseesaosusandsonsenshostessor 听听听听听听听听听听听听听听听听听級 प $$ Page #872 -------------------------------------------------------------------------- ________________ amraparAPARIYARAM श्रीजयोग्यग्सर्गिवर्गचनं श्रीननदमयन्तीचरित्रम NepardesawarendrsecausecsARENYA TA- . . तीर्थयात्रार्थभायातान् साध्वादीन् प्रत्यलाभयत् // तस्यैवं तपसश्चक्रे सातदोघापनव्रतम्॥९१९॥ - सा तीर्थयात्रार्थ मायातान् साध्यादीन् प्रत्यलाभयत्। एवं सा तदा तस्य तपसः उद्यापनव्रतं चक्रे॥९१९॥ विवरणम:- सा तीर्थाय यात्रा तीर्थयात्रा। तीर्थयात्राये इवं तीर्थयात्रार्थम् आयातान् आगतान् साधवः आदौ येषां ते साध्यादयः लान् साध्वादीन् निदोषः आहारैः प्रत्यलाभयत् / एवं सातवा तस्य आचाम्लतपस; उद्यापनस्य व्रतं उद्यापनव्रतं चक्रे उपाय चकारा॥९१९॥ सरलार्थ:- मा तीर्थयात्रायै आगतान् साप्वादीन निषि: आहारैः प्रत्यलाभवत्। एवं तस्य कृताचाम्लतपसः उयापनमहोत्सवमिह चक्रे / / 919 // ગુજરાતી - વળી તીર્થયાત્રા માટે આવેલા સાધુઆદિને તેણીએ પ્રતિલાભા, એવી રીતે તે તપના ઉજમણાનો મહોત્સવ કર્યો. 91aaaa हिन्दी:. . फिर तीर्थयात्रा के लिए आये हुए साधु आदि को उसने दान दिया। इसप्रकार उस तप के उद्यापन का महोत्सव किया! // 919 // 卐मराठी:- आणि तीर्थयात्रेसाठी आलेल्या साधु-साध्वी वगैरेंना दान दिले. अशा रीतीने त्या वीरमतीने केलेल्या आयंबिल तपाचे - ज्यापन केले. // 919 // English: They then generously distributed alms to the priests who were pilgrims there. They then had a grand ceremony, on the completion of the religlous observance. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #873 -------------------------------------------------------------------------- ________________ Osmasassulashes श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88888888Advgaroo धन्या पुणयासि देवि त्वमिति राज्ञा जनेन च // स्तूयमाना मुहुर्वीरमती स्वपुरमागमत् // 920 // अन्वयः-. हे देवि! त्वं धन्या असिा पुण्या असि। इति राज्ञा जनेन च मुहुः स्तूयमाना वीरमती स्वपुरमागमत् // 920 // विवरणम्:- हे देवि! त्वं धन्या असि। त्वं पुण्या असिा इति एवंप्रकारेण राज्ञा गम्मणेन्जनेन च मुहुः वारं वारं स्तूयमाना प्रशस्यमाना वीरमती राज्ञी स्वस्य पुरं स्वपुरम आगमत् आयात् // 920 // सरलार्थ:- हे देवि त्वं धन्या असि। त्वं पुण्या पुण्यदर्शना असिा इति राज्ञा मम्मणेन जनेन च पुन: पुन: प्रशस्यमाना वीरमती स्वपुरम् आगमत् // 920 // ગજરાતી:- હે દેવી! તને ધન્ય છે, તું પુણયશાલી છે, એમ રાજા વડે તથા લોકો વડે વારંવાર અતિ કરાતી એવી વીરમતી રાણી પોતાના નગરમાં આવી.i૯૨૦ हिन्दी :- "हे देवी! तुझे धन्य है, तू पुण्यशाली है," इसप्रकार राजा से और लोगों से बार बार जिसकी स्तुति की गयी ऐसी वीरमती मराठी: हे देवी! त् धन्य आहेस. त् पुण्यशाली आहेस, अशी राजाने आणि लोकांनी वारंवार स्तुती केलेली अशी वीरमति राणी स्वत:च्या नगरात आली.॥९२०।। 弱緊緊騙騙騙騙騙騙城 deed and that she is cirtuous, from her husband and her nuhjects. ताभ्यां तन्वेव भिन्नाभ्यामभिन्नाभ्यां तचेतसा॥ धर्मकर्मनिलीनाभ्यां निन्ये काल: कियानपि // 921 // अन्वयः- तन्वा इव भिन्नाभ्यां चेतसा तु अभिन्नाभ्यां धर्मकर्मनिलीनाभ्यां ताभ्यां कियानपि काल: निन्ये // 921 // Page #874 -------------------------------------------------------------------------- ________________ ORMessistasha श्रीजयशेस्वारस्यूरिविरचितं श्रीनलषजयन्तीचरित्र Patestatestandestorestoresentedge KP विवरणम्:- तन्वा शरीरेण इव भिन्नाभ्यां किन्तु चेतसा मनसा न भिन्नाभ्याम् अभिन्नाभ्यां धर्मस्य कर्माणि धर्मकर्माणि धर्मकर्मसु निलीनाभ्यां धर्मकर्मनिलीनाभ्यां धर्मकर्मनिरताभ्यां ताभ्यां दम्पतिभ्यां राज्ञा मम्मणेनरायावीरमत्याच कियानपिकाल: निन्ये यापितः॥९२१॥ सरलार्थ:- शरीरेण भिन्नाम्यां किन्तु मनसा एकरुपाभ्यां ताभ्यां धर्मकर्मसु निलीनाभ्यां कियान् अपि काल: वापितः / / 921 // ગુજરાતી - ફક્ત શરીરથી જ જુદા પરંતુ મનથી એક અને ધર્મકાર્યોમાં આસકત થયેલા એવા તે બન્નેએ કેટલોક સમય વ્યતીત કરે કર્યો.૯૨૧ ॐ हिन्दी:- केवल शरीर से ही अलग, लेकिन मन से अलग नही और धर्मकार्य में आसक्त हुए ऐसे उन दोनों पति-पत्नी ने बहुत समय व्यतीत किया।॥९२१॥ मराठी:- केवळ शरीराने भिन्न (अलग) पण मनाने मात्र एकरूप अशा, राजा मम्मण व राणी वीरमतीने या जोडप्याने धर्मकार्यात लीन राहून बराच काळ घालविला.॥९२१॥ 'English :- Both the husband and wife, whowere just seperated in body, not in mind, became sopregmatic and Immersed in the fire of religion. They thus lived a life of chantity and holiners. कालधर्म तत: प्राप्य तुल्येनैव समाधिना॥ देवलोकेऽप्यभूतां तौ देवी दाम्पत्यशालिनौ // 922 // अन्यय:- ततः तुल्येन एव समाधिना कालधर्म प्राप्य तौ देवलोकेऽपि दाम्पत्यशालिनी देवौ अभूताम् // 922 // विवरणम्:- ततः तदनन्तरं तुल्येन समेन एव समाधिता कालस्य धर्म: कालधर्म मृत्यु प्राप्य समाधिभरणं मृत्वा तौ शवपि देवस्य .लोक: येवलोकः, तस्मिन् देवलोके अपिजायाच पतिश्चदम्पती वम्पत्योःभाव: दाम्पत्यमा वाम्पत्यमा वाम्पत्येनशालेते इत्येवंशीले दाम्पत्यशालिनौ पति-पत्वीभावेन शोभमानौ देवी (देव: श्वदेवी च देवी) अभूताम् // 922 // NABALEKHABAEEEEEEE Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #875 -------------------------------------------------------------------------- ________________ 5 Posted Nassosdesiseedheadsidewos श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sideosdasegusadarshikaider Ag सरलार्य:- ततः तो द्वावपि तुल्येन समाधिना मृत्यु प्राप्तौ। तत: च देवलोके दाम्पत्यरूपेण देवी अभवताम् / / 12 / / પર ગુજરાતી :- પછી સરખી જ સમાધિપૂર્વક કાલધર્મ પાણીને સ્ત્રીભરથારપણે શોભતા એવા તેઓ બન્ને દેવલોકમાં પણ દેવો u0422 // .... ... हिन्दी :- फिर समान.समाधिपूर्वक कालधर्म पाकर, वे दोनो देवलोक में भी दम्पति समान देव-देवी बने। // 922 // मराठी :- मंतर दोघेही समान समाधानाने (शान्तीने) मरण पावले आणि देवलोकात पण पति-पत्नीरूपानेच उत्पन्न झाले.॥९१३ English - Then together they took up to a deep meditation to death (Samadhi) and in due-cours became a God and a Goddess as husband and wife. ' मम्मणात्मा ततश्श्रुत्वा द्वीपस्याधस्य भारते॥ बहलीविषयोत्तसं भूते पोतनपत्तने // 923 // आभीरो धम्मिलो व्याख्य: पत्नी तस्य च रेणुका।। - आसीत्तयोर्धन्य इति तनयो बिनयोज्ज्वलः॥९२४॥ : मम्मणात्मा तत: च्युत्वा आधस्य दीपस्य भारते बहलीविषयोत्तंसभूते पोतनपत्तने धम्मिलो व्याख्य: आभीर: अनुना / तस्य पत्नी रेणुका आसीत्। तयोः विनयोज्ज्वल: धन्यः इति तनयः अभवत् // 924 // विवरणम्:- मम्मणस्य आत्मा तत: देवलोकात् च्युत्वा आदौ भव: आध: प्रथमः बीप: जम्बूद्धीपः तस्य जम्बूद्वीपस्य, भारते काही नाम विषय: बहलीविषयः बहलीविषयस्य उत्तंसभूते शिरोभूषणभूते पोत्तननाम्नि पत्तने धम्मिल: विशेषेण आख्या बाल्ट स:व्याख्यः धम्मिलनामाआभीर:गोप: अभूता तस्य रेणुकानाम पत्नी अभूता तयोः धम्मिलरेणुकयोः विनयेन उज्य : - विवयोज्ज्वल: धन्यः इति नाम तनयः पुत्रः अभवत् // 924 // पसरलाई:- 'मम्मणस्य आत्मा तत: देवलोकात् च्युत्वा जम्बूद्वीपस्थ भारते देशे बहलीदेशभूषणभूते पोतनपत्तने आभीरयोः पम्मिलरेणुब्दी; विनयोज्ज्वलः पन्व: नाम पुत्रः अभवत् / / 924 // 5555555554 Page #876 -------------------------------------------------------------------------- ________________ Oneeshesdatestersnese बीजयशेखरसूरिविरचितं श्रीनालयमयन्तीयरित्रम् ARASHTRasRABORNSARSeare KE માં ગુજરાતી:- પછી મખણનો જીવ ત્યાંથી આવીને પહેલા હીપના જંબુદ્વીપના ભરતક્ષેત્રમાં બહલી નામના દેશના મુકુટ સમાન પોતાના નામના નગરમાં ભરવાડ થયો. તેની રેણુકા નામની સ્ત્રી તથા તેઓનો વિનયથી નિર્મલ એવો ધન્ય નામે પુત્ર यो.॥४२४॥ हिन्दी :- फिर मम्मण काजीव वहाँ से आयुष्य पूर्ण कर के पहले द्वीप के (जंबूद्वीप के) भरतक्षेत्र में बहली नामक देशके मुकुट समान पोतन नामक नगर में, धम्मिलनामक चरवाह हुआ। और उसकी रेणुकानामक स्त्री तथा उनका विनयसे निर्मल ऐसा धन्य नामक पुत्र हुआ। // 924 // 1:- जंतर मम्मणचा जीव देवलोकातून च्युत होऊन जम्बूद्वीपात भरतक्षेत्रात बहली देशाला भूषणभूत असलेल्या पोतनपुर नावाच्या नगरात पम्मिल नावाचा गवळी उत्पन्न झाला. त्याची रेणुका नावाची पत्नी त्या दोघांचा विनवाने निर्मक बन्द . नावाचा मुलगा झाला.||९२४|| English - Then the soul of Mamann, after finishing its life-time as a God was born in the first Tambuduoep, in Bharatschetra, in a state named Behali and in a city named Patan which was a dladem of Behall, as Dhammil, who was a shepherd. He had a wife named Renuka, who gave birth to a son named Dhany. R ES वीरमत्या: पुनर्जीव: प्राग्जन्म प्रीतिबन्धतः॥ दिवश्च्युत्वा धूसरीति धन्यस्यैवाभवद्गृही॥९२५॥ अन्वयः- वीरमत्या: जीव: पुन: दिव: च्युत्वा प्राग्जन्मप्रीतिबन्धत: धन्यस्य एव धूसरी इति गृही अभवत् // 925 // विवरणम:- वीरमत्याः जीव: पुनः विवः स्वर्गातच्युत्वाप्राक्चंतद् जन्मच प्राग्जन्मा प्राग्जन्मनःप्रीतिः प्राग्जन्मप्रीतिः। प्राग्जन्मप्रीते: बन्धः, तस्मात् प्राग्जन्मप्रीतिबन्यतः पूर्वभवप्रेमबन्धनात् धन्यस्य एव धूसरी इति नाम्नीगृही पत्नी अभवत् // 925 // सरलार्थ:- वीरमत्या: जीव: पुन: देवलोकात् च्युत्वा पूर्वजन्मन; प्रेमबन्धनात् धन्यस्य एव धूसरीनाम्नी पत्नी अभवत् // 925 // A Kewasensesses 857 weigno wlePOSBRONST Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #877 -------------------------------------------------------------------------- ________________ Everestaulessessehresश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MESSAINSalejewesterdreng ગુજરાતી :- વળી વીરમતીનો જીવ પણ પૂર્વ જન્મની પ્રીતિના બંધથી દેવલોકથી રવીને તે ધન્યની જ ધૂસરી નામે સ્ત્રી થઈ. // 825 // हिन्दी:- फिर वीरमती का जीव भी पूर्वजन्म की प्रीति के बंध से देवलोक में से आयुष्यपूर्ण कर धन्य की ही धूसरी नामक स्त्री हुई। // 925 // अमराठी:- नंतर वीरमतीचा जीव पण देवलोकात्न च्युत होऊन पूर्व जन्मातील प्रेमाच्या बंधनामुळे पन्दादी घसरी नावाची पत्नी झाली. // 925 // English :- Vermati, after finishing her life-time and due to the merits of her prarious life, became a wife to Dhany, named Dhusari. // धन्यो नित्यमरण्ये चा चारयन् महिषीर्निजाः॥ आभीराणामसावेवाजीवमाजीविका यतः॥९२६॥ अन्वयः- धन्य: नित्यम् अरण्य निजा: महिषी: अचारयत् / यत: असौ एव आभीराणाम् आजीवम् आरजीविका भवति // 926 // पद विवरणम:- धन्य: नित्यं सततम् अरण्ये विपिने निजा: स्वा: महिषी: अचारयता यत: असौ एव महिषीचारणमेव आभीराणांगोपानां जीवात् आ आजीवं यावत् जीवति तावत् आजीविका उपजीविका भवति। महिषीचारणमेव आभीराणांजीवनोपाय: भवति // 926 // सरलाई:- पन्यः नित्यं वने आत्मनः महिषी: अचारयत्। यतः महिषीचारणमेव आभीराणाम् आजीवं जीवनोपायः भवति // 926 // ગજરાતી:- હવે તે ધન તો હમેશાં જંગલમાં પોતાની ભેંસોને ચરાવતો હતો, કેમ કે ભરવાડોની જિંદગીપર્યત એ જ આજીવિકા खोयछ.॥८२६॥ . . . . Page #878 -------------------------------------------------------------------------- ________________ ORDSMA RAgodepar श्रीजयशंग्वरमणिविरचितं श्रीनलदमयन्तीचरित्रम Boundeddapadle हिन्दी :- अब वह 'धन्य' तो हमेशां जंगल में अपनी भैंसो को चराता था, क्यों कि चरवाहों की जीवनपर्यंत यही आजीविका होती है। // 926 // मराठी:- आता तो 'पन्य' नेहमी जंगलात स्वत:च्या म्हशी चारत होता, कारण म्हशी चारणे हाच गवळ्यांचा जन्मभराचा चंदा (उपजीविकाचे साधन) आहे.||९२६॥ English:- Dhany used to always take his buffuwes to graze inthe forests as this was the only type of. means of livelihood, for a shepherd, till he is alive. 'कुर्वन् द्यां दुर्दिनीलोत्तरीयेणावृतामिय।. ... गर्जिव्याजाच्चिरापातं लोके सम्भाषयन्निव // 927 // . अन्वयः- दुर्दिनैः धां नीलोत्तरीयेण आवृतामिव कुर्वन्, गर्जिव्याजात लोके चिरापातं सम्भाषयन् इव .... वर्षारात्र: समन्ततः अवतीर्णः // 927 // पदविवरणम्:- मेघच्छन्नैः दिनैः दुर्दिनैः (मेघच्छन्नेऽलि दुर्दिनमा) धाम आकाशं नीलं च तद् उत्तरीयं च नीलोत्तरीयं तेन नीलोत्तरीयेण आवृताम् अच्छादितामिव कुर्वन् तथा गर्जिव्याजात् गर्जनमिषात् लोके आत्मन: चिरं चिरकाल आपात: आपतनं चिरापात:,तं चिरापातंचिरकालं यावत् आसमन्तात् पतनं सम्भाषयन् कथयन् इव (गर्जनमिषाव चिरकालं वृष्टिर्भाविष्यति इति सूचयन हद.... वरात्र: अवतीर्णः // 927 // पसरलार्थ:- मेघाच्छादितः दिनेः आकाशं नीलोत्तरीयेण आच्छादयन् इव गर्जनमिषात् च चिरकालं वृष्टिः भविष्यति, इति आवेदयन् इव..... वर्षांरात्रः समन्ततः अवतीर्णः / / 927|| ગજરાતી:- મેઘથી છવાયેલું આકાશ એવું લાગતું હતું, જાણે શયામ રંગની સાડી પહેરી હોય. ગડગડાટ કરતા વાદળો પોતાના આગમનની છડી પોકારતા હતા. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #879 -------------------------------------------------------------------------- ________________ SINGSessantasangashare भीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8SPSISASARASHASABRDalite arr हिन्दी:- मेघोंसे आच्छादित आकाश ऐसा लग रहा था मानोश्याम रंग की पहनी हो। बहुत समय तक गडगडाहट करते हुए बादल मानो अपना बरसना लोगों को कह नहीं रहे हो॥९२७|| हद मराठी:- मेघाच्छादित दिवसांनी जण आकाशाला नील वस्त्राने झाक्न टाकगारा व गईगडाच्या दहाण्याने चिरकालपर्वत वृष्टि होईल. असेच जण सांगत असलेला वर्षाऋत् चोहोकहह्न अवतीर्ण झाला. // 927 / / English :- The monsoon chouds had patched up the sky, which seemed as though, the sky had wom a blue-black coloured saree. For quiet some time the rain gnarled in the sky, which seemed, as thouh, the clouds wanted its showers to be identified and know. क्षीरोज्ज्वलजलासारैस्तन्वन्निव निजं यशः॥ भुवं नवाङ्करैरात्मसङ्गगात् पुलकयन्निव // 928 // र अन्वयः- क्षीरोज्ज्वल जलासारैः निजं यश: तन्वन् इव, आत्मसङ्गगात् भुवं नवाङ्खरैः पुलकथन इथ.... वाराषः // 928 // विवरणम:- मीरवत उज्ज्वला: क्षीरोज्ज्वला:। क्षीरोज्ज्वलाश्च ते जलासाराश्च क्षीरोज्ज्वलजलासाराः, तैः क्षीरोज्ज्वल जलासारैः दुग्धवत् उज्ज्वलाभिजलधाराभिः स्वं निजं यश: तन्वन् विस्तारयन् श्व (इमा: जलधारा: नकिन्तु वरात्रस्य उज्ज्वलं यश: इव इति निवेदयन्) तथा आत्मन: संगात् आत्मसंगात् नवाश्च ते अकराच नवापुरा: तै: नवापुरैः भुवं पुलकपन पुलकितां कुर्वन् इव....वर्षारात्र: अवतीर्णः॥९२८॥ 卐 सरलार्थ:- दुग्यवत् उज्ज्वलाभिः जलपाराभिः स्त यश: तन्वन् इव तथा आत्मसंगात नवाहुरेः भुवं पुलकितां कुर्वन इव.... वर्षारात्रः // 928 // 3 ગુજરાતી:- દૂધ સરખાં ઉજજવલ જલકણ છે જાણે પોતાનો યશ વિસ્તારતો હોય!નવા અંકુરાઓ વડે પોતાના સમાગમથી પૃથ્વીને જાણે રોમાંચિત કરતો હોય એવો વર્ષા ઋતુની રાત્રિનો સમય આવ્યો HOMEMADASANJEEngs Page #880 -------------------------------------------------------------------------- ________________ a ssentenderseasesRess श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BRTNADATABARRBARTAMANRTPPY हिन्दी :- दूध जैसे उज्ज्वल जलकणों से मानो अपना रस लाता हुआ और नये अंकुरो द्वारा अपने समागम से पृथ्वी को मानो रोमांचित करता हुआ वक्रितुकी राधिका समय आया।९२८॥ मराठी:- यासारख्या उज्ज्वल पाण्याच्या धारांनीजण स्वत:चे यश विस्तारीत करणारा असा नव्या अंकुरांनी स्वत:च्यासमागमनाने पृथ्वीला जण रोमांचित करीत असावा! असा, वर्षाऋत् आला. // 928 // English :- Just as it seems that the riik, by its each lots of aqua, wishes to spread its own radiance and fuiyu.it, in the same way, with the ice of the earth and the monoons, its seems as though the sarth has darked Muell with new omaments of shoots and scrubs bushes as it has been horipilated. केकारावै: पठयमानो मागधरिव केकिभिः॥ विधुज्झलत्कृतिव्याजात् तेभ्य: स्वर्णमिवोत्सृजन // 929 // अन्वय:- मागधैः इव केकिभिः केकारावैः पठ्यमानः, विधुज्झलत्कृतिव्याजात् तेभ्य: स्वर्णम् उत्सृजन् इव .... // 929 // विवरणम्:- मागधैः बन्दिभिः स्तुतिपाठकैःश्व केका: एषां सन्ति इति केकिनः, तै: केकिभिः मयूरैः केकारवै: पठ्यमान: स्तूयमानः, विधुत:क्षलत्कृतिः बिझालाकृतिः। विधुशलत्कृते: व्याज: मिषं तस्मात् विधुज्झलत्कृतिव्याजात विधुच्चकासनमिषात् तेभ्य: केकिभ्य: स्वर्णम् उत्सृजन ददत् इव....वरात्र: अवतीर्णः // 929 // सरलार्य:- स्तुतिपाठकै: इव मरैः केकारवैः स्वयमानः, वियुकासनमिषात् तेभ्यः स्तुतिपाठकेभ्य: मद्रेभ्यः स्वर्णम् ददत् इव // 929 / / ગુજરાતી - અનુચરો સરખા મયૂરો વડે તેમના કેકારવાથી સ્તુતિ કરાતો, વીજળીના ઝબકારથી જાણે તેઓને સુવર્ણનું દાન આપતો.૯૨૯ો. हिन्दी:- स्तुति पाठक के समान मयूरों के केकारव द्वारा स्तुति किया गया, बिजली के चमकने के बहाने मानो उनको स्वर्णदान देता हुआ वर्षाऋतुकी रात्रिका समय आया // 929 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #881 -------------------------------------------------------------------------- ________________ SAMOSAREstesentushtAstatesबीजयशेखरसूरिविरचिता श्रीनलषमयन्तीचरित्रम् 888MBASBARASBEBASBIRUSBos P मराठी:- स्तुतिपाठकाप्रमाणे मोराकहन केकारवांनी स्तुति केला जात असलेला व विजेच्या चमचमाटाच्या रूपाने जण त्या मोरांना सोन्याचे दान करीत असलेला वर्षाऋत् आला.||९२९।। English :- The peacocks elance to wail out praisen of the forthwoming monsoons and the lightentings shell out striks of gold to reward it. शक्रकोदण्डभृल्लुप्तविश्वतेजस्विमण्डल:॥ अथाऽन्यदाऽवतीर्गोत्र वर्षरात्र: समन्ततः // 930 // अन्वयः- अथ अन्यदा अत्र शक्रकोदण्डभृत् लुप्तविश्वतेजस्विमण्डल: वर्षरात्रः समन्तत: अवतीर्णः। विवरणम्:- अथअनन्तरम् एकदा अत्र पोतनपत्तने शक्रस्य इन्द्रस्य कोदण्डं धनुः शक्रकोदण्डम् इन्द्रधनुः शक्रकोदण्डं बिभतीति शक्रकेदण्डभृत् इन्द्रधनुर्भूत, तेजास्विनां मण्डलानि तेजस्विमण्डलानि विश्वानि सर्वाणि च तानि तेजस्विमण्डलानि च विश्वतेजस्विमण्डलानि लुप्तानि विश्वतेजस्विमण्डलानि यस्मिन स:लुप्तविश्व तेजस्विमण्डल: वर्षा रात्र:समन्तत: अवतीर्ण: अवातरत् // 930 // सरलार्थ:- अनन्तरमेकदा पोतनपत्तने इन्द्रधनुर्भूत्, सर्वाणि तेजस्विनां मण्डलानि लोपवन वर्षारात्रः समन्तत: अवातरत् / / 930 / / ગુજરાતી - ઇન્દ્રધનુષને ધારણ કરતો, તથા લુપ્ત કરેલ છે સર્વ તેજસ્વી મંડલો જેણે એવો, વર્ષાઋતુનો સમય એકી વખતે ત્યાં ચોતરફથી ઉતરી આવ્યો.૯૩૦ हिन्दी :- इंद्रधनुष्य को धारण करती हुई और सभी तेजस्वी मंडलों को लोप करनेवाली वर्षाऋतु उस समय चारों ओर से उतर आयी // 930 // RESEEEEEELFELESELSE FEEEE Page #882 -------------------------------------------------------------------------- ________________ ORGASARAPARNATAKe श्रीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् SRPAasesenressRASANN ई मराठी :- इंद्रपनुष्याला धारण करणारा आणि सर्व तेजस्वी मंडलांना तुप्त करणारा वर्षाऋतु चोहोबाजूंनी अवतीर्ण झाला. // 93011 English :- The monsoons has maintained the rainbow which has snatched and concealed the splendour of the glorious and effulgent path of the heavenly bodies and it has spreed itself on all four sides with its strong showers. क्षुन्दानः पङ्कमाजानु कुलाल इव मृत्तिकाम्॥ . वर्षत्यपि धनेधन्यो महिषीचारको व्रजन्॥९३१॥ अन्वय:- घने वर्षति अपि महिषीचारको धन्य: कुलाल: मृत्तिकाम् इव आजानु पy क्षुन्दान: व्रजन // 931 // विवरणम:- घने मेघे वर्षति सति अपि महिषीं चारयतीति महिषीचारकः धन्य: कुलाल: कुम्भकार: मृत्तिकाम् इव जानुक्याम् आ . आजानु जानुपर्यन्तं पङ्कं कर्दमं क्षुन्दान: पादाभ्यां चूर्णयन् ...व्रजन (अवज्जत) // 931 // सरलार्थ:- मेये वर्षति सति अपि महिषी: चारयन् पन्य: कुलाल: मृत्तिकाम् इव आजानु कर्दमं पादाभ्यां क्षुन्दान: चूर्णवन्.... व्रजन // 931 // ગુજરાતી :- કુંભાર જેમ માટીને ખુદ, તેમ છેક ઘુંટણ સુધીનો કાદવ ખુંદતો અને વરસાદમાં પણ ભેસોને ચરાવવા માટે જતો એવો તે ધન્ય./૯૩૧ हिन्दी :- कुंभार जैसे मिट्टी को रौंदता है, वैसे घुटनों तक के कीचड़ को रौंदता हुआ धन्य बरसात बरस रही थी तो भी मैंसो को चराने के लिए जाता है।९३१॥ मराठी:- कुंभार जसा घट बनविण्यासाठी पायांनी माती तुडवितो. त्याप्रमाणे तो पन्य सुखा मुसळधार पाऊस पडत असतांना सुब्बा म्हशीला चारीत चालला होता. // 931|| Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #883 -------------------------------------------------------------------------- ________________ A PSARANARASBHASHASAORas श्रीनयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् saaseeBasResolesalevantratika पतधम्मपरिरम्भ रोधकं छत्रकं दधत। पति: परिवनाम महिला स्वा: स चारयन् ॥९३२॥युग्मम्।। अन्वयः- पतदम्भ: परिरम्भरोध छनक वयत्, स्वा: महिषी: चारयन् स: परित: परिबभ्राम // 932 // विवरणम:- पतत् च तद् अम्भः च पतदम्भः। पतदम्भस: परिरम्भः पतदम्भः परिरम्भः। पतदम्भः परिरम्भस्य रोधकं पतदम्भः परिरम्भरोधकं निपतज्जलाश्लेषरोपकं छत्रं दधत् धारयन, स्वा: निजा: महिषी: चारयन् स: धन्यः परित: आसमन्तात् द परिषभ्राम // 932 // सरलार्थ:- निपतज्जलसंरभरोधक छत्रं पारवन, स्वाः महिवी: चारवन् सः धन्य: आसमन्तात् परिबभ्राम / / 932 // ગુજરાતી:-પડતા બેઘજળને અટકાવનારા છત્રને ધારણ કરી પોતાની ભેસોને ચરાવતો ચોતરફ ભ્રમણ કરવા લાગ્યો.૯૩રા हिन्दी :- गिरते हुऐ मेघजल को रोकनेवाले छत्र को धारण करते हुए अपनी भैसो को चराते हुऐ वह चारो ओर घूमने लगा||९३२॥ मराठी :- पडत असलेल्या मेयजलाला रोकण्यासाठी डोक्यावर छत्री धारण करून स्वतःच्या म्हशी चारीत तो चारही बाजूस भ्रमण करू लागला. // 932 // English :-He holds a sturdy umbrella in his hands, which can shelter him from the strongest of showers and roaming about, invited his buffses to lunch on the juicy meadows. ESSAFEBRULES 99 Page #884 -------------------------------------------------------------------------- ________________ MEAsterastakestatestatesters श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र R ABANARASRARASHere तपस्सपनसन्ताप शोषिताशेषधातुकम्॥ झंझावातोप सन्तापपद्मनालीकृताङ्गकम् // 933 // अन्वय:- स: तपस्तपनसंताप शोषिताशेषधातुकं झंझावातोपसन्ताप पद्मनालीकृताङ्गकं मुनिं ददर्श // 933 // विवरणम्:- स: धन्य: तप: एव तपन: सूर्य: तपस्तपनः। तपस्तपनस्य सन्ताप: तपस्तपनसंताप:। तपस्तपनसंतापेनशोषिता: अशेषा: सकला: धातवः यस्य सः, तं तपस्तपनसंताप शोषिताः शेषधातुकं तपः सूयोष्मशोषिताखिलधातुकं झंझावातस्य सवृष्टिकवायो:उपसन्ताप: झञ्झावातोपसन्तापः। झञ्झावातोपसन्तापेन पद्मनालवत् भङ्गाणि कृतानि अङ्गानि यस्य सः, तं झंझावातोपसन्तापपद्मनालीकृताङ्गकं झंझावातोपस्पर्शनेन पद्मनालवद भङ्गुरागकमेकं मानें ददर्श // 933 // छह सरलार्य:- सः पन्य: यस्य अशेषा: शरीरयातव: तपः सूर्योप्पणा शोषिताः सन्तिा सकलानि अङ्गानि च झंझावातस्पर्शन कमलनालवत् भराणि जातानि। तारकामेकं मुनिं ददर्श / / 93|| ગજરાતી:-તપરપી સર્યના તાપથી સુકાઈ ગયેલ છે સઘળી ધાતુઓ જેની એવા, ઝપાટાબંધ વાતા વાયુના સ્પર્શથી કમલનાલની પેઠે વળી ગયેલું છે શરીર જેનું, એવા એક મુનિને ધન્યએ જોયા. जिसने तपरुपी सूर्य के ताप से शरीर की सब धातुओं को सूखा दिया है और जिस के सारे अवयव तपश्चर्यारूप तूफान की वायुसे क्षणभंगुर हुए है ऐसे एक मुनिको धन्यने देखा // 933 // 1:- ज्याने तपरुपी सूर्याच्या तापाने शरीरातील सर्व पात् सुकवून टाकले आहेत. झंझावाताने कमलनाल जसे क्षणभंगुर होतात. त्याप्रमाणे तपश्वर्वेच्या झंझावाताने ज्याचे सर्व अववव भंगुर झाले आहेत. असा एक मुनि त्या पन्याला दिसला. // 933 // English :- The scorching heat of the sun, had dried up all the constituent elements of the body, which itself seemed like a dire penece. And the touch of the celocious speed of the wind seemed that the body had withered like a stock of the lotus. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #885 -------------------------------------------------------------------------- ________________ ORRENASIKHOSPIRANBISAPosts श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAGARoseeosengerely गिरीन्द्रामिव नि:कम्पमेकपादिकया स्थितम्॥ अटवीं पर्यटन् धन्यो मुनिमेकं ददर्श सः॥९३४॥युग्मम्।। अन्वय:- अटवीं पर्यटन स: धन्य: एकपादिकया गिरीन्द्रमिव नि:कम्पं स्थितम् एकं मुनि वर्श // 13 // विवरणम्:- अटवीमरण्यं पर्यटन्भ्रमन्सः धन्य: एक: पाद: यस्यां क्रियायांसाएकपादिका, तयाएकपादिकया एकपादेन गिरीणाभिन्द्रः, तं गिरीन्द्र मेरुपर्वतमिव निर्गत: कम्प: यस्मिन् कर्मणि यथा स्यात् तथा नि:कम्पं कम्परहितं स्थितम् एकं मुनि यदर्श अद्राक्षीत् // 934 // सरलार्थ:- अटवीं भ्रमन सः पन्यः एकपादेन मेरुपर्वतमिव निष्कम्पं स्थितमेकं मुनिम् अद्राक्षीत् // 934 // ગુજરાતી:- મેરુ પર્વતની પેઠે નિષ્ઠપપણે એકપગે ઉભેલા એક મુનિરાજને જંગલમાં ભટકતાં એવા ધને જોયા. 934 हिन्दी :- मेरु पर्वत के समान अडिग एक पैर पर खडे ऐसे एक मुनिराज को जंगल मे भटकते हुए उस धन्य ने देखा। // 934 // मराठी :- अरण्यात भटकत असलेल्या त्या पन्य गवळवाला मेरू पर्वताप्रमाणे एका पायावर निष्कंप उभा असलेला एक मुनि दिसला.।।९३४॥ English :- When, one day as Dhany was wandering about in the forest, he happened to see an ascetic deep and still in medition on one leg, as the mount of meru. दृष्टा वारिजवत्क्लान्तं तं जाताभुतभक्तिकः॥ . छत्रधर इवेशस्य छत्रं तस्य शिरस्यधात् // 935 // अन्वय:- वारिजवत् क्लान्तं तं दृष्ट्वा जाताद्भुतभक्तिक: ईशस्य छत्रधरः इव तस्य शिरसि छत्रम् अधात् // 935 // 卐विवरणम्:- वारिणि जायते इति वारिज कमलम्। वारिजेन तुल्यं वारिजवत् क्लान्तं म्लानं तं मुनि दृष्टा अवलोक्य अद्भुता चासौ भक्तिः च अद्भुतभक्तिः। जाता अद्भुतभक्तिः यस्य सः जातावभुतभक्तिक: स: धन्य: इरास्य स्वामिनः नृपस्य छत्रं धरतीति छत्रधरः इव तस्य मुनेः शिरसिमस्तके छत्रम् अधात् अधारयत्॥९३५॥ 飞听听听听听听听听听听听听听听听听听惊 Page #886 -------------------------------------------------------------------------- ________________ ORTENauspearespearedeoश्रीजयशंग्वरमणिविर्गचतं श्रीनलदमयन्तीचरित्रम Baapooisseuparveodeg सरलार्थ:- कमलमिव क्लान्तं तं मुनिमवलोक्य पन्यस्य मनसि अदभुता भक्तिः समुदपयत सः छत्रपरः यथा नृपस्य शिरसि छत्रं दयाति 卐 तथा तस्य मुनेः मस्तके छत्रम् अपारवत् / / 935|| ગુજરાતી:- કમલની પેઠે કરમાઈ ગયેલા એવાતે મુનિરાજને જોઇને અદભુત ભકિતભાવપૂર્ણ બનેલો ધન્ય રાજાના છત્રધરની પેઠે તેના મસ્તક પર છત્ર ધારણ કરી રહ્યો.il૯૩પા 卐हिन्दी :- कमल के समान मुरझाये हुए मुनिराज को देखकर धन्य के मन में अद्भुत भक्तिभाव उत्पन्न हुआ और उस धन्य ने राजा के छत्रधर के समान उनके मस्तक पर छत्र धारण किया // 935 // मराठी:- कमलाप्रमाणे म्लान झालेल्या त्या मुनिराजाला पाह्न धन्याच्या मनातं अतिशय भक्ति उत्पन्न झाली व छत्रधारी नोकर जसा राजाच्या डोक्यावर छत्र परतो. त्याप्रमाणे त्या धन्याने त्या मुनिराजाच्या डोक्यावर छत्री धारण केली. // 935|| WEnglish - Seeing the monk who seemed like a wittered and wizen lotus, Dhany with utmost devotion held up his umberella fo the monk as the one who holds the umberalla for a king. 騙騙騙听听 नव्यरंसीद्घनो वृष्टेरतित्यागीव दानतः॥ धन्यस्यापि परिणाम: स तथा तं मुनिं प्रति // 936 // 卐अन्वयः- अतित्यागी दानत: इव घन: वृष्टे: नव्यरंसीदा तथा धन्यस्य अपितं मुनि प्रति स: परिणाम: नव्यरंसीत् // 936 // विवरणम:- अतिशयेन त्यागः अस्यास्ति इति अतित्यागी यथा वानत: वानात् न विरमति तथा मेघ: घन: अपि.वृष्टः वर्षणात् न व्यरंसीत् नव्यरमता तथा धन्यस्यापि तं मुनि प्रति समुतन्नःशुभः परिणाम: नव्यरंसीत् नव्यरमत् // 936 // सरलार्प:- अतित्यागी थथा दानात् न विरमति / तथा पनः वृष्टेः न व्वरमत्। एकमेव धन्यस्यापि तं मुनिं प्रति समुत्पन्न: शुभः परिणामः न व्यरंसीत् // 936 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #887 -------------------------------------------------------------------------- ________________ amosalsasterstatestates श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANROTESTOSTRAPAuNews 6 ગુજરાતી :- તે સમયે) અતિ ઉદાર માણસની પેઠે વરસાદ વૃષ્ટિદાનથી અટક્યો નહીં, અને તે ધન્યનો તે મુનિ પ્રત્યેનો શુભ ભાવ रवीश पोनडी.ne360 हिन्दी :- (उस समय) अति उदार आदमी के समान मेघ वृष्टिदान से रुके नही, और उस धन्य का शुभ परिणाम भी उसी तरह उस मुनि के प्रति रुका नही। // 936 // हट मराठी :- तेव्हा अतिशय दान करणारा त्यागी जसा दान करणे थांबवीत नाही. त्याप्रमाणे मेयानेही पाऊस पाहणे थांबविले नाही. त्याप्रमाणे धन्याच्या मनात त्या मुनिराजाबदल उत्पन्न झालेला शुभ परिणामही थांबला नाही.॥९३६॥ English - The rain, just as a very generous man, generously kept on showering its cision of showers on the earth. But this did not hamper Danyeis pious desire of holding the umberlla for the meditating ascetic. निर्विण्ण इव मेघोऽथ क्रमाद्वष्टेयवर्तत। आवृष्टि प्रतिपन्नाच्च कायोत्सर्गात् पुनर्मुनिः / / 937 // अन्वय:- अथ मेघ: निर्विण्ण: इव क्रमात् वृष्टे:न्यवर्तते। मुनिः पुन: आवृष्टिं प्रतिपन्नात् कायोत्सर्गात् न्यवर्तत // 937 // विवरणम्:- अथ अनन्तरं मेघ: घन: निर्विण्ण: इव खिन्न इव क्रमात् वृष्टेः वर्षणात् न्यवर्तत व्यरमता मुनिः पुन: वृष्टेः आ आवृषि वृष्टिपर्यन्तं प्रतिपन्नात् स्वीकृतात् कायस्य शरीरस्य उत्सर्ग: कायोत्सर्ग: तस्मात् कायोत्सर्गात् व्यरमत् // 937 // सरलार्प:- अनन्तरं मेप: खिन्नः इव वृष्टेः न्यवर्तत। मुनिः पुन: यावत् वृष्टिः भवति तावत् स्वीकृतात् कायोत्सर्गात् व्यरमत् / / 937|| જ ગુજરાતી:- પછીતે વરસાદ જાણે થાકી ગયો હોય તેમ અટકી ગયો અને તે મુનિ પણ વૃષ્ટિ સુધીના અભિગ્રહવાળા કાયોત્સર્ગથી निवृत्त था. (अर्थात तेभायोत्सर्ग पार्यो.)॥3॥ हिन्दी :- फिर वह बरसात मानो थक न गयी हो वैसे बरसती हुई आखिर रुक गयी, और वह मुनि भी वृष्टि तक के अभिग्रहवाले कार्योत्सर्ग से निवृत्त हुए।।९३७|| Page #888 -------------------------------------------------------------------------- ________________ OscessSAPPSARARINAMSAD श्रीजयोग्यग्मृर्गिवचनं श्रीनलदमयन्तीग्रिम MediaSpassesrendrASTHA 5fication प्वाण 5 筑听听听听听听听听听听听听听然 卐मराठी:- नंतर मेयाने जणूकाय रिवन होऊन वृष्टि करणे थांबविले आणि त्या मुनीनेही पाऊस बंद होई पर्वत स्वीकारलेले कायोत्सर्ग प्यान थांबविले.॥९३७|| English :- Then the rain stopped its enthusistic showers which seemed that it was weary and tired now. This also bought the priest bodily penences to a standstill. . धन्यम्मन्यस्ततो धन्यस्तं नमस्कृत्य कृत्यवित्॥ मुहुः संवाहयत्पादौ स्वच्छ: पप्रच्छ वत्सलः॥९३८॥ अन्वयः- तत: धन्यम्मन्य: कृत्यविद् धन्य: तं नमस्कृत्य मुहुः पादौ संवाहयत् / स्वच्छ: वत्सल: पप्रच्छ॥९३८॥ विवरणम्:- ततः तदनन्तरं आत्मानं धन्यं मन्यतेऽसौधन्यम्मन्यः कृत्यं वेत्तीति कृत्यविद् कार्यविद् धन्य: तंमुनिनमस्कत्यवन्दित्वा मुहुः वारंवारं पादौ परणौ समवायत्। तदा स्वच्छ: निर्मल: वत्सलः च स: तं मुनि पप्रच्छ अप्राक्षीत् // 938 // 卐सरलार्थः- तदनन्तरं आत्मानं धन्यं मन्यमान: कार्यविद पन्यः तं मुनिं नमस्कृत्य मुहुः पादौ समवाहवत्। स्वच्छ: वत्सलः च तं मुनि पप्रच्छ / / 938 // પર ગુજરાતી :- પછી પોતાને ધન્ય માનતો, નિર્મલ હદયનો અને માયાળુ તથા કાર્યને જાણનારો એવો તે ધન્ય (ત મુનિરાજના) ચરાગોને વારંવાર ચાંપતો તેમને નમીને પૂછવા લાગ્યો કે -938 हिन्दी :- फिर अपने को धन्य मानता, निर्मल हृदय का और कार्य को जाननेवाला वह धन्य उस मुनिराज के चरणो को बारबार दबाते हुए उन को झुककर पूछने लगा।।९३८॥ मराठी:- नंतर स्वतःला धन्य समजणाया, निर्मळ हृदयाचा आणि मायाळु व काय करावे ते जाणणाऱ्या त्या पन्याने त्या मुलीला नमस्कार केला. व स्वच्छ आणि वत्सल अशा त्या पन्याने मुनीचे पाय दाबीत त्या मुलीला विचारले.॥९३८॥ English :- Dhany began estimating himself as a fortunate and a blest being. The Dhany, who was a tender-hearted man who know the meaning of religious medition, bowed down to the priest, devoutly and spoke to him as he prenedthe priests feet. 555 P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust Page #889 -------------------------------------------------------------------------- ________________ ARROR श्रीजयशेखरसूरिविरचितं श्रीवलयमयन्तीचरित्रम् Ago) कथं मे मस्तके न्यस्ताविति पङ्केन कोपतः॥ धृती किलेतिनोतुं शक्यतेऽही मुनेऽधुना // 939 / / अन्वय:- हे मुने। कथं मे मस्तके न्यस्तौ इति कोपतः पङ्केन धृतौ अंही अधुना उद्धतुं न शक्यते किल // 939 // विवरणम:- हेमुने। कथं मे मम मस्तके पादौन्यस्तौ निहितौ इति कोपतः कोपात् पङ्केन कर्वमेन धृतौ गृहीतौ अघी चरणौ अधुना उजतु न शक्येते किल // 939 // कर्दम: कुपित इव मम पादौ अगृहाता तेन आई पादौ उजतु न शक्नोमि॥९३९॥ सरलार्थ:- हे मुने। कथं मम मस्तके पादौ न्यस्तौ इति कोपात् इव पडून पृतौ पादौ अधुना उबर्तुम् उत्थापयितुं न शक्यते। कर्दमेन जहीभूतत्वात् / / 939|| તી:- હે મુનિરાજ મારા મસ્તક પર તમોએ પગ કેમ મુક્યા? એવા કાદવના કોપથી જાણે તેમાં મૂકેલા પગ હમણા ઉંચકી ४ानथी.10380 हिन्दी :- "हे मुनिराज! मेरे मस्तक पर आपने पैर क्यों रखा? ऐसा कहकर मानों कोप से ही कीचडने मेरे दोनों पैर पकड़े। अब मैं उनको उठा सकता नहीं।"||९३९॥ :- "हे मुनिराजा माझ्या मस्तकावर तुम्ही पाय का ठेवला? असे म्हणून जण काय रागानेच चिखलाने धरलेले पाव आता उचल् शकत नाही.।।९३९।। English - He asked the priest, as to why he had kept his feet on his head and is not able to lift it up which seems like, as if he cought in a sinking sand and is unable to lift his foot up because of the fiery wrath of the sinking sand. तदद्यात्र महर्षे त्वं किमुड्डीय समागतः॥ किं तपस्तन्त्रमन्त्रोत्थशक्त्या व्योमचरोऽसि वा // 940 // अन्वय:- तद् हे महर्षे! अघ अत्र त्वं किम् उड्डीय समागतः। अथवा तपस्तन्त्रमन्त्रोत्थशक्त्या व्योमचर: असि // 940 // BLUEFFEEEEEEEEEEEEEEELLERS Page #890 -------------------------------------------------------------------------- ________________ AASARASTRA श्रीजयशेखरसूरिधिरचितं श्रीलालयमयन्तीच्चरित्रम् S ASRA STARTA णम्:- तद् तस्मात् हेमहर्षे अघअत्र अस्मिन् स्थाने त्वं किम् उड्डीय समागत: असिा अथवातपश्चतन्त्रंचमन्त्रश्चतपस्तन्त्रमन्त्राः। तपस्तन्त्रमन्त्रेभ्य: उत्तिष्ठति इति तपस्तन्त्रमन्त्रोत्था तपस्तन्त्रमन्त्रोत्था चासौशक्ति;च, तया तपस्तन्त्रमन्त्रोत्थशक्त्या तपस्तन्त्रादिभ्यः समुत्पन्नया शक्त्या व्योम्नि चरतीति व्योमचरः आकाशगामी विद्याधरः असि / / 940 // - सरलार्थ:- तस्मात् हे महर्षे अय त्वमत्र उड्डीय समागतः किम्। अथवा तपस्तन्त्रमन्त्रेभ्यः समुत्पन्नवा शक्त्या व्योमचरः असि॥९४०।। આ ગુજરાતી:- માટે હે મહર્ષિ તો શું આજે અહીં ઉડીને આવ્યા છો? અથવા શું તમે તંત્ર મંત્રની શક્તિથી આકાશગામી છો? 11exon हिन्दी:- "इसलिये हे महर्षि! आप आज यहाँ उड कर आये हो अथवा क्या तप, तंत्र के मंत्र की शक्ति से आप आकाशगामी विद्याधर हो?"॥९४०॥ मराठी:- म्हणून हे महर्षे तुम्ही येथे उहन आला आहात कावा अथवा तप, तंत्र की मंत्राच्या शक्तीने युक्त असे आकाशात विहार करणारे आकाशगानी वियापर आहाता / / 940 / / English - So he says that the priest must have flown from some where and arrived there as it is not a joke to do such dire penences with some chants and charms unler he is some sprit. PATABASEEEEEEEEEEEEEE अचीकथन्मुनिस्तस्य पाण्डुदेशाविहागमम्॥ लकापुरी गमिष्यामि नन्तुं तत्रागतान् गुरुन् // 941 // अन्वय:- मुनिः तस्य अचीकथत् * अहं पाण्डुदेशात् इह आगमम्। तत्र आगतान् गुरुन् नन्तुं लङ्कापुरीं गमिष्यामि // 941 // विवरणम्:- मुनिः तस्य तस्मै धन्याय अचीकथत् अकथयत् * अहं पाण्डो: देश: पाण्डुदेशः, तस्मात् पाण्डुदेशात इह अत्र आगमम् आगामा अधुनातालकापुर्या समागतान् गुरुन् नन्तुं वन्दितुं लङ्कापुरिगमिष्यामि // 941 // सरलार्थ:- पुनिः तस्मै धन्याव अकधयत् - अहं पाण्डुदेशात् अत्र आगच्छम्। गुरुन् वन्दितुं लङ्कापुर्वा गमिष्यामि // 941|| PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #891 -------------------------------------------------------------------------- ________________ Qe eewansexdesevdesevdagee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Mangesdewardeesesaasarsanasedy - ગુજરાતી:- પછી મુનિરાજે તેને કહ્યું કે, હું પાંડદેશમાંથી અહીં આવું છું, અને લંકાનગરીમાં આવેલા ગુરુમહારાજને વાંદવા માટે airaiनो छु.॥४४॥ हिन्दी:- फिर मुनिराज ने कहा कि, "मैं पड्डिदेश में से यहाँ आया हूँ, और लकानगरी में आये हुए गुरुमहाराज को प्रणाम करने के लिये जानेवाला हूँ।"||९४१॥ मराठी:- नंतर मुनिराजाने म्हटले की, "मी पाहुदेशामप्न येथे आलो आहे, आणि लंकानगरीत आलेल्या गुरुमहाराजांना नमस्कार करण्यासाठी जाणार आहे. "||941 / / English :- At this the priest replied the he has arrived from a state named Pandu to worship a great priest and perceptor who hails from a city named Lankan. अत्रायातश्च जीमूतैः प्राप्तश्चौरैरिवाध्वनि॥ वृष्टौ सत्यां हि साधूनां गमनं न हि कल्पते // 942 // अन्वयः- अत्र आयात: अहम् अध्वनि चौरै इव जीमूतैः प्राप्त:। वृष्टौ सत्यां साधूनां गमनं न कल्पते // 942 // विवरणम्:- अत्र आयात: आगत: अहम् अध्वनि मार्गे चौरैः स्तेनै: इव वारीणां वाहका: जीमूताः, तै जीमूतैः वारिवाह: मेधैः प्रात: गृहीतः। वृष्टौ सत्यां यदा वृष्टिर्भवति तदा साधूनांगमनं न कल्पते।।९४२॥ सरलार्थ:- अत्र आगत: अहम् मार्गे चरिः इव मेयुः गृहीतः। यदा वृष्टिः भवति तदा सानां गमनं न कल्पते। निषिप्यते इत्यर्थः ||942 // - ગુજરાતી:- અહીં હું જેવો આવ્યો, તેવામાં જ ચોરોની પેઠે માર્ગમાં વરસાદ આવી લાગ્યો અને વરસાદમાં સાધુઓને વિહાર કરવો કલ્પે નહીં.૯૪રા. हिन्दी :- "मै यहाँ जब आया, तब चोरों के समान रास्ते में बरसात आने लगी और बरसात में साधुओं को विहार करना कल्पता नहीं"।९४२॥ Page #892 -------------------------------------------------------------------------- ________________ gessessme श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् warsandeshPRINTINGS मराठी:- "मी येथे जेव्हा आलो, तेव्हा चोरांप्रमाणे मार्गात पावसाने मला घेरले. आणि पाऊस पडत असतांना सायूला विहार करणे चालत नाही. (निषिद्ध आहे.)"॥९४२|| English :- He continued saying that, when he had arrived there, the showers had began showering itself on these lonely roads that appeared to be like robbers, then. And it is against the rules of a priest to comply these stubbar showers and walk about in the rain. आवृष्ट्यभिगृहीतेन सप्ताहमिह तस्थिवान्॥ तधाम्युपाश्रये वापि सम्पूर्णाभिग्रहोऽधुना // 943 // अन्धयः- आवृष्टि अभिगृहीतेन शह सप्ताह तस्थिवान्। तद् सम्पूर्णाभिग्रहः अहमधुना क्वापि उपाश्रये यामि॥९४३॥ ॐ विवरणम:- वृष्टे: आ आदृष्टि यावत् वृष्टिवर्तते तावत् विहारं न करोमि इति अभिग्रहः निगम: मया कृतः आसीत् - तेन अभिगृहीतेन अभिग्रहेण अहम् इह सप्तानामलां समाहार: सप्ताहं तस्थिवान् स्थितवान्। तत् तस्मात् अधुना संपूर्ण: अभिग्रहः यस्य सः सम्पूर्णाभिग्रहः परिपूर्णनियम: अहं क्वापि कस्मिन्नपि उपाश्रये यामि गच्छामि // 943 // पसरलार्थ:- यावत् वृष्टिः भवति तावद विहारं न करोमि इति अभिवाहात् अहं सप्ताहमत्र स्थितः। अधुना अभिवाहः सम्पूर्णः। अत: अहं करिमन्नपि उपाश्रय यामि // 943 / / કે ગુજરાતી:- વરસાદ વહેતાં સુધી વિહાર નહીં કરવાનો મેં અભિગ્રહ લીધેલો હોવાથી હું સાત દિવસો સુધી અહીં રહ્યો છું, હવે તે અભિગ્રહ પૂરો થવાથી હું કોઇ પણ ઉપાશ્રયમાં જવાનો છું.૯૪૩ ___ "बरसात हो तबतक विहार न करने का मेरा अभिग्रह होने के कारण मैं सात दिन से यहीं रहा हूँ। अब अभिग्रह पूरा हो जाने के पश्चात मैं किसी भी उपाश्रयमें चला जाऊंगा।"||९४३|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #893 -------------------------------------------------------------------------- ________________ ANSARASTRBASANTPSents श्रीनयशेखारसूरिधिरचित श्री लक्षणयन्तीचरित्रम् ARRORISResearesouTRAwaa मराठी:- "पाऊस पडेल तोपर्यंत विहार करावयाचा नाही असा मी अभियह घेतल्यानसात दिवसपर्यंत येथे राहिलो, आता अभिवाह पूर्ण झाल्याने मी कोणत्यातरी उपाश्रयात जात आहे."||९४३।। English' :- Due to this rule, he could'nt walk about in these showers, which compelled him to remain there for seven days. And now as the rains have stopped and has controlled its stubbornity. he has decided to go and reside in dwellings meant for prica:ts. (Upeshray) धन्यस्ततोऽभ्यधात् साधुं धात्री कर्दमदुर्गमा॥ इमं महिषमारुह्य प्रभोन्त:पुरमेहि तत् / / 944 // अन्वयः- तत: धन्यः साधुम् अभ्यधात्। धात्री ककर्दमदुर्गमा अस्ति। तद् हे प्रभो। इमं महिषम् आरुह्य अन्त:पुरम् एहि // 944 // विवरणम्:- तत: तदनन्तरं धन्यः साधुम् अभ्यधात् - अवादीत् - धात्री पृथ्वी कर्दमेन पङ्केनदुःखेनगम्यते इति कर्दमदुर्गमा पनदुर्गमा अस्तिा इतस्तन: सर्वत्र कर्दमः प्रसृतः अस्ति तस्मात् गन्तुं न शक्यते। तस्मात् हे प्रभो। इमं महिषम् आरुह्य उपविश्य पुरस्य अन्त: अन्त:पुरम् एहि आगच्छ॥९४४॥ सरलार्थ:- ततः बन्यः साधुम् अवदत् - प्रभो। धरित्री पङ्केन दुर्गमा अस्ति। अत: इमम् महिषम् आरुह्य पुरस्य अन्तः आगच्छ, इति . // 944 // ગુજરાતી:- ત્યારે તે અને તે સાધુને કહ્યું કે, આ સમયે) પૃથ્વી કાદવને લીધે વિહાર કરી શકાય એવી નથી, માટે હે પ્રભો! તમો આ पास ५२साननगरनी २५पा.॥८४४॥ हिन्दी :- तब उस धन्य ने उस साधु से कहा कि, (इस समय) “पृथ्वी कीचड के कारण विहार करने लायक नहीं है, इसलिये हे प्रभो। आप इस भैंसे पर बैठ कर नगर के अंदर पधारो?"||९४४|| मराठी :- तेव्हा तो पन्य त्या मुलीला म्हणाला, "प्रभो। जमीन चिखलाने दुर्गम झाली आहे. म्हणून माझ्या हा रेडयावर बसून आपण नगरात प्रवेश करावा." ||944 / / P.P.AC. Gunratnasuri M un Gun Aaradhak Trust is Page #894 -------------------------------------------------------------------------- ________________ OMeesaausaRISRRIERRISRess श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRASRARASRASARABAROBARRERStage English :- At this Dhany appealed to the priest to first enter the city, by mounting his buffo as the slimy and sludgy ground is now not fit for jauntries. स उवाचन साधूनां युक्तं यानेऽधिरोहणम् // तत्र यत्प्राणिपीडा स्यात् सा च तैः सर्वथोज्झिता॥९४५॥ अन्वय:- स उवाच * याने अधिरोहणं साधूनां न युक्तम्। यत् तत्र प्राणिपीडा स्यात्। सा तैः सर्वथा उज्झिता अस्ति // 945 // विवरणम्:- स: साधु: उवाच अवोचन - याने बाहने अधिरोहण मुपवेशनं साधूनांन युक्तं न कल्पतेो यत् तत्र यानाधिरोहणे प्राणिनां पीडा प्राणिपीडा स्यात्। सा प्राणिपीडा तैः साधुमिः सर्वथा मनोवाक्काययोगेन उज्झिता त्यक्ता अस्तिा साधव: मनसा वचसा कायेन च कमपिन अन्ति॥९४५॥ सरलार्थ:- सापु: उवाच - याने अपिरोहणं साधूनां न कल्पते। यतः तत्र प्राणिपीडा भवति। सा सापुभिः सर्वथा त्यक्ता अस्ति॥९४५।। દર ગુજરાતી:- ત્યારે તે મુનિએ કહ્યું કે, મુનિઓને વાહન પર બેસવું લાયક નથી. કેમ કે તેથી પ્રાણીને જે પીડા થાય, તે ઉપજાવવાનો તેઓએ સર્વથા પ્રકારે ત્યાગ કરેલો છે.૯૪પા हिन्दी:- तब उस मुनिने कहा कि, "मुनिओं को वाहन पर बैठना कल्पतानही। क्यों कि उससे प्राणिओं को जो पीडा होती है, उसका मुनियोन सर्व प्रकार से त्याग किया हुआ है।"||९४५|| मराठी :- तेव्हा त्या साधुने म्हटले की, "सापुंना वाहनावर बसणे योग्य नाही, कारण की, त्यामुळे प्राण्यांना पीडा (त्रास) होते. सानी प्राणपीडेचा सर्वप्रकारे त्याग केलेला आहे."||९४५।। English :- At this the monk replied that it is against the rule of the monk to mount an animal as the wright of the human hurts them moreover, it is against the rule of a monk to practice, the use of any type of a vechile... Jun Gun Aaradhar Tidist PP.AC.Gunratnasuri M.S. Page #895 -------------------------------------------------------------------------- ________________ ORTEGORIAORasdarshaRIVARA श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् INRNARASRORANHARImgusargaretire पदचङ्कमणैसेव भवितव्यं महर्षिभिः॥ तत: शनै: समं तेन यतिरन्त:पुरं गतः॥९४६॥ अन्यय:- महर्षिभिः पदचङ्कमणैः एव भवितव्यम्। ततः शनैः तेन समं यति: अन्त: पुरं गतः // 946 / / विवरणम:- महान्तश्च ते ऋषयश्च महर्षयः तै: महर्षिभिः महासाधुभि: पदाभ्यां चक्रम्यन्ते इति पदचङ्कमणाः; तैः पदचंक्रमणैः पादविहारिभिः एव भवितव्यमा इत्युक्त्वा शनैः शनैः तेन धन्येन समं यति: साधुः पुरस्य अन्त अन्त: पुरंगत: यात: // 946 // सरलार्थ:- महर्षिभिः पादचारैः एव भवितव्यम्। इत्युक्त्वा तत: मुनिः तेन धन्येन सह शनैः पुरस्य अन्त: गतः।।९४६।। ગુજરાતી - માટે મુનિરાએ પગે ચાલીને જ વિહાર કરવો જોઈએ. પછી ધીમે ધીમે તે મુનિને ધન્યની સાથે જ નગરની અંદર LIC46 // हिन्दी :- इस लिये मुनिओं को पैदल चलकर ही विहार करना चाहिए। फिर धीरे धीरे वह मुनि उस धन्य के साथ ही नगर के अंदर गये||९४६|| मराठी:- म्हणुन मुनिराजांनी पायीच विहार केला पाहिजे. असे म्हणून नंतर हळू हळू ते मुनिराज त्या पन्या बरोबर नगरात गेले.।।९४६॥ English :- So a monk has to only use his two feet to wander abou, saying thus, the monk, along with Dhany, slowly walked on and in due-cours entered the city. 湾骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗 तेन चात्मगृहछारमागतो मुनिपुङ्गवः॥ नीतो गृहाङ्गणेऽभ्यर्च्य प्रतिलाभयितुं मुदा // 947 // अन्वयः- तेन आत्मगृहद्वारमागत: मुनिपुङ्गव: अभ्यर्च्य प्रतिलाभयितुं मुदा गृहाङ्गणे नीतः॥९४७॥ Page #896 -------------------------------------------------------------------------- ________________ opmeSANARRIERNATRAJMR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Saugusagesnantasandaseng द विवरणम्:तेन धन्येन आत्मन: गृहमात्मगहमा आत्मगृहस्य द्वारमात्मगृहद्वारम् आगत: आयात: मुनिपुङ्गव: मुनिश्रेष्ठ: अभ्यर्च्य सम्पूज्य प्रतिलाथापितुं भिवादातु मुदा हर्षेण गृहस्य अङ्गणं गृहाङ्गणं तस्मिन् गृहाङ्गणे नीतः॥९४७॥ सरलार्थ:- तेन पन्येन यदा मुनिपुङ्गवः स्वगृहद्वारमागतः तदा सम्पूज्य प्रतिलाभवितुं हर्षेण गृहाङ्गणे नीतः // 947|| ગજરાતી:- પછી પોતાના ધરના બારણા આગળ આવેલા મુનિરાજને પ્રાર્થનાપૂર્વક હર્ષથી પ્રતિલાભવા માટે તે પોતાના ઘરના Miaguwi .047 // हिन्दी :- फिर अपने घर के सामने जो झुए मुनिराज को प्रार्थनापूर्वक हर्ष से (अन्नदान देने) प्रतिलाभने के लिए वह धन्य घर के आंगन में ले गया॥१४॥ मराठी :- नंतर मुनिराज जेव्हा आपल्या घराच्या दाराशी आले. तेव्हा यन्याने त्याला भिक्षा घेण्याची विनंती केली व मोठया आनंदाने तो त्यांना घराच्या अंगणात घेऊन गेला.।।९४७|| English :- Then Dhany invited the monk, in his courtyard, in order to offer him food. OFESSEY धन्यस्तं क्षीरकुम्भेनाकारयत् पारणं ततः॥ कुम्भेनेक्षुरसस्येव श्रेयांस: प्रथमं जिनम्॥९४८॥ अन्वयः तसः श्रेयांस: इक्षुरसस्थ: कुम्भेन प्रथमं जिनम् इव धन्य: क्षीरकुम्श्रेन तं पारणम् अकारयत् // 948 // विवरणमः ततः तदनन्तरं यथा श्रेयांसः नृप: इक्षो: रस: इक्षुरसः। तस्य इक्षुरसस्य कुम्भेन प्रथमं जिनं ऋषभनाथं पारणमकारयत्। तथा धन्यः क्षीरस्य युग्धस्य कुम्भः क्षीरकुम्भः, तेन क्षीरकुम्भेन दुग्धघटेन तं महामुनिं पारणम् अकारयत् व्यधापयत् // 48 // आर्य:- तदनन्तरं यथा श्रेयांसः नपः इक्षरसेन प्रथम जिनेन्द्र पारणमकारयत्। तथा धन्यः दुपकुम्भेन तं मुनिं पारणम् अकारयत् // 948 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #897 -------------------------------------------------------------------------- ________________ Answertotralekastotrevealed लीलयशेखरसूरिविरचितं श्रीनलवमपन्नीचरित्रम् astotoladolesalevalexangar Nala | ગુજરાતી:-પછી વાંસે જે આદિનાથપ્રભુને શેરડીના રસના ઘડાથી પારણું કરાવ્યું હતું, તેમ ધન્યને મુનિરાજને દૂધના ભરેલા ઘડાથી પારણું કરાવ્યું.પ૯૪૮ हिन्दी:- फिर श्रेयांसने जिस प्रकार आदिनाथप्रभुको गन्ने के रस के, घडे से पारणा कराया था, उसीप्रकार धन्य ने उस मुनिराज को दूध के भरे हुए घडे से पारणा कराया। // 948 // मराठी :- नंतर श्रेयांस राजाने ज्याप्रमाणे आदिनाथ प्रभूला उसाच्या रसाने उयापन करविले होते. त्याप्रकारे पन्याने त्या भुनिराजला दुयाने भरलेल्या पटाने उयापन करविले.||९४८॥ English - Then just as Shreyas had made Lord Adinath to break his fast, with a pot of sugarcan juice, in the same way Dhany made the monk break his fast with a pot of milk. YESE FEBFBFSEFFEE अनन्तरं गत: साधुचर्यया गुरुमन्निधौ // 949 // / अन्वयः अथ स: मुनिः तत्र एव पत्तने प्रावृषं निर्वाह्य अनन्तरं साधुचर्यया गुरुसन्निधौ गतः॥९४९॥ विवरणम्:- अथ अनन्तरं स: मुनिः तत्र तस्मिन् एव पत्तने प्रावृषं वर्षाकालं निर्वाह्य अतिवाय अनन्तरं साधो: चर्या साधुचर्या तया साधुचर्यया पादविहारेण गुरोः सन्निधि: गुरुसन्निधिः तस्मिन् गुरुसन्निधौ गुरुसमीपे गत: अगच्छत् // 949 // सरलार्थ:- अनन्तरं सः मुनिः तस्मिन् पत्तने वर्षाकालम् अतिबाह्य सापुचर्यया गुरुसन्नियी जगाम // 949|| ગુજરાતી:- પછી તે મુનિરાજ તે જ નગરમાં ચાતુર્માસ કરીને, પછીથી સાધુવિહારની વિધિપૂર્વક (પોતાના) ગુરુમહારાજ પાસે मराठी :- नंतर त्या मुनिराजाने त्याच नगरात चातुर्मास केला. त्यानंतर ते मुनिराज साधु विहाराच्या विधीनुसार - विहार करून गुरुमहाराजा जवळ गेले.||९४९।। Page #898 -------------------------------------------------------------------------- ________________ Meanergrossessease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASHARAMSARBeeg English :- The monk then stayed there for the five mouths of the rainy season. Then when the monsoons were ocer, the monk after performing the required ceremonial avocations, set off to meet his teacher and perceptor. . तौ पुनर्धूसरीधन्यौ तत्पाश्र्धाप्तगृहिव्रतौ। पालितोज्ज्वलसम्यक्त्वौ कृत्वा द्रव्यस्तवं चिरम् // 950 // अन्वयः- तत्याप्तगृहिव्रतौ तौ धूसरीधन्यौ पुन: पालितोज्ज्वलसम्यक्त्वी चिरं द्रव्यस्तवं कृत्वा // 950 // विवरणम:- तस्य पार्थः तत्पाः / तत्पश्चात् आसं गृहिण: व्रतं याभ्यां तौ तत्पातिगृहिव्रतौ तस्य मुनेः पाश्र्थात् गृहिवतं श्राक्षकव्रतमादाय तो धूसरी च धन्यश्च धूसरीधन्यौ पुन: उज्ज्वलं च तत्सम्यक्त्वं च उज्ज्वलसम्यक्त्वमा पालितम् . उज्ज्वलसम्यक्त्वंयाभ्यां तौ पालितोज्ज्वसम्यक्त्वौ उज्ज्वलं सम्यक्त्वं पालयित्वा चिरं चिरकालं व्यस्तवं द्रव्यस्तुति कृत्वा // 950 // सरलार्थ:- तो धुसरीधन्यौ तस्य मुनेः पावात् गृहिव्रतमादाय उज्ज्वलसम्यक्त्वं च पालयित्वा चिरकालं द्रव्यस्तुतिं कृत्वा / / 950 / / ગુજરાતી:- તે મુનિ પાસેથી ધૂસરી અને ધને શ્રાવકના વત ગ્રહણ કર્યા હતા, તેઓ નિર્મલ સમકીત પામીને, તથા ઘણા કાળ સુધી (જિનેશ્વર પ્રભુની) દ્રવ્યસ્તુતિ કરીને,1૯૫૦ हिन्दी :- उन मुनि से श्रावक धर्मको पाकर धूसरी और धन्य उज्ज्वल समकित का पालन कर के और प्रभु की द्रव्य स्तुति कर के ... . // 950||:.... मराठी :- त्या मुनिराजाजवळ श्रावकाचे व्रत घेऊन धूसरी आणि धन्य निर्मल समकित पान चिरकाल जिनेश्वरप्रभूची द्रव्यस्तुति करून.।।९५०। English - Then both, Dhany and Dhusari took the vows of a lay-person and maintained it wholeheartedly and even praised Lord Jineshwar emotionally for a long time to corna. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #899 -------------------------------------------------------------------------- ________________ OROTARRIANBARBATORRORA श्रीलयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् MARRINARASAnssenguvepersarsawedai . . . / समये च समासाद्य साधुधर्ममुभावपि॥ ... प्रतिपाल्य समाः सप्त व्यपघेतां समाधिना // 951 // अन्वयः उभी अपि सभये स्मधर्म सभासाध सप्तः समाः च प्रतिपाल्य समाधिना व्यपद्येताम् // 959 // .. विवरणमा उभौ धूसरीपन्यो अपि समये योग्यावसरे साधो: धर्म: साधुधर्मः, तं साधुधर्म सामसाध सम्प्राप्य सप्त समा: वर्षाणि साधुधर्म प्रतिपाल्य समाधिनान्यपघेताम अम्रियेताम् // 959 // . सरलार्यः- पूसरीधन्दो उभादपि समये साधुपमै समासाय सप्त वर्षाणि साधुधर्म प्रपाल्य समाधिना अम्रियेताम् / / 951 / / ત્ર ગુજરાતી - અને અવસરે સાધુધર્મ સ્વીકારીને તેઓ બન્ને તેને સાત વર્ષો સુધી પાળીને સમાધિપૂર્વક કાળધર્મ પામ્યા.૮૫૧ हिन्दी :- और साधुधर्म स्वीकार कर के, उन दोनों ने सात बरस तक उस का पालन कर समाधिपूर्वक कालधर्म पाया। // 951 // मराठी:. वोग्य वेळी साघुपर्म स्वीकारून त्या दोघांनी सात वर्षापर्यंत साघुधर्माचे पालन केले आणि नंतर ते दोघे समाधिपूर्वक मरण पावले.॥९५१॥ English - Then they both accepted monasticism and lived through it for seven years, then taking up to complete abstination (Samadhi), they embraced death in due-course. 騙騙騙听听听听听听听听听听听听听“礙 पात्रसात्कृतदुग्धस्य प्रभावाभावनापरौ॥ क्षेत्रे हमवतऽभूतां तो दो युगलधार्मिकौ // 952 // . अन्वय:- पात्रसात्कृतदुग्धस्थ प्रभावात् भावनापरौ तौ द्वौ हैमवते क्षेत्रे युगलधार्मिकौ अभूताम् // 952 // विवरणम:पात्रसात् पात्राधीनं कृतं चसद दुग्धंधकृतदुग्ध तस्य कृतदुग्धस्य पात्रे कृतदुग्धदानस्य प्रभावात् सामर्थ्यात् भावनायां . परीभावनापरौशुभभावनावन्ती तो धूसरीधन्यौ हैमवते क्षेत्रे युगलधार्मिकौ युगलधार्मिकौ युगलिनौ अभूताम्॥९५२॥ सरलार्य:- सत्पात्रे दुग्धस्व दानं कृतम्। तत्प्रभावात् शुभभावनायुतौ तौ द्वावपि यसरीधन्यौ हैमवते क्षेत्रे युगलित्वेन समुत्पन्नौ // 952 / / Page #900 -------------------------------------------------------------------------- ________________ IRDOSome Regdepe श्रीजयशेवग्यविचितं श्रीनलदमयन्तीचरित्रम M oondodadapaddress ગુજરાતી - અને સુપાત્રે આપેલાં દૂધના દાનથી શુભ ભાવનાવાળા એવા તેઓ બન્ને હેમવત શોત્રમાં યુગલીયાં રૂપે ઉત્પણ છે . स.c५२॥ हिन्दी :- सुपात्रे दूध का जो दान दिया था, उसके प्रभाव से शुभभावनायुक्त वे दोनो हेमवंत क्षेत्र में युगलीया के रुप में उत्पन्न हुए // 952 // मराठी :- सत्पात्री केलेल्या दुग्यदानाच्या प्रभावाने शुभ भावाने वुक्त झालेले ते दोघेही (सरी व धन्य) हैमवत क्षेत्रात युगली म्हणून उत्पन्न झाले.॥९५२।। English :- Then just because they had offered the priest a pot-full of milk with a pure heart, they were reincarnated in the Hemvant Schetra. मृत्वा ततोऽपि ती स्वर्ग सुधर्माख्ये सुरोत्तमौ॥ जातौ जायापतित्वेन क्षीरडिण्डिरनामकौ // 15 // अन्यय: तौ मृत्वा तत: अपि सुधर्माख्ये स्वर्गे जायापतित्वेन क्षीरडिण्डिरनामको सुरोत्तमौ जातौ॥९५३॥ विवरणम:- तौभृत्वामरणं प्राप्य ततः हेमवतात क्षेत्रात सुधर्म:आख्यायस्य सः सुपर्माख्याः, तस्मिन् सुधर्माख्ये सुधर्मनाम्निस्वकी जायात पतिश्च जायापती जायापत्योःभाव:जायापतित्वं, तेन जायापतित्वेन यम्पतित्वेन क्षीरडिण्डिरौनामनी ययोः तो क्षीरडिण्डिमनामको सुरोत्तमौ सुरेषुउत्तमौ सुरोत्तमौ देवोत्तमौजातौ अंजायेताम् // 953 // सरलार्थ:- तो मृत्वा तत: हैमवतात क्षेत्रात् सुधर्मनाम्नि स्वर्ग जावापतित्वेन क्षीरहिण्डिनामको सुरोत्तमौ जातौ // 15 // ગજરાતી:- લાંથી જત પાણીને પણ તેઓ સીધર્મવિલોકમાં દીર અને વિડિરનામના દંપતી બે ઉતાબ દેવો થયા.૯૫૩ हिन्दी :- वहाँ से मृत्युपा कर वे दोनो सौधर्म देवलोक में क्षीर और डिण्डिर नामक दंपत्ती रूप में उत्तम देव हुए। // 953|| मराठी :- तेवून मृत्यु पादून ते दोये सौधर्म देवलोकात क्षार आणि हिण्डिर नावाचे पतीपत्नी रुपांने उत्तम देव झाले.॥१५॥ LF P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #901 -------------------------------------------------------------------------- ________________ OCORPRETARRARRANTERASHAIRA बीजयशेखरसूरिविरचितं श्रीनालदमयन्तीचरित्रम् ASHTRIANRRERANARISHTRIANRAJASRHAGetA English :- Then in due-course, when they died, they were born again in the Saudharme devlok as man and wife, named Kshir and Dindir respecticely. SEEEEEE धन्यजीवस्ततश्चुत्वा सोऽभूत्त्वं नैषधिर्नलः॥ .. . स पुनधूसरीजीन दमयन्ती तव प्रिया॥९५४॥ अन्वयः- स: धन्यजीव: तत: च्युत्वा त्वं नैषधि: नल: अभूत्। सः पुन: धूसरीजीव: तवं प्रिया दमयन्ती अभवत् // 954 // विवरणम:- सः धन्यस्य जीव: तत: सौधर्मदेवलोकात् च्युत्वा निषधस्य अपत्यं पुमान नैषधि: नल: त्वं अभूत अभः। स:पुन: धूसर्या जीव: तव प्रिया पत्नी दमयन्ती अभवत् // 954 // . सरलार्थ:- सः पन्यस्थ जीवः ततः देवलोकात् च्युत्वा नेष: नलस्य रूपेण त्वं जातः / सः सर्वाः जीव: तव प्रिया दमयन्ती अभूत // 954|| ગુજરાતી - પછી તે ધન્યનો જીવ ત્યાંથી આવીને તુ નિષધરાજાનોનાલના પુત્રથયો, અને તે ધૂસરીનો જીવ દમયંતીનામની તારી આ સ્ત્રી થઇ. 1954 दी :- फिर उस धन्य का जीव वहाँ से आयुष्य पूर्ण कर के निषध राजा के यहां तू नल नामक पुत्र हुआ और धूसरी का जीव दमयंती नामक तेरी पत्नी हुई। // 954 // मराठी:- नंतर त्या धन्याचा जीव तेथून च्युत होऊन निषध राजाचा नल नावाचा पुत्र झाला आणि धूसरीचा जीव दमयंती नावाची तुझी पत्नी झाली.॥९५४|| English - Then the soul of Danyes, after finishing his life-time, was born to King Nishad as Nal and his wifeDhusari was borm as Damyanti......... . .. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢微 Page #902 -------------------------------------------------------------------------- ________________ OROSATARRANTHASHASA श्रीजयशेखरव्यूरिविणचितां श्रीनलावजयन्तीचरित्रम् shreesolarastotreatmeg तत्र यत्प्राग्भवे राजंस्तप उद्यापनोत्सवे॥ त्वया त चव पत्न्या च तीर्थेऽष्टापदनामनि॥९५५॥ अन्वयः- हेराजन्! तत्र प्राग्भवे अष्टापदनामनि तीर्थे तपउद्याफ्नोत्सवे त्वया च तव पत्न्या च....(अग्निमेण सम्बन्धः॥९५५॥ 卐 विवरणम्:- हे राजन्। तत्र तस्मिन् प्राक् चासौ भवश्च प्राग्भवः, तस्मिन् प्राग्भवे धन्यधूसरीभवे अष्टापदं नाम यस्य तद् अष्टापदनाम तस्मिन् अष्टापदनामनि तीर्थे तपसः (आचाम्लस्य) उद्यापनं तप उद्यापनम् / तपउधापनस्य उत्सव: तपउधापनोत्सवः, तस्मिन् तपउद्यापनोत्सवे त्वया (धन्येन) तव पत्न्या (धूसर्या) च..... (अग्रिमेण सम्बन्ध:)॥९५५॥ सरलार्थ:- हे राजन्। प्राग्भवे अष्टापदनामनि तीथे तपसः ज्यापनोत्सवे त्वया तव पत्न्या च ...... (अग्रिमेण सम्बन्धः) / / 955|| - ગુજરાતી --ખેરાજનીતિ પૂર્વભવમાં તપના ઉજમણાના મહોત્સવ સમયે અને તારી પત્નીએ અષ્ટાપદનામનાતીર્થમાં૯૫પા हिन्दी :- "हे राजन्। पूर्वभव में तप के उद्यापनोत्सव के समय तू और तेरी पत्नी ने अष्टापद नामक तीर्थ में,"||९५५॥ 卐मराठी:- "हे राजा। पूर्वजन्मांत तपाच्या उयापन महोत्सवाच्या वेळी त् आणि तुझ्या पत्नीने अष्टापदनावाच्या तीर्थात,"॥९५५।। English - The monk continved saying that, in his past life, he and his wife, on the completion of an observance, on the mount of Ashtapad .... चक्रे तीर्थकृतां पूजा विधिना कुसुमादिभिः॥ तदार्जितं च तत्पुण्यमुदियाय भवेऽत्र च // 956 // * कुसुमादिभिः विधिना तीर्थकृतां पूजा चक्रे। तदा अर्जितं तत्पुण्यम् अत्र भवे उदियाय // 956 // रणम्:- कुसुमानि आदौ येषां तानि कुसुमादीनि तैः कुसुमादिभिः उपकरणैः विधिना विधिवत् तीर्थकुर्वन्तीति तीर्थकृतः, तेषां तीर्थकृतां तीर्थकराणां पूजा अर्चा चक्रे। तदा अर्जितम् उपार्जितं तत् पुण्यं सुकृतम् अत्र अस्मिन् भवे जन्मनि उदियाय उदितमभूत् // 956 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasun M.S. Page #903 -------------------------------------------------------------------------- ________________ OKENirgudelayengespasseogue श्रीजयशंखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ASIANRSANASANAParsaw e TA सरलार्थ:- कुसुमादिभिः विपिना तीर्थकृतां पूजा विहिता। तेन तदा उपार्जित पुण्यम् अस्मिन् भवे उदितमभवत् / / 956 // ગુજરાતી :- તીર્થકરોની પુગાદિ વડે વિધિપૂર્વક પૂજા કરીને જે પુરુષ ઉપાર્જન કર્યું તે પુરુષ આ ભવમાં તમો બન્નેને ઉદયમાં मा.uc५॥ हिन्दी :- तीर्थकरों की पुष्पादिसे विधिपूर्वक पूजा करके जो पुण्य उपार्जित किया था वह पुण्य इस भवमें तुम दोनों का उदय में आया है।॥९५६॥ मराठी :- तीर्थकरांची फुलांनी विधिपूर्वक पूजा करून जे पुण्य मिळविले होते. ते तुम्हा दोषांचे पुण्य वा जन्मात उदयास आले आ // 956 // English : .... had worshipeed the Trithankars with flowers etc and according the auspicious rites. Due to the meritorious deeds, they had attained this glorious life. तत्प्रभावादिदं राज्यं भवभ्यां प्राप्यताद्भुतम्।। अर्हतां तिलकाधानात् भालेऽस्यास्तिलकः पुनः / / 957 // अन्वय:- तत्प्रभावात् भवद्भ्याम् इदम् अद्भुतं राज्यं प्राप्यता अईता तिलकाधानात् अस्या: भाले तिलक: अस्ति॥९५७॥ विवरणम: तस्य पुण्यस्य प्रभावः तत्प्रभावः, तस्मात् तत्पुण्यप्रभावत् तत्पुण्यसामयात् भवभ्यां युवाभ्याम् एवम् अदभतं राज्य प्राप्याता अलभ्यता अईतां जिनेश्वराणांललाटेषुतिलकानाम् आधानात निक्षेपात् अस्याः वमयन्त्या:भालेललाटे तिलक अस्ति // 957 // सरलार्थ:- तस्य पुण्यस्य प्रभावात् वुवाभ्याम् इदम् अद्भुतं राज्यं प्राप्तम् / तीर्थकराणां ललाटेषु तिलकायोनात् अस्याः दमवन्त्याः . भाले ललाटे तिलकः अस्ति // 957 / / s a Page #904 -------------------------------------------------------------------------- ________________ gRegardesawsreesrespeareraesed श्रीनयोग्यग्माविर्गचनं श्रीनलदमयन्तीग्रिम Releasudee B OUSERY ગુજરાતી:-- અને તે પુણયના પ્રભાવથી તમોને આ અદ્ભત રાજ્ય પ્રાપ્ત થયું છે, તથા તીર્થંકરપ્રભુઓને તિલકો ચડાવવાથી આ દમયંતીના લલાટમાં તિલક થયેલું છે./૯૫૭ના ' हिन्दी :- और इस पुण्य के प्रभाव से तुम्हे यह अद्भुत राज्य प्राप्त हुआ है, और तीर्थकर प्रभुओं को तिलक चढाने से इस दमयंती卐 के ललाट में तिलक हुआ है।।९५७।। मराठी:- त्या पुण्याच्या प्रभावाने तुम्हाला हे अदभुत राज्य प्राप्त झाले आणि तीर्थंकर प्रभूला टिळा चढविल्याने दमयंतीच्या कपाळावर टिळा प्राप्त झाला.||९५७|| English:- Due to his meritrious deeds, Nal had attained this splendocrous kingdom and Damyanti, had attained that emblem on her forehead beacuse she had made wonderful emblems for all the Trithankars. घटिका द्वादश तदा यच्च साधुः कदर्थितः॥ राज्यभ्रंशो वियोगश्च ततोऽभूद् द्वादशाब्दिकः॥९५८॥ अन्वयः- तदा यद् द्वादश घटिका: साधु: कदर्थितः। तत: बादशाब्दिक: राज्यभ्रंश: वियोगच अभूत् // 958 // विवरणम:- तदा तस्मिन् काले यद् बादश घटिका: साधु: कदर्थितः, तिरस्कृतः। ततः तस्मात् कारणात् बादशसु अब्देषु भव: बादशाब्दिक: राज्यात् भ्रंश: राज्यभ्रंश: वियोग: च अभूत् / द्वादश घटिका: साधोः कृत कवर्थनत्वात बादशवर्षपर्यन्तं राज्यभ्रंशः अभवता यमयन्त्या सह वियोगश्च अभूत् // 958 // सरलार्थ:- तस्मिन् समवे द्वादशपटिकापर्यन्तं सायो: कदर्थना कृता। तस्मात् कारणात् द्वादशवर्षपर्यन्तं राज्यभ्रंशः दमयन्त्या वियोगः च अभूत् // 958 // ગુજરાતી:-વળી તે વખતે બાર ઘડી સુધી સાધુને જે કદર્થના કરી, તેથી બાર વર્ષો સુધી રાજ્યથી ભ્રંશ તથા તમો બન્ને વચ્ચે વિયોગ થયો. 58 Juri Gun Aaradhak Trust P.P.AC. Gunfatnasuri M.S. Page #905 -------------------------------------------------------------------------- ________________ OREOGResuTERATRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् StatestessagavadaPANAL हिन्दी :- उस समय बारह घडी तक साधु की जो कदर्थना की थी उससे बारह साल तक राज्य से भ्रंश और तुम दोनों के बीच वियोग हुआ॥९५८॥ हे मराठी:- नंतर त्या वेळेला बारा तासपर्यंत सापुंची जी अवहेलना केली, त्यामुळे बारा वर्षापद्धत राज्यभ्रंश आणि दमयन्तीचा वियोग झाला.॥९५८॥ English - In their past life as the had harransed the priest for twelve hours, they had to forfiet the kingdom and remain seperated for twelve year. इत्याकर्ण्य नल: क्ष्माभृत् धर्मरजतरङ्गितः॥ भैमीकुक्षिसरोहंसं राज्ये पुष्परमासयत् // 959 // अन्वयः- इति आकर्ण्य धर्मरजतरङ्गित:क्ष्माभृत् नल: भैमीकुक्षिसरोहंसं पुष्करं राज्ये आसयत् // 959 // विवरणम:- इति आकर्ण्य श्रुत्वा धर्मस्य रजः धर्मरजः। धर्मरजस्य तरङ्गः अस्मिन् सजाता: धर्मरक्तरङ्गित: धर्मखतरजवान मां पृश्वीं बिकभर्तीतिक्ष्माभृत् नृपः नल: भीमस्यापत्यं स्त्री भैमी भीमराजपुत्री दमयन्ती। भैम्या: कुक्षिः उदरमेव सर: सरोवरं भैमीकक्षिसर: भैम्युदरसरोवरमा भैमीकुक्षिसरसिहंस: इव भैमीकुक्षिसरोहंसः, तं भैमीकुक्षिसरोहंसं भैमीकुक्षिजातंपुष्कर राज्ये आसयत् उपावेशयत् // 959 // सरलार्थ:- इति वचनं श्रुत्वा धर्मरङ्गतरङ्गवान् नल: नृपः भैमीकुक्षिसरसि हंसमिव स्थितं पुष्करं राज्ये न्यवेशयत् / / 959| . ગુજરાતી :- તે સાંભળીને નલરાજાએ ધર્મના રંગથી ઉત્સુક થઈને દમયંતીના ઉદરરપી તળાવમાંથી ઉત્પન્ન થયેલા હંસસરખા પુષ્કરકુમારને રાજ્યસન પર સ્થાપન કર્યો.૯૫૯ हिन्दी :- वह सुनकर नलराजा धर्म के रंग से उत्सुक होकर दमयंती के उदररूपी तालाब में हंस जैसे पुष्कर कुमार को राज्य पर स्थापित किया।।९५९॥ Page #906 -------------------------------------------------------------------------- ________________ E F SE OnePleaseena श्रीजयशेखरगशिविरचितं श्रीनलक्षान्तीजरिन REARRATHearta मराठी :- हे ऐकन नलराजा धर्माच्या रंगात रंगून गेला आणि दमयंतीच्या उदररूपी सरोवरात हंसा प्रमाणे उत्पन्न झालेल्या पुष्कर नावाच्या मुलास त्याने राज्यावर बसविले.।।९५९|| English - Then Nal who was now so fasinated with the hue of religion, placed the swan, his son Pushpakumar on the throne, whome Damyanti had hursed for twelve months in the pond of her womb. ततो नल: समं भैम्या प्रव्रज्य गुरुसन्निधौ॥ विजहार श्रुतं गृहन् विषहंश्च परीषहान् // 960 // अन्वय:- तत: नल: भैम्या समं गुरुसन्निधौ प्रव्रज्य श्रुतं गृह्यन् पहीषहान् विषहन च विजहार // 960 // विवरणम:- तत: नल: भीमस्यापत्यं स्त्री भैमी, तया भैम्या दमयन्त्या समं सह गुरोः सन्निधौ गुरुसन्निधौ गुरुपार्थे प्रव्रज्य दीक्षांटने - गृहीत्वा श्रुतं शास्त्रं गृह्णन् अभ्यस्थन्, परीषहान् उपद्रवान् विषहन् विषहमाषा: च विजहार विहारं चकार॥९६०॥ सरलार्थ:- ततः नल: दमयन्त्या सह गुरोः पावें दीक्षां गृहीत्वा शास्त्रम् अभ्यस्यन् परीषहान् सहमानश्च विहार चकार // 960 // ગુજરાતી :- પછી નલરાજા દમયંતી સહિત ગુરુમહારાજ પાસે દીક્ષા લઇને, શાસ્ત્રાભ્યાસ કરતા તથા પરિષહોને સહન કરતા વિચારવા લાગ્યા.૯૬૦મા ' हिन्दी :- फिर नलराजा दमयंतीसहित गुरुमहाराज के पास दीक्षा लेकर शास्त्राभ्यास करते हुए और परीषहों को सहन करते हुए कान विचरने लगे। // 960 // मराठी:- नंतर नलराजा दमयंतीसह गुरुमहाराजाजवळ दीक्षा घेऊन शास्त्राभ्यास करीत व कष्टांना सहन करीत विहार करुन लागला.।।९९०॥ English - Then Nal along with his wife Damyanti tookup to monasticism with the help of the high-priest, and studied the literatures of religion. Then bearing up all the torments and difficulties of the priestly life, they began wandering about. ASESSETTE FEEEEEEEEEES क P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #907 -------------------------------------------------------------------------- ________________ PROPasszaesuwansusanevanges(श्रीजयशखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Mensuresangresenguesentasangam अन्यदा कर्मवैचित्र्यात् दुर्जयत्वात् स्मरस्य च। कथंचिन्नलराजर्षि भैमी रन्तुं मनोऽकरोत् / / 961 // अन्वयः- अन्यदा कर्मवैचित्र्यात् स्मरस्य दुर्जयत्वात् च नलरार्षिः कथंचित् भैमी रन्तुं मन: अकरोत् // 961 // विवरणम:- अन्यदाएकस्मिन दिने विचित्रस्य भाव: वैचित्र्यमा कर्मणां वैचित्र्यं कर्मवैचित्र्यं, तस्मात् कर्मवैचित्र्यात स्मरस्य कामस्य चवःखेन जीयते इति दुर्जयः, दुर्जयस्य भाव: दुर्जयत्वं तस्मात् दुर्जयत्वात् जेतुमशक्यत्वात् च राजा चासौ ऋषिः चप राजर्षि नलश्चासौ राजर्षि: च नलराजषिः कथञ्चित् भीमस्यापत्यं स्त्री भैमी तां भैमी दमयन्ती रन्तं मनः अकरोत। (एकवा नलराजर्षि: वमयन्त्या सह रन्तुं मन: अकरोत्।।९६१॥ सरलार्थ:- एकदा कर्मणां वैचित्र्यात् कामस्य च जेतुमशक्यत्वात् नलः राजर्षि: दमयन्त्या सह रन्तुं मन: अकरोत् / / 961 // ગુજરાતી:- પછી એક વખત કમની વિચિત્રતાથી, તથા કામને જીતવાની મુશ્કેલીથી નલરાજા મુનિ કોઈ પણ પ્રકારે દમયંતી સાથે વિલાસ કરવાની મનમાં ઇચ્છા કરવા લાગ્યા.૯૬૧ 1. फिर एक समय कर्मों की विचित्रतासे और काम कोजीतना कठिन होने सेनलराजा को किसी भी प्रकार से दमयंती के साथ विलास करने की मनमें इच्छा हुई। // 961 // मराठी:- नंतर एकदा कर्माच्या विचित्रतेमुळे व काम विकाराला जिंकणे अतिशय कठिण असल्यामुळे नलराजाला दमयंतीबरोबर रमण्याची (विलास करण्याची) इच्छा झाली.१९६१॥ 听听听听听听听听听听听听听听听 English - Then one day, Nal, due to his past deeds, and not being able control his passions, began germinating seeds of havings a sexual intercourse with Damyanti. Kitaasuresasressurviversawessagesdosrespose 888eossassengerseases Perspersonsoleunitotal Page #908 -------------------------------------------------------------------------- ________________ ORONGSaharsatasatestress श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RASTAsaraswBINAPTSHARMA गुरुस्तमथ राजर्षिर्वाक्येर्मधुरशीतलैः॥ भाविस्थूभद्रादिवृष्टान्तैः प्रत्यबोधयत् // 962 // अन्वयः। अथ गुरुः तं राजर्षि मधुरशीतलै वाक्यैः भाविस्थूलभद्रादिदृष्टान्तः प्रत्यबोधयत् // 962 // ॐ विवरणम्:- अथ अनन्तरं गुरुः तं राजा चासौ ऋषिः च राजर्षिः, तं राजर्षि नलं मधुराणिच तानिशीतलानिच मधुरशीतलानि, तैः मधुरशीतलैः वाक्यैः, स्थलभद्रः आवौ येषां ते स्थलभद्रावयः। भाविनः च ते श्रीस्थूलभद्रावयश्च भाविधीस्थूलभद्रावयः। भाविश्रीस्थूलभद्रादीनां दृष्टान्ताः, तै: भाविश्रीस्थूलभद्राविदृष्टान्तः प्रत्यबोधयत् प्रतिबोधमकरोत् // 12 // ॐ सरलार्थ:- अनन्तरं गुरुः तं राजर्षि नलं मधुरशीतलैः वाक्यैः भाविना श्रीस्थलभद्रादीनां दृष्टान्तः प्रत्यबोधवन / / 962 // 2 ગુજરાતી:- તારે ગરમહારાજે તેનલરાજર્ષિને ભવિબમાં થનારા શ્રીસ્થૂલભદ્ર આદિના દાંતોથી મધુર અને શીતલ વચનો વડે प्रतिभाषायो.॥४६॥ हिन्दी:- तब गुरुमहाराजने उस नलराजर्षि को भविष्य में होनेवाले श्रीस्थूलभद्र आदि के दृष्टांत से मधुर और शीतल वचनो से प्रतिबोधित किया // 962 // मराठी :- तेव्हा गुरुमहाराजांनी त्या नलराजर्षिता भविष्यात होणाऱ्या श्रीस्यलभद्रआदीच्या दृष्टांतांनी मपुर आणि शीतल वचनांनी प्रतिबोध केला.॥९६२२॥ English - At this the high priest with melodioua and mellifluous words, explained to Nal about the future birth of Stulbadra and the other priests. Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S. Page #909 -------------------------------------------------------------------------- ________________ baha osted Verseyeosexeesusesyears श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ReguReRANTARTANTRAreasena परं नाककबोध्यतस्त्यक्तः पित्रागत्याथ बोधितः॥ स्वीचक्रेऽनशनं सधस्त्रप्यमाणस्ततो नलः॥९६३॥ अन्वयः- परंन अवबोधि। अत: त्यक्तः। अथ पित्रा आगत्य बोधितः। तत: प्यमाण: नल: सद्य: अनशनं स्वीचक्रे // 963 // 卐विवरणम:- परंपरन्तु स:नल:न अबोधिन अबुध्यता अथ: गुरुणा त्यक्तः। अथ अनन्तरं पित्रादेवेन आगत्य एत्य बोधित:शापितः। // ततः तदनन्तरं त्रयमाण: लज्नमान: नल: सध: तत्कालंन अशनम् अनशनं स्वीचक्रे-अशीचक्रे॥९६३॥ सरलार्थ:- परन्तुंसः नल: न अबुध्यत / अत: गुरुणा त्यक्तः। अनन्तरं पित्रा आगत्य बोपितः। ततः लज्जमान: नल: सपः अनशनं स्वीचक्रे // 16 // :- પરંતને પ્રતિબોધ પામોનહીં, તેથી (ગુરુએ) તેને તજી દીધો, એવામાં દેવપતેના પિતાએ આવીને પ્રતિબોધવાથી લજજાતુર થઈને પછી નલરાજાધિએ તુરત અનશન ગ્રહણ કર્યું.૯૬૩ हिन्दी :- लेकिन वह प्रतिबोध पाया नही, जिससे (गुरुने) उसे छोड दिया, उसके बाद देवरूप पिताने आकर उनको प्रतिबोधित किया जिससे लज्जित होकर नलराजर्षिने तुरंत अनशन ग्रहण किया // 963 // मराठी:- परंतु तो प्रतिबोध पावला नाही. त्यामुळे गुरूंनी त्याला सोडून दिले. म्हणून देवरुप त्याच्या वडिलांनी येऊन त्याला प्रतिबोष केला. त्यामुळे लज्जित होऊन नलराजर्षीने तत्काळ उपोषण (अनशन) तप सुरू केले.||१६|| English :- These words were not accepted by Nal, so the priest left them. Then the father of Nal, who was a God appeared in front of them, and exchained to them Nal, feeling ashamed at his deed at once to up to a fast into death. F Page #910 -------------------------------------------------------------------------- ________________ ORamaepdapadeprespoश्रीजयशंग्वरमर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम parapoopecapedRAPTOTAPAISE चक्रे नलानुरागेण दमयन्त्यपि तत्तपः॥ . नलो मृत्वा कुबरोऽभूहमयन्ती तु तत्प्रिया // 16 // :- अथ दमयन्ती अपि नलानुरागेण तत् तप: चक्रे। नल: मृत्वा कूबर: अभूत् दमयन्ती तु तत्प्रिया अभवत् // 16 // म:- अथ अनन्तरं दमयन्ती अपिनले अनुराग: नलानुरागः, तेन नलानुरागेण नलस्नेहेन तत् अनशनं तपः चक्रे विदो नल: मृत्वा कूबरः अभूत् / दमयन्ती तु तस्य कूबरस्य प्रिया तत्प्रिया कूबरभार्या अभवत् // 965 // पसरलार्थ:- अनन्तरं दमयन्ती अपि नलानुरागेण अनशनतपः अकरोत् / नल: मृत्वा बरः अभूता दमवन्ती तस्य कबरस्व प्रिया पत्नी अभवत्। કકે ગુજરાતી - પછી નલ પ્રત્યેના પ્રેમભાવથી દમયંતીએ પણ તેજ તપ એટલે અનશન કર્યું. પછી નવા કાળધર્મ પામીને બર દેવ यो, अनेहमयंतीरतेनीलीय.netm 'हिन्दी :- फिर नल के प्रति प्रेमभाव से दमयंतीने भी वही तप याने अनशन ग्रहण किया फिर नल कालधर्म पाकर कुबर देव हुए और दमयंती उन की पत्नी हुई॥९६४॥ मराठी :- नंतर नलराजावरील प्रेमामुळे दमयंतीनेही अनशन तप करावयास सुरुवात केली. नलराजा मरण पावल्यावर कुबर नावाचा देव झाला व दमयंती त्याची पत्नी झाली. // 964|| English - Due to Damyanti's utmost love for Nal, she too took up to a fast unto death for which when Nal died, was born as a God named Kuber and Damyanti became his wife. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #911 -------------------------------------------------------------------------- ________________ - - Pos श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABORTABPaavedana भूयस्यपि कृते धर्मे किंचिद् व्रतविराधनात् // नीचैः सुरस्वरुपं तत् तयोः फलमजायत् // 965 // य:- भयसि अपि धर्मकृते किञ्चित् व्रतविराधनात् तयोः नीचैः सुरस्वरुपं तत् फलम् अजायत् // 965 // 卐विवरणम्:- भूयसिबहुले धर्मे कृते अपि किञ्चित् व्रतस्य चारित्रस्य विराधनं व्रतविरोधनं, तस्मात् व्रतविराधनात् चारित्रविराधनात तयोः नलवमयन्त्योः नीचैः सुरस्य स्वरुपं सुरस्वरुपं तत्फलं चारित्रविराधनफलं अजायत अभवत् // 965 // सरलार्थ:- बहुले धर्म कृते सत्यपि किञ्चित् चारित्रविराधनात् तयोः नलदमयन्त्योः नीचैः देवस्वरुप तत्फलम् अजायत / / 965|| e ગુજરાતી - ઘણું ધર્મકાર્ય કર્યા છતાં પણ ચારિત્રમાં જરાક વિરાધના કરવાથી, તેના ફળરૂપ નીચા દેવનું સ્વરૂપ તેઓને પ્રાપ્ત j.uesm पर हिन्दी :- बहुत धर्म कार्य करने के बाद भी चारित्र में किंचित विराधना करने के फलस्वरूप निम्न कोटि के देव का स्वरूप उन्हे प्राप्त हुआ॥९६५॥ 5 मराठी:- पुष्कळ धर्मकार्य करून सुला चारित्र्यात किंचित विरापना केल्याने त्याचे फळ म्हणन नीच देवाचे स्वरुप त्यांना प्राप्त झाले.॥९६५॥ English - Now even after performing tough penences and austeries, they were only able to inherit for themselves a very low position among the God's, as they were not able to retain complete and absolute celibacy. 第5端端端端端端端第第第第第 Page #912 -------------------------------------------------------------------------- ________________ ORosedseaseendee श्रीजयशग्वग्मृरिविचितं श्रीनलदमयन्तीचरित्रम wwwwwwdodaramanandane अथ प्राप्य मनुष्यत्वं लब्ध्या चारित्रमुज्ज्वलम्॥ निर्धूयाशेषकर्माणि गतौ सिरिमुभावपि // 966 // अन्वय:- अथ मनुष्यत्वं प्राप्य उज्ज्वलं चारित्रं लब्ध्वा अशेषकर्माणि निघूय उभावपि सिद्धिं गतौ // 966 // गम्:- अथ अनन्तरं मनुष्यस्यभाव: मनुष्यत्वं मनुष्यजन्म प्राप्य उज्ज्वलंचारित्रं लब्धाअधिगम्य अशेषाणि च तानिकर्माणि च अशेषकर्माणि घात्यघातिसकलकर्माणि निषूय क्षपयित्वा उभौ अपि नलदमयन्त्यौ सिविं मोसंगतौ // 966 // सरलार्थ:- अनन्तरं मनुष्यजन्म प्राप्य उज्ज्वलं चारित्रं लब्ध्वाधात्वघातिसकलकर्माणि क्षपवित्वा तो उभौ अपि सिदिगती॥९॥ ગુજરાતી:-પછી મનુષપણું પામીને તથા નિર્મલ ચારિત્ર લઈને તે બન્ને સર્વ કર્મો ખપાવીને મોક્ષે ગયા.૯૬૬ जहिन्दी :- फिर मनुष्यजन्म पाकर और निर्मल चारित्र (संयम) ग्रहण कर के वे दोनों सभी कर्म का क्षय कर के मोक्ष में गय।।९६६॥ मराठी:- नंतर मनुष्यजन्म व निर्मल चारित्र प्राप्त करून ते दोये घाती - अघाती सर्व कर्माचा क्षय करुन मोक्षाला गेले. // 9 // English - Then when they were born as human being they again renounced the worldly life and took up to a pure priently life, anhilated all the light Karman and then In due-course attained Salvation (Moksh) P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #913 -------------------------------------------------------------------------- ________________ ARAN PARASRestausteries श्रीजयशेखरसूरिविरचितं श्रीनलादमयन्तीचरित्रम् SAHARSASRCSSRHendrvansraemag घप्राग्जम्ननिर्मितजीनेश्वरदिव्यपूजै: सम्पआप्तमुत्तममिदम्भरतार्धराज्यम् // राज्ञानलेन सह भीमनरेन्द्रपुत्र्या जन्मान्तरे पुनरनन्तसुखश्च मोक्षः // 967 // अन्वयः- प्राग्जन्मनिर्मितजिनेश्वरदिव्यपूजै: भीमनरेन्द्रपुत्र्या सह नलेन राज्ञा इदम् उत्तमं भरतार्धराज्यं सम्प्राप्तम् / जन्मान्तरे पुन: अनन्तसुख: मोक्ष: प्राप्तः॥९६७॥ विवरणम:- प्राकच तद् जन्मच प्राग्जन्मा.प्राग्जन्मनि निर्मिता:प्राग्जन्मनिर्मिता: जिनानामिश्वरा: जिनेश्वरः। दिव्याश्च ता: पूजा: च दिव्यपूजा:। जिनेश्वराणां दिव्यपूजा: जिनेश्वरदिव्यपूजा:। प्राग्जन्मनिर्मिताश्च ता: जिनेश्वरदिव्यपूजाश्च, ताभिः प्राग्जन्मनिर्मितजिनेश्वरदिव्यपूजामिः पूर्वभवे कृताभिः जिनेश्वराणां दिव्यपूजाभिः, भीमश्चासौ नरेन्द्रश्च भीमनरेन्द्रः। भीमनरेन्दस्य पुत्री, तया भीमनरेन्द्रपुत्र्या दमयन्त्या सहनलेन राज्ञा इदम् उत्तमम् उत्कृष्टं भरतार्धस्य राज्यं भरतार्धराज्यं सम्प्राप्तम् / अन्यत् जन्म जन्मान्तरं तस्मिन् जन्मान्तरे पुन: न विद्यते अन्त: यस्य तद् अनन्तमा अनन्तं सुखं यस्मिन् स: अनन्तसुख: मोक्ष: च सम्प्राप्तः॥९६७॥ सरलार्थ: दमयन्त्या सह नलेन राज्ञा पूर्वजन्मानि कृताभिः जिनेश्वराणांदिव्यपूजाभिः उत्तम भरतार्पराज्यं सम्प्राप्तम् / जन्मान्तरे च अनन्तसुख: मोक्षः सम्प्राप्तः // 967 / / અને ગુજરાતી - પૂર્વજન્મમાં કરેલી જિનેશ્વરપ્રભુની મનોહર પૂજાથી દમયંતી સહિત નારાજએ આ અર્ધ ભરતક્ષેત્રનું રાજ્ય મેળવ્યું તથા બીજા જન્મમાં અનંત સુખદાયી મોક્ષ મેળવ્યું.૯૬૭ 1:- पूर्वजन्म में की हुई जिनेश्वर की मनोहर पूजा से दमयंतीसहित नलराजाने यह उत्तम (श्रेष्ठ) अर्घ भरतक्षेत्र का राज्य प्राप्त किया था और दूसरे जन्म में अनंत सुखवाला मोक्ष प्राप्त किया।९६७॥ मराठी:- पूर्व जन्मात केलेल्या जिनेश्वराच्या मनोहर पुजेमुळे दमयंतीसहित नलराजाला हे उत्तम असे अर्थ भरतक्षेत्राचे राज्य मिळाले आणि दुसन्या जन्मात अनंत सुख देणारे मोक्ष प्राप्त झाले.१९६७|| 張瑞端瑞端瑞端瑞端瑞端瑞 P.P.AC.GunratnasuriM.S Page #914 -------------------------------------------------------------------------- ________________ AMPARASTRA श्रीजयशेखरसूरिविरचितं श्रीनलक्षवयन्तीचरित्रम् shreservati English - As they had worshepped the idol of Lord Jineshwar with a pure heart, they both in their first life attained the kingship and queenship of the half of the Bharatschetra and then attained salvation in their second life. ततोभवन्तोऽपि भवन्तु सज्जा: सदैव तीर्थेश्वरपूजनेषु॥ यन्मुष्टिमध्ये भवतामपीह स्यादैहिकामुष्किसौख्य योगः // 968 // तत: भवन्तः अपि सदैव तीर्थेश्वरपूजनेषु सज्जा: भवन्तु / यत् भवतामपि इह ऐहिकामुष्कि सौख्ययोग: मुष्टिमध्ये स्यात् // 968 // 卐विवरणम्:- ततः तस्मात् कारणात् भवन्त: यूयम् अपि सदा एव सर्वदा एव तीर्थानामीश्वराः तीर्थेश्वरा: जिना तीर्थेश्वराणां पूजनानि तीर्थेश्वरपूजनानि, तेषु तीर्थेश्वरपूजनेषु जिनपूजनेषु सज्ना: उद्यता: भवतु भवता यद् येन भवताम् अपि युष्माकम् अपि इह भवम् ऐहिकमा अमुष्मिन् भवम् आमुष्मिकमा सुखमेव सौख्यमा ऐहिकंच तद्आमुष्मिकंचऐहिकामुष्मिकमा ऐहिकामुष्मिकं चतत् सौख्यं च ऐहिकामुष्किसौख्यमा ऐहिकामुष्मिकसौख्यस्य योग: मुष्टेः मध्य: मुष्टिमध्यः, तस्मिन् मुष्टिमध्ये स्याता ऐहिकमामुष्मिकं च सुखं युष्माकं मुष्टिमध्ये स्यात्।।९६८॥ पसरलार्य:- तस्मात् कारणात् द्यमपि तीर्थंकरपूजनेषु सज्जा: भवता तेन ऐहिकमामुष्मिकं च सुखं युष्माकमपि करतलगतं स्यात् // 968 // ગુજરાતી:-માટે હ ભવ્ય લોકો!) તમો પણ હમેશાં જિનેશ્વરપ્રભુના પૂજન માટે તૈયાર થાઓ કે જેથી તને પણ અહીં આ ભવ તથા પરભવસંબંધી સુખનો યોગ પ્રાપ્ત થાય.૧૯૬૮ हिन्दी :- इसलिये (हे भव्य जीवोl) तुम भी हमेशा जिनेश्वर प्रभु की पूजा करने के लिये तैयार रहो। जिससे इस भव और परभव के सारे सुख तुम्हारी मुठ्ठीमें आ जायेंगे। / / 968 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S. Page #915 -------------------------------------------------------------------------- ________________ TROPHARMAuguRRINARSINGre श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRAPTISARTARATTPANNA १.मराठी:- "म्हणवा भव्य जीवांनो) तुम्ही नेहमी जिनेश्वर प्रभूच्या पूजेकरिता सज्ज रहा. त्यामुळे या जन्मातील आणि पुढच्या जन्मातील सर्व सुखें तुमच्या मुठीत येतील."॥९६८॥ Sa English :- So "O mortals, you too should worship Lord Jineshwara wholeheartedly so that you may capture and captiatave the blins of this birth and our next birth, in our fists." ॥इति प्राग्जन्मकृत देवपूजाफले नलदमयन्ती कथा|श्रीअस्तु।