________________ ENEFF OPERSTARRRRRRR00 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABORTRAIBARusseless साथ तस्मै समाचख्यौ, देवोऽर्हन् परमेश्वरः॥ आराधयाम्यमुं नित्यं, तत्प्रभावाच्च मे न भीः॥३९२॥ अन्यय: अथ सा तस्मै समाचख्यौ-अर्हन् परमेश्वर: देव: अस्ति। अहं अमुं नित्यम् आराधयामि। तत्प्रभावात् मे भी: न॥३९॥ जविवरणम् :- अथ सा दमयन्ती तस्मै वसन्तसार्थवाहाय समाचख्यौ अकथयत् अर्हन अरिहन्त: परमश्चासौ ईश्वरश्च परमेश्वर: देव: __अस्ति। अहम् अमुं परमेश्वरं नित्यं प्रतिदिनं आराधयामि तस्य देवस्य प्रभाव: तत्प्रभावः तस्मात् तत्प्रभावात् मे मम भी: . नवर्तते // 392 // जसरलार्थ :- अथ सा दमयन्ती वसन्तसार्थवाहाय अकथयत्-अर्हन परमेश्वर: देवः अस्ति। अहम् अमुं नित्यं आराधयामि। तस्य देवस्य प्रभावात् मम भी: न वर्तते // 392 / / " ગુજરાતી - પછી દમયંતીએ તેને કહ્યું કે, આ પરમ ઇશ્વરશ્રી અરિહંતદેવ છે, અને તેમની હું હમેશાં આરાધના કરું છું, તથા તેમના 'प्राथी भने ( तनो)मय नथी.॥३८२॥ कहिन्दी :- फिर दमयंती ने उससे कहा कि, यह परम ईश्वर श्री अरिहंतदेव है, और उनकी मैं हमेशा आराधना करती है, और उनके प्रभाव से मुझे (किसी भी प्रकार का) भय नही है // 392 // ZP मराठी :- नंतर ती दमयन्ती सार्थवाहास म्हणाली- श्री अरिहंतदेव हेच परमेश्वर आहेत. मी त्यांची नेहमी पूजा करते. त्यांच्या प्रभावामुळेच मला (कोणत्याही प्रकारची) भीती नाही. // 392 / / English: Then Damyanti replied that she venerates daily and wholeheartedly only to the almighty and merciful, Lord Arihant and it is only due to his influence and majestic dignity that she is never afraid of anything. ECK