________________ O RRISHTesentasanRASTRA श्रीयशेयरमूरिविरचिन श्रीनगदमयन्तीचरित्रम् PRASHNPARISHAIRATRAISA 骗骗骗骗骗蝦骗骗骗骗骗骗骗骗骗骗骗然 परंतस्याः किमेवं स्यात्, कदाप्यागमनक्रिया॥ भरतार्धभुज: साहि, वल्लभा नलभूभुजः॥५२५॥ अन्वय:- परं किं कदापि तस्याः एवम् आगमनक्रिया स्यात् / सा भरतार्धभूभुज: नलभूभुज: वल्लभा अस्ति // 525 // रणम् :- परंपरंतु किन्त किंकदापितस्या: दमयन्त्याः एवम् अनेनप्रकारेण आगमनस्य क्रिया आगमनक्रियास्यावासावमयन्ती भरतस्य अर्घभरता भरताभुनक्तिभरतापभुक्तस्य भरतार्थभुजः भुवं भुनक्ति भुक्तेवाभूभुक, नलबासौभूभुक चनलभूभुक्तस्य नलभूभुज: वल्लभा पत्नी अस्ति // 52 // . सरलार्य :- किन्तु कदापि दमयन्त्याः एवम् आगमनक्रिया स्वात् / सा भरतार्यभुज: नलनृपस्व पत्नी अस्ति // 525 // ગજરાતી :- પરંતુ હું કોઇ પણ કાળે તાણીનું આવી રીતનું અહીં આગમન થાય? કેમ કે તે તો અર્થ ભરતખંડને ભોગવનારા નરાજની મહારાણી છે.પરપા हिन्दी:- परत क्या कभी किसी प्रकार से उसका इस तरह से यहाँ आगमन हो सकता है? क्योकि वह तो अर्धभरतखंड को भोगनेवाले नलराजा की महारानी है"||५२५॥ मराठी:- परंतु काव कोणत्याही वेळी तिचे याप्रमाणे आगमन होऊ शकते? कारण ती तर अर्थभरतखंडाला भोगणाऱ्या नलराजाची महाराणी आहे."॥५२५॥ English: But can this be the way of her arrival as she is the Empress of the half of Bharatschetra and a wife to the great King Nal. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust