________________ OROPHRASTARABARBARzsease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Boduserousewareshamesusta सान्येधुर्दानशालास्था-ऽपश्यद्बद्धं मलिम्लुचम्॥ नीयमानं तलारक्षः, स्वनद्विरसडिण्डिमम्॥५३१॥ अन्यथ :- अन्येधुः दानशालास्था सा स्वनद्विरसडिण्डिमं तलारक्षः नीयमानं बलं मलिम्लुचम् अपश्यत् // 531 // विवरणम् :- अन्येधुः अन्यस्मिन् दिने दानाय शाला दानशाला, दानशालायां तिष्ठति इति दानशालास्था सा दमयन्ती विरसश्चासौ डिण्डिमश्च विरसडिण्डिमः। स्वनन् विरसडिण्डिम: यस्मिन् कर्मणियथास्यात् तथा स्वनद्विरसडिण्डिमंतलस्य आरक्षका: तलारक्षका: तैः तलारक्षकै: नीयमानं बद्धं बन्धनग्रस्तं मलिम्लुचं स्तनम् अपश्यत् // 531 // सरलार्थ :- अन्यस्मिन् दिवसे दानशालास्था सा दमवन्ती स्वनदविरसडिण्डिमं तलार:: नीयमानं बळ स्तेनम् अपश्यत् / / 531 // ગુજરાતી:- પછી દાનશાળામાં રહેલી એવી દમયંતીએ એક દિવસ, પોલીસના માણસો દ્વારા બાંધીને લઈ જવાતા, તથા જેની આગળ નીરસ અવાજે ઢોલ વાગી રહ્યો હતો, એવા એક ચોરને જોયો..૫૩૧il हिन्दी :- फिर दानशाला में रहती हुई दमयंती ने एक दिन सिपाही जिसे ले जारहे है, और जिस के आगे निरस आवाज में ढोल बज रहा है, ऐसे एक चोर को देखा // 531 // मराठी :- मगदानशाळेत बसलेल्या दमयंतीने एके दिवशी शिपाई ज्याला घेऊन जात आहेत, आणि ज्याच्या समोर निरस आवाजात ढोल वाजत आहे अश्या एका चोराला पाहिले.||५३१|| English: One day when Damyanti was seated in that school, she happened to see a robber who was handcuffed and been taken by the soldiers and a humdrum and Incipid sounds of drums being played in front of them. PasswUSBARSATIRAgspoPRASAPPS P.P.AC. Gunratnasuri M.S. gudasendranAmassndas PRASATERASTRAROO Jun Gun Aaradhak Trust