________________ PROGRPRISRORISTORICANORAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BHARASANSORNBATARnguage प्रत्यभिज्ञातवांश्च त्वां, शरणं कृतवानहम्।। तदा च मे मृतस्येव, जीवातुस्त्वमजायथाः॥५५६॥ अन्वय :- हे देवि त्वां प्रत्यभिज्ञातवान् शरणं कृतवान् / तवा मृतस्य इव मे त्वं जीवातुः अजायथाः / / 556 // विवरणम् :- हे देवि त्वां प्रत्यभिज्ञातवान् अभिज्ञातवान् शरणंच कृतवान् अकरवम् / तदा तस्मिन् समये मृतस्य पञ्चत्वं गतस्य इव मे मम त्वं जीवातुः जीवनौषधम् अजायथाः॥५५६॥ सरलार्थ :- हे देवि। अहं त्वाम् अभिज्ञातवान् शरणम् च अकरवम् / तस्मिन् समये मृतस्य इव मम त्वं जीवनौषधम् अजायथाः / / 556 / / V骗骗骗骗骗骗罪騙罪明骗骗骗骗骗 ગુજરાતી:- પછી મેં તમને ઓળખી લીધા, અને તેથી મેં તમારું શરણું લીધું અને તે વખતે મૃત્યુ પામેલા જેવા અને તમે જીવનદાતા આપનારા થયા. પપદા. हिन्दी :- "फिर मैनें आपको पहचान लिया और मैन आप की शरण ली और उसी वक्त मृतप्राय मुझे आपने जीवनदान दिया"॥५५६।। मराठी :- "नंतर मी तुम्हाला ओळखले, आणि तुम्हाला शरण आलो, तेव्हा तुम्ही मरावयास टेकलेल्या मला जीवनदान दिले."॥५५६॥ English :- And he atonce recognised her. And then she pulled him out from the clutches of death.