________________ AURAT Pardestasiaadesश्रीगरशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् S h resentardasnes She पप्रच्छ स्वच्छभावाच, प्रत्यहं प्रतियाचकम्।। कोऽपि कुत्रापि दृष्टः किमीदृशस्तादृश: पुमान् / / 530 // अन्वय:- स्वच्छभावा प्रत्यहं प्रतियाचकं पप्रच्छ-कुत्रापि क: अपि ईदृश: तादृश: पुमान् दृष्टः किम?॥५३०॥ विवरणम:- स्वच्छ: निर्मल: भाव: यस्याः सा स्वच्छभावा दमयन्ती अहनि अहनि प्रत्यहं याचकं प्रति प्रतियाचकं पप्रच्छ अपृच्छत अप्राक्षीत-कुत्रापि कस्मिन्नपि स्थाने क: अपि ईदृश: तादृशः पुमान् दृष्टः किम्॥५३०॥ सरलार्य :- निर्मलभावा दमयन्ती प्रतिदिनं प्रतियाचकम् अपृच्छत्-कुत्रापि क: अपि ईटश: तादृशः पुरुषः परः किम्।।।५३०।। ગુજરાતી: વળી નિર્મલ આશયવાળી દમયંતી દરેક વાચકોને હમેશાં પૂછવા લાગી કે, તમોએ શું ક્યાંય કોઈ પણ આવા પ્રકારનો માણસ જોયેલો છે? 530 FFFAH AKSES हिन्दी :- निर्मल आशयवाली दमयन्ती हर याचक को हमेशां पूछती थी कि क्या तुमने कहीं किसी ऐसे ऐसे प्रकार के मनुष्य को देखा है? // 530 // मराठी :- निर्मळ आशय असलेली दमयंती प्रत्येक वाचकाला नेहमी विचारू लागली की, तुम्ही कुठे तरी अमुक अमुक प्रकारच्या माणसाला पाहिले आहे काय? // 530 / / English :- Damyanti with a serene and lucid intention used to ask the tramps and vagabonds if they have seen a man with such a description.