SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ PRASHTRaResearestudewr श्रीजयशंग्वग्सूरिविरचितं श्रीनलदमयन्तीचरित्रम् assedresseduseurseIRRINBARAS SAMBABA दानशालाच तत्रास्ति, महादेव्या: पुरादहिः॥ दीयते दु:स्थितादिभ्यः, प्रदानमनिवारितम् // 527 // अन्धय:- तत्र पुराबहिः महादेव्या: दानशाला अस्तिषुः स्थिताविभ्य: अनिवारितं प्रदानं दीयते॥५२७॥ विवरणम् :- तत्रतस्यांनगयो पुरा नगराबहिः महतीचासौ देवीचमहादेवीतस्या:महादेव्या: चन्द्रयशसावानायशालादानशाला अस्ति।दु:खे स्थिता: दु:स्थिता:आदौ येषां तेदु:स्थितावय: तेभ्य: दु:स्थितादिभ्यः,ननिवारितंयथा स्यात् तथा अनिवारितं प्रकृष्टं दानं प्रदानं दीयते॥५२७॥ सरलार्य :- तत्र नगरादहिः चन्द्रयशसः महादेव्याः दानशाला अस्ति। तत्र दुःस्थितादिभ्यः अनिवारितं प्रदानं दीयते // 527|| ગુજરાતી:- હવેલાં નગરની બહાર તે મહારાણીની એક દાનશાળા છે, કે જ્યાં દુઃખી મનુષ્યોને કોઇ પણ જતની રોકટોક વિના દાન આપવામાં આવે છે. પરા हिन्दी:- अब वहाँनगर के,बाहर महाराणी की एक दानशाला है। जहाँ दु:खी आदिमनुष्यों को बिना किसी रोकटोक दान दिया जाता है॥५२७|| मराठी :- तेथे नगराच्या बाहेर महाराणीची एक दानशाळा आहे. जेथे दुःस्वी इत्यादी मनुष्यांना बिना रोकटोक दान केले जाते. // 527|| English :- Now the queen had opened a school for giving alms and charity to the poor where everybody was allowed to collect alms without and difficulty. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy