________________ REPESHusndasaraswati श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRPSPNBISASARGINEERAiring ऊचेभैम्यन्यदा देवीमिह दानमहं ददे॥ भोजनार्थ यदि पुनः कदाप्यायात्पतिर्मम॥५२८॥....... अन्यव:- अन्यवाभैमी देवीम् ऊचे-अहं दानं ददो पुन: यदि इह कदापि मम पति: भोजनार्थम् आयात् // 528 // . विवरणम:- अन्यवा अन्यस्मिन दिने भीमस्य अपत्यं स्त्री भैमी दमयन्ती देवी चन्द्रयशसम ऊचे अवयवदान दवे यच्छामि।पन: - यदिइह अस्मित् स्थाने कदा अपि कस्मिन् समये अपि मम पति: भोजनार्थ भोजनाय आयात | आगच्छेत्।।५२८॥ सरतार्य :- अन्यस्मिन् दिने दमयन्ती चन्द्रयशसं देवीम उवाच-अहं दानं वच्छामि पुन: यदि इह कदापि मम पति: भोजनार्थम् आगच्छेत् ||528 // ગુજરાતી:- પછી એક દિવસ દમયંતીએ રાણીને કહ્યું કે, આદાનશાળામાં હું દાન આપવા બેસું? કેમકે કદાચ ભોજન માટે મારો સ્વામી અહીં આવી જાય.૫૨૮૫ हिन्दी :- फिर एक दिन दमयन्ती ने राणी से कहा, "इस दानशाला में मैं दान देने के लिये बैठे ? क्योंकि हो सकता है.शायद भोजन के लिये मेरे स्वामी भी यहीं आ जाए॥५२८॥" मराठी :- एके दिवशी दमयंती राणीला म्हणाली, "वा दानशाळेत दान देण्याकरिता मी बस कावा कारण कदाचित माझे स्वामी सुखा भोजन करण्याकरिता येथे येतील?"॥५२८॥ English - Then one day Damyanti asked her maternal aunt if she can sit there to give alms to the poor because, may be her husband might arrive there to collect food or alms.