________________ RAMESHRADHANTADRINA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्सीचरित्रम् NAYANAMAHARASTANDINATOPATI अर्हद्धर्म तत: सर्वमहिंसाधं सविस्तरम् // अतिप्रौढ इवाचार्यः, कथयामास शुबधीः // 393 // अन्वय :- ततः शुद्धधी: अतिप्रौढ: आचार्य: इव सर्वं सविस्तरम् अहिंसाघम् अर्हद्धर्म कथयामास // 39 // विवरणम् :- ततः तदनन्तरं शुद्धा पवित्रा धी: बुद्धिः यस्याः सा शुद्धधी: निर्मलबुद्धिः दमयन्ती अतिशयेन प्रौढः अतिप्रौढःशुलशी: आचार्य:इव सर्व विस्तरेण सहितं सविस्तरम् अहिंसा आधा यस्य स अहिंसाध: तमहिंसाधम् अर्हतः तीर्थकरस्य धर्म: आईखमः तं अर्हद्धर्म कथयामास अकथयत् // 393 // सरलार्य :- तदनन्तरं पवित्रमति: दमयन्ती अतिप्रौढ: आचार्यः इव सर्व सविस्तरम् अहिंसायम् अर्हबर्मम् अकथयत् // 39 // ગુજરાતી:- પછી શુદ્ધ બુદ્ધિવાળી દમયંતીએ (તેને અત્યંત ગીતાર્થ) ધર્માચાર્યની પેઠે જીવદયા અદિરૂપ સઘળો જૈનધર્મ વિસ્તાર સહિત કહી સંભળાવ્યો.in૩૯૩. दी:- फिर शुद्धबुद्धिवाली दमयंतीने अति प्रौढ आचार्य के समान जैनधर्म के अहिंसा आदि धर्म का विस्तृत वर्णन किया।॥३९३|| मराठी : मग शुब्बुदीच्या दमयंतीने त्याला अत्यंत गंभीर व गीतार्थ धर्मचार्याप्रमाणे अहिंसादिसगळा जैनधर्म विस्ताराने सांगितला. // 39 // English - Then this unadulterated and unsophistcated, Damyanti began to explain to him the of the jain religion, ragarding non-violence etc. just as a hierarch (preceptor) with profuse understanding explains to the lay-people. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.