________________ OROSSRHANNEssengersYNS श्रीजयशेखरसूरिविरचितां श्रीनपक्षणयन्तीचारित्रम् SAnderstodateRASHARANAstrends, तेऽप्यवोचंश्चन्द्रवत्या-चौरो रत्नकरण्डिकाम् // जीवितादिव निर्विणो, जहे तेनैष हन्यते॥५३३॥ अन्वय:- ते अपि अवोचन - जीवितात् निर्विण्ण: इव चौर: चन्द्रवत्या: रत्नकरण्डिकां जहे। तेन एष: हन्यते॥५३३॥ विवरणम् :- ते तलरक्षका: अपि अवोचन ऊचुः जीवितात् जीवनात् निर्विण्ण: निर्वेदं प्राप्त: खिन्नः इव चौरः चन्द्रवत्याः रत्नानां करण्डिका रत्नकरण्डिका तां रत्नकरण्डिकां जड़े जहार। तेन कारणेन एष: चौरः हन्यते॥५३॥ सारलार्य :- ते तलरक्षकाः अपि अवदन् / जीवनात् विनः इव चौरः चन्द्रवत्याः रत्नकरण्डिकाम् अहरत, तेन कारणेन एषः हन्यते - // 53 // . . ગુજરાતી:-તારે તેઓએ કહ્યું કે જાણે જીવનથી કંટાળી ગયો હોય નહીં એવા આ ચોરે ચંદ્રાવતી નામની રાજકુમારીનો રત્નોનો ડાબલો ચોરી લીધો હતો, અને તેથી તેને મારી નાખવાની સજા મળી છે..૫૩૩ TMEEEEEEEEEEEEE हिन्दी.. तब उन्होने कहा, "जिंदगी से मानो उब गया हो ऐसे इस चोरने चंद्रवती नामक राजकुमारी कारत्नों का डिब्बा चरा लिया था, और उसी अपराध से इसे मार डालने की सजा मिली है // 53 // . मराठी :- तेव्हा ते शिपाई म्हणाले जण जीवनाला कंटाळलेल्या या चोराने चंद्रावती नावाच्या राजकुमारीचा रत्नांचा डब्बा चोरला आहे, म्हणून या अपराधामुळे त्याला मारून टाकण्यात येत आहे. // 53 // English - They replied that, as he was tired of his life, he had robbed a box of jewels of princess Chandravanti and so he was sentenced to death. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.