________________ ROOPalestantrasgee-entressagesश्रीजयशेखरसूनिविरचिनं श्रीनलदमयन्तीयरित्रम mesgavarseseasesentamincrease AdSHAHESE SEEEEEEEEEEEEEEEK इङ्गिताकारविज्ञेन, विज्ञातोऽस्मि महीभुजा॥ चतुरा: किं न जानन्ति, यद्वा चातुर्यचर्यया॥५५४॥ अन्यय:- जिताकारविशेन महीभुजा विज्ञात: अस्मि / यक्षा चातुर्यचर्यया चतुराः किं न जानन्ति // 55 // विवरणम् :- इङ्गितंच आकारश्च इजिताकारौ इङ्गिताकारौ विजानाति इति इङ्गितकारविज्ञः तेन शङ्गिताकारविशेन महीं भुनक्ति भुक्ते घामहीभुकतेन महीभुजा विज्ञात: अवबुद्धः अस्मि। यछा अथवा चातुर्यस्य चर्या चातुर्यचर्या तया चातुर्यचर्यया चतुरा: किंन जानन्ति विवन्ति अर्थात् सर्वम् जानन्ति इत्यर्थः॥५५४॥ सरलार्थ :- इशिताकारविज्ञेन नृपेण अवबुद्धः अस्मि / अथवा चातुर्यचर्यया चतुराः किं न जानन्ति / / 554|| ગુજરાતી:-ચાલચલગત તથા ચહેરા આદિની પરીક્ષા કરનારા રાજાએ મને (ચોર તરીકે) જાણી લીધો, કેમ કે હોશિયાર માણસો. પોતાની હોશિયારીથી શું નથી જાણી શકતા? પપ૪ हिन्दी:- "चाल और चेहेरा आदि की परीक्षा करनेवाले राजा ने मुझे (चोर के रुप में) पहचान लिया. क्योंकि चालाक आदमी अपनी खुद की चालाकी से, क्या नही जान सकता?"||५५४॥ मराठी :- "अभिप्राय आणि आकार जाणणाऱ्या राजाने मला चोराप्रमाणे ओळखून घेतले, कारण हुशार मनुष्य स्वतःच्या हुशारीने काय जाणून घेत नाही?"॥५५४|| 她嘴编鋼哪家骗骗骗骗骗骗骗骗骗骗骗骗。 English :- But due to his walking style and his face which were filled with scars of fright, the king suspected something fishy. A man who is sharp can of course suspect ingenuity through his sharpness.