________________ ONGSeeshaRABdesee श्रीजयशेम्वन्सगिविरचित श्रीनलदमयन्तीचारिक Patasagasestastetasaste नृपाविष्टनरैश्चाशु, कृपाणैरिव मूटकः॥ बद्ध्वा वध्यभुवं नीय-मानस्त्वामहमैक्षिषि // 555 // अन्धय :- आशु नृपादिष्टः नरैः मूटकः इव बळवा कृपाणै: हन्तुं वध्यभुवं नीयमानः अहं त्वाम् ऐक्षिषि // 555 // विवरणम् :- आशुशीघ्रं नृपैः आदिष्टा: नृपाविष्टा: तैः नृपाविष्टः नृपाशप्तै: नरैः मनुष्यैः मूटक: इव काष्ठभारः इव बख्वा कृपाणैः खङ्गः हन्तुं मारयितुं वधम् अर्हन्ति इति वध्या: वध्यानां भूः वध्यभूः तां वध्यभुवं नीयमानः अहं त्वाम् ऐक्षिषि ऐ॥५५॥ सरलार्य :- शीघ्रं नृपाइप्स नरैः काष्ठभारः इव बदप्वा खः हन्तुं वष्यभुवं नीयमानः अहं त्वाम् ऐक्षे / / 555 / / ગુજરાતી:- પછી તુરત જ રાજની આજ્ઞાથી પોલીસના માણસોએ મને ભારાની પેઠે બાંધીને તલવારથી મારવા માટે વધ કરનાની જગાએ લઇ જતા હતા એવામાં મને તમારું દર્શન થયું. પપપપ हिन्दी :- "फिर तुरन्त ही राजा की आज्ञासे शिपाही मुझे लकड़ियों के गढ़े की तरह बांधकर तलवार से मारने के लिये वध करने की जगह ले जा रहे थे इतने में मुझे आप के दर्शन हुए।"॥५५५॥ मराठी:- "नंतर लगेच राजाच्या आज्ञेने शिपाई मला मोळीप्रमाणे बांयून तलवारीने मारण्यासाठी वय करण्याच्या ठिकाणी घेऊन जात होते. इतक्यात मला तुमचे दर्शन घडले."||५५५|| English :- Then atonce, the king ordered his men to tie him up and he was tied up like a raddish and was taken to the laniary (slaughter house) to be slaughted by swords. Just then he happened to see Damyanti. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust