________________ n OMGausinesTRISATISHea श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sasurseasusewSIRSAPPena English :- It is sure that there cannot and will not be a change in the priest's words as these words are his oracle (prediction). Therefore Kubar will not stick or sojourn to be a king for a long time to come. भूयोऽपिनल एवात्र, जातु स्यात्कोशलेश्वरः॥ इति शृण्वन् जनालापान, नलस्तत्याज कोशलाम् // 213 // अन्वय :- भूय: अपि अत्र नल: एव कौशलेश्वर: स्यात् इति जनालापान् शृण्वन् नल: कोशलाम् तत्याज // 213 // विवरणम् :- भूयः अपि पुन: अपि अत्र अस्मिन् नगरे नल: एव कौशलाया: ईश्वरः कोशलेश्वरः स्यात् इति एवं जनानाम् आलपा: जनालापा: तान् जनालापान शृण्वन् आकर्णयन नल: कोशलो तल्याज अत्यजत् अत्याक्षीत् // 21 // सरलार्थ :- पुनः अपि अत्र नलः एव कोशलेश्वरः स्यात् इति जनालापान शृण्वन् नल: कोशलाम अत्यजत् // 21 // ગજરાતી:- પાછો અહીંનલરાજા જ કોશલાના સ્વામી બનવા જોઈએ એ રીતે લોકોનાં વચનો સાંભળતા સાંભળતાં નલરાજાએ કોશલાનગરીનો તાગ કર્યો. 213 हिन्दी :- इस कोशलानगरी का स्वामी नलराजा ही होना चाहिए इस तरह लोगों के वचन सुनकर नलराजाने कोशलानगरीका त्याग किया ||213 / / मराठी:- पुन्हा नलराजाच वा कोशला नगरीचा राजा होईल. असे लोकांच्या तोंडून ऐकून नलराजाने कोशलानगरीचा त्याग केला.||२१|| English - So having heard the words of the people that King Nal should and is the only one capable to be the king, King Nal sacrificed and forsaked his Kingdom.. अथापृच्छन्नल: पत्नी, सांप्रतं कुत्र गम्यते॥ स्थानं ह्यननुसंधाय, न जडोऽपि प्रवर्तते // 214 // अन्वय :- अथ नल: पत्नीम् अपृच्छत् - साम्प्रतं कुत्र गम्यते / तथाहि स्थानं अननुसन्धाय जडः अपि न प्रवर्तते // 21 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust