________________ IndiaNet श्रीजनशेसारस्पतिविरचितं श्रीनलदमयन्तीक्षारिणम् HaseenetwestmenstarPrag देव्यादेशाहदातिस्म, तत: प्रभृति भीमजा॥ स्पृह्यन्ती पतिं द्रष्टु-मनिर्विण्णा दिवानिशम् // 529 // अन्वय :-: तत: प्रभृति पतिं द्रष्टुं स्पृश्यन्ती भीमणा देख्यादेशाद् अनिविण्णा सती विवानिशं ददाति स्म॥५२९॥ विवरणम् :- तस्मात् दिनात् आरभ्य ततः प्रभृति पतिं नलं व्रष्टुम् अवलोकयितुं स्पृहमन्ती इच्छन्तीभीमात् जायते इति भीमजादमयन्ती देव्याः चन्द्रयशस: आदेश: देव्यावेशः तस्मात् देव्यादेशात न-निर्विण्णा अनिर्विण्णा अखिन्ना सती विवा च निशा च एतयो: समाहार: दिवानिशम् अहोरात्रं ददाति स्म अयच्छत् // 529 // सरलार्य :-- तस्मात् दिवसात् आरभ्य नलं निरीक्षितुम् इच्छन्ती दमयन्ती चन्द्रयशस: देव्या: आज्ञया अखिन्ना सती प्रतिदिनम् अवच्छत् : 1529 / / ગજરાતી:-પછી રાણીની આજ્ઞાથી તે દિવસથી માંડીને દમયંતી, પોતાના સ્વામીને મળવાની ઇચ્છાથી રાતદહાડો થાયાવિના Risीनहानाबाजी. // 52 // हिन्दी... फिर रानी की आज्ञा से उस दिन से दमयन्ती अपने स्वामी को प्राप्त करने की इच्छा से रातदिन बिना थके वहाँ रहकर दान ॐ देने लगी // 529 // मराठी:- नंतर राणीच्या आज्ञेनुसार त्या दिवसापासून दमयंती आपल्या स्वामीला प्राप्त करण्याच्या इच्छेने रात्रंदिवस न थकता राह्न दान देऊ लागली. // 529|| English - Then with the permission of the queen, Dayanti stayed there and gave away alms to the poor, night and day without getting tired or weary Jun Gun Ar k ist. PP.AC.Sunratnasuri M.S.