________________ AL मीनी श्रीजयशेखरसारिधिएजित बीनालयमवन्तरिमाना मिHिRASE भैमी पप्रच्छ तान् भद्राः, किमनेन विनाशितम् // ईदृशी दुर्विधा वध्य-प्रक्रिया क्रियतेऽस्य यत् / / 532 // अन्वय :: भैमी तान् पप्रच्छ हे भद्राः / अनेन किं विनाशितम्? यतः अस्य ईदृशी दुर्विधा वध्यप्रक्रिया क्रियते // 532 // . विवरणम् :- भीमस्य अपत्यं स्त्री भैमी दमयन्ती तान् तलरक्षकान् पप्रच्छ अपृच्छत्-हे भवाः / अनेन चौरेण किं विनाशितं किं यातितं किम् अपरालम् / यत् यस्मात् अस्य स्तेनस्य ईदृशी एतादृशी दुष्टा विधा प्रकारः यस्याः सा दुर्विधा वधर्म अर्हति इति वध्य: वध्यस्य प्रक्रिया वध्यप्रक्रिया क्रियते। दुर्विधया अयं किमर्थ वध्यते॥५३२॥ सरलार्थ :- दमयन्ती तलरक्षकान अपंच्छत् हे भद्राः / अनेन चौरेण किंम् अपराब? यस्मात् अस्य एतारशी दुष्प्रकारेण वध्यप्रक्रिया क्रियते // 532 // ગુજરાતી:- ત્યારે દમયંતીએ તે પોલીસના માણસોને પૂછયું કે, હે ભદ્ર પુરુષો આ ચોરે શું ગુન્હો કર્યો છે કે જેથી એની સાથે આવો -:मी यारो छो। // 52 // हिन्दी :- तव दमयन्ती ने सिपाहीयों से पूछा, " हे भद्रपुरूषो। इस चोरने क्या गुनाह किया है? के जिससे इसकी. इस तरह दु:खदायी, मार डालनेवाली क्रिया कर रहे है?"॥५३२शा : मराठी:- तेव्हा दमवंतीने शिपायांना विचारले, भल्या माणसांनो। वा चोराने असा काय गुन्हा केला आहे? की ज्यामुळे याला इतक्या वाईट-रीतीने मारून टाकण्याची क्रिया करीत आहात? ||532|| English - Then Damyanti asked the soldiers for the reason for taking the man tied up and the drums been played incipidly which just tells the people that a robber arrives, which is a very torturous insult for the robber. “骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗