________________ PRASHTRaResearestudewr श्रीजयशंग्वग्सूरिविरचितं श्रीनलदमयन्तीचरित्रम् assedresseduseurseIRRINBARAS SAMBABA दानशालाच तत्रास्ति, महादेव्या: पुरादहिः॥ दीयते दु:स्थितादिभ्यः, प्रदानमनिवारितम् // 527 // अन्धय:- तत्र पुराबहिः महादेव्या: दानशाला अस्तिषुः स्थिताविभ्य: अनिवारितं प्रदानं दीयते॥५२७॥ विवरणम् :- तत्रतस्यांनगयो पुरा नगराबहिः महतीचासौ देवीचमहादेवीतस्या:महादेव्या: चन्द्रयशसावानायशालादानशाला अस्ति।दु:खे स्थिता: दु:स्थिता:आदौ येषां तेदु:स्थितावय: तेभ्य: दु:स्थितादिभ्यः,ननिवारितंयथा स्यात् तथा अनिवारितं प्रकृष्टं दानं प्रदानं दीयते॥५२७॥ सरलार्य :- तत्र नगरादहिः चन्द्रयशसः महादेव्याः दानशाला अस्ति। तत्र दुःस्थितादिभ्यः अनिवारितं प्रदानं दीयते // 527|| ગુજરાતી:- હવેલાં નગરની બહાર તે મહારાણીની એક દાનશાળા છે, કે જ્યાં દુઃખી મનુષ્યોને કોઇ પણ જતની રોકટોક વિના દાન આપવામાં આવે છે. પરા हिन्दी:- अब वहाँनगर के,बाहर महाराणी की एक दानशाला है। जहाँ दु:खी आदिमनुष्यों को बिना किसी रोकटोक दान दिया जाता है॥५२७|| मराठी :- तेथे नगराच्या बाहेर महाराणीची एक दानशाळा आहे. जेथे दुःस्वी इत्यादी मनुष्यांना बिना रोकटोक दान केले जाते. // 527|| English :- Now the queen had opened a school for giving alms and charity to the poor where everybody was allowed to collect alms without and difficulty. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust