________________ MessageRAATRASTRA श्रीजयशेखरसूरिविरचिरं श्रीनलदमयन्तीचरित्रम् ARORARTHANPARSuzuse पुमर्थवशीशीतांश-प्रमितैर्योजनैश्च सा॥ स्वाराज्यमपि तद्राज्यस्पर्धामाधातुमक्षमम् // 526 // अन्यय:- सा पुमर्थवशी शीतांशु प्रमितै: योजनैः स्वाराज्यम् अपि तद्राज्यस्पर्धाम् आधातुम् अक्षमम् // 526 // विवरणम् :- पुमर्थानां वशी पुमर्थदशी चत्वारिंशत् / शीता: अंशव: यस्य सः शीतांश: चन्द्र एकः / पुमर्थदशीच शीतांशश्च पुमर्थदशीशीतांश पुमर्थदशीशीतांश-भ्याम् प्रमितानि पुमर्थदशीशीतांश प्रमितानि तैः पुमर्थदशीशीतांशप्रमितैः शतं चत्वारिंशता च यौजनैः वर्तते। स्व: राज्यं स्वाराज्यं स्वर्गराज्यम् अपि तस्य नलस्य राज्यं तद्राज्यं तद्राज्येन स्पर्धा ताज्यस्पर्धा तां तवाज्यस्पर्धाम् आधातुं कर्तुं न क्षमं अक्षमम् अस्ति // 526 // सरलार्य :- सा शतं चत्वारिशता च योजनैः वर्तते / स्वर्गराज्यम् अपि नलराज्यस्पर्धा कर्तुम् अक्षमम् // 526 // . . ગુજરાતી:- વળી તે તો અહીંધી એકસો ચુમ્માલીસ યોજન દૂર છે, અને દેવલોકનું રાજય પણ તે નલરાજના રાજ્યની બરોબરી કરવાને અસમર્થ છે.ll૫૨૬ हिन्दी :- वह तो यहाँ से एक सौ चौवालीसयोजन दूर है। और देवलोक का राज्य भी नलराजा के राज्य की स्पर्धा करने में असमर्थ है॥५२६॥ मराठी:- तो तर वेधन एकशे चवैचाळीस वोजन दर आहे, आणि स्वर्गाचे राज्य सुखा नलराजाच्या राज्याची बरोबरी करण्यात असमर्थ आहे. // 526 // English :- But then King Nal's kingdom is about forty four hundred yojan's from her (35,200 miles) and even the God's Eden cannot be compared to the kingdom of King Nal.