SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ MessageRAATRASTRA श्रीजयशेखरसूरिविरचिरं श्रीनलदमयन्तीचरित्रम् ARORARTHANPARSuzuse पुमर्थवशीशीतांश-प्रमितैर्योजनैश्च सा॥ स्वाराज्यमपि तद्राज्यस्पर्धामाधातुमक्षमम् // 526 // अन्यय:- सा पुमर्थवशी शीतांशु प्रमितै: योजनैः स्वाराज्यम् अपि तद्राज्यस्पर्धाम् आधातुम् अक्षमम् // 526 // विवरणम् :- पुमर्थानां वशी पुमर्थदशी चत्वारिंशत् / शीता: अंशव: यस्य सः शीतांश: चन्द्र एकः / पुमर्थदशीच शीतांशश्च पुमर्थदशीशीतांश पुमर्थदशीशीतांश-भ्याम् प्रमितानि पुमर्थदशीशीतांश प्रमितानि तैः पुमर्थदशीशीतांशप्रमितैः शतं चत्वारिंशता च यौजनैः वर्तते। स्व: राज्यं स्वाराज्यं स्वर्गराज्यम् अपि तस्य नलस्य राज्यं तद्राज्यं तद्राज्येन स्पर्धा ताज्यस्पर्धा तां तवाज्यस्पर्धाम् आधातुं कर्तुं न क्षमं अक्षमम् अस्ति // 526 // सरलार्य :- सा शतं चत्वारिशता च योजनैः वर्तते / स्वर्गराज्यम् अपि नलराज्यस्पर्धा कर्तुम् अक्षमम् // 526 // . . ગુજરાતી:- વળી તે તો અહીંધી એકસો ચુમ્માલીસ યોજન દૂર છે, અને દેવલોકનું રાજય પણ તે નલરાજના રાજ્યની બરોબરી કરવાને અસમર્થ છે.ll૫૨૬ हिन्दी :- वह तो यहाँ से एक सौ चौवालीसयोजन दूर है। और देवलोक का राज्य भी नलराजा के राज्य की स्पर्धा करने में असमर्थ है॥५२६॥ मराठी:- तो तर वेधन एकशे चवैचाळीस वोजन दर आहे, आणि स्वर्गाचे राज्य सुखा नलराजाच्या राज्याची बरोबरी करण्यात असमर्थ आहे. // 526 // English :- But then King Nal's kingdom is about forty four hundred yojan's from her (35,200 miles) and even the God's Eden cannot be compared to the kingdom of King Nal.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy